पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७७

विकिस्रोतः तः
← अध्यायः ०७६ पद्मपुराणम्
अध्यायः ०७७
वेदव्यासः
अध्यायः ०७८ →

महादेव उवाच-
पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम् ।
पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम् १।
तवाग्रे संप्रवक्ष्यामि शृणु सुंदरि सांप्रतम् ।
इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम् २।
रजस्वला तु या नारी सहसा पापरूपिणी ।
कृतेन च व्रतेनैव महापापैः प्रमुच्यते ।
पितॄणामक्षयं देयं धर्मकामार्थसाधनम् ३।
श्रीविष्णुरुवाच-
पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगः ।
सदाध्ययनशीलस्तु देवशर्मा इति द्विजः ४।
अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदा ।
सर्ववर्णेषु संपूज्यः सपुत्रपशुबांधवः ५।
तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनी ।
प्राप्ते भाद्रपदे मासे शुक्लपक्षे तु पंचमी ६।
पितुःक्षयाहं कुरुते यतात्मा च जितेंद्रियः ।
रात्रौ निमंत्रयेद्विप्रान्सुखसौभाग्यदायकान् ७।
प्रभाते विमले प्राप्ते भांडान्यन्यानि कारयेत् ।
पाकं सर्वेषु पात्रेषु स कारयति जायया ८।
अष्टादशरसोपेतं पितॄणां प्रीतिदायकम् ।
आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक् ९।
सर्वे विप्रास्तु संप्राप्ता मध्याह्ने वेदपाठकाः ।
अर्घपाद्यादि विधिवत्कृतवान्द्विजसत्तमः १०।
रजसा दूषितः श्राद्धे प्रक्षाल्य विधिवत्तदा ।
गृहमध्ये गताः सर्वे आसने ते निरूपिताः ११।
प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः ।
विधिना च कृतं श्राद्धं पिंडदानप्रपूर्वकम् १२।
तांबूलं दक्षिणां चैव वस्त्राणि विविधानि च ।
सर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः १३।
विप्रा विसर्जिताः सर्वे आशीर्वादपरायणाः ।
गोत्रिणां बांधवानां च अन्येषां च बुभुक्षताम् १४।
दत्तमन्नं तदा तेन भोजने विधिपूर्वकम् ।
निशायां तु कुटीद्वारे उपविष्टो यदा तदा १५।
ब्राह्मण्या वारि संगृह्य पादप्रक्षालनं कृतम् ।
तदा शुनी बलीवर्दौ परस्परमभाषताम् १६।
शृणु कांत वचो मह्यं यादृक्कृतवती वधूः ।
तादृशं संप्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम् १७।
कदाचिद्दैवयोगेन गताहं पुत्रसद्मनि ।
तत्रस्थितं पयः पातुं वध्वा दृष्टं न तत्पुनः १८।
पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः ।
पश्चात्पीतं मया सम्यक्दृष्टं वध्वा तदा पुनः १९।
तेन संपर्कदोषेणकटिर्भग्ना च मे सदा ।
तेन दुःखेन भो स्वामिन्जाताहं दुःखभागिनी ।
भग्ना कटिश्च संजाता ह्याहारो नैव रोचते २०।
बलीवर्द्द उवाच-
शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम् ।
अस्मिन्वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनम् २१।
कारितं मम पुत्रेण मम चिंता तु नो कृता ।
नोदकं न तृणं चैव न दत्तं केनचित्क्वचित् २२।
अनाहारोह्यहं पापी बद्धोऽस्मिन्पापभावितः ।
पूर्वपापविशेषेण जातं शुनि न संशयः २३।
तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता ।
ममायं तु पिता साक्षाज्जातो मम गृहे पशुः २४।
इयं तु जननी साक्षान्मम चैव न संशयः ।
दैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम् २५।
एवं विचार्यासौ विप्रो नैव निद्रामवाप सः ।
रात्रौ चिंतापरो भूत्वा स्मरन्विश्वेश्वरं परम् २६।
नानाधर्मपरोऽहं च ममैवं च कथं शुभम् ।
विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः २७।
प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतः ।
तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम् २८।
ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम् ।
इति पृष्टस्तदा विप्रः प्रणाममकरोत्तदा २९।
अद्य मे सफलं जन्म अद्य मे सफला क्रिया ।
अद्य मे पितरस्तृप्ता दुर्लभात्तव दर्शनात् ३०।
यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताः ।
कुटुंबिनां तु सर्वेषां भोजनं कारितं तथा ३१।
भोजनानंतरं प्राप्ता शुनी तत्र उवाच ह ।
अस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्त्तते ३२।
