तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ७/प्रपाठकः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

तैत्तिरीय संहिता काण्ड 7 प्रपाठक: 1


7.1.1 अनुवाक 1 ज्योतिष्टोम तदाद्यसंस्था अग्निष्टोमयोर्निरूपणम्
1 प्रजननं ज्योतिर् अग्निर् देवतानां ज्योतिर् विराट् छन्दसां ज्योतिः । विराड् वाचो ऽग्नौ सं तिष्ठते विराजम् अभि सम् पद्यते तस्मात् तज् ज्योतिर् उच्यते द्वौ स्तोमौ प्रातःसवनं वहतो यथा प्राणश् चापानश् च द्वौ माध्यंदिनꣳ सवनं यथा चक्षुश् च श्रोत्रं च द्वौ तृतीयसवनं यथा वाक् च प्रतिष्ठा च पुरुषसम्मितो वा एष यज्ञो ऽस्थूरिः ।
2 यं कामं कामयते तम् एतेनाभ्य् अश्नुते सर्वꣳ ह्य् अस्थुरिणाभ्यश्नुते । अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत ता अग्निष्टोमेनैव पर्य् अगृह्णात् तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत तस्यानुहाय रेत आदत्त तद् गर्दभे न्यमार्ट् तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत तस्यानुहाय रेत आदत्त तद् गर्दभे न्यमार्ट् तस्माद् गर्दभो द्विरेताः । अथो आहुः । वडबायां न्य् अमार्ड् इति तस्माद् वडबा द्विरेताः । अथो आहुः । ओषधीषु
3 न्य् अमार्ड् इति तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति । अथो आहुः प्रजासु न्य् अमार्ड् इति तस्माद् यमौ जायेते तस्माद् अश्वतरो न प्र जायत आत्तरेता हि तस्माद् बर्हिष्य् अनवक्लृप्तः सर्ववेदसे वा सहस्रे वावक्लृप्तः । अति ह्य् अप्रवत य एवं विद्वान् अग्निष्टोमेन यजते प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति तस्माद् आहुः । ज्येष्ठयज्ञ इति ॥
4 प्रजापतिर् वाव ज्येष्ठः स ह्य् एतेनाग्रे ऽयजत प्रजापतिर् अकामयत प्र जायेयेति स मुखतस् त्रिवृतं निर् अमिमीत तम् अग्निर् देवतान्व् असृज्यत गायत्री छन्दो रथंतरꣳ साम ब्राह्मणो मनुष्याणाम् अजः पशूनाम् । तस्मात् ते मुख्याः । मुखतो ह्य् असृज्यन्त । उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत्
5 साम राजन्यो मनुष्याणाम् अविः पशूनाम् । तस्मात् ते वीर्यावन्तः । वीर्याद् ध्य् असृज्यन्त मध्यतः सप्तदशं निर् अमिमीत तं विश्वे देवा देवता अन्व् असृज्यन्त जगती छन्दो वैरूपꣳ साम वैश्यो मनुष्याणां गावः पशूनाम् । तस्मात् त आद्याः । अन्नधानाद् ध्य् असृज्यन्त तस्माद् भूयाꣳसो ऽन्येभ्यः । भूयिष्ठा हि देवता अन्व् असृज्यन्त पत्त एकविꣳशं निर् अमिमीत तम् अनुष्टुप् छन्दः
6 अन्व् असृज्यत वैराजꣳ साम शूद्रो मनुष्याणाम् अश्वः पशूनाम् । तस्मात् तौ भूतसंक्रामिणाव् अश्वश् च शूद्रश् च तस्माच् छूद्रो यज्ञे ऽनवक्लृप्तः । न हि देवता अन्व् असृज्यत तस्मात् पादाव् उप जीवतः पत्तो ह्य् असृज्येताम् प्राणा वै त्रिवृत् । अर्धमासाः पञ्चदशः प्रजापतिः सप्तदशस् त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः । य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति ॥

7.1.2 अनुवाक 2 स्तोमानां संभूयकारित्वकथनम्
1 प्रातःसवने वै गायत्रेण छन्दसा त्रिवृते स्तोमाय ज्योतिर् दधद् एति त्रिवृता ब्रह्मवर्चसेन पञ्चदशाय ज्योतिर् दधद् एति पञ्चदशेनौजसा वीर्येण सप्तदशाय ज्योतिर् दधद् एति सप्तदशेन प्राजापत्येन प्रजननेनैकविꣳशाय ज्योतिर् दधद् एति स्तोम एव तत् स्तोमाय ज्योतिर् दधद् एति । अथो स्तोम एव स्तोमम् अभि प्र णयति यावन्तो वै स्तोमास् तावन्तः कामास् तावन्तो लोकास् तावन्ति ज्योतीꣳषि । एतावत एव स्तोमान् एतावतः कामान् एतावतो लोकान् एतावन्ति ज्योतीꣳष्य् अव रुन्द्धे ॥
 
