नैषधीयचरितम्‌/नवमः सर्गः

विकिस्रोतः तः
← अष्ठमः सर्गः नैषधीयचरितम्‌
नवमः सर्गः
श्रीहर्षः
दशमः सर्गः →

इतीयमक्षिभ्रुवविभ्रमेङ्गितस्फुटामनिच्छां विवरीतुमुत्सुका ।
तदुक्तिमात्रश्रवणेच्छयाशृणोद्दिगीशसंदेशगिरं न गौरवात् ॥ ९.१ ॥

तदर्पितामश्रुतवद्विधाय तां दिगीशसंदेशमयीं सरस्वतीम् ।
इदं तमुर्वीतलशीतलद्युतिं जगाद वैदर्भनरेन्द्रनन्दिनी ॥ ९.२ ॥

मयाङ्ग पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् ।
न मह्यमत्रोत्तरधारयस्य किं ह्रियेऽपि सेयं भवतोऽधमर्णता ॥ ९.३ ॥

अदृश्यमाना क्वचिदीक्षिता क्वचिन्ममानुयोगे भवतः सरस्वती ।
क्वचित्प्रकाशां क्वचिदस्फुटार्णसं सरस्वतीं जेतुमनाः सरस्वतीं ॥ ९.४ ॥

गिरः श्रुता एव तव शृउवःसुधाः श्लथा भवन्नाम्नि तु न श्रुतिस्पृहा ।
पिपासुता शान्तिमुपैति वारिजा न जातु दुग्धान्मधुनोऽधिकादपि ॥ ९.५ ॥

बिभर्ति वंशः कतमस्तमोपहं भवादृशं नायकरत्नमीदृशम् ।
तमन्यसामान्यधियावमानितं त्वया महान्तं बहु मन्तुमुत्सहे ॥ ९.६ ॥

इतीरयित्वा विरतां स तां पुनर्गिरानुजग्राहतरां नराधिपः ।
विरुत्य विश्रान्तवतीं तपात्यये घनाघनश्चातकमण्डलीमिव ॥ ९.७ ॥

अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने ।
गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्ग्मिता ॥ ९.८ ॥

वृथा कथेयं मयि वर्णपद्धतिः कयानुपूर्व्या समकेति केति च ।
क्षमे समक्षव्यवहारमावयोः पदे विधातुं खलु युष्मदस्मदी ॥ ९.९ ॥

यदि स्वभावान्मम नोज्ज्वलं कुलं ततस्तदुद्भावनमौचिती कुतः ।
अथावदातं तदहो विडम्बना तथा कथा प्रेष्यतयोपसेदुषः ॥ ९.१ ॥

इति प्रतीत्यैव मयावधीरिते तवापि निर्बन्धरसो न शोभते ।
हरित्पतीनां प्रतिवाचिकं प्रति श्रमो गिरां ते घटते हि संप्रति ॥ ९.११ ॥

तथापि निर्बध्नति तेऽथवा स्पृहामिहानुरुन्धे मितया न किं गिरा ।
हिमांशुवंशस्य करीरमेव मां निशम्य किं नासि फलेग्रहिग्रहा ॥ ९.१२ ॥

महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः ।
अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥ ९.१३ ॥

अदोऽयमालप्य शिखीव शारदो बभूव तूष्णीमहितापकारकः ।
अथास्यरागस्य दधा पदेपदे वचांसि हंसीव विदर्भजाददे ॥ ९.१४ ॥

सुधांशुवंशाभरणं भवानिति श्रुतेऽपि नापैति विशेषसंशयः ।
कियत्सु मौनं वितता कियत्सु वाग्महत्यहो वञ्चनचातुरी तव ॥ ९.१५ ॥

मयापि देयं प्रतिवाचिकं न ते स्वनाम मत्कर्णसुधामकुर्वते ।
परेण पुंसा हि ममापि संकथा कुलाबलाचारसहासनासहा ॥ ९.१६ ॥

हृदाभिनन्द्य प्रतिवन्द्यनुत्तरः प्रियागिरः सस्मितमाह स स्म ताम् ।
वदामि वामाक्षि परेषु मा क्षिप स्वमीदृशं माक्षिकमाक्षिपद्वचः ॥ ९.१७ ॥

करोषि नेमं फलिनं मम श्रमं दिशोऽनुगृह्णासि न कंचन प्रभुम् ।
त्वमित्थमर्हासि सुरानुपासितुं रसामृतस्नानपवित्रया गिरा ॥ ९.१८ ॥

सुरेषु संदेशयसीदृशीं बहुं रसस्रवेण स्तिमितां न भारतीम् ।
मदर्पिता दर्पकतापितेषु या प्रयाति दावार्दितदाववृष्टिताम् ॥ ९.१९ ॥

यथायथेह त्वदुपेक्षयानया निमेषमप्येष जनो विलम्बते ।
रुषा शरव्यीकरणे दिवौकसां तथातथाद्य त्वरते रतेः पतिः ॥ ९.२ ॥

इयच्चिरस्यावदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिर्न निर्ममौ ।
धिगस्तु मां सत्वरकार्यमन्थरं स्थितः परप्रेष्यगुणोऽपि यत्र न ॥ ९.२१ ॥

