देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः १६

विकिस्रोतः तः

युधाजिद्‌भारद्वाजयोः संवादवर्णनम्

व्यास उवाच
युधाजित्त्वथ सङ्ग्रामाद्‌गत्वाऽयोध्यां महाबलः ।
मनोरमां च पप्रच्छ सुदर्शनजिघांसया ॥ १ ॥
सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् ।
शुभे दिनेऽथ दौहित्रं स्थापयामास चासने ॥ २ ॥
मन्त्रिभिश्‍च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः ।
अभिषिक्तश्‍च सम्पूर्णैः कलशैर्जलपूरितैः ॥ ३ ॥
भेरीशङ्खनिनादैश्‍च तूर्याणां चाथ निःस्वनैः ।
उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह ॥ ४ ॥
विप्राणां वेदपाठैश्‍च बन्दिनां स्तुतिभिस्तथा ।
अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः ॥ ५ ॥
हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना ।
नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा ॥ ६ ॥
केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः ।
सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः ॥ ७ ॥
मनोरमातिसाध्वी सा क्व गता सुतसंयुता ।
पिताऽस्या निहतः संख्ये राज्यलोभेन वैरिणा ॥ ८ ॥
इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः ।
अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः ॥ ९ ॥
युधाजिदपि दौहित्रं स्थापयित्वा विधानतः ।
राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति ॥ १० ॥
श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् ।
हन्तुकामो जगामाशु चित्रकूटं स पर्वतम् ॥ ११ ॥
निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् ।
दुर्दर्शाख्यमगादाशु शृङ्गवेरपुराधिपम् ॥ १२ ॥
श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता ।
आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम् ॥ १३ ॥
तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना ।
किं करोमि क्व गच्छामि युधाजित्समुपस्थितः ॥ १४ ॥
पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः ।
सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः ॥ १५ ॥
पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः ।
मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ १६ ॥
गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते ।
द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ १७ ॥
धौ‍म्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः ।
च्यवनश्‍चात्रिगोत्रश्‍च कण्वश्‍चैव जतुः क्रतुः ॥ १८ ॥
वीतिहोत्रः सुमन्तुश्‍च यज्ञदत्तोऽथ वत्सलः ।
राशासनः कहोडश्‍च यवक्रीर्यज्ञकृत्क्रतुः ॥ १९ ॥
एते चान्ये च मुनयो भारद्वाजादयः शुभाः ।
वेदपाठयुताः सर्वे संस्थिताश्‍चाश्रमे स्थिताः ॥ २० ॥
दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने ।
आश्रमे चारुसर्वाङ्‌गी निर्भया मुनिसंवृते ॥ २१ ॥
पार्था मृगानुगास्तावत्प्रयाताश्‍च वनाद्वनम् ।
धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः ॥ २२ ॥
तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः ।
आगतश्‍चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम् ॥ २३ ॥
श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् ।
उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः ॥ २४ ॥
यदा निरगमत्तत्र भृत्यद्वयसमन्वितः ।
वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः ॥ २५ ॥
कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः ।
आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह ॥ २६ ॥
तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा ।
आययुर्मुनिभार्याश्‍च कोऽयमित्यब्रुवन्नृपम् ॥ २७ ॥
तासां मध्ये वरारोहा याज्ञसेनी समागता ।
जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा ॥ २८ ॥
तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् ।
पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना ॥ २९ ॥
भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी ।
रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता ॥ ३० ॥
बर्बूलवनमध्यस्था लवङ्गलतिका यथा ।
राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी ॥ ३१ ॥
सत्यं वद महाभाग कस्येयं वल्लभाबला ।
राजपत्‍नीव चाभाति नैषा मुनिवधूर्द्विज ॥ ३२ ॥
धौ‍म्य उवाच
पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा ।
पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे ॥ ३३ ॥
जयद्रथ उवाच
क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः ।
वसन्त्यत्र वने वीरा वीतशोका महाबलाः ॥ ३४ ॥
धौ‍म्य उवाच
मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः ।
आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः ॥ ३५ ॥
तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः ।
द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह ॥ ३६ ॥
कुशलं ते वरारोहे क्व गताः पतयश्‍च ते ।
एकादश गतान्यद्य वर्षाणि च वने किल ॥ ३७ ॥
द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज ।
विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः ॥ ३८ ॥
एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः ।
जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान् ॥ ३९ ॥
कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः ।
कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः ॥ ४० ॥
वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः ।
यज्ञकर्ता च दाता च शरण्यः साधुसंमतः ॥ ४१ ॥
नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः ।
एकोनशतयज्ञान्वै स चकार सदक्षिणान् ॥ ४२ ॥
सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि ।
निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये ॥ ४३ ॥
कश्यपाच्च समुद्‌भूतो विष्णुः कपटवामनः ।
राज्यं छलेन हृतवान्महीं चैव ससागराम् ॥ ४४ ॥
सोऽभवत्सत्यवाग्‌राजा बलिर्वैरोचनिस्तदा ।
कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम् ॥ ४५ ॥
अन्यः किं न करोत्येवं कृतं वै सत्त्वमूर्तिना ।
वामनं रूपमास्थाय यज्ञपातं चिकीर्षता ॥ ४६ ॥
न च विश्‍वसितव्यं वै कदाचित्केनचित्तथा ।
लोभश्‍चेतसि चेत्स्वामिन्कीदृक्पापकृतं भयम् ॥ ४७ ॥
लोभाहताः प्रकुर्वन्ति पापानि प्राणिनः किल ।
परलोकाद्‌भयं नास्ति कस्यचित्कर्हिचिन्मुने ॥ ४८ ॥
मनसा कर्मणा वाचा परस्वादानहेतुतः ।
प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः ॥ ४९ ॥
देवानाराध्य सततं वाञ्छन्ति च धनं नराः ।
न देवास्तत्करे कृत्वा समर्था दातुमञ्जसा ॥ ५० ॥
अन्यस्यानीयते वित्तं प्रयच्छन्ति मनीषितम् ।
वाणिज्येनाथ दानेन चौर्येणापि बलेन वा ॥ ५१ ॥
विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु ।
देवानर्चयते वैश्यो महर्द्धिर्मे भवेदिति ॥ ५२ ॥
नात्र किं परवित्तेच्छा वाणिज्येन परन्तप ।
ग्रहणकाले तु सम्प्राप्ते महर्घञ्चापि काङ्क्षति ॥ ५३ ॥
एवं हि प्राणिनः सर्वे परस्वादानतत्पराः ।
वर्तन्ते सततं ब्रह्मन् विश्‍वासः कीदृशः पुनः ॥ ५४ ॥
वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च ।
लोभमोहावृतानां वै कृतं तदकृतं भवेत् ॥ ५५ ॥
तस्मादेनं महाभाग विसर्जय गृहं प्रति ।
सपुत्राऽहं वसिष्यामि जानकीवद्‌द्विजोत्तम ॥ ५६ ॥
इत्युक्तोऽसौ मुनिस्तावद्‌गत्वा युधाजितं नृपम् ।
उवाच वचनं राज्ञे भारद्वाजः प्रतापवान् ॥ ५७ ॥
गच्छ राजन् यथाकामं स्वपुरं नृपसत्तम ।
नेयं मनोरमाभ्येति बालपुत्रा सुदुःखिता ॥ ५८ ॥
युधाजिदुवाच
मुने मुञ्च हठं सौ‌म्य विसर्जय मनोरमाम् ।
न च यास्याम्यहं मुक्त्वा नेष्याम्यद्य बलात्पुनः ॥ ५९ ॥
ऋषिरुवाच
नयस्व यदि शक्तिस्ते बलेनाद्य ममाश्रमात् ।
विश्‍वामित्रो यथा धेनुं वसिष्ठस्य मुनेः पुरा ॥ ६० ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्‌भारद्वाजयोः संवादवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