देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः २२

विकिस्रोतः तः

देवकृतदेव्याराधनवर्णनम्

व्यास उवाच
पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह ।
एवं वर्षसहस्रं तु जगाम नृपसत्तम ॥ १ ॥
भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् ।
गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः ॥ २ ॥
किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः ।
उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये ॥ ३ ॥
उपचारपरा नूनं वेदमन्त्राः सहस्रशः ।
वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल ॥ ४ ॥
इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः ।
ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः ॥ ५ ॥
विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे ।
तं कुरुष्वाद्य विधिवद्यथा नो दुःखसंक्षयः ॥ ६ ॥
भवेदांगिरसाद्यैव तथा त्वं कर्तुमर्हसि ।
दानवानां विनाशाय अभिचारं यथामति ॥ ७ ॥
बृहस्पतिरुवाच
सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते ।
न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः ॥ ८ ॥
मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् ।
जाताः स्म कालयोगेन किं करोमि प्रसाधनम् ॥ ९ ॥
इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु ।
ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः ॥ १० ॥
अवश्यम्भाविभावानां प्रतीकारो न विद्यते ।
उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम् ॥ ११ ॥
दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः ।
उपायवादिनो दैवं प्रवदन्ति निरर्थकम् ॥ १२ ॥
दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् ।
केवलं दैवमाश्रित्य न स्थातव्यं कदाचन ॥ १३ ॥
उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः ।
तस्माद्‌ ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः ॥ १४ ॥
पुरा भगवती तुष्टा जघान महिषासुरम् ।
युष्माभिस्तु स्तुता देवी वरदानं ददावथ ॥ १५ ॥
आपदं नाशयिष्यामि संस्मृता वा सदैव हि ।
यदा यदा वो देवेशा आपदो दैवसम्भवाः ॥ १६ ॥
प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा ।
स्मृताहं नाशयिष्यामि युष्माकं परमापदः ॥ १७ ॥
तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे ।
आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम् ॥ १८ ॥
मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः ।
जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति ॥ १९ ॥
दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः ।
तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम् ॥ २० ॥
स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति ।
निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम् ॥ २१ ॥
सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति ।
व्यास उवाच
इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम् ॥ २२ ॥
हिमालयं महाराज देवीध्यानपरायणाः ।
मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि ॥ २३ ॥
नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् ।
तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः ॥ २४ ॥
नमो देवि विश्वेश्वरि प्राणनाथे
     सदानन्दरूपे सुरानन्ददे ते ।
नमो दानवान्तप्रदे मानवाना-
     मनेकार्थदे भक्तिगम्यस्वरूपे ॥ २५ ॥
न ते नामसंख्यां न ते रूपमीदृ-
     क्तथा कोऽपि वेदादिदेवस्वरूपे ।
त्वमेवासि सर्वेषु शक्तिस्वरूपा
     प्रजासृष्टिसंहारकाले सदैव ॥ २६ ॥
स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि-
     र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती ।
सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे
     त्वमेवासि विश्वस्य बीजं पुराणम् ॥ २७ ॥
यदा यैः स्वरूपैः करोषीह कार्यं
     सुराणां च तेभ्यो नमामोऽद्य शान्त्यै ।
क्षमा योगनिद्रा दया त्वं विवक्षा
     स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥ २८ ॥
कृतं कार्यमादौ त्वया यत्सुराणां
     हतोऽसौ महारिर्मदान्धो हयारिः ।
दया ते सदा सर्वदेवेषु देवि
     प्रसिद्धा पुराणेषु वेदेषु गीता ॥ २९ ॥
किमत्रास्ति चित्रं यदम्बा सुतं स्वं
     मुदा पालयेत्पोषयेत्सम्यगेव ।
यतस्त्वं जनित्री सुराणां सहाया
     कुरुष्वैकचित्तेन कार्यं समग्रम् ॥ ३० ॥
न वा ते गुणानामियत्तां स्वरूपं
     वयं देवि जानीमहे विश्ववन्द्ये ।
कृपापात्रमित्येव मत्वा तथास्मा-
     न्भयेभ्यः सदा पाहि पातुं समर्थे ॥ ३१ ॥
विना बाणपातैर्विना मुष्टिघातै-
     र्विनाशूलखड्गैर्विना शक्तिदण्डैः ।
रिपून्हन्तुमेवासि शक्ता विनोदा-
     त्तथापीह लोकोपकाराय लीला ॥ ३२ ॥
इदं शाश्वतं नैव जानन्ति मूढा
     न कार्यं विना कारणं सम्भवेद्वा ।
वयं तर्कयामोऽनुमानं प्रमाणं
     त्वमेवासि कर्तास्य विश्वस्य चेति ॥ ३३ ॥
अजः सृष्टिकर्ता मुकुन्दोऽवितायं
     हरो नाशकृद्वै पुराणे प्रसिद्धः ।
न किं त्वत्प्रसूतास्त्रयस्ते युगादौ
     त्वमेवासि सर्वस्य तेनैव माता ॥ ३४ ॥
त्रिभिस्त्वं पुराराधिता देवि दत्ता
     त्वया शक्तिरुग्रा च तेभ्यः समग्रा ।
त्वया संयुतास्ते प्रकुर्वन्ति कामं
     जगत्पालनोत्पत्तिसंहारमेव ॥ ३५ ॥
ते किं न मन्दमतयो यतयो विमूढा-
     स्त्वां ये न विश्वजननीं समुपाश्रयन्ति ।
विद्यां परां सकलकामफलप्रदां तां
     मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्‌घ्रिम् ॥ ३६ ॥
ये वैष्णवाः पाशपताश्च सौरा
     दम्भास्त एव प्रतिभान्ति नूनम् ।
ध्यायन्ति न त्वां कमलाञ्च लज्जां
     कान्तिं स्थितिं कीर्तिमथापि पुष्टिम् ॥ ३७ ॥
हरिहरादिभिरप्यथ सेविता
     त्वमिह देववरैरसुरैस्तथा ।
भुवि भजन्ति न येऽल्पधियो नरा
     जननि ते विधिना खलु वञ्चिताः ॥ ३८ ॥
जलधिजापदपङ्कजरञ्जनं
     जतुरसेन करोति हरिः स्वयम् ।
त्रिनयनोऽपि धराधरजाङ्‌घ्रिपं-
     कजपरागनिषेवणतत्परः ॥ ३९ ॥
किमपरस्य नरस्य कथानकै-
     स्तव पदाब्जयुगं न भजन्ति के ।
विगतरागगृहाश्च दयां क्षमां
     कृतधियो मुनयोऽपि भजन्ति ते ॥ ४० ॥
देवि त्वदङ्‌घ्रिभजने न जना रता ये
     संसारकूपपतिताः पतिताः किलामी ।
ते कुष्ठगुल्मशिरआधियुता भवन्ति
     दारिद्र्यदैन्यसहिता रहिताः सुखौघैः ॥ ४१ ॥
ये काष्ठभारवहने यवसावहारे
     कार्ये भवन्ति निपुणा धनदारहीनाः ।
जानीमहेऽल्पमतिभिर्भवदङ्‌घ्रिसेवा
     पूर्वे भवे जननि तैर्न कृता कदापि ॥ ४२ ॥