इदं निगद्य क्षितिभर्तरि स्थिते तयाभ्यधायि स्वगतं विदग्धया ।
अधिस्त्रि तं दूतयतां भुवः स्मरं मनो दधत्या नयनैपुणव्यये ॥ ९.२२ ॥

जलाधिपस्त्वामदिशन्मयि ध्रुवं परेतराजः प्रजिघाय स स्फुटम् ।
मरुत्वतैव प्रहितोऽसि निश्चितं नियोजितश्चोर्ध्वमुखेन तेजसा ॥ ९.२३ ॥

अथ प्रकाशं निभृतस्मिता सती सतीकुलस्याभरणं किमप्यसौ ।
पुनस्तदाभाषणविभ्रमोन्मुखं मुखं विदर्भाधिपसंभवा दधौ ॥ ९.२४ ॥

वृथा परीहास इति प्रगल्भता न नेति च त्वादृशि वाग्विगर्हणा ।
भवत्यवज्ञा च भवत्यनुत्तरादतः प्रदित्सुः प्रतिवाचमस्मि ते ॥ ९.२५ ॥

कथं नु तेषां कृपयापि वागसावसावि मानुष्यकलाञ्छने जने ।
स्वभावभक्तिप्रवणं प्रतीश्वराः कया न वाचा मुदमुद्गिरन्ति वा ॥ ९.२६ ॥

अहो महेन्द्रस्य कथं मयौचिती सुराङ्गनासंगमशोमिताभृतः ।
ह्रदस्य हंसावलिमांसलश्रियो वलाकयेव प्रबला विडम्बना ॥ ९.२७ ॥

पुरः सुरीणां भण केव मानवी न यत्र तास्तत्र तु शोभिकापि सा ।
अकाञ्चनेऽकिंचननायिकाङ्गके किमारकूटाभरणेन न श्रियः ॥ ९.२८ ॥

यथातथा नाम गिरः किरन्तु ते श्रुती पुनर्मे बधिरे तदक्षरे ।
पृषत्किशोरी कुरुतामसंगतां कथं मनोवृत्तिमपि द्विपाधिपे ॥ ९.२९ ॥

अदो निगद्यैव नतास्यया तया श्रुतौ लगित्वाभिहितालिरालपत् ।
प्रविश्य यन्मे हृदयं ह्रियाह तद्विनिर्यदाकर्णय मन्मुखाध्वना ॥ ९.३ ॥

बिभेमि चिन्तामपि कर्तुमीदृशीं चिराय चित्तार्पितनैषधेश्वरा ।
मृणालतन्तुच्छिदुरा सतीस्थितिर्लवादपि त्रुट्यति चापलात्किल ॥ ९.३१ ॥

ममाशयः स्वप्नदशाज्ञयापि वा नलं विलङ्घ्येतरमस्पृशद्यदि ।
कुतः पुनस्तत्र समस्तसाक्षिणी निजैव बुद्धिर्विबुधैर्न पृच्छ्यते ॥ ९.३२ ॥

अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् ।
स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥ ९.३३ ॥

अनुग्रहः केवलमेष मादृशे मनुष्यजन्मन्यपि यन्मनो जने ।
स चेद्विधेयस्तदमी तमेव मे प्रसद्य भिक्षां वितरीतुमीशताम् ॥ ९.३४ ॥

अपि द्रढीयः शृणु मत्प्रतिशृउतं स पीडयेत्पाणिमिमं न चेन्नृपः ।
हुताशनोद्बन्धनवारिकारितां निजायुषस्तत्करवै स्ववैरिताम् ॥ ९.३५ ॥

निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा ।
घनाम्बुना राजपथे हि पिच्छिले क्वचिद्बुधैरप्यपथेन गम्यते ॥ ९.३६ ॥

स्त्रिया मया वाग्ग्मिषु तेषु शक्यते न जातु सम्यग्वितरीतुमुत्तरम् ।
तदत्र मद्भाषितसूत्रपद्धतौ प्रबन्द्धृतास्तु प्रतिबन्द्धृता न ते ॥ ९.३७ ॥

निरस्य दूतः स्म तथा विसर्जितः प्रियोक्तिरप्याह कदुष्णमक्षरम् ।
कुतूहलेनेव मुहुः कुहूरवः विडम्ब्य डिम्भेन पिकः प्रकोपितः ॥ ९.३८ ॥

अहो मनस्त्वामनु तेऽपि तन्वते त्वमप्यमीभ्यो विमुखीति कौतिकम् ।
क्व वा निधिर्निर्धनमेति किंच तं स वाक्कवाटं घटयन्निरस्यति ॥ ९.३९ ॥

सहाखिलस्त्रीषु वहेऽवहेलया महेन्द्ररागाद्गुरुमादरं त्वयि ।
त्वमीदृशि श्रेयसि संमुखेऽपि तं पराङ्मुखी चन्द्रमुखि न्यवीवृतः ॥ ९.४ ॥

दिवौकसं कामयते न मानवी नवीनमश्रावि तवाननादिदम् ।
कथं न वा दुर्ग्रहदोष एष ते हितेन सम्यग्गुरुणाऽपि शम्यते ॥ ९.४१ ॥

अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यताम् ।
अयोविकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि ॥ ९.४२ ॥

हरिं परित्यज्य नलाभिलाषुका न लज्जसे वा विदुषिब्रुवा कथम् ।
उपेक्षितेक्षोः करभाच्छमीरतादुरुं वदे त्वां करभोरु भोरिति ॥ ९.४३ ॥

विहाय हा सर्वसुपर्वनायकं त्वया धृतः किंनरसाधिमभ्रमः ।
मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः ॥ ९.४४ ॥

तपोनले जुह्वति सूरयस्तनूर्दिवे फलायान्यजनुर्भविष्णवे ।
करे पुनः कर्षति सैव विह्वला बलादिव त्वां वलसे न बालिशे ॥ ९.४५ ॥

यदि स्वमुद्बन्धुमना विना नलं भवेर्भवन्तीं हरिरन्तरिक्षागाम् ।
दिविस्थितानां प्रथितः पतिस्ततो हरिष्यति न्याय्यमुपेक्षते हि कः ॥ ९.४६ ॥

निवेक्ष्यसे यद्यनले नलोज्झिता सुरे तदस्मिन्महती दया कृता ।
चिरादनेनार्थनयापि दुर्लभं स्वयं त्वयैवाङ्ग यदङ्गमर्ष्यते ॥ ९.४७ ॥

जितंजितं तत्खलु पाशपाणिना विनानलं वारि यदि प्रवेक्ष्यसि ।
तदा त्वदाख्यान्बहिरप्यसूनसौ पयःपतिर्वक्षसि वक्ष्यतेतराम् ॥ ९.४८ ॥

करिष्यसे यद्यत एव दूषणादुपायमन्यं विदुषी स्वमृत्यवे ।
प्रियातिथिः स्वेन गृहागता कथं न धर्मराजं चरितार्थयिष्यसि ॥ ९.४९ ॥

निषेधवेषो विधिरेष तेऽथवा तवैव युक्ता खलु वाचि वक्रता ।
विजृम्भितं यस्य किल ध्वनेरिदं विदग्धनारीवदनं तदाकरः ॥ ९.५ ॥

भ्रमामि ते भैमि सरस्वतीरसप्रवाहचक्रेषु निपत्य कत्यदः ।
त्रपामपाकृत्य मनाक्कुरु स्फुटं कृतार्थनीयः कतमः सुरोत्तमः ॥ ९.५१ ॥

मतः किमौरावतकुम्भकैतवप्रगल्भपीनस्तनदिग्धवस्तव ।
सहस्रनेत्रान्न पृथग्मते मम त्वदङ्गलक्ष्मीमवगाहितुं क्षमः ॥ ९.५२ ॥

प्रसीद तस्मै दमयन्ति संततं त्वदङ्गसग्गप्रभवैर्जगत्प्रभुः ।
पुलोमजालोचनतीक्ष्णकण्टकैस्तनुं घनामातनुतां स कण्टकैः ॥ ९.५३ ॥

अबोधि तत्त्वं दहनेऽनुरज्यसे स्वयं खलु क्षत्त्रियगोत्रजन्मनः ।
विना तमोजस्विनमन्यतः कथं मनोरथस्ते वलते विलासिनि ॥ ९.५४ ॥

त्वयैकसत्या तनुतापशङ्कया ततो निवर्त्यं न मनः कथंचन ।
हिमोपमा तस्य परीक्षणक्षणे सतीषु वृत्तिः शतशो निरूपिता ॥ ९.५५ ॥

स धर्मराजः खलु धर्मशीलया त्वयास्ति चित्तातिथितामवापितः ।
ममापि साधुः प्रतिभात्ययं क्रमश्चकास्ति योग्येन हि योग्यसंगमः ॥ ९.५६ ॥

अजातविच्छेदलवैः स्मरोद्भवैरगस्त्यभासा दिशि निर्मलत्विषि ।
धुतावधिं कालममृत्युशङ्किता निमेषवत्तेन नयस्व केलिभिः ॥ ९.५७ ॥

शिरीषमृद्वी वरुणं किमीहसे पयःप्रकृत्या मृदुवर्गवासवम् ।
विहाय सर्वान्वृणुते स्म किं न सा निशापि शीतांशुमनेन हेतुना ॥ ९.५८ ॥

असेवि यस्त्यक्तदिवा दिवानिशं श्रियः प्रियेणानणुरामणीयकः ।
सहामुना तत्र पयः पयोनिधौ कृशोदरि क्रीड यथामनोरथम् ॥ ९.५९ ॥

इति स्फुटं तद्वचसस्तयादरात्सुरस्पृहारोपविडम्बनादपि ।
कराङ्कसुप्तैककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् ॥ ९.६ ॥

चिरादनध्यायमवाङ्मुखी मुखे ततः स्म सा वासयते दमस्वसा ।
कृतायतश्वासविमोक्षणाथ तं क्षणाद्वभाषे करुणं विचक्षणा ॥ ९.६१ ॥

