पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५५

विकिस्रोतः तः

विष्णुरुवाच-
भावं विदित्वा सुरराट्च तस्याः प्रोवाच कामं पुरतः स्थितं सः ।
न चास्ति शक्या स्मर ते जयाय सत्यात्मकध्यान सुदंशिता सती १।
धर्माख्य चापं स्वकरे गृहीत्वा ज्ञानाभिधानं वरमेव बाणम् ।
योद्धुं रणे संप्रति संस्थिता सती वीरो यथा दर्पितवीर्यभावः २।
जिगीषयेयं पुरुषार्थमेव त्वमात्मनः कुरुषे पौरुषं तु ।
त्वामद्य जेतुं समरे समर्था यद्भाव्यमेवं तदिहैव चिंत्यम् ३।
दग्धोसि पूर्वं त्वमिहैव शंभुना महात्मना तेन समं विरोधम् ।
कृत्वा फलं तस्य विकर्मणश्च जातोस्यनंगः स्मर सत्यमेव ४।
यथा त्वया कर्म कृतं पुरा स्मर फलं तु प्राप्तं तु तथैव तीव्रम् ।
सुकुत्सितां योनिमवाप्स्यसि ध्रुवं साध्व्यानया सार्धमिहैव कथ्यसे ५।
ये ज्ञानवंतः पुरुषा जगत्त्रये वैरं प्रकुर्वन्ति महात्मभिः समम् ।
भुंजन्ति ते दुष्कृतमेवतत्फलं दुःखान्वितं रूपविनाशनं च ६।
व्याघुष्य आवां तु व्रजाव काम एनां परित्यज्य सतीं प्रयुज्य ।
सत्याः प्रसंगेन पुरा मया तु लब्धं फलं पापमयं त्वसह्यम् ७।
त्वमेव जानासि चरित्रमेतच्छप्तोस्मि तेनापि च गौतमेन ।
जातश्च मेषवृषणः सदा ह्यहं भवान्गतो मां तु विहाय तत्र ८।
तेजः प्रभावो ह्यतुलः सतीनां धाता समर्थः सहितुं न सूर्यः ।
सुकुत्सितं रूपमिदं तु रक्षेत्पुरानुसूया मुनिना हि शप्तम् ९।
निरुध्य सूर्यं परिवेगवंतमुद्यंतमेवं प्रभया सुदीप्तम् ।
भर्तुश्च मृत्युं परिबाधमानं मांडव्यशापस्य च कौंडिनस्य १०।
अत्रेः प्रिया सत्यपतिव्रता तया स्वपुत्रतां देवत्रयं हि नीतम् ।
न किं पुरा मन्मथ ते श्रुतं सदा संस्कारयुक्ताः प्रभवंति सत्यः ११।
सावित्रीनाम्नी द्युमत्सेनपुत्री नीतं प्रियं सा पुनरानिनाय ।
यमादिहैवाश्वपतेः सुपुत्रं सती त्वमेवं परिसंश्रुतं च १२।
अग्नेः शिखां कः परिसंस्पृशेद्वै तरेद्धिकः सागरमेव मूढः ।
गले तु बद्धासु शिलां भुजाभ्यां को वा सतीं वश्यति वीतरागाम् १३।
उक्ते तु वाक्ये बहुनीतियुक्ते इंद्रेण कामस्य सुशिक्षणार्थम् ।
आकर्ण्य वाक्यं मकरध्वजस्तु उवाच देवेंद्रमथैनमेव १४।
काम उवाच-
तवातिदेशादहमागतो वै धैर्यं सुहृत्त्वं पुरुषार्थमेव ।
त्यक्त्वा तदर्थं परिभाषसे मां निःसत्वरूपं बहुभीतियुक्तम् १५।
व्याबुद्धि यास्यामि यदा सुरेशस्याल्लोकमध्ये मम कीर्तिनाशः ।
ऊढिंकरोमानविहीन एव सर्वे वदिष्यंत्यनया जितं माम् १६।
ये वै जिता देवगणाश्च दानवाः पूर्वं मुनींद्रास्तपसः प्रयुक्ताः ।
हास्यं करिष्यंति ममापि सद्यो नार्या जितो मन्मथ एष भीमः १७।
तस्मात्प्रयास्यामि त्वयैव सार्धमस्या बलं मानमतः सुरेश ।
तेजश्च धैर्यं परिणाशयिष्ये कस्माद्भवानत्र बिभेति शक्र १८।
संबोध्य चैवं स सुराधिनाथं चापं गृहीतं सशरं सुपुष्पम् ।
उवाच क्रीडां पुरतः स्थितां तां विधाय मायां भवती प्रयातु १९।
वैश्यस्य भार्यां सुकलां सुपुण्यां सत्येस्थितां धर्मविदां गुणज्ञाम् ।
इतो हि गत्वा कुरु कार्यमुक्तं साहाय्यरूपं च प्रिये सखे शृणु २०।
क्रीडां समाभाष्य ततो मनोभवस्त्वंते स्थितां प्रीतिमथाह्वयत्पुनः ।
कार्यं भवत्या ममकार्यमुत्तममे तां सुस्नेहैः परिभावयत्वम् २१।
इंद्रं हि दृष्ट्वा सुकला यथा भवेत्स्नेहानुगा चारुविलोचनेयम् ।
तैस्तैः प्रभावैर्गुणवाक्ययुक्तैर्नयस्व वश्यं च प्रिये सखे शृणु २२।
भो भोः सखे साधय गच्छ शीघ्रं मायामयं नंदनरूपयुक्तम् ।
पुष्पोपयुक्तं च फलप्रधानं घुष्टं रुतैः कोकिलषट्पदानाम् २३।
आहूय वीरं मकरंदमेव रसायनं स्वादुगुणैरुपेतम् ।
सहानिलाद्यैर्निजकर्मयुक्तैः संप्रेषयित्वा पुनरेव कामम् २४।
एवं समादिश्य महत्ससैन्यं त्रैलोक्यसंमोहकरं तु कामः ।
चक्रे प्रयाणं सुरराजसार्धं संमोहनायैव महासतीं ताम् २५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचपंचाशत्तमोऽध्यायः ५५।