व्यास उवाच
एवं स्तुता सुरैः सर्वैरम्बिका करुणान्विता ।
प्रादुर्बभूव तरसा रूपयौवनसंयुता ॥ ४३ ॥
दिव्याम्बरधरा देवी दिव्यभूषणभूषिता ।
दिव्यमाल्यसमायुक्ता दिव्यचन्दनचर्चिता ॥ ४४ ॥
जगन्मोहनलावण्या सर्वलक्षणलक्षिता ।
अद्वितीयस्वरूपा सा देवानां दर्शनं गता ॥ ४५ ॥
जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् ।
दिव्यरूपधरा देवी विश्वमोहनमोहिनी ॥ ४६ ॥
देवान्स्तुतिपरानाह मेघगम्भीरया गिरा ।
प्रेमपूर्वं स्मितं कृत्वा कोकिलामञ्जुवादिनी ॥ ४७ ॥
देव्युवाच
भो भोः सुरवराः कात्र भवद्‌भिः स्तूयते भृशम् ।
किमर्थं ब्रूत वः कार्यं चिन्ताविष्टाः कुतः पुनः ॥ ४८ ॥
व्यास उवाच
तच्छ्रुत्वा भाषितं तस्या मोहिता रूपसम्पदा ।
प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः ॥ ४९ ॥
देवा ऊचुः
देवि स्तुमस्त्वां विश्वेशि प्रणताः स्म कृपार्णवे ।
पाहि नः सर्वदुःखेभ्यः संविग्नान्दैत्यतापितान् ॥ ५० ॥
पुरा त्वया महादेवि निहत्यासुरकण्टकम् ।
महिषं नो वरो दत्तः स्मर्तव्याहं सदापदि ॥ ५१ ॥
स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम् ।
तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि ॥ ५२ ॥
अद्य शुम्भनिशुम्भौ द्वावसुरौ घोरदर्शनौ ।
उत्पन्नौ विघ्नकर्तारावहन्यौ पुरुषैः किल ॥ ५३ ॥
रक्तबीजश्च बलवांश्चण्डमुण्डौ तथासुरौ ।
एतैरन्यैश्च देवानां हृतं राज्यं महाबलैः ॥ ५४ ॥
गतिरन्या न चास्माकं त्वमेवासि महाबले ।
कुरु कार्यं सुराणां वै दुःखितानां सुमध्यमे ॥ ५५ ॥
देवास्त्वदङ्‌घ्रिभजने निरताः सदैव
     ते दानवैरतिबलैर्विपदं सुनीताः ।
तान्देवि दुःखरहितान् कुरु भक्तियुक्ता-
     न्मातस्त्वमेव शरणं भव दुःखितानाम् ॥ ५६ ॥
सकलभुवनरक्षा देवि कार्या त्वयाद्य
     स्वकृतमिति विदित्वा विश्वमेत‌द्युगादौ ।
जननि जगति पीडां दानवा दर्पयुक्ताः
     स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः ॥ ५७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवकृतदेव्याराधनवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