विभिन्दता दुष्कृतिनीं मम श्रुतिं दिगिन्द्रदुर्वाचिकसूचिसंचयैः ।
प्रयातजीवामिव मां प्रति स्फुटं कृतं त्वयाप्यन्तकदूततोचितम् ॥ ९.६२ ॥

त्वदास्यनिर्यन्मदलीकदुर्यशोमषीमयं सल्लिपिरूपभागिव ।
श्रुतिं ममाविश्य भवद्दुरक्षरं सृजत्यदः कीटवदुत्कटा रुजः ॥ ९.६३ ॥

तमालिरूचेऽथ विदर्भजेरिता प्रगाढमौनव्रतयैकया सखी ।
त्रपां समाराधयतीयमन्यया भवन्तमाह स्वरसज्ञया मया ॥ ९.६४ ॥

तमर्चितुं मद्वरणस्रजा नृपं स्वयंवरः संभविता परेद्यवि ।
ममासुभिर्गन्तुमनाः पुरःसरैस्तदन्तरायः पुनरेष वासरः ॥ ९.६५ ॥

तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी ।
नखैः किलाख्यायि विलिख्य पक्षिणा तवैव रूपेण समः स मत्प्रियः ॥ ९.६६ ॥

दृशोर्द्वयी ते विधिनास्ति वञ्चिता मुखस्य लक्ष्मीं तव यन्न वीक्षते ।
असावपि श्वस्तदिमां नलानने विलोक्य साफल्यमुपैतु जन्मनः ॥ ९.६७ ॥

ममैव पाणौकरणेऽग्निसाक्षिकं प्रसङ्गसंपादितमङ्ग संगतम् ।
न हा सहाधीतिधृतः स्पृहा कथं तवार्यपुत्रीयमजर्यमर्जितुम् ॥ ९.६८ ॥

दिगीश्वरार्थं न कथंचन त्वया कदर्थनीयास्मि कृतोऽयमञ्जलिः ।
प्रसद्यतां नाद्य निगाद्यमीदृशं दृशौ दधे बाष्परयास्पदे भृशम् ॥ ९.६९ ॥

वृणे दिगीशानिति का कथा तथा त्वयीति नेक्षे नलभामपीह या ।
सतीव्रतेऽग्नौ तृणयामि जीवितं स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥ ९.७ ॥

न्यवेशि रत्नत्रितये जिनेन यः स धर्मचिन्तामणिरुज्झितो यया ।
कपालिकोपानलभस्मनः कृते तदेव भस्म स्वकुले स्तृतं तथा ॥ ९.७१ ॥

निपीय पीयूषरसौरसीरसौ गिरः स्वकंदर्पहुताशनाहुतीः ।
कृतान्तदूतं न तया यथोदितं कृतान्तमेव स्वममन्यतादयम् ॥ ९.७२ ॥

स भिन्नमर्मापि तदर्तिकाकुभिः स्वदूतधर्मान्न विरन्तुमैहत ।
शनैरशंसन्निभृतं विनिश्वसन्विचित्रवाक्चित्रशिखाण्डनन्दनः ॥ ९.७३ ॥

दिवो धवस्त्वां यदि कल्पशाखिनं कदापि याचेत निजाङ्गणालयम् ।
कथं भवेरस्य न जीवितेश्वरा न मोघयाच्ञः स हि भीरु भूरुहः ॥ ९.७४ ॥

शिखी विधाय त्वदवाप्तिकामनां स्वयंहुतस्वांशहविः स्वमूर्तिषु ।
क्रतुं विधत्ते यदि सार्वकामिकं कथं स मिथ्यास्तु विधिस्तु वैदिकः ॥ ९.७५ ॥

सदा तदाशामधितिष्ठतः करं वरं प्रदातुं चलिताद्बलादपि ।
मुनेरगस्त्याद्वृणुते स धर्मराड्यदि त्वदाप्तिं भण तत्र का गतिः ॥ ९.७६ ॥

क्रतोः कृते जाग्रति वेत्ति कः कति प्रभोरपां वेश्मनि कामधेनवः ।
त्वदर्थमेकामपि याचते स चेत्प्रचेतसः पाणिगतैव वर्तसे ॥ ९.७७ ॥

न संनिधात्री यदि विघ्नसिद्धये पतिव्रता पत्युरनिच्छया शची ।
स एव राजव्रजवैशसात्कुतः परस्परस्पर्धिवरः स्वयंवरः ॥ ९.७८ ॥

निजस्य वृत्तान्तमजानतां मिथो मुखस्य रोषात्परुषाणि जल्पतः ।
मृधं किमच्छत्त्रकदण्डताण्डवं भुजाभुजि क्षोणिभुजां दिदृक्षासे ॥ ९.७९ ॥

अपार्थयन्याजकफूत्कृतिश्रमं ज्वलेद्रुषा चेद्वपुषापि नानलः ।
अलं नलः कर्तुमनग्निसाक्षिकं विधिं विवाहे तव सारसाक्षि कम् ॥ ९.८ ॥

पतिंवरायाः कुलजं वरस्य वा यमः कमप्याचरितातिथिं यदि ।
कथं न गन्ता विफलीभविष्णुतां स्वयंवरः साध्वि समृद्धिमानपि ॥ ९.८१ ॥

