देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः २५

विकिस्रोतः तः

पराशक्तेः सर्वज्ञत्वकथनम्

राजोवाच
सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव ।
वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च ॥ १ ॥
नारायणांशसम्भूतो वासुदेवः प्रतापवान् ।
कथं स सूतिकागाराद्धृतो बालो हरेरपि ॥ २ ॥
सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे ।
प्रविश्य तेन दैत्येन गृहीतोऽसौ कथं शिशुः ॥ ३ ॥
न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्‌भुतम् ।
जायते महदाश्चर्यं चित्ते सत्यवतीसुत ॥ ४ ॥
ब्रूहि तत्कारणं ब्रह्मन्न ज्ञातं केशवेन यत् ।
हरणं तत्रसंस्थेन शिशोर्वा सूतिकागृहात् ॥ ५ ॥
व्यास उवाच
माया बलवती राजन्नराणां बुद्धिमोहिनी ।
शाम्भवी विश्रुता लोके को वा मोहं न गच्छति ॥ ६ ॥
मानुषं जन्म सम्प्राप्य गुणाः सर्वेऽपि मानुषाः ।
भवन्ति देहजा कामं न देवा नासुरास्तदा ॥ ७ ॥
क्षुत्तृण्निद्रा भयं तन्द्रा व्यामोहः शोकसंशयः ।
हर्षश्चैवाभिमानश्च जरामरणमेव च ॥ ८ ॥
अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः ।
एते देहभवा भावाः प्रभवन्ति नराधिप ॥ ९ ॥
यथा हेममृगं रामो न बुबोध पुरोगतम् ।
जानक्या हरणञ्चैव जटायुमरणं तथा ॥ १० ॥
अभिषेकदिने रामो वनवासं न वेद च ।
तथा न ज्ञातवान् रामः स्वशोकान्मरणं पितुः ॥ ११ ॥
अज्ञवद्विचचारासौ पश्यमानो वने वने ।
जानकीं न विवेदाथ रावणेन हृतां बलात् ॥ १२ ॥
सहायान् वानरान्कृत्वा हत्वा शक्रसुतं बलात् ।
सागरे सेतुबन्धञ्च कृत्वोत्तीर्य सरित्पतिम् ॥ १३ ॥
प्रेषयामास सर्वासु दिक्षु तान्कपिकुञ्जरान् ।
संग्रामं कृतवान्घोरं दुःखं प्राप रणाजिरे ॥ १४ ॥
बन्धनं नागपाशेन प्राप रामो महाबलः ।
गरुडान्मोक्षणं पश्चादन्वभूद्‌रघुनन्दनः ॥ १५ ॥
अहनद्‌रावणं संख्ये कुम्भकर्णं महाबलम् ।
मेघनादं निकुम्भञ्च कुपितो रघुनन्दनः ॥ १६ ॥
अदूष्यत्वञ्च जानक्या न विवेद जनार्दनः ।
दिव्यञ्च कारयामास ज्वलितेऽग्नौ प्रवेशनम् ॥ १७ ॥
लोकापवादाच्च परं ततस्तत्याज तां प्रियाम् ।
अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः ॥ १८ ॥
न ज्ञातौ स्वसुतौ तेन रामेण च कुशीलवौ ।
मुनिना कथितौ तौ तु तस्य पुत्रौ महाबलौ ॥ १९ ॥
पातालगमनं चैव जानक्या ज्ञातवान्न च ।
राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्यतः ॥ २० ॥
कालस्यागमनञ्चैव न विवेद खरान्तकः ।
मानुषं देहमाश्रित्य चक्रे मानुषचेष्टितम् ॥ २१ ॥
तथैव मानुषान्भावान्नात्र कार्या विचारणा ।
पूर्वं कंसभयात्प्राप्तो गोकुले यदुनन्दनः ॥ २२ ॥
जरासन्धभयात्पश्चाद्‌ द्वारवत्यां गतो हरिः ।
अधर्मं कृतवान्कृष्णो रुक्मिण्या हरणञ्च यत् ॥ २३ ॥
शिशुपालवृतायाश्च जानन्धर्मं सनातनम् ।
शुशोच बालकं कृष्णः शम्बरेण हृतं बलात् ॥ २४ ॥
मुमोद जानन्पुत्रं तं हर्षशोकयुतस्ततः ।
सत्यभामाज्ञया यत्तु युयुधे स्वर्गतः किल ॥ २५ ॥
इन्द्रेण पादपार्थं तु स्त्रीजितत्वं प्रकाशयन् ।
जहार कल्पवृक्षं यः पराभूय शतक्रतुम् ॥ २६ ॥
मानिनीमानरक्षार्थं हरिश्चित्रधरः प्रभुः ।
बद्ध्वा वृक्षे हरिं सत्या नारदाय ददौ पतिम् ॥ २७ ॥
दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी ।
दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ ॥ २८ ॥
कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् ।
स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः ॥ २९ ॥
उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः ।
उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः ॥ ३० ॥
जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह ।
उग्रं तत्र तपस्तेपे मासमेकं फलाशनः ॥ ३१ ॥
जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः ।
द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः ॥ ३२ ॥
तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः ।
षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः ॥ ३३ ॥
दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः ।
आजगाम वृषारूढः सुरैरिन्द्रादिभिर्वृतः ॥ ३४ ॥
ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः ।
सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह ॥ ३५ ॥
तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते ।
ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन ॥ ३६ ॥
मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् ।
व्यास उवाच
तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः ॥ ३७ ॥
पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः ।
स्तुतिं चकार देवेशो मेघगम्भीरया गिरा ॥ ३८ ॥
स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः ।
श्रीकृष्ण उवाच

देवदेव जगन्ताथ सर्वभूतार्तिनाशन ॥ ३९ ॥
विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक ।
नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः ॥ ४० ॥
शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते ।
धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत ॥ ४१ ॥
जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् ।
बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्‌गुरो ॥ ४२ ॥
शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन ।
सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन ॥ ४३ ॥
त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना ।
गर्भवासे महद्दुःखं प्राप्तं मदनदाहक ॥ ४४ ॥
जन्मतः कंसभयजमनुभूतं च गोकुले ।
जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा ॥ ४५ ॥
गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने ।
म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः ॥ ४६ ॥
त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो ।
ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो ॥ ४७ ॥
राज्यं सुपुष्टमपि च धर्मरक्षापरेण च ।
उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया ॥ ४८ ॥
राजासौ यादवानां वै कृतो नः पूर्वजैः किल ।
गार्हस्थ्यं दुःखदं शम्भो स्त्रीवश्यं धर्मखण्डनम् ॥ ४९ ॥
पारतन्त्र्यं सदा बन्धमोक्षवार्तात्र दुर्लभा ।
रुक्यिण्यास्तनयान्दृष्ट्वा भार्या जाम्बवती मम ॥ ५० ॥
प्रेरयामास पुत्रार्थं तपसे मदनान्तक ।
सकामेन मया तप्तं तपः पुत्रार्थमद्य वै ॥ ५१ ॥
लज्जा भवति देवेश प्रार्थनायां जगद्‍गुरो ।
कस्त्वामाराध्य देवेशं मुक्तिदं भक्तवत्सलम् ॥ ५२ ॥
प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत् ।
सोऽयं मायाविमूढात्मा याचे पुत्रसुखं विभो ॥ ५३ ॥
कामिन्या प्रेरितः शम्भो मुक्तिदं त्वां जगत्पते ।
जानामि दुःखदं शम्भो संसारं दुःखसाधनम् ॥ ५४ ॥
अनित्यं नाशधर्माणं तथापि विरतिर्न मे ।
शापान्नारायणांशोऽहं जातोऽस्मि क्षितिमण्डले ॥ ५५ ॥
भोक्तुं बहुतरं दुःखं मायापाशेन यन्त्रितः ।
व्यास उवाच
