देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः ०७

विकिस्रोतः तः

भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम्

श्रीनारायण उवाच
गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः ।
सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ ॥ १ ॥
जठरो देवकूटश्च तावेतौ गिरिवर्यकौ ।
मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः ॥ २ ॥
पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ ।
मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ ॥ ३ ॥
प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ ।
एवं चोत्तरतो मेरोस्त्रिशृङ्गमकरौ गिरी ॥ ४ ॥
एतैश्चाद्रिवरैरष्टसंख्यैः परिवृतो गिरिः ।
सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा ॥ ५ ॥
मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः ।
मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः ॥ ६ ॥
समानचतुरस्रां च शातकौम्भमयीं पुरीम् ।
वर्णयन्ति महात्मानः परावरविदो बुधाः ॥ ७ ॥
तां पुरीमनुलोकानामष्टानामीशिषां पराः ।
पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम् ॥ ८ ॥
यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः ।
मेरोर्नव पुराणि स्युर्मनोवत्यमरावती ॥ ९ ॥
तेजोवती संयमनी तथा कृष्णाङ्गनापरा ।
श्रद्धावती गन्धवती तथा चान्या महोदया ॥ १० ॥
यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् ।
तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः ॥ ११ ॥
वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद ।
अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः ॥ १२ ॥
मूर्धन्यवततारेयं गङ्गा संविशती विभो ।
लोकानामखिलानां च पापहारिजलाकुला ॥ १३ ॥
इयं च साक्षाद्‍भगवत्पदी लोकेषु विश्रुता ।
कालेन महता सा तु युगसाहस्रकेण तु ॥ १४ ॥
दिवो मूर्धानमागत्य देवी देवनदीश्वरी ।
यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम् ॥ १५ ॥
औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः ।
भगवत्पादयुगलं पद्मकोशरजो दधत् ॥ १६ ॥
अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः ।
तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः ॥ १७ ॥
प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः ।
आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी ॥ १८ ॥
आद्रियन्ते च शिरसा जटाजूटोषितेन च ।
ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः ॥ १९ ॥
विमानैराकुले देवयानेऽवतरती च सा ।
चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि ॥ २० ॥
चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद ।
चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता ॥ २१ ॥
सरितां च नदीनां च पतिमेवान्वपद्यत ।
सीता चालकनन्दा च चतुर्भद्रेति* नामभिः ॥ २२ ॥ *चक्षुर्भद्रेति?
सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् ।
केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी ॥ २३ ॥
गन्धमादनमूर्ध्नीह पतिता पापहारिणी ।
अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता ॥ २४ ॥
क्षारोदधिं गता सा तु द्युनदी देवपूजिता ।
ततो माल्यवतः शृङ्गाद्‌ द्वितीया परिनिर्गता ॥ २५ ॥
ततो वेगवती भूत्वा केतुमालं समागता ।
चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता ॥ २६ ॥
सरितां पतिमाविष्टा सा गङ्गा देववन्दिता ।
ततस्तृतीया धारा तु नाम्ना ख्याता च नारद ॥ २७ ॥
पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् ।
वनानि गिरिकूटानि समतिक्रम्य चागता ॥ २८ ॥
हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता ।
अतिवेगवती भूत्वा भारतं चागतापरा ॥ २९ ॥
दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा ।
यस्याः स्नानाय सरतां मनुजानां पदे पदे ॥ ३० ॥
राजसूयाश्वमेधादि फलं तु न हि दुर्लभम् ।
ततश्चतुर्थी धारा तु भृङ्गवत्पर्वतात्पुनः ॥ ३१ ॥
भद्राभिधा संस्रवन्ती कुरून्सन्तर्प्य चोत्तरान् ।
समुद्रं समनुप्राप्ता गङ्गा त्रैलोक्यपावनी ॥ ३२ ॥
अन्ये नदाश्च नद्यश्च वर्षे वर्षेऽपि सन्ति हि ।
बहुशो मेरुमन्दारप्रसूताश्चैव नारद ॥ ३३ ॥
तत्रापि भारतं वर्षं कर्मक्षेत्रमुशन्ति हि ।
अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च ॥ ३४ ॥
स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद ।
पुरुषाणां चायुतायुर्वज्राङ्गा देवसन्निभाः ॥ ३५ ॥
पुरुषा नागसाहस्रैर्दशभिः परिकल्पिताः ।
महासौरतसन्तुष्टाः कलत्राढ्याः सुखान्विताः ॥ ३६ ॥
एकवर्षोनके चायुष्याप्तगर्भाः स्त्रियोऽपि हि ।
त्रेतायुगसमः कालो वर्तते सर्वदैव हि ॥ ३७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