अपः प्रति स्वामितयाऽपरः सुरः स ता निषेधेद्यदि नैषधक्रुधा ।
नलाय लोभात्ततपाणयेऽपि ते पिता कथं त्वां वद संप्रदास्यते ॥ ९.८२ ॥

इदं महत्तेऽभिहितं हितं मया विहाय मोहं दमयन्ति चिन्तय ।
सुरेषु विघ्नैकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः ॥ ९.८३ ॥

इमा गिरस्तस्य विचिन्त्य चेतसा तथेति संप्रत्ययमाससाद सा ।
निवारितावग्रहनीरनिर्झरे नभोनभस्यत्वमलम्भयद्दृशौ ॥ ९.८४ ॥

स्फुटोत्पलाभ्यामलिदंपतीव तद्विलोचनाभ्यां कुचकुड्नलाशया ।
निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ विरेजतुः ॥ ९.८५ ॥

धुतापतत्पुष्पशिलीमुखाशुगैः शुचेस्तदासीत्सरसी रसस्य सा ।
रयाय बद्धादरयाश्रुधारया सनालनीलोत्पललोललोचना ॥ ९.८६ ॥

अथोद्भ्रमन्ती रुदती गतक्षमा ससंभ्रमा लुप्तरतिः स्खलन्मतिः ।
व्यधात्प्रियप्राप्तिविघातनिश्चयान्मृदूनि दूना परिदेवितानि सा ॥ ९.८७ ॥

त्वरस्व पञ्चेषुहुताशनात्मनस्तनुष्व मद्भस्ममयं यशश्चयम् ।
विधे परेहाफलभक्षणव्रती पताद्य तृप्यन्नसुभिर्ममाफलैः ॥ ९.८८ ॥

भृशं वियोगानलतप्यमान किं विलीयसे न त्वमयोमयं यदि ।
स्मरेषुभिर्भेद्य न वज्रमप्यसि ब्रवीषि न स्वान्त कथं न दीर्यसे ॥ ९.८९ ॥

विलम्बसे जीवित किं द्रव द्रुतं ज्वलत्यदस्ते हृदयं निकेतनम् ।
जहासि नाद्यापि मृषा सुखासिकामपूर्वमालस्यमिदं तवेदृशम् ॥ ९.९ ॥

दृशौ मृषा पातकिनो मनोरथाः कथं पृथू वामपि विप्रलेभिरे ।
प्रियश्रियः प्रेक्षणघाति पातकं स्वमश्रुभिः क्षालयतं शतं समाः ॥ ९.९१ ॥

प्रियं न मृत्युं न लभे त्वदीप्सितं तदेव न स्यान्मम यत्त्वमिच्छसि ।
वियोगमेवेच्छ मनः प्रियेण मे तव प्रसादान्न भवत्वसौ मम ॥ ९.९२ ॥

न काकुवाक्यैरतिवाममङ्गजं द्विषत्सु याचे पवनं तु दक्षिणम् ।
दिशापि मद्भस्म किरत्वयं तया प्रियो यया वैरविधिर्वधावधिः ॥ ९.९३ ॥

अमूनि गच्छन्ति युगानि न क्षणः कियत्सहिष्ये न हि मृत्युरस्ति मे ।
न मां तु कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ॥ ९.९४ ॥

मदुग्रतापव्ययशक्तशीकरः सुराः स वः केन पपे कृपार्णवः ।
उदेति कोटिर्न मुदे मदुत्तमा किमाशु संकल्पकणश्रमेण वः ॥ ९.९५ ॥

ममैव वाहर्दिनमश्रुदुर्दिनैः प्रसह्य वर्षासु ऋतौ प्रसञ्जिते ।
कथं नु शृण्वन्तु सुषुप्य देवता भवत्वरण्येरुदितं न मे गिरः ॥ ९.९६ ॥

इयं न ते नैषाध दृक्पथातिथिस्त्वदेकतानस्य जनस्य यातना ।
ह्रदे ह्रदे हा न कियद्गवेषितः स वेधसाऽगोपि खगोऽपि वक्ति यः ॥ ९.९७ ॥

ममापि किं नो दयसे दयाघन त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः ।
निमज्जयन्संतमसे पराशयं विधिस्तु वाच्यः क्व तवागसः कथा ॥ ९.९८ ॥

कथावशेषं तव सा कृते गतेत्युपैष्यति श्रोत्रपथं कथम् न ते ।
दयाणुना मां समनुग्रहीप्यसे तदापि तावद्यदि नाथ नाधुना ॥ ९.९९ ॥

ममादरीदं विदरीतुमान्तरं तदर्थिकल्पद्रुम किंचिदर्थये ।
भिदां हृदि द्वारमवाप्य मा स मे हतासुभिः प्राणसमः समं गमः ॥ ९.१ ॥

इति प्रियाकाकुभिरुन्मिषन्भृशं दिगीशदूत्येन हृदि स्थिरीकृतः ।
नृपं स योगेऽपि वियोगमन्मथः क्षणं तमुद्भ्रान्तमजीजनत्पुनः ॥ ९.१०१ ॥