7.1.3 अनुवाक 3 अतिरात्रविध्युन्नयनम्
1 ब्रह्मवादिनो वदन्ति स त्वै यजेत यो ऽग्निष्टोमेन यजमानो ऽथ सर्वस्तोमेन यजेतेति यस्य त्रिवृतम् अन्तर्यन्ति प्राणाꣳस् तस्यान्तर्यन्ति प्राणेषु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्य पञ्चदशम् अन्तर्यन्ति वीर्यं तस्यान्तर् यन्ति वीर्ये मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्य सप्तदशम् अन्तर्यन्ति
2 प्रजां तस्यान्तर् यन्ति प्रजायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्यैकविꣳशम् अन्तर्यन्ति प्रतिष्ठां तस्यान्तर् यन्ति प्रतिष्ठायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्य त्रिणवम् अन्तर्यन्त्य् ऋतूꣳश् च तस्य नक्षत्रियां च विराजम् अन्तर् यन्ति । ऋतुषु मे ऽप्य् असन् नक्षत्रियायां च विराजीति
3 खलु वै यज्ञेन यजमानो यजते यस्य त्रयस्त्रिꣳशम् अन्तर्यन्ति देवतास् तस्यान्तर् यन्ति देवतासु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यो वै स्तोमानाम् अवमम् परमतां गच्छन्तं वेद परमताम् एव गच्छति त्रिवृद् वै स्तोमानाम् अवमस् त्रिवृत् परमस् य एवं वेद परमताम् एव गच्छति ॥

7.1.4 अनुवाक 4 आङ्गिरसद्विरात्राहीनविधिकथनम्
1 अङ्गिरसो वै सत्त्रम् आसत ते सुवर्गं लोकम् आयन् तेषाꣳ हविष्माꣳश् च हविष्कृच् चाहीयेताम् । ताव् अकामयेताम् । सुवर्गं लोकम् इयावेति ताव् एतं द्विरात्रम् अपश्यताम् । तम् आहरताम् । तेनायजेताम् । ततो वै तौ ऽसुवर्गं लोकम् ऐताम् । य एवं विद्वान् द्विरात्रेण यजते सुवर्गम् एव लोकम् एति ताव् ऐताम् पूर्वेणाह्नागच्छताम् उत्तरेण
2 अभिप्लवः पूर्वम् अहर् भवति गतिर् उत्तरम् ज्योतिष्टोमो ऽग्निष्टोमः पूर्वम् अहर् भवति तेजस् तेनाव रुन्द्धे सर्वस्तोमो ऽतिरात्र उत्तरꣳ सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै गायत्रम् पूर्वेऽहन्त् साम भवति तेजो वै गायत्री गायत्री ब्रह्मवर्चसम् । तेज एव ब्रह्मवर्चसम् आत्मन् धत्ते त्रैष्टुभम् उत्तरे । ओजो वै वीर्यं त्रिष्टुग् ओज एव वीर्यम् आत्मन् धत्ते रथंतरम् पूर्वे
3 अहन्त् साम भवति । इयं वै रथंतरम् अस्याम् एव प्रति तिष्ठति बृहद् उत्तरे । असौ वै बृहत् । अमुष्याम् एव प्रति तिष्ठति तद् आहुः क्व जगती चानुष्टुप् चेति वैखानसम् पूर्वे ऽहन्त् साम भवति तेन जगत्यै नैति षोडश्य् उत्तरे तेनानुष्टुभः । अथाहुः । यत् समाने ऽर्धमासे स्याताम् अन्यतरस्याह्नो वीर्यम् अनु पद्येतेति । अमावास्यायाम् पूर्वम् अहर् भवत्य् उत्तरस्मिन्न् उत्तरम् । नानैवार्धमासयोर् भवतः । नानावीर्ये भवतः । हविष्मन्निधनम् पूर्वम् अहर् भवति हविष्कृन्निधनम् उत्तरम् प्रतिष्ठित्यै ॥

