देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः १५

विकिस्रोतः तः

असिलोमबिडालाख्यवधवर्णनम्

व्यास उवाच
तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः ।
प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥ १ ॥
असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् ।
सैन्येन महता युक्तान्सायुधान्सपरिच्छदान् ॥ २ ॥
ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् ।
अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम् ॥ ३ ॥
असिलोमाग्रतो गत्वा तामुवाच हसन्निव ।
विनयावनतः शान्तो देवीं दैत्यवधोद्यताम् ॥ ४ ॥
असिलोमोवाच
देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि ।
आगतासि किमर्थं वा हंसि दैत्यान्निरागसः ॥ ५ ॥
कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् ।
काञ्चनं मणिरत्‍नानि भाजनानि वराणि च ॥ ६ ॥
यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् ।
किमर्थं युद्धकामासि दुःखसन्तापवर्धनम् ॥ ७ ॥
कथयन्ति महात्मानो युद्धं सर्वसुखापहम् ।
कोमलेऽतीव ते देहे पुष्पघातासहे भृशम् ॥ ८ ॥
किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये ।
चातुर्यस्य फलं शान्तिः सततं सुखसेवनम् ॥ ९ ॥
तत्किमर्थं दुःखहेतुं संग्रामं कर्तुमिच्छसि ।
संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ १० ॥
तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः ।
आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम् ॥ ११ ॥
नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः ।
सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने ॥ १२ ॥
तथापि यौवनं प्राप्य भुंक्ष्व भोगाननुत्तमान् ।
परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि ॥ १३ ॥
स्वर्गभोगपरा नित्यं भव भामिनि भूतले ।
अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत् ॥ १४ ॥
परोपतापनं कार्यं वर्जनीयं सदा बुधैः ।
अविरोधेन कर्तव्यं धर्मार्थकामसेवनम् ॥ १५ ॥
तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु ।
अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके ॥ १६ ॥
दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः ।
तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः ॥ १७ ॥
कारणं वद सुश्रोणि दानवानां वधे तव ।
देव्युवाच
त्वया पृष्टं महाबाहो किमर्थमिह चागता ॥ १८ ॥
तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् ।
विचरामि सदा दैत्य सर्वलोकेषु सर्वदा ॥ १९ ॥
न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी ।
न मे कदापि भोगेच्छा न लोभो न च वैरिता ॥ २० ॥
धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् ।
व्रतमेतत्तु नियतं पालयामि निजं सदा ॥ २१ ॥
साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः ।
वेदसंरक्षणं कार्यमवतारैरनेकशः ॥ २२ ॥
युगे युगे तानेवाहमवतारान्बिभर्मि च ।
महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः ॥ २३ ॥
ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना ।
तं हनिष्ये दुराचारं सुरशत्रुं महाबलम् ॥ २४ ॥
गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् ।
ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम् ॥ २५ ॥
किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह ।
सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह ॥ २६ ॥
सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् ।
देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् ।
तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति ॥ २७ ॥
व्यास उवाच
तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः ।
बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम् ॥ २८ ॥
असिलोमोवाच
श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् ।
एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा ॥ २९ ॥
