नारायणीयम्/दशकम् ४१

विकिस्रोतः तः
← दशकम् ४० नारायणीयम्
दशकम् ४१
[[लेखकः :|]]
दशकम् ४२ →

व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ ४११ ॥

निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ ४१२ ॥

त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेषु किं चान्दनो गौल्गुलवोऽथवेति ॥ ४१३ ॥

मदङ्गसङ्गस्य फलं न दूरए क्षणेन तावद्भवतामपि स्यात् ।
इत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथास्सुगन्धिम् ॥ ४१४ ॥

चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ४१५ ॥

दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् ।
भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ ४१६॥

गृहेषु ते कोमलरूपहासमिथः कथासङ्कुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ४१७ ॥

अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं त्वयीश किं किं न कृतं वधूभिः ॥ ४१८ ॥

भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ ४१९॥

निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमान्न्न भेजे स तादृशः पाहि हरे गदान्माम् ॥ ४११० ॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४१&oldid=32279" इत्यस्माद् प्रतिप्राप्तम्