देवीभागवतपुराणम्/स्कन्धः ०२/अध्यायः ०५

विकिस्रोतः तः

देवव्रतप्रतिज्ञावर्णनम्

ऋषय ऊचुः
वसूनां सम्भवः सूत कथितः शापकारणात् ।
गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ १ ॥
माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती ।
कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा ॥ २ ॥
तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता ।
राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत ॥ ३ ॥
सूत उवाच
शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा ।
वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून् ॥ ४ ॥
चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः ।
रममाणः सुखं प्राप कुमारेण यथा हरः ॥ ५ ॥
एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् ।
स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम् ॥ ६ ॥
महीपतिरनिर्देश्यमाजिघ्रद्‌गन्धमुत्तमम् ।
तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा ॥ ७ ॥
न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न ।
चम्पकस्य न मालत्या न केतक्या मनोहरः ॥ ८ ॥
न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः ।
कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः ॥ ९ ॥
इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् ।
मोहितो गन्धलोभेन शन्तनुः पवनानुगः ॥ १० ॥
स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् ।
शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम् ॥ ११ ॥
दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः ।
अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः ॥ १२ ॥
तदद्‌भुतं रूपमतीव सुन्दरं
     तथैव गन्धोऽखिललोकसम्मतः ।
वयश्च तादृङ् नवयौवनं शुभं
     दृष्ट्वैव राजा किल विस्मितोऽभवत् ॥ १३ ॥
केयं कुतो वा समुपागताधुना
     देवाङ्गना वा किमु मानुषी वा ।
गन्धर्वपुत्री किल नागकन्या
     जाने कथं गन्धवतीं नु कामिनीम् ॥ १४ ॥
सञ्चिन्त्य चैवं मनसा नृपोऽसौ
     न निश्चयं प्राप यदा ततः स्वयम् ।
गङ्गां स्मरन्कामवशं गतोऽथ
     पप्रच्छ कान्तां तटसंस्थितां च ॥ १५ ॥
कासि प्रिये कस्य सुतासि कस्मा-
     दिह स्थिता त्वं विजने वरोरु ।
एकाकिनी किं वद चारुनेत्रे
     विवाहिता वा न विवाहितासि ॥ १६ ॥
सञ्जातकामोऽहमरालनेत्रे
     त्वां वीक्ष्य कान्तां च मनोरमां च ।
ब्रूहि प्रिये यासि चिकीर्षसि त्वं
     किं चेति सर्वं मम विस्तरेण ॥ १७ ॥
इत्येवमुक्ता सुदती नृपेण
     प्रोवाच तं सस्मितमम्बुजेक्षणा ।
दाशस्य पुत्रीं त्वमवेहि राजन्
     कन्यां पितुः शासनसंस्थितां च ॥ १८ ॥
तरीमिमां धर्मनिमित्तमेव
     संवाहयामीह जले नृपेन्द्र ।
पिता गृहे मेऽद्य गतोऽस्ति कामं
     सत्यं ब्रवीम्यर्थपते तवाग्रे ॥ १९ ॥
इत्येवमुक्त्वा विरराम बाला
     कामातुरस्तां नृपतिर्बभाषे ।
कुरुप्रवीरं कुरु मां पतिं त्वं
     वृथा न गच्छेन्ननु यौवनं ते ॥ २० ॥
न चास्ति पत्‍नी मम वै द्वितीया
     त्वं धर्मपत्‍नी भव मे मृगाक्षि ।
दासोऽस्मि तेऽहं वशगः सदैव
     मनोभवस्तापयति प्रिये माम् ॥ २१ ॥
गता प्रिया मां परिहृत्य कान्ता
     नान्या वृताहं विधुरोऽस्मि कान्ते ।
त्वां वीक्ष्य सर्वावयवातिरम्यां
     मनो हि जातं विवशं मदीयम् ॥ २२ ॥
श्रुत्वामृतास्वादरसं नृपस्य
     वचोऽतिरम्यं खलु दाशकन्या ।
उवाच तं सात्त्विकभावयुक्ता
     कृत्वातिधैर्यं नृपतिं सुगन्धा ॥ २३ ॥
यदात्थ राजन् मयि तत्तथैव
     मन्येऽहमेतत्तु यथा वचस्ते ।
नास्मि स्वतन्त्रा त्वमवेहि कामं
     दाता पिता मेऽर्थय तं त्वमाशु ॥ २४ ॥
न स्वैरिणीहास्म्यपि दाशपुत्री
     पितुर्वशेऽहं सततं चरामि ।
स चेद्ददाति प्रथितः पिता मे
     गृहाण पाणिं वशगास्मि तेऽहम् ॥ २५ ॥
मनोभवस्त्वां नृप किं दुनोति
     यथा पुनर्मां नवयौवनां च ।
दुनोति तत्रापि हि रक्षणीया
     धृतिः कुलाचारपरम्परासु ॥ २६ ॥
सूत उवाच
इत्याकर्ण्य वचस्तस्या नृपति काममोहितः ।
गतो दाशपतेर्गेहं तस्या याचनहेतवे ॥ २७ ॥
दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः ।
प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत ॥ २८ ॥
दाश उवाच
दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे ।
आज्ञां देहि महाराज यदर्थमिह चागमः ॥ २९ ॥
राजोवाच
धर्मपत्‍नीं करिष्यामि सुतामेतां तवानघ ।