बिडालाख्य उवाच
न सन्धिकामोऽस्ति नृपोऽभिमानी
     युद्धे च मृत्युं नियतं हि जानन् ।
दृष्ट्वा हतान् प्रेरयते तथास्मा-
     न्दैव हि कोऽतिक्रमितुं समर्थः ॥ ३० ॥
(दुःसाध्य एवास्त्विह सेवकानां
     धर्मः सदा मानविवर्जितानाम् ।
आज्ञापराणां वशवर्तिकानां
     पाञ्चालिकानामिव सूत्रभेदात् ॥)
गत्वा कथं तस्य पुरस्त्वया च
     मयापि वक्तव्यमिदं कठोरम् ।
गच्छन्तु पातालमितश्च सर्वे
     दत्त्वाथ रत्‍नानि धनं सुराणाम् ॥ ३१ ॥
(प्रियं हि वक्तव्यमसत्यमेव
     न च प्रियं स्याद्धितकृत्तु भाषितम् ।
सत्यं प्रियं नो भवतीह कामं
     मौनं ततो बुद्धिमतां प्रतिष्ठितम् ॥)
न फल्गुवाक्यैः प्रतिबोधनीयो
     राजा तु वीरैरिति नीतिशास्त्रम् ॥ ३२ ॥
न नूनं तत्र गन्तव्यं हितं वा वक्तुमादरात् ।
प्रष्टुं वापि गते राजा कोपयुक्तो भविष्यति ॥ ३३ ॥
इति सञ्चिन्त्य कर्तव्यं युद्धं प्राणस्य संशये ।
स्वामिकार्यं परं मत्वा मरणं तृणवत्तथा ॥ ३४ ॥
व्यास उवाच
इति सञ्चिन्त्य तौ वीरौ संस्थितौ युद्धतत्परौ ।
धनुर्बाणधरौ तत्र सन्नद्धौ रथसङ्गतौ ॥ ३५ ॥
प्रथमं तु बिडालाख्यः सप्तबाणान्मुमोच ह ।
असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित् ॥ ३६ ॥
चिच्छेद तांस्तथाप्राप्तानम्बिका स्वशरैः शरान् ।
बिडालाख्यं त्रिभिर्बाणैर्जघान च शिलाशितैः ॥ ३७ ॥
प्राप्य बाणव्यथां दैत्यः पपात समराङ्गणे ।
मूर्च्छितोऽथ ममाराशु दानवो दैवयोगतः ॥ ३८ ॥
बिडालाख्यं हतं दृष्ट्वा रणे शक्तिशरोत्करैः ।
असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः ॥ ३९ ॥
ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः ।
देवि जानामि मरणं दानवानां दुरात्मनाम् ॥ ४० ॥
तथापि युद्धं कर्तव्यं पराधीनेन वै मया ।
महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये ॥ ४१ ॥
तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया ।
मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत् ॥ ४२ ॥
दैवमेव परं मन्ये धिपौरुषमनर्थकम् ।
पतन्ति दानवास्तूर्णं तव बाणहता भुवि ॥ ४३ ॥
इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः ।
देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके ॥ ४४ ॥
अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः ।
वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा ॥ ४५ ॥
शुशुभे दानवः कामं बाणैर्विद्धतनुः किल ।
स्रवद्‌रुधिरधारः स प्रफुल्लः किंशुको यथा ॥ ४६ ॥
असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः ।
दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह ॥ ४७ ॥
सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे ।
अगणय्य गदाघातं कृतं तेन बलीयसा ॥ ४८ ॥
उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः ।
सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम् ॥ ४९ ॥
कृतं तेन प्रहारं तु वञ्चयित्वा विशांपते ।
खड्गेन शितधारेण शिरश्चिच्छेद कण्ठतः ॥ ५० ॥
छिन्ने शिरसि दैत्येन्द्रः पपात तरसा क्षितौ ।
हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः ॥ ५१ ॥
जय देवीति देवास्ता तुष्टुवुर्जगदम्बिकाम् ।
देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः ॥ ५२ ॥
निहतौ दानवौ वीक्ष्य पतितौ च रणाङ्गणे ।
निहताः सैनिकाः सर्वे तत्र केसरिणा बलात् ॥ ५३ ॥
भक्षिताश्च तथा केचिन्निःशेषं तद्‌रणं कृतम् ।
भग्नाः केचिद्‌ गता मन्दा महिषं प्रति दुःखिताः ॥ ५४ ॥
चुक्रुशू रुरुदुश्चैव त्राहि त्राहीति भाषणैः ।
असिलोमबिडालाख्यौ निहतौ नृपसत्तम ॥ ५५ ॥
अन्ये ये सैनिका राजन् सिंहेन भक्षिताश्च ते ।
एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम् ॥ ५६ ॥
तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा ।
बभूव चिन्ताकुलितो विमना दुःखसंयुतः ॥ ५७ ॥

इति श्रीमद्देवीभागवते महायुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे असिलोमबिडालाख्यवधवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