7.1.5 अनुवाक 5 गर्गत्रिरात्राभिधानम्
1 आपो वा इदम् अग्रे सलिलम् आसीत् तस्मिन् प्रजापतिर् वायुर् भूत्वाऽचरत् स इमाम् अपश्यत् तां वराहो भूत्वाऽहरत् तां विश्वकर्मा भूत्वा व्य् अमार्ट् साऽप्रथत सा पृथिव्यभवत् तत् पृथिव्यै पृथिवित्वम् । तस्याम् अश्राम्यत् प्रजापतिः स देवान् असृजत वसून् रुद्रान् आदित्यान् ते देवाः प्रजापतिम् अब्रुवन् प्र जायामहा इति सो ऽब्रवीत्
2 यथाहं युष्माꣳस् तपसासृक्ष्य् एवं तपसि प्रजननम् इच्छध्वम् इति तेभ्यो ऽग्निम् आयतनम् प्रायच्छत् । एतेनायतनेन श्राम्यतेति ते ऽग्निनायतनेनाश्राम्यन् ते संवत्सर एकां गाम् असृजन्त तां वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्रायच्छन् । एताꣳ रक्षध्वम् इति तां वसवो रुद्रा आदित्या अरक्षन्त सा वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्राजायत त्रीणि च ॥
3 शतानि त्रयस्त्रिꣳशतं च । सहस्रतम्य् अभवत् ते देवाः प्रजापतिम् अब्रुवन् । सहस्रेण नो याजयेति सो ऽग्निष्टोमेन वसून् अयाजयत् त इमं लोकम् अजयन् तच् चाददुः स उक्थ्येन रुद्रान् अयाजयत् ते ऽन्तरिक्षम् अजयन् तच् चाददुः सो ऽतिरात्रेणादित्यान् अयाजयत् ते ऽमुं लोकम् अजयन् तच् चाददुस् तद् अन्तरिक्षम्
4 व्यवैर्यत तस्माद् रुद्रा घातुकाः । अनायतना हि तस्माद् आहुः शिथिलं वै मध्यमम् अहस् त्रिरात्रस्य वि हि तद् अवैर्यतेति त्रैष्टुभम् मध्यमस्याह्न आज्यम् भवति संयानानि सूक्तानि शꣳसति षोडशिनꣳ शꣳसति । अह्नो धृत्या अशिथिलम्भावाय तस्मात् त्रिरात्रस्याग्निष्टोम एव प्रथमम् अहः स्याद् अथोक्थ्यो ऽथातिरात्रः । एषां लोकानां विधृत्यै त्रीणित्रीणि शतान्य् अनूचीनाहम् अव्यवछिन्नानि ददाति
5 एषां लोकानाम् अनु संतत्यै दशतं न वि च्छिन्द्यात् । विराजं नेद् विच्छिनदानीति । अथ या सहस्रतम्य् आसीत् तस्याम् इन्द्रश् च विष्णुश् च व्यायच्छेताम् । स इन्द्रो ऽमन्यत । अनया वा इदं विष्णुः सहस्रं वर्क्ष्यत इति तस्याम् अकल्पेताम् । द्विभाग इन्द्रस् तृतीये विष्णुस् तद् वा एषाभ्यनूच्यते । उभा जिग्यथुर् इति तां वा एताम् अच्छावाकः
6 एव शꣳसति । अथ या सहस्रतमी सा होत्रे देयेति होतारं वा अभ्यतिरिच्यते यद् अतिरिच्यते होताऽनाप्तस्याऽऽपयिता । अथाऽऽहुः । उन्नेत्रे देयेति । अतिरिक्ता वा एषा सहस्रस्य । अतिरिक्त उन्नेतर्त्विजाम् अथाऽऽहुः सर्वेभ्यः सदस्येभ्यो देयेति । अथाहुः । उदाकृत्या सा वशं चरेद् इति । अथाहुः । ब्रह्मणे चाग्नीधे च देयेति ॥
7 द्विभागम् ब्रह्मणे तृतीयम् अग्नीधे । ऐन्द्रो वै ब्रह्मा वैष्णवो ऽग्नीध् । यथैव ताव् अकल्पेताम् इति । अथाहुः । या कल्याणी बहुरूपा सा देयेति । अथाहुः । या द्विरूपोभयतएनी सा देयेति सहस्रस्य परिगृहीत्यै तद् वा एतत् सहस्रस्यायनम् । सहस्रꣳ स्तोत्रीयाः सहस्रं दक्षिणाः सहस्रसम्मितः सुवर्गो लोकः सुवर्गस्य लोकस्याभिजित्यै ॥
 
