देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०१

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः १२ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०१
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०२ →




गायत्रीविचारः

नारद उवाच
 सदाचारविधिर्देव भवता वर्णितः प्रभो ।
 तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम् ॥ १ ॥
 श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् ।
 व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते ॥ २ ॥
 दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च ।
 तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम् ॥ ३ ॥
 देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् ।
 तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर ॥ ४ ॥
 सदाचारविधौ यश्च गायत्रीविधिरीरितः ।
 तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम् ॥ ५ ॥
 ये गायत्रीगता वर्णास्तत्त्वसंख्यास्त्वयेरिताः ।
 तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने ॥ ६ ॥
 तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो ।
 महत्कौतूहलं मे च मानसे परिवर्तते ॥ ७ ॥
 श्रीनारायणाय उवाच
 कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा ।
 गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्‌द्विजः ॥ ८ ॥
 सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च ।
 सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने ॥ ९ ॥
 न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् ।
 ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम् ॥ १० ॥
 यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः ।
 हरिशङ्‌करकञ्जोत्थसूर्यचन्द्रहुताशनैः ॥ ११ ॥
 अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा ।
 छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि ॥ १२ ॥
 वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः ।
 विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ १३ ॥
 याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः ।
 गौतमो मुद्‌गलश्चैव वेदव्यासश्च लोमशः ॥ १४ ॥
 अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा ।
 दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा ॥ १५ ॥
 इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने ।
 गायत्र्युष्णिगनुष्टुप् च बृहती पङ्‌‌क्तिरेव च ॥ १६ ॥
 त्रिष्टुभं जगती चैव तथातिजगती मता ।
 शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा ॥ १७ ॥
 विराट्प्रस्तारपङ्‌‌क्तिश्च कृतिः प्रकृतिराकृतिः ।
 विकृतिः सकृतिश्चैवाक्षरपङ्‌क्तिस्तथैव च ॥ १८ ॥
 भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् ।
 इत्येतानि च छन्दांसि कीर्तितानि महामुने ॥ १९ ॥
 दैवतानि शृणु प्राज्ञ तेषामेवानुपूर्वशः ।
 आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम् ॥ २० ॥
 तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् ।
 सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम् ॥ २१ ॥
 बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् ।
 नवमं भगदैवत्यं दशमं चार्यमेश्वरम् ॥ २२ ॥
 गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् ।
 पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम् ॥ २३ ॥
 वायव्यं पञ्चदशकं वामदैव्यं च षोडशम् ।
 मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम् ॥ २४ ॥
 अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् ।
 वैष्णवं विंशतितमं वसुदैवतमीरितम् ॥ २५ ॥
 एकविंशतिसंख्याकं द्वाविंशं रुद्रदैवतम् ।
 त्रयोविंशं च कौबेरमाश्विनं तत्त्वसंख्यकम् ॥ २६ ॥
 चतुर्विंशतिवर्णानां देवतानां च सङ्‌ग्रहः ।
 कथितः परमश्रेष्ठो महापापैकशोधनः ।
 यदाकर्णनमात्रेण साङ्‌गं जाप्यफलं मुने ॥ २७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १ ॥

वर्गःदेवीभागवतपुराणम्