त्वया चेद्दीयते मह्यं सत्यमेतद्‌ब्रवीमि ते ॥ ३० ॥
दाश उवाच
कन्यारत्‍नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप ।
दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन ॥ ३१ ॥
तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः ।
सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै ॥ ३२ ॥
सूत उवाच
श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् ।
गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा ॥ ३३ ॥
कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः ।
न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः ॥ ३४ ॥
चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा ।
गत्वापृच्छन्महीपालं तदसन्तोषकारणम् ॥ ३५ ॥
दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव ।
का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम ॥ ३६ ॥
किं तेन जातेन सुतेन राजन्
     दुःखं न जानाति न नाशयेद्यः ।
ऋणं ग्रहीतुं समुपागतोऽसौ
     प्राग्जन्मजं नात्र विचारणास्ति ॥ ३७ ॥
विमुच्य राज्यं रघुनन्दनोऽपि
     ताताज्ञया दाशरथिस्तु रामः ।
वनं गतो लक्ष्मणजानकीभ्यां
     सहैव शैलं किल चित्रकूटम् ॥ ३८ ॥
सुतो हरिश्चन्द्रनृपस्य राजन्
     यो रोहितश्चेति प्रसिद्धनामा ।
क्रीतोऽथ पित्रा विपणोद्यतश्च
     दासार्पितो विप्रगृहे तु नूनम् ॥ ३९ ॥
तथाजिगर्तस्य सुतो वरिष्ठो
     नाम्ना शुनःशेप इति प्रसिद्धः ।
क्रीतस्तु पित्राप्यथ यूपबद्धः
     सम्मोचितो गाधिसुतेन पश्चात् ॥ ४० ॥
पित्राज्ञया जामदग्न्येन पूर्वं
     छिन्नं शिरो मातुरिति प्रसिद्धम् ।
अकार्यमप्याचरितं च तेन
     गुरोरनुज्ञा च गरीयसी कृता ॥ ४१ ॥
इदं शरीरं तव भूपते न
     क्षमोऽस्मि नूनं वद किं करोम्यहम् ।
न शोचनीयं मयि वर्तमाने-
     ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः ॥ ४२ ॥
प्रब्रूहि राजंस्तव कास्ति चिन्ता
     निवारयाम्यद्य धनुर्गृहीत्वा ।
देहेन मे चेच्चरितार्थता वा
     भवत्वमोघा भवतश्चिकीर्षा ॥ ४३ ॥
धिक् तं सुतं यः पितुरीप्सितार्थं
     क्षमोऽपि सन्न प्रतिपादयेद्यः ।
जातेन किं तेन सुतेन कामं
     पितुर्न चिन्तां हि समुद्धरेद्यः ॥ ४४ ॥
सूत उवाच
निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः ।
लज्जमानस्तु मनसा तमाह त्वरितं सुतम् ॥ ४५ ॥
राजोवाच
चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः ।
शूरोऽतिबलवान्मानी संग्रामेष्वपराङ्‌मुखः ॥ ४६ ॥
एकापत्यस्य मे तात वृथेदं जीवितं किल ।
मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः ॥ ४७ ॥
एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् ।
नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम् ॥ ४८ ॥
सूत उवाच
तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत ।
न मां वदति भूपालो लज्जयाद्य परिप्लुतः ॥ ४९ ॥
वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् ।
सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः ॥ ५० ॥
तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् ।
शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत् ॥ ५१ ॥
सहितस्तैर्जगामाशु दाशस्य सदनं तदा ।
प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः ॥ ५२ ॥
गाङ्गेय उवाच
पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् ।
माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप ॥ ५३ ॥
दाश उवाच
त्वं गृहाण महाभाग पत्‍नीं कुरु नृपात्मज ।
पुत्रोऽस्या न भवेद्‌राजा वर्तमाने त्वयीति वै ॥ ५४ ॥
गाङ्गेय उवाच
मातेयं मम दाशेयी राज्यं नैव करोम्यहम् ।
पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः ॥ ५५ ॥
दाश उवाच
सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् ।
सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः ॥ ५६ ॥
गाङ्गेय उवाच
न दारसंग्रहं नूनं करिष्यामि हि सर्वथा ।
सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम् ॥ ५७ ॥
सूत उवाच
एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः ।
ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम् ॥ ५८ ॥
अनेन विधिना तेन वृता सत्यवती प्रिया ।
न जानाति परं जन्म व्यासस्य नृपसत्तमः ॥ ५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतप्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