7.1.6 अनुवाक 6 सहस्रतम्यभिधानम्
1 सोमो वै सहस्रम् अविन्दत् तम् इन्द्रो ऽन्व् अविन्दत् तौ यमो न्यागच्छत् ताव् अब्रवीत् । अस्तु मे ऽत्रापीति । अस्तु ही3 इत्य् अब्रूताम् । स यम एकस्यां वीर्यम् पर्य् अपश्यत् । इयं वा अस्य सहस्रस्य वीर्यम् बिभर्तीति ताव् अब्रवीद् इयम् ममास्त्व् एतद् युवयोर् इति ताव् अब्रूताम् । सर्वे वा एतद् एतस्यां वीर्यम्
2 परि पश्यामो ऽꣳशम् आ हरामहा इति तस्याम् अꣳशम् आहरन्त ताम् अप्सु प्रावेशयन् । सोमायोदेहीति सा रोहिणी पिङ्गलैकहायनी रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत् । तस्माद् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणीयात् । य एवं विद्वान् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति त्रयस्त्रिꣳशता चैवास्य त्रिभिश् च
3 शतैः सोमः क्रीतो भवति सुक्रीतेन यजते ताम् अप्सु प्रावेशयन् । इन्द्रायोदेहीति सा रोहिणी लक्ष्मणा पष्ठौही वार्त्रघ्नी रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत् तस्माद् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं दद्यात् । य एवं विद्वान् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं ददाति त्रयस्त्रिꣳशच् चैवास्य त्रीणि च शतानि सा दत्ता
4 भवति ताम् अप्सु प्रावेशयन् यमायोदेहीति सा जरती मूर्खा तज्जघन्या रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत् तस्माज् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुर्वीत य एवं विद्वाञ् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुरुते त्रयस्त्रिꣳशच् चैवास्य त्रीणि च शतानि सामुष्मिम्̐ लोके भवति वाग् एव सहस्रतमी तस्मात्
5 वरो देयः सा हि वरः सहस्रम् अस्य सा दत्ता भवति तस्माद् वरो न प्रतिगृह्यः सा हि वरः सहस्रम् अस्य प्रतिगृहीतम् भवति । इयं वर इति ब्रूयात् । अथान्याम् ब्रूयात् । इयम् ममेति तथास्य तत् सहस्रम् अप्रतिगृहीतम् भवति । उभयतएनी स्यात् तद् आहुः । अन्यतएनी स्यात् सहस्रम् परस्ताद् एतम् इति यैव वरः
6 कल्याणी रूपसमृद्धा सा स्यात् सा हि वरः समृद्ध्यै ताम् उत्तरेणाग्नीध्रम् पर्याणीयाहवनीयस्यान्ते द्रोणकलशम् अव घ्रापयेत् । आ जिघ्र कलशम् मह्य् उरुधारा पयस्वत्य् आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः सा मा सहस्र आ भज प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति प्रजयैवैनम् पशुभी रय्या सम्
7 अर्धयति प्रजावान् पशुमान् रयिमान् भवति य एवं वेद तया सहाग्नीध्रम् परेत्य पुरस्तात् प्रतीच्यां तिष्ठन्त्यां जुहुयात् । उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् इति त्रेधाविभक्तं वै त्रिरात्रे सहस्रम् । साहस्रीम् एवैनां करोति सहस्रस्यैवैनाम् मात्रां
8 करोति रूपाणि जुहोति रूपैर् एवैनाꣳ सम् अर्धयति तस्या उपोत्थाय कर्णम् आ जपेत् । इडे रन्ते ऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्य् एतानि ते अघ्निये नामानि सुकृतम् मा देवेषु ब्रूताद् इति देवेभ्य एवैनम् आ वेदयति । अन्व् एनं देवा बुध्यन्ते ॥
 
7.1.7 अनुवाक 7 सहस्रतमिदानविधिः
1 सहस्रतम्या वै यजमानः सुवर्गं लोकम् एति सैनꣳ सुवर्गं लोकं गमयति सा मा सुवर्गं लोकं गमयेत्य् आह सुवर्गम् एवैनं लोकं गमयति सा मा ज्योतिष्मन्तं लोकं गमयेत्य् आह ज्योतिष्मन्तम् एवैनं लोकं गमयति सा मा सर्वान् पुण्याम्̐ लोकान् गमयेत्य् आह सर्वान् एवैनम् पुण्याम्̐ लोकान् गमयति सा
2 मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति प्रजयैवैनम् पशुभी रय्याम् प्रति ष्ठापयति प्रजावान् पशुमान् रयिमान् