देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १०

विकिस्रोतः तः

पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम्

नारद उवाच
भूमिदानकृतं पुण्यं पापं तद्धरणेन च ।
परभूहरणात्पापं परकूपे खनने तथा ॥ १ ॥
अम्बुवाच्यां भूखनने वीर्यस्य त्याग एव च ।
दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्‍नतः ॥ २ ॥
अन्यद्वा पृथिवीजन्यं पापं यत्पृच्छते परम् ।
यदस्ति तत्प्रतीकारं वद वेदविदांवर ॥ ३ ॥
श्रीनारायण उवाच
वितस्तिमात्रभूमिं च यो ददाति च भारते ।
सन्ध्यापूताय विप्राय स याति शिवमन्दिरम् ॥ ४ ॥
भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति च ।
भूमिरेणुप्रमाणाब्दमन्ते विष्णुपदे स्थितिः ॥ ५ ॥
ग्रामं भूमिं च धान्यं च ब्राह्मणाय ददाति यः ।
सर्वपापाद्विनिर्मुक्तौ चोभौ देवीपुरःस्थितौ ॥ ६ ॥
भूमिदानं च तत्काले यः साधुश्चानुमोदते ।
स च प्रयाति वैकुण्ठे मित्रगोत्रसमन्वितः ॥ ७ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ ८ ॥
तत्युत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः ।
पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम् ॥ ९ ॥
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति च ।
दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति ॥ १० ॥
गोष्ठं तडागं निष्कृष्य मार्गे सस्यं ददाति यः ।
स तिष्ठत्यसिपत्रे च यावदिन्द्राश्चतुर्दश ॥ ११ ॥
पञ्चपिण्डाननुद्धृत्य परकूपे च स्नाति यः ।
प्राप्नोति नरकं चैव स्नानं निष्फलमेव च ॥ १२ ॥
कामी भूमौ च रहसि वीर्यत्यागं करोति यः ।
भूमिरेणुप्रमाणं च वर्षं तिष्ठति रौरवे ॥ १३ ॥
अम्बुवाच्यां भूकरणं यः करोति च मानवः ।
स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम् ॥ १४ ॥
परकीये लुप्तकूपे कूपं मूढः करोति यः ।
पुष्करिण्यां च लुप्तायां पुष्करिणीं ददाति यः ॥ १५ ॥
सर्वं फलं परस्यैव तप्तकुण्डं व्रजेच्च सः ।
तत्र तिष्ठति सन्तप्तो यावदिन्द्राश्चतुर्दश ॥ १६ ॥
परकीये तडागे च पङ्‌कमुद्धृत्य चोन्मृजेत् ।
रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः ॥ १७ ॥
पिण्डं पित्रे भूमिभर्तुर्न प्रदाय च मानवः ।
श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥ १८ ॥
भूमौ दीपं योऽर्पयति स चान्धः सप्तजन्मसु ।
भूमौ शङ्‌खं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत् ॥ १९ ॥
मुक्तां माणिक्यहीरौ च सुवर्णं च मणिं तथा ।
पञ्च संस्थापयेद्‌भूमौ स चान्धः सप्तजन्मसु ॥ २० ॥
शिवलिङ्‌गं शिवामर्चां यश्चार्पयति भूतले ।
शतमन्वन्तरं यावत्कृमिभक्षः स तिष्ठति ॥ २१ ॥
शङ्‌खं यन्त्रं शिलातोयं पुष्पं च तुलसीदलम् ।
यश्चार्पयति भूमौ च स तिष्ठेन्नरके ध्रुवम् ॥ २२ ॥
जपमालां पुष्पमालां कर्पूरं रोचनं तथा ।
यो मूढश्चार्पयेद्‌भूमौ स याति नरकं ध्रुवम् ॥ २३ ॥
भूमौ चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् ।
संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ॥ २४ ॥
पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेन्नरः ।
न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः ॥ २५ ॥
ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम् ।
ग्रन्धियुक्तं यज्ञसूत्रं पूज्यं च सर्ववर्णकैः ॥ २६ ॥
यज्ञं कृत्वा तु यो भूमिं क्षीरेण न हि सिञ्चति ।
स याति तप्तभूमिं च सन्तप्तः सप्तजन्मसु ॥ २७ ॥
भूकम्पे ग्रहणे यो हि करोति खननं भुवः ।
जन्मान्तरे महापापो ह्यङ्‌गहीनो भवेद्‌ ध्रुवम् ॥ २८ ॥
भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्तिता ।
काश्यपी कश्यपस्येयमचला स्थिररूपतः ॥ २९ ॥
विश्वम्भरा धारणाच्चानन्तानन्तस्वरूपतः ।
पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ॥ ३० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनं नाम दशमोऽध्यायः ॥ १० ॥