महेन्द्रदूत्यादि समस्तमात्मनस्ततः स विस्मृत्य मनोरथस्थितैः ।
क्रियाः प्रियाया ललितैः करम्बिता वितर्कयन्नित्थमलीकमालपत् ॥ ९.१०२ ॥

अयि प्रिये कस्य कृते विलप्यते विलिप्यते हा मुखमश्रुबिन्दुभिः ।
पुरस्त्वयालोकि नमन्नयं न किं तिरश्चलल्लोचनलीलया नलः ॥ ९.१०३ ॥

चकास्ति बिन्दुच्युतकातिचातुरी घनास्रुबिन्दुस्रुतिकैतवात्तव ।
मसारताराक्षि ससारमात्मना तनोषि संसारमसंशयं यतः ॥ ९.१०४ ॥

अपास्तपाथोरुहि शायितं करे करोषि लीलाकमलं किमाननम् ।
तनोषि हारं कियदस्रुणः स्रवैरदोषनिर्वासितभूषणे हृदि ॥ ९.१०५ ॥

दृशोरमङ्गल्यमिदं मिलज्जलं करेण तावत्परिमार्जयामि ते ।
अथापराधं भवदङ्घ्रिपङ्कजद्वयीरजोमिः सममात्ममौलिना ॥ ९.१०६ ॥

मम त्वदच्छाङ्घ्रिनखामृतद्युतेः किरीटमाणिक्यमयूखमञ्जरी ।
उपासनामस्य करोतु रोहिणी त्यज त्यजाकारणरोषणे रुषम् ॥ ९.१०७ ॥

तनोषि मानं मयि चेन्मनागपि त्वयि श्रये तद्बहुमानमानतः ।
विनम्य वक्रं यदि वर्तसे कियन्नमामि ते चण्डि तदा पदावधि ॥ ९.१०८ ॥

प्रभुत्वभूम्नानुगृहाण वा न वा प्रणाममात्राधिगमेऽपि कः श्रमः ।
क्व याचतां कल्पलतासि मां प्रति क्व दृष्टिदाने तव बद्धमुष्टिता ॥ ९.१०९ ॥

स्मरेषुमाथं सहसे मृदुः कथं हृदि द्रढीयः कुचसंवृते तव ।
निपत्य वैसारिणकेतनस्य वा व्रजन्ति बाणा विमुखोत्पतिष्णुताम् ॥ ९.११ ॥

स्मितस्य संभावय सृक्वणा कणान्विधेहि लीलाचलचञ्चलं भ्रुवः ।
अपाङ्गरथ्यापथिकीं च हेलया प्रसद्य संधेहि दृशं ममोपरि ॥ ९.१११ ॥

समापय प्रावृषमस्रुविप्रुषां स्मितेन विश्राणय कौमुदीमुदः ।
दृशावितः खेलतु खञ्जनद्वयी विकासि पङ्केरुहमस्तु ते मुखम् ॥ ९.११२ ॥

सुधारसोद्वेलनकेलिमक्षरस्रजा सृजान्तर्मम कर्णकूपयोः ।
दृशौ मदीये मदिराक्षि कारय स्मितश्रिया पायसपारणाविधिम् ॥ ९.११३ ॥

ममासनार्धे भव मण्डनं न न प्रिये मदुत्सङ्गविभूषणं भव ।
अहं भ्रमादालपमङ्ग मृष्यतां विना ममोरः कतमत्त्वासनम् ॥ ९.११४ ॥

अधीतपञ्चाशुगबाणवञ्चने स्थिता मदन्तर्बहिरेषि चेदुरः ।
स्मराशुगेभ्यो हृदयं बिभेतु न प्रविश्य तत्त्वन्मयसंपुटे मम ॥ ९.११५ ॥

परिष्वजस्वानवकाशबाणता स्मरस्य लग्ने हृदयद्वयेऽस्तु नौ ।
दृढा मम त्वत्कुचयोः कठोरयोरुरस्तटीयं परिचारिकोचिता ॥ ९.११६ ॥

तवाधराय स्पृहयामि यन्मधुस्रवैः श्रवःसाक्षिकमाक्षिका गिरः ।
अधित्यकासु स्तनयोस्तनोतु ते ममेन्दुलेखाभ्युदयाद्भुतं नखः ॥ ९.११७ ॥

न वर्तसे मन्मथनाटिका कथं प्रकाशरोमावलिसूत्रधारिणी ।
तवाङ्गहारे रुचिमेति नायकः शिखामणिश्च द्विजराड्विदूषकः ॥ ९.११८ ॥

शुभाष्टवर्गस्त्वदनङ्गजन्मनस्तवाधरेऽलिख्यत यत्र लेखया ।
मदीयदन्तक्षतराजिरञ्जनैः स भूर्जतामर्जतु बिम्बपाटलः ॥ ९.११९ ॥

गिरानुकम्पस्व दयस्व चुम्बनैः प्रसीद शुश्रूषयितुं मया कुचौ ।
निशेव चान्द्रस्य करोत्करस्य यन्मम त्वमेकासि नलस्य जीवितम् ॥ ९.१२ ॥

मुनिर्यथात्मानमथ प्रबोधवान् प्रकाशयन्तं स्वमसावबुध्यत ।
अपि प्रपन्नां प्रकृतिं विलोक्य तामवाप्तसंस्कारतयासृजद्गिरः ॥ ९.१२१ ॥

अये मयात्मा किमनिह्नुतीकृतः किमत्र मन्ता स तु मां शतक्रतुः ।
पुरः स्वभक्त्याथ नमन्ह्रियाविलो विलोकिताहे न तदिङ्गितान्यपि ॥ ९.१२२ ॥

स्वनाम यन्नाम मुधाभ्यधामहो महेन्द्रकार्यं महदेतदुज्झितम् ।
हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दूत्यपथः सितीकृतः ॥ ९.१२३ ॥

धियात्मनस्तावदचारु नाचरं परस्तु तद्वेद स यद्वदिष्यति ।
जनावनायोद्यमिनं जनार्दनं क्षये जगज्जीवपिबं शिवं वदन् ॥ ९.१२४ ॥

स्फुटत्यदः किं हृदयं त्रपाभराद्यदस्य शुद्धिर्विबुधैर्विबुध्यते ।
विदन्तु ते तत्त्वमिदं तु दन्तुरं जनानने कः करमर्पयिष्यति ॥ ९.१२५ ॥

मम श्रमश्चेतनयानया फली बलीयसालोपि च सैव वेधसा ।
न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥ ९.१२६ ॥

इति स्वयं मोहमहोर्मिनिर्मितं प्रकाशनं शोचति नैषधे निजम् ।
तथाव्यथामग्नतदुद्दिधीर्षया दयालुरागाल्लघु हेमहंसराट् ॥ ९.१२७ ॥

नलं स तत्पक्षरवोर्ध्ववीक्षिणं स एष पक्षीति भणन्तमभ्यधात् ।
नयादयैनामतिमानिराशतामसून्विहातेयमतः परं परम् ॥ ९.१२८ ॥

सुरेषु पश्यन्निजसापराधतामियत्प्रयस्यापि तदर्थसिद्धये ।
न कूटसाक्षीभवनोचितो भवान्सतां हि चेतःशुचितात्मसाक्षिका ॥ ९.१२९ ॥

इतीरिणापृच्छ्य नलं विदर्भजामपि प्रयातेन खगेन सान्त्वितः ।
मृदुर्बभाषे भगिनीं दमस्य स प्रणम्य चित्तेन हरित्पतीन्नृपः ॥ ९.१३ ॥

ददेऽपि तुभ्यं कियतीः कदर्थनाः सुरेषु रागप्रसवावकेशिनीः ।
अदम्भदूत्येन भजन्तु वा दयां दिशन्तु वा दण्डममी ममागसाम् ॥ ९.१३१ ॥

अयोगजामन्वभवं न वेदनां हिताय मेऽभूदियमुन्मदिष्णुता ।
उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः ॥ ९.१३२ ॥

तवेत्ययोगस्मरपावकोऽपि मे कदर्थनात्यर्थतया॑गमद्दयाम् ।
प्रकाशमुन्माद्य यदद्य कारयन्मयात्मनस्त्वामनुकम्पते स्म सः ॥ ९.१३३ ॥

अमी समीहैकपरास्तवामराः स्वकिंकरं मामपि कर्तुमीशिषे ।
विचार्य कार्यं सृज मा विधान्मुधा कृतानुतापस्त्वयि पार्ष्णिवग्रिहम् ॥ ९.१३४ ॥

उदासितेनैव मयेदमुद्यसे भिया न तेभ्यः स्मरतानवान्न वा ।
हितं यदि स्यान्मदसुव्ययेन ते तदा तव प्रेमणि शुद्धिलब्धये ॥ ९.१३५ ॥

इतीरितैर्नैषधसूनृतामृतैर्विदर्भजन्मा भृशमुल्ललास सा ।
ऋतोरधिश्रीः शिशिरानुजन्मनः पिकस्वरैर्दूरविकस्वरैर्यथा ॥ ९.१३६ ॥

नलं तदावेत्य तमाशये निजे घृणां विगानं च मुमोच भीमजा ।
जुगुप्समाना हि मनो धृतं तदा सतीधिया दैवतदूतधावि सा ॥ ९.१३७ ॥

मनोभुवस्ते भविनां मनः पिता निमज्जयन्नेनसि तन्न लज्जसे ।
अमुद्रि सत्पुत्रकथा त्वयेति सा स्थिता सती मन्मथनिन्दिनी धिया ॥ ९.१३८ ॥

प्रसूनमित्येव तदङ्गवर्णना न सा विशेषात्कतमत्तदित्यभूत् ।
तदा कदम्बं तदवर्णि लोमभिर्मुदस्रुणा प्रावृषि हर्षमागतैः ॥ ९.१३९ ॥

मयैव संबोध्य नलं व्यलापि यत्स्वमाह मद्बुद्धमिदं विमृश्य तत् ।
असाविति भ्रान्तिमसाद्दमस्वसुः स्वभाषितस्वोद्भ्रमविभ्रमक्रमः ॥ ९.१४ ॥

विदर्भराजप्रभवा ततः परं त्रपासखी वक्तुमलं न सा नलम् ।
पुरस्तमूचेऽभिमुखं यदत्रपा ममज्ज तेनैव महाह्रदे ह्रियः ॥ ९.१४१ ॥

यदापवार्यापि न दातुमुत्तरं शशाक सख्याः श्रवसि प्रियस्य सा ।
विहस्य सख्येव तमब्रवीत्तदा ह्रियाऽधुना मौनधना भवत्प्रिया ॥ ९.१४२ ॥

पदातिथेयांल्लिखितस्य ते स्वयं वितन्वती लोचननिर्झरानियम् ।
जगाद यां सैव मुखान्मम त्वया प्रसूनबाणोपनिषन्निशम्यताम् ॥ ९.१४३ ॥

असंशयं स त्वयि हंस एव मां शशंस न त्वद्विरहाप्तसंशयाम् ।
क्व चन्द्रवंशस्य वतंस मद्वधान्नृशंसता संभविनी भवादृशे ॥ ९.१४४ ॥

जितस्तवास्येन विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः ।
तवेति कृत्वा यदि तज्जितं मया न मोघसंकल्पधराः किलामराः ॥ ९.१४५ ॥

निजांशुनिर्दग्धमदङ्गभस्मभिर्मुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम् ।
त्वदास्यता यास्यति तावतापि किं वधूवधेनैव पुनः कलङ्कितः ॥ ९.१४६ ॥

प्रसीद यच्छ स्वशरान्मनोभुवे स हन्तु मां तैर्धुतकौसुमाशुगः ।
त्वदेकचित्ताहमसून्विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् ॥ ९.१४७ ॥

श्रुतिः सुराणां गुणगायनी यदि त्वदङ्घ्रिमग्नस्य जनस्य किं ततः ।
स्तवे रवेरप्सु कृताप्लवैः कृते न मुद्वती जातु भवेत्कुमुद्वती ॥ ९.१४८ ॥

कथासु शिष्यै वरमद्य न ध्रिये ममावगन्तासि न भावमन्यथा ।
त्वदर्थमुक्तासुतया सुनाथ मां प्रतीहि जीवाभ्यधिकं त्वदेकिकाम् ॥ ९.१४९ ॥

महेन्द्रहेतेरपि रक्षणं भयाद्यदर्थिसाधारणमस्त्रभृद्वृतम् ।
प्रसूनबाणादपि मामरक्षतः क्षतं तदुच्चैरवकीर्णिनस्तव ॥ ९.१५ ॥

तवास्मि मां घातुकमप्युपेक्षसे मृषामरं हाऽमरगौरवात्स्मरम् ।
अवेहि चण्डालमनङ्गमङ्ग तं स्वकाण्डकारस्य मधोः सखा हि सः ॥ ९.१५१ ॥

लघौ लघावेव पुरः परे बुधैर्विधेयमुत्तेजनमात्मतेजसः ।
तृणे तृणेढि ज्वलनः खलु ज्वलन्त्रमात्करीषद्रुमकाण्डमण्डलम् ॥ ९.१५२ ॥

सुरापराधस्तव वा कियानयं स्वयंवरायामनुकम्प्रता मयि ।
गिरापि वक्ष्यन्ति मखेषु तर्पणादिदं न देवा मुखलज्जयैव ते ॥ ९.१५३ ॥

व्रजन्तु ते तेऽपि वरं स्वयंवरं प्रसाद्य तानेव मया वरिष्यसे ।
न सर्वथा तानपि न स्पृशेद्दया न तेऽपि तावन्मदनस्त्वमेव वा ॥ ९.१५४ ॥

इतीयमालेख्यगतेऽपि वीक्षिते त्वयि स्मरव्रीडसमस्ययानया ।
पदे पदे मौनमयान्तरीपिणी प्रवर्तिता सारघसारसारणी ॥ ९.१५५ ॥

चण्डालस्ते विषामविशिखः स्पृश्यते दृश्यते न ख्यातोऽनङ्गस्त्वयि जयति यः किंनु कृत्ताङ्गुलीकः ।
कृत्वा मित्त्रं मधुमधिवनस्थानमन्तश्चरित्वा सख्याः प्राणान्हरति हरितस्त्वद्यशस्तज्जुषन्ताम् ॥ ९.१५६ ॥

अथ भीमभुवैव रहोऽभिहितां नतमौलिरपत्रपया स निजाम् ।
अमरैः सह राजसमाजगतिं जगतीपतिरभ्युपगत्य ययौ ॥ ९.१५७ ॥

श्वस्तस्याः प्रियमाप्तुसुद्धुरधियो धाराः सृजन्त्या रयान्नम्रोन्नम्रकपोलपालिपुलकैर्वेतस्वतीरस्रुणः ।
चत्वारः प्रहराः स्मरार्तिभिरभूत्सापि क्षपा दुःक्षया तत्तस्यां कृपयाखिलैव विधिना रात्रिस्त्रियामा कृता ॥ ९.१५८ ॥

तदखिलमिह भूतं भूतगत्या जगत्याः पतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् ।
त्रिभुवनजनयावद्दृत्तवृत्तान्तसाक्षात्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥ ९.१५९ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
संदृब्धार्णववर्णनस्य नवमस्तस्य व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ ९.१६ ॥