देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः ०५

विकिस्रोतः तः

देवीसमाराधनाय देवकृतस्तुतिवर्णनम्

व्यास उवाच
तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् ।
प्राह प्रेमभरोद्‌भ्रान्तान्माधवो मेदिनीपते ॥ १ ॥
विष्णुरुवाच
किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः ।
सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे ॥ २ ॥
देवा ऊचुः
किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते ।
सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः ॥ ३ ॥
त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः ।
वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः ॥ ४ ॥
अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः ।
त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे ॥ ५ ॥

विष्णुरुवाच
न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् ।
तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति ॥ ६ ॥
अवश्यं करणीयं मे भवतां हितमात्मना ।
बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा ॥ ७ ॥
उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः ।
सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः ॥ ८ ॥
ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च ।
दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः ॥ ९ ॥
अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः ।
ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः ॥ १० ॥
दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् ।
प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम् ॥ ११ ॥
गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः ।
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ १२ ॥
सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि ।
मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः ॥ १३ ॥
अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् ।
साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः ॥ १४ ॥
समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये ।
मरणं विबुधास्तस्य नान्यथा सम्भविष्यति ॥ १५ ॥
गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः ।
इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः ॥ १६ ॥
यथा स याति विश्वासं तथा कार्यं प्रतारणम् ।
गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम् ॥ १७ ॥
विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा ।
विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः ॥ १८ ॥
मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् ।
न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः ॥ १९ ॥
नान्यथा बलवान्वध्यः शूरधर्मेण जायते ।
वामनं रूपमाधाय मयायं वञ्चितो बलिः ॥ २० ॥
कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः ।
भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम् ॥ २१ ॥
गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः ।
साहाय्यं सा योगमाया भवतां संविधास्यति ॥ २२ ॥
वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् ।
सिद्धिदां कामदां कामां दुरापामकृतात्मभिः ॥ २३ ॥
इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे ।
मोहिनी सा महामाया मोहयिष्यति दानवम् ॥ २४ ॥
मोहितो मायया वृत्रः सुखसाध्यो भविष्यति ।
प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति ॥ २५ ॥
नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति ।
अन्तर्यामिस्वरूपा सा सर्वकारणकारणा ॥ २६ ॥
तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः ।
भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः ॥ २७ ॥
पुरा मयापि संग्रामं कृत्वा परमदारुणम् ।
पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ ॥ २८ ॥
स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा ।
मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ ॥ २९ ॥
विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ ।
तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः ॥ ३० ॥
सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः ।
एवं ते दत्तमतयो विष्णुना प्रभविष्णुना ॥ ३१ ॥
जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् ।
एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः ॥ ३२ ॥
तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् ।
भक्तकामदुघामम्बां संसारक्लेशनाशिनीम् ॥ ३३ ॥
देवा ऊचुः
देवि प्रसीद परिपाहि सुरान्प्रतप्तान्
    वृत्रासुरेण समरे परिपीडितांश्च ।
दीनार्तिनाशनपरे परमार्थतत्त्वे
    प्राप्तांस्त्वदङ्‌घ्रिकमलं शरणं सदैव ॥ ३४ ॥
त्वं सर्वविश्वजननी परिपालयास्मान्
    पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् ।
मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि
    कस्मादुपेक्षसि सुरानसुरप्रतप्तान् ॥ ३५ ॥
त्रैलोक्यमेतदखिलं विहितं त्वयैव
    ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः ।
कुर्वन्ति कार्यमखिलं स्ववशा न ते ते
    भ्रूभङ्गचालनवशाद्विहरन्ति कामम् ॥ ३६ ॥
माता सुतान्परिभवात्परिपाति दीनान्
    रीतिस्त्वयैव रचिता प्रकटापराधान् ।
कस्मान्न पालयसि देवि विनापराधा-
    नस्मांस्त्वदङ्‌घ्रिशरणान्करुणारसाब्धे ॥ ३७ ॥
नूनं मदङ्‌घ्रिभजनाप्तपदाः किलैते
    भक्तिं विहाय विभवे सुखभोगलुब्धाः ।
नेमे कटाक्षविषया इति चेन्न चैषा
    रीतिः सुते जननकर्तरि चापि दृष्टा ॥ ३८ ॥
दोषो न नोऽत्र जननि प्रतिभाति चित्ते
    यत्ते विहाय भजनं विभवे निमग्नाः ।
मोहस्त्वया विरचितः प्रभवत्यसौ न-
    स्तस्मात्स्वभावकरुणे दयसे कथं न ॥ ३९ ॥
पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो
    व्यापादितो महिषरूपधरः किलाजौ ।
अस्मत्कृते सकललोकभयावहोऽसौ
    वृत्रं कथं न भयदं विधुनोषि मातः ॥ ४० ॥
शुम्भस्तथातिबलवाननुजो निशुम्भ-
    स्तौ भ्रातरौ तदनुगा निहता हतौ च ।
वृत्रं तथा जहि खलं प्रबलं दयार्द्रे
    मत्तं विमोहय तथा न भवेद्यथासौ ॥ ४१ ॥
त्वं पालयाद्य विबुधानसुरेण मातः
    सन्तापितानतितरां भयविह्वलांश्च ।
नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता
    यः क्लेशजालमखिलं निदहेत्स्वशक्त्या ॥ ४२ ॥
वृत्रे दया तव यदि प्रथिता तथापि
    जह्येनमाशु जनदुःखकरं खलं च ।
पापात्समुद्धर भवानि शरैः पुनाना
    नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः ॥ ४३ ॥
ते प्रापिताः सुरवनं विबुधारयो ये
    हत्वा रणेऽपि विशिखैः किल पावितास्ते ।
त्राता न किं निरयपातभयाद्दयार्द्रे
    यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम् ॥ ४४ ॥
जानीमहे रिपुरसौ तव सेवको न
    प्रायेण पीडयति नः किल पापबुद्धिः ।
यस्तावकस्त्विह भवेदमरानसौ किं
    त्वत्पादपङ्कजरतान्ननु पीडयेद्वा ॥ ४५ ॥
कुर्मः कथं जननि पूजनमद्य तेऽम्ब
    पुष्पादिकं तव विनिर्मितमेव यस्मात् ।
मन्त्रा वयं च सकलं परशक्तिरूपं
    तस्माद्‌भवानि चरणे प्रणताः स्म नूनम् ॥ ४६ ॥
धन्यास्त एव मनुजा हि भजन्ति भक्त्या
    पादाम्बुजं तव भवाब्धिजलेषु पोतम् ।
यं योगिनोऽपि मनसा सततं स्मरन्ति
    मोक्षार्थिनो विगतरागविकारमोहाः ॥ ४७ ॥
ये याज्ञिकाः सकलवेदविदोऽपि नूनं
    त्वां संस्मरन्ति सततं किल होमकाले ।
स्वाहां तु तृप्तिजननीममरेश्वराणां
    भूयः स्वधां पितृगणस्य च तृप्तिहेतुम् ॥ ४८ ॥
मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा
    बुद्धिस्त्वमेव विशदार्थकरी नराणाम् ।
सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि-
    न्कृत्वा ददासि भजतां कृपया सदैव ॥ ४९ ॥
व्यास उवाच
एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा ।
चारुरूपधरा तन्वी सर्वाभरणभूषिता ॥ ५० ॥
पाशांकुशवराभीतिलसद्‌बाहुचतुष्टया ।
रणत्किङ्‌किणिकाजालरसनाबद्धसत्कटिः ॥ ५१ ॥
कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा ।
चन्द्रखण्डसमाबद्धरत्‍नमौलिविराजिता ॥ ५२ ॥
मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता ।
पारिजातप्रसूनाच्छनालवर्णसमप्रभा ॥ ५३ ॥
रक्ताम्बरपरीधाना रक्तचन्दनचर्चिता ।
प्रसादसुमुखी देवी करुणारससागरा ॥ ५४ ॥
सर्वशृङ्गारवेषाढ्या सर्वद्वैतारणिः परा ।
सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी ॥ ५५ ॥
सर्ववेदान्तसंसिद्धा सच्चिदानन्दरूपिणी ।
प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम् ॥ ५६ ॥
तानाह प्रणतानम्बा किं वः कार्यं ब्रुवन्तु माम् ।
देवा ऊचुः
मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम् ॥ ५७ ॥
यथा विश्वसते देवांस्तथा कुरु विमोहितम् ।
आयुधे च बलं देहि हतः स्याद्येन वा रिपुः ॥ ५८ ॥
व्यास उवाच
तथेत्युक्त्वा भगवती तत्रैवान्तरधीयत ।
स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः ॥ ५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीसमाराधनाय देवकृतस्तुतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