देवीभागवतपुराणम्/स्कन्धः ०२/अध्यायः ०७

विकिस्रोतः तः

पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्

सूत उवाच
पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता ।
पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः ॥ १ ॥
अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा ।
सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते ॥ २ ॥
तस्यां जातो महावीरो निहतोऽसौ रणाजिरे ।
अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल ॥ ३ ॥
अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी ।
कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥ ४ ॥
जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् ।
द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्‌भुतेन च ॥ ५ ॥
परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः ।
तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥ ६ ॥
निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः ।
तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः ॥ ७ ॥
गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् ।
सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥ ८ ॥
विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् ।
युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत ॥ ९ ॥
धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः ।
पुत्रशोकोद्‌भवं दुःखं तस्य विस्मारयन्निव ॥ १० ॥
यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः ।
वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान् ॥ ११ ॥
मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे ।
दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥ १२ ॥
भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः ।
ध्वांक्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः ॥ १३ ॥
एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् ।
आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् ॥ १४ ॥
अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः ।
धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम् ॥ १५ ॥
अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः ।
पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥ १६ ॥
वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् ।
न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥ १७ ॥
ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् ।
गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥ १८ ॥
एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः ।
धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने ॥ १९ ॥
समाहूय निजान्मर्वानुवाच पृथिवीपतिः ।
धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥ २० ॥
तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः ।
संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥ २१ ॥
धनं देयं महाभाग दुर्योधनहिताय किम् ।
अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् ॥ २२ ॥
तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् ।
द्रौपदी च महाभागा समानीता दुरात्मना ॥ २३ ॥
विराटभवने वासः प्रसादात्तव सुव्रत ।
दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥ २४ ॥
देविता त्वं न चेज्ज्येष्ठः प्रभवेत्संक्षयः कथम् ।
सूपकारो विराटस्य हत्वाभूवं तु मागधम् ॥ २५ ॥
बृहन्नला कथं जिष्णुर्भवेद्‌बालस्य नर्तकः ।
कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥ २६ ॥
गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ ।
मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम् ॥ २७ ॥
दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा ।
असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥ २८ ॥
अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे ।
दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः ॥ २९ ॥
कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप ।
न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥ ३० ॥
मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः ।
दुर्योधनादयः कामं शत्रवो निगडीकृताः ॥ ३१ ॥
दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि ।
नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया ॥ ३२ ॥
इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः ।
ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः ॥ ३३ ॥
कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् ।
ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः ॥ ३४ ॥
कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः ।
प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च ॥ ३५ ॥
सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः ।
पुत्रैर्निवार्यमाणापि शूरसेनसुता गता ॥ ३६ ॥
विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः ।
गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम् ॥ ३७ ॥
ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् ।
कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः ॥ ३८ ॥
गतान्यब्दानि षट् तेषां यदा याता हि तापसाः ।
युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत् ॥ ३९ ॥
स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता ।
मनो मे जायते द्रष्टुं मातरं पितरौ तथा ॥ ४० ॥
विदुरं च महात्मानं सञ्जयं च महामतिम् ।
रोचते यदि वः सर्वान् व्रजाम इति मे मतिः ॥ ४१ ॥
ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा ।
वैराटी च महाभागा तथा नागरिको जनः ॥ ४२ ॥
प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः ।
शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते ॥ ४३ ॥
विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा ।
क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः ॥ ४४ ॥
विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः ।
कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम् ॥ ४५ ॥
गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः ।
ददर्श विदुरं क्षामं तपसा संशितव्रतम् ॥ ४६ ॥
दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः ।
तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः ॥ ४७ ॥
क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्‌भुतम् ।
लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम् ॥ ४८ ॥
क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः ।
दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः ॥ ४९ ॥
शृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी ।
विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते ॥ ५० ॥
श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले ।
गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात् ॥ ५१ ॥
स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह ।
तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥ ५२ ॥
मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् ।
कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम् ॥ ५३ ॥
कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः ।
मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन ॥ ५४ ॥
समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो ।
गान्धार्युवाच
दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥ ५५ ॥
तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् ।
सुभद्रोवाच
अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम् ॥ ५६ ॥
द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन ।
सूत उवाच
एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥ ५७ ॥
प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् ।
सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः ॥ ५८ ॥
सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् ।
तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥ ५९ ॥
प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा ।
देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम् ॥ ६० ॥
यदा न वेधा न च विष्णुरीश्वरो
     न वासवो नैव जलाधिपस्तथा ।
न वित्तपो नैव यमश्च पावक-
     स्तदासि देवि त्वमहं नमामि ताम् ॥ ६१ ॥
जलं न वायुर्न धरा न चाम्बरं
     गुणा न तेषां च न चेन्द्रियाण्यहम् ।
मनो न बुद्धिर्न च तिग्मगुः शशी
     तदासि देवि त्वमहं नमामि ताम् ॥ ६२ ॥
इमं जीवलोकं समाधाय चित्ते
     गुणैर्लिङ्गकोशं च नीत्वा समाधौ ।
स्थिता कल्पकालं नयस्यात्मतन्त्रा
     न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि ॥ ६३ ॥
प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः ।
नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान् ॥ ६४ ॥
सूत उवाच
एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी ।
स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान् ॥ ६५ ॥
दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा ।
पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान् ॥ ६६ ॥
पुनर्विसर्जितास्तेन व्यासेनामिततेजसा ।
स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम् ॥ ६७ ॥
तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा ।
राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि ॥ ६८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे पाण्डवानां कथानकं मृतानां दर्शनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