निरुक्तशास्त्रम्/अष्टमोध्यायः

विकिस्रोतः तः
← अष्टमोध्यायः निरुक्तशास्त्रम्
अष्टमोध्यायः
[[लेखकः :|]]
नवमोध्यायः →

अथाष्टमोऽध्यायः
द्रविणोदाः कस्मात् । धनं द्रविणमुच्यते । यदेनमभिद्रवन्ति । बलं वा द्रविणम् । यदेनेनाभिद्रवन्ति । तस्य दाता द्रविणोदाः । तस्यैषा भवति ८.१

[१]द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
यज्ञेषु देवमीळते ॥
द्रविणोदा यस्त्वम् । द्रविणस इति द्रविणसादिन इति वा । द्रविणसानिन इति वा । द्रविणसस्तस्मात्पिबत्विति वा । यज्ञेषु देवमीळते । याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्तीति वा । तत्को द्रविणोदाः । इन्द्र इति क्रौष्टुकिः । स बलधनयोर्दातृतमः । तस्य च सर्वा बलकृतिः ।।
ओजसो जातमुत मन्य एनम् । इति चाह ।
अथाप्यग्निं द्राविणोदसमाह । एष पुनरेतस्माज्जायते ।
यो अश्मनोरन्तरग्निं जजान । इत्यपि निगमो भवति ।
अथाप्यृतुयाजेषु द्राविणोदसाः प्रवादा भवन्ति । तेषां पुनः पात्रस्येन्द्रपानमिति भवति ।
अथाप्येनं सोमपानेन स्तौति । अथाप्याह ।
द्रविणोदाः पिबतु द्राविणोदसः । इति ।
अयमेवाग्निर्द्रविणोदा इति शाकपूणिः । आग्नेयेष्वेव हि सूक्तेषु द्राविणोदसाः प्रवादा भवन्ति ।
देवा अग्निं धारयन्द्रविणोदाम् । इत्यपि निगमो भवति ।
यथो एतत्स बलधनयोर्दातृतम इति सर्वासु देवतास्वैश्वर्यं विद्यते ।
यथो एतदोजसो जातमुत मन्य एनमिति चाहेति ।
अयमप्यग्निरोजसा बलेन मथ्यमानो जायते । तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुम् ।
यथो एतदग्निं द्राविणोदसमाहेति । ऋत्विजोऽत्र द्रविणोदस उच्यन्ते । हविषो दातारस्ते चैनं जनयन्ति ।
ऋषीणां पुत्रो अधिराज एषः । इत्यपि निगमो भवति ।
यथो एतत्तेषां पुनः पात्रस्येन्द्रपानमिति भवतीति भक्तिमात्रं तद्भवति । यथा वायव्यानीति सर्वेषां सोमपात्राणाम् ।
यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते ।
सोमं पिब मन्दसानो गणश्रिभिः । इत्यपि निगमो भवति ।
यथो एतद् द्रविणोदाः पिबतु द्राविणोदस इत्यस्यैव तद्भवति ८.२

मेद्य॑न्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते ।
आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
मेद्यन्तु ते । वह्नयो वोळ्हारः । यैर्यासि । अरिष्यन् । दृढीभव । आयूय धृष्णो अभिगूर्य त्वं नेष्ट्रीयात् । धिष्ण्यात् । धिष्णो धिष्ण्यो धिषणाभवः । धिषणा वाक् धिषेर्दधात्यर्थे । धीसादिनीति वा धीसानिनीति वा । वनस्पत इत्येनमाह । एष हि वनानां पाता वा पालयिता वा । वनं वनोतेः । पिब । ऋतुभिः कालैः ८.३

अथात आप्रियः । आप्रियः कस्मात् । आप्नोतेः । प्रीणातेर्वा । आप्रीभिराप्रीणाति । इति च ब्राह्मणम् । तासामिध्मः प्रथमगामी भवति । इध्मः समिन्धनात् । तस्यैषा भवति ८.४