तं पतिं प्रतिवाक्यं यद्दिवज मत्तः शृणुष्व तत् ।
गृहेस्थितं दुग्धभांडमहिना दूषितं मया ३३।
दृष्टं मे महती चिंता तदा जाता न संशयः ।
अनेन पयसा चैव पक्वमन्नं यदा भवेत् ३४।
तदात्र सर्वे विप्राश्च म्रियंते भोजनात्ततः ।
एवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया ३५।
तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम् ।
चरामि तेन संभग्ना किं करोमि सुदुःखिता ३६।
तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति ।
शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम् ३७।
अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि ।
अद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः ३८।
न तृणं नोदकं चैव ममाग्रे संनिवेदितम् ।
तेन दुःखेन मे दुःखं जातं बहुतरं तदा ३९।
एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न ।
मम चिंता तु तत्रैव जाता वै ऋषिसत्तम ४०।
वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि ।
अनयोश्च महद्दुःखं किं करोमीति चिंतयन् ।
आगतस्त्वत्समीपे तु ममकष्टं निवारय ४१।
ऋषिरुवाच-
उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम् ।
अयं वै तु द्विजश्रेष्ठो कुंडने नगरे शुभे ४२।
मासे भाद्रपदे चैव पंचमी या समागता ।
तद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात् ४३।
स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघ ।
तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम् ४४।
न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना ।
प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी ४५।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ।
तेन पापेन सा जाता शुनी स्वगृहचारिणी ।
बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत ४६।
उग्रजन्मोवाच-
व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत ।
ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम ४७।
ऋषिरुवाच-
मासे भाद्रपदे शुक्ले जायते ऋषिपंचमी ।
रजसा विकृतं पापं नश्यते करणाद्यतः ४८।
पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी ।
नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा ४९।
गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत् ।
तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् 6.77.५०।
यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा ।
स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः ५१।
आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः ।
नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम् ५२।
एकभक्तेन कर्तव्यमृषीणामर्चनं तदा ।
पूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम् ५३।
निर्वापं सघृतं देयं दक्षिणासंयुतं तदा ।
देयं विप्राय विधिवदृषीणां प्रीयतां प्रति ५४।
कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम् ।
धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक् ५५।
ऋषयः संतु मे नित्यं व्रतसंपूर्णकारिणः ।
पूजां गृह्णंतु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः ५६।
पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथा ।
वसिष्ठमरिचात्रेया अर्घं गृह्णंतु वो नमः ५७।
एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैः ।
पितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः ५८।
पूर्वकर्मविपाकेन रजसा दोषभावतः ।
कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः ५९।
तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे ।
ते गता मुक्तिमार्गेण आशीर्वादपरायणाः ६०।
ऋषिपंचमीव्रतं पुण्यं विप्राय परिकीर्तितम् ।
ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः ६१।
ये कुर्वंति नरश्रेष्ठ ऋषिव्रतमनुत्तमम् ।
भुक्त्वात्र भोगान्विपुलान्यांति विष्णोः पदं तु ते ६२।
इतिश्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारद।
संवादे ऋषिपंचमीव्रतंनाम सप्तसप्ततितमोऽध्यायः ७७।