इत्युक्तवन्तं गोविन्दं प्रत्युवाच महेश्वरः ॥ ५६ ॥
बहवस्ते भविष्यन्ति पुत्राः शत्रुनिषूदन ।
स्त्रीणां षोडशसाहस्रं भविष्यति शतार्धकम् ॥ ५७ ॥
तासु पुत्रा दश दश भविष्यन्ति महाबलाः ।
इत्युक्त्वोपररामाशु शङ्करः प्रियदर्शनः ॥ ५८ ॥
उवाच गिरिजा देवी प्रणतं मधुसूदनम् ।
कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराधिप ॥ ५९ ॥
गृहस्थप्रवरो लोके भविष्यति भवानिह ।
ततो वर्षशतान्ते तु द्विजशापाज्जनार्दन ॥ ६० ॥
गान्धार्याश्च तथा शापाद्‌भविता ते कुलक्षयः ।
परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः ॥ ६१ ॥
गमिष्यन्ति क्षयं सर्वे यादवाश्च तथापरे ।
सानुजस्त्वं तथा देहं त्यक्त्वा यास्यसि वै दिवम् ॥ ६२ ॥
शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो ।
अवश्यम्भाविभावानां प्रतीकारो न विद्यते ॥ ६३ ॥
तत्र शोको न कर्तव्यो नूनं मम मतं सदा ।
अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन ॥ ६४ ॥
चौरेभ्यो ग्रहणं कृष्ण गमिष्यन्ति मृते त्वयि ।
व्यास उवाच
इत्युक्त्वान्तर्दधे शम्भुः सोमः ससुरमण्डलः ॥ ६५ ॥
उपमन्युं प्रणम्याथ कृष्णोऽपि द्वारकां ययौ ।
यस्माद्‌ ब्रह्मादयो राजन् सन्ति यद्यप्यधीश्वराः ॥ ६६ ॥
तथापि मायाकल्लोलयोगसंक्षुभितान्तराः ।
तदधीनाः स्थिताः सर्वे काष्ठपुत्तलिकोपमाः ॥ ६७ ॥
यथा यथा पूर्वभवं कर्म तेषां तथा तथा ।
प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी ॥ ६८ ॥
न वैषम्यं न नैर्घृण्यं भगवत्यां कदाचन ।
केवलं जीवमोक्षार्थं यतते भुवनेश्वरी ॥ ६९ ॥
यदि सा नैव सृज्येत जगदेतच्चराचरम् ।
तदा मायां विना भूतं जडं स्यादेव नित्यशः ॥ ७० ॥
तस्मात्कारुण्यमाश्रित्य जगज्जीवादिकं च यत् ।
करोति सततं देवी प्रेरयत्यनिशं च तत् ॥ ७१ ॥
तस्माद्‌ ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयो न हि ।
मायान्तःपातिनः सर्वे मायाधीनाः सुरासुराः ॥ ७२ ॥
स्वतन्त्रा सैव देवेशी स्वेच्छाचारविहारिणी ।
तस्मात्सर्वात्मना राजन् सेवनीया महेश्वरी ॥ ७३ ॥
नातः परतरं किञ्चिदधिकं भुवनत्रये ।
एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः ॥ ७४ ॥
माभूत्तत्र कुले जन्म यत्र देवी न दैवतम् ।
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥ ७५ ॥
इत्यभेदेन तां नित्यां चिन्तयेज्जगदम्बिकाम् ।
ज्ञात्वा गुरुमुखादेनां वेदान्तश्रवणादिभिः ॥ ७६ ॥
नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् ।
मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभिः ॥ ७७ ॥
श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः ।
आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात् ॥ ७८ ॥
ब्रह्मविष्ण्वादयस्तद्वद्‌ गौरीलक्ष्म्यादयस्तथा ।
तामेव समुपासन्ते सच्चिदानन्दरूपिणीम् ॥ ७९ ॥
इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ ।
प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि ॥ ८० ॥
एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् ।
सर्वपापहरं पुण्यं पुराणं परमाद्‌भुतम् ॥ ८१ ॥
य इदं शृणुयान्नित्यं पुराणं वेदसम्मितम् ।
सर्वपापविनिर्मुक्तो देवीलोके महीयते ॥ ८२ ॥
सूत उवाच
एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् ।
पुराणं पञ्चमं नूनं श्रीमद्‌भागवताभिधम् ॥ ८३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे पराशक्तेः सर्वज्ञत्वकथनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