समिद्धो अद्य मनुषो दुरोणे देवो दे॒वान्यजसि जातवेदः ।
आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥
समिद्धोऽद्य मनुष्यस्य मनुष्यस्य गृहे देवो देवान्यजसि जातवेदः ।
आ च वह मित्रमहः । चिकित्वांश्चेतनावान् । त्वं दूतः कविरसि । प्रचेताः प्रवृद्धचेताः । यज्ञेध्म इति कात्थक्यः । अग्निरिति शाकपूणिः ।
तनूनपादाज्यमिति कात्थक्यः । नपादित्यननन्तरायाः प्रजाया नामधेयम् । निर्णततमा भवति । गौरत्र तनूरुच्यते । तता अस्यां भोगाः । तस्याः पयो जायते । पयस आज्यं जायते । अग्निरिति शाकपूणिः । आपोऽत्र तन्व उच्यन्ते । तता अन्तरिक्षे । ताभ्य ओषधिवनस्पतयो जायन्ते । ओषधिवनस्पतिभ्य एष जायते । तस्यैषा भवति ८.५

तनूनपात्पथ तस्य॒ यानान्मध्वा सम॒ञ्जन्त्स्वदया सुजिह्व ।
मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥
तनूनपात्पथ ऋतस्य यानान्यज्ञस्य यानान् । मधुना समञ्जन्त्स्वदय कल्याणजिह्व । मननानि च नो धीभिर्यज्ञं च समर्धय । देवान्नो यज्ञं गमय ।
नराशंसो यज्ञ इति कात्थक्यः ।
नरा अस्मिन्नासीनः शंसन्ति । अग्निरिति शाकपूणिः । नरैः प्रशस्यो भवति । तस्यैषा भवति ८.६

नराशंसस्य महिमानमेषामुप॑ स्तोषाम यजतस्य॑ य॒ज्ञैः । ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभानि हव्या ॥
नराशंसस्य महिमानमेषामुपस्तुमो यज्ञियस्य यज्ञैः । ये सुकर्माणः शुचयो धियं धारयितारः स्वदयन्तु देवा उभयानि हवींषि । सोमं चेतराणि चेति वा । तान्त्राणि चावापिकानि चेति वा । ईळ ईट्टेः स्तुतिकर्मणः । इन्धतेर्वा । तस्यैषा भवति ८.७

आजुह्वान ईळ्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥
आहूयमान ईळितव्यो वन्दितव्यश्च । आयाह्यग्ने वसुभिः सहजोषणः । त्वं देवानामसि यह्व होता । यह्व इति महतो नामधेयम् । यातश्च हूतश्च भवति । स एनान्यक्षीषितो यजीयान् । इषितः प्रेषित इति वा अधीष्ट इति वा । यजीयान्यष्टृतरः । बर्हिः परिबर्हणात् । तस्यैषा भवति ८.८
 
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥
प्राचीनं बर्हिः प्रदिशा पृथिव्याः वसनाय अस्याः प्रवृज्यते। अग्रेऽह्नां बर्हिः पूर्वाह्ने । तद्विप्रथते। वितरं-- विकीर्णतरमिति वा विस्तीर्णतरमिति वा । वरीयो -- वरतरम् । उरुतरं वा । देवेभ्यश्चादितये च स्योनम् । स्योनमिति सुखनाम स्यतेः । अवस्यन्त्येतत् । सेवितव्यं भवतीति वा । द्वारो -- जवतेर्वा । द्रवतेर्वा । वारयतेर्वा । तासामेषा भवति ८.९

व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्राय॒णाः ॥
व्यञ्चनवत्य उरुत्वेन विश्रयन्ताम् । पतिभ्य इव जायाः । ऊरू मैथुने धर्मे शुशोभिषमाणाः । वरतममङ्गमूरू । देव्यो द्वारः । बृहत्यो महत्यः । विश्वमिन्वा विश्वमाभिरेति यज्ञे । गृहद्वार इति कात्थक्यः । अग्निरिति शाकपूणिः ।
उषासानक्ता । उषाश्च नक्ता च । उषा व्याख्याता । नक्तेति रात्रिनाम । अनक्ति भूतान्यवश्यायेन । अपि वा नक्ताव्यक्तवर्णा । तयोरेषा भवति ८.१०

