पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३३

विकिस्रोतः तः
← अध्यायः ३२ पद्मपुराणम्
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →

ऋषय ऊचुः-
शप्ता गंधर्वपुत्रेण सुशंखेन महात्मना ।
तस्य शापात्कथं जाता किं किं कर्म कृतं तया १।
सा लेभे कीदृशं पुत्रं तस्य शापाद्द्विजोत्तम ।
सुनीथायाश्च चरितं त्वं नो विस्तरतो वद २।
सूत उवाच-
सुशंखेनापि तेनैव सा शप्ता तनुमध्यमा ।
पितुः स्थानं गता सा तु सुनीथा दुःखपीडिता ३।
पितरं चात्मनश्चैव चरितं च प्रकाशितम् ।
श्रुतवान्सोपि धर्मात्मा मृत्युः सत्यवतां वर ४।
तामुवाच सुनीथां तु सुतां शप्तां महात्मना ।
भवत्या दुष्कृतं पापं धर्म तेजः प्रणाशनम् ५।
कस्मात्कृतं महाभागे सुशांतस्य हि ताडनम् ।
विरुद्धं सर्वलोकस्य भवत्या परिकल्पितम् ६।
कामक्रोधविहीनं तं सुशांतं धर्मवत्सलम् ।
तपोमार्गे विलीनं च परब्रह्मणि संस्थितम् ७।
तमेवघातयेद्यो वै तस्य पापं शृणुष्व हि ।
पापात्मा जायते पुत्रः किल्बिषं लभते बहु ८।
ताडंतं ताडयेद्यो वै क्रोशंतं क्रोशयेत्पुनः ।
तस्य पापं स वै भुंक्ते ताडितस्य न संशयः ९।
स वै शांतः स जितात्मा ताडयंतं न ताडयेत् ।
निर्दोषं प्रति येनापि ताडनं च कृतं सुते १०।
पश्चान्मोहेन पापेन निर्दोषेऽपि च ताडयेत् ।
निर्दोषं प्रति येनापि हृद्रोगः क्रियते वृथा ११।
निर्दोषं ताडयेत्पश्चान्मोहात्पापेन केनचित् ।
स पापी पापमाप्नोति निर्दोषस्य शरीरजम् १२।
निर्दोषो घातयेत्तं वै ताडंतं पापचेतसम् ।
पुनरुत्थाय वेगेन साहसात्पापचेतनम् १३।
पापकर्तुश्च यत्पापं निर्दोषं प्रति गच्छति ।
ताडनं नैव तस्माद्वै कार्यं दोषवतोऽपि च १४।
दुष्कृतं च महत्पुत्रि त्वयैव परिपालितम् ।
शप्ता तेनापि याद्यैव तस्मात्पुण्यं समाचर १५।
सतां संगं समासाद्य सदैव परिवर्तय ।
योगध्यानेन ज्ञानेन परिवर्तय नंदिनि १६।
सतां संगो महापुण्यो बहुश्रेयो विधायकः ।
बाले पश्य सुदृष्टांतं सतां संगस्य यद्गुणम् १७।
अपां संस्पर्शनात्पानात्स्नानात्तत्र महाधियः ।
मुनयः सिद्धिमायांति बाह्याभ्यंतरक्षालिताः १८।
शुचिष्मंतो भवंत्येते लोकाः सर्वे चराचराः ।
आपः शांताः सुशीताश्च मृदुगात्राः प्रियंकराः १९।
निर्मला रसवत्यश्च पुण्यवीर्या मलापहाः ।
तथा संतस्त्वया ज्ञेया निषेव्याश्च प्रयत्नतः २०।
यथा वह्निप्रसंगाच्च मलं त्यजति कांचनम् ।
तथा सतां हि संसर्गात्पापं त्यजति मानवः २१।
सत्यवह्निः प्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा ।
सत्येन दीप्ततेजास्तु ज्ञानेनापि सुनिर्मलः २२।
अत्युष्णो ध्यानभावेन अस्पृश्यः पापजैर्नरैः ।
सत्यवह्नेः प्रसंगाच्च पापं सर्वं विनश्यति २३।
तस्मात्सत्यस्य संसर्गः कर्तव्यः सर्वथा त्वया ।
पापभारं परित्यज्य पुण्यमेवं समाश्रय २४।
सूत उवाच-
एवं पित्रा सुनीथा सा दुःखिता प्रतिबोधिता ।
नमस्कृत्य पितुः पादौ गता सा निर्जनं वनम् २५।
कामं क्रोधं परित्यज्य बाल्यभावं तपस्विनी ।
मोहद्रोहौ च मायां च त्यक्त्वा एकांतमास्थिता २६।
तस्याः सख्यः समाजग्मुः क्रीडार्थं लीलयान्विताः ।
तां ददृशुर्विशालाक्ष्यः सुनीथां दुःखभागिनीम् २७।
ध्यायंतीं चिंतयानां तामूचुश्चिंतापरायणाः ।
कस्माच्चिंतसि भद्रे त्वमनया चिंतयान्विता २८।
तन्नो वै कारणं ब्रूहि चिंतादुःखप्रदायिनी ।
एकैव सार्थकी चिंता धर्मस्यार्थे विचिंत्यते २९।
द्वितीया सार्थका चिंता योगिनां धर्मनंदिनी ।
अन्या निरर्थिका चिंता तां नैव परिकल्पयेत् ३०।
कायनाशकरी चिंता बल तेजः प्रणाशिनी ।
नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत् ३१।
तृष्णां मोहं तथा लोभमेतांश्चिंता हि प्रापयेत् ।
पापमुत्पादयेच्चिंता चिंतिता च दिने दिने ३२।
चिंताव्याधिप्रकाशाय नरकाय प्रकल्पयेत् ।
तस्माच्चिंतां परित्यज्य चानुवर्तस्व शोभने ३३।
अर्जितं कर्मणा पूर्वं स्वयमेव नरेण तु ।
तदेव भुंक्तेऽसौ जंतुर्ज्ञानवान्न विचिंतयेत् ३४।
तस्माच्चिंतां परित्यज्य सुखदुःखादिकं वद ।
तासां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत् ३५।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने
सुनीथाचरितं नाम त्रयस्त्रिंशोऽध्यायः ३३।