आ सुष्वय॑न्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥
सेष्मीयमाणे इति वा । सुष्वापयन्त्याविति वा । सीदतामिति वा । न्यासीदतामिति वा । यज्ञिये उपक्रान्ते दिव्ये योषणे । बृहत्यौ महत्यौ । सुरुक्मे सुरोचने । अधिदधाने शुक्रपेशसं श्रियम् । शुक्रं शोचतेर्ज्वलतिकर्मणः । पेश इति रूपनाम । पिंशतेः । विपिशितं भवति ।
दैव्या होतारा। दैव्यौ होतारौ । अयं चाग्निरसौ च मध्यमः । तयोरेषा भवति ८.११

दैव्या होतारा प्रथमा सुवाचा मिाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीन ज्योतिः प्रदिशा दिशन्ता ॥
दैव्यौ होतारौ प्रथमौ सुवाचौ निर्मिमानौ यज्ञं मनुष्यस्य यजनाय ।
प्रचोदयमानौ यज्ञेषु कर्तारौ पूर्वस्यां दिशि यष्टव्यमिति प्रदिशन्तौ । तिस्रो देवीस्तिस्रो देव्यः । तासामेषा भवति ८.१२

आ नो य॒ज्ञं भारती तूय॑मे॒त्विळा मनुष्वदिह चेतयन्ती । तिस्रो देवीर्बहिरेदं स्योनं सरस्वती स्वप॑सः सदन्तु ॥
एतु नो यज्ञं भारती क्षिप्रम् । भरत आदित्यस्तस्य भाः । इळा च मनुष्यवदिह चेतयमाना । तिस्रो देव्यो बर्हिरिदं सुखं सरस्वती च सुकर्माण आसीदन्तु ।
त्वष्टा तूर्णमश्नुत इति नैरुक्ताः । त्विषेर्वा स्यात् । दीप्तिकर्मणः । त्वक्षतेर्वा स्यात् । करोतिकर्मणः । तस्यैषा भवति ८.१३

य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥
य इमे द्यावापृथिव्यौ जनयित्र्यौ रूपैरकरोद् भूतानि च सर्वाणि ।
तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यज विद्वान् ।
माध्यमिकस्त्वष्टेत्याहुः । मध्यमे च स्थाने समाम्नातः । अग्निरिति शाकपूणिः । तस्यैषापरा भवति ८.१४ आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर्बिभ्यतुर्जाय॑मानात्प्रतीची सिंहं प्रति जोषयेते ॥
आविरावेदनात् । तत्त्यो वर्धते चारुरासु । चारु चरतेः । जिह्मं जिहीतेः । ऊर्ध्वमुद्धृतं भवति । स्वयशा आत्मयशाः । उपस्थ उपस्थाने । उभे त्वष्टुर्बिभ्यतुर्जायमानात् । प्रतीची सिंहं प्रति जोषयेते । द्यावापृथिव्याविति वा । अहोरात्रे इति वा । अरणी इति वा । प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते ८.१५

वनस्पतिर्व्याख्यातः । तस्यैषा भवति ८.१६

उपाव सृज त्मन्या सम॒ञ्जन्देवानां पाथ ऋतुथा हवींषि ।
वनस्पतिः शमिता दे॒वो अ॒ग्निः स्वदन्तु हव्यं मधुना घृतेन ॥
उपावसृजात्मनात्मानं समञ्जन्देवानामन्नमृतावृतौ हवींषि काले काले । वनस्पतिः शमिता देवो अग्निरित्येते त्रयः स्वदयन्तु हव्यं मधुना च घृतेन च ।
तत्को वनस्पतिः । यूप इति कात्थक्यः । अग्निरिति शाकपूणिः । तस्यैषापरा भवति ८.१७

अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते॒ मधुना दैव्यैन ।
यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥
अञ्जन्ति त्वामध्वरे देवान्कामयमाना वनस्पते मधुना दैव्येन च घृतेन च । यदूर्ध्वः स्थास्यसि । द्रविणानि च नो दास्यसि ।
यद्वा ते कृतः क्षयो मातुरस्या उपस्थ उपस्थाने ।
अग्निरिति शाकपूणिः । तस्यैषापरा भवति ८.१८

देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम् ।
प्रदक्षिणिद्रशनया नियूय ऋतस्य॑ वक्षि पथिभी रजिष्ठैः ॥
देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण ऋतपर्ण । अपि वोपमार्थे स्यात् । हिरण्यवर्णपर्णेति । प्रदिवस्ते अर्थं पुराणस्ते सोऽर्थो यं ते प्रब्रूमः । यज्ञस्य वह पथिभी रजिष्ठैर्ऋजुतमैः । रजस्वलतमैः । तपिष्ठतमैरिति वा । तस्यैषापरा भवति ८.१९

वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वह देवत्रा दिधिषो हवींषि प्र च दातारममृतेषु वोचः ॥
वनस्पते रशनया नियूय सुरूपतमया । वयुनानि विद्वान् प्रज्ञानानि प्रजानन् । वह देवान् यज्ञे दातुर्हवींषि । प्रब्रूहि च दातारममृतेषु देवेषु ।
स्वाहाकृतयः । स्वाहेत्येतत्सु आहेति वा । स्वा वागाहेति वा । स्वं प्राहेति वा । स्वाहुतं हविर्जुहोतीति वा । तासामेषा भवति ८.२०

सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
अस्य होतुः प्रदिश्यृतस्य॑ वाचि स्वाहाकृतं हृविरदन्तु देवाः ॥
सद्यो जायमानो निरमिमीत यज्ञम् । अग्निर्देवानामभवत्पुरोगामी । अस्य होतुः प्रदिश्यृतस्य वाच्यास्ये स्वाहाकृतं हविरदन्तु देवाः इति यजन्ति ।
इतीमा आप्रीदेवता अनुक्रान्ताः ।
अथ किंदेवताः प्रयाजानुयाजाः । आग्नेया इत्येके ८.२१

प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् ।
घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥
तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः ।
तवाग्ने यज्ञो ३ऽयम॑स्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥
आग्नेया वै प्रयाजा आग्नेया अनुयाजाः । इति च ब्राह्मणम् । छन्दोदेवता इत्यपरम् ।
छन्दांसि वै प्रयाजाश्छन्दाँस्यनुयाजाः । इति च ब्राह्मणम् ।
ऋतुदेवता इत्यपरम् ।
ऋतवो वै प्रयाजा ऋतवोऽनुयाजाः । इति च ब्राह्मणम् ।
पशुदेवता इत्यपरम् । पशवो वै प्रयाजाः पशवोऽनुयाजाः । इति च ब्राह्मणम् ।
प्राणदेवता इत्यपरम् ।
प्राणा वै प्रयाजाः प्राणा व अनुयाजाः । इति च ब्राह्मणम् ।
आत्मदेवता इत्यपरम् ।
आत्मा वै प्रयाजा आत्मा वा अनुयाजाः । इति च ब्राह्मणम् ।
आग्नेया इति तु स्थितिः । भक्तिमात्रमितरत् । किमर्थं पुनरिदमुच्यते । यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा ध्यायेद्वषट्करिष्यन् । इति ह विज्ञायते ।
इतीमान्येकादशाप्रीसूक्तानि । तेषां वासिष्ठमात्रेयं वाध्र्यश्वं गार्त्समदमिति नाराशंसवन्ति । मैधातिथं दैर्घतमसं प्रेषिकमित्युभयवन्ति । अतोऽन्यानि तनूनपात्वन्ति तनूनपात्वन्ति ८.२२

द्रविणोदाः कस्माद् द्रविणोदा द्रविणसो मेद्यन्तुतेऽथात आप्रियः समिद्धो अद्यतनूनपान्नराशंसस्याजुह्वानः प्राचीनं बर्हिर्व्यचस्वतीरासुष्वयन्ती दैव्या होतारा नो यज्ञं य इमे आविष्ट्यो वनस्पतिरुपावसृजाञ्जन्ति त्वा देवेभ्यो वनस्पते रशनया नियूय सद्योजातः प्रयाजान्मे द्वाविंशतिः ॥
इत्युत्तरषट्के द्वितीयोऽध्यायः
इति निरुक्तेऽष्टमोऽध्यायः समाप्तः


  1. १.१५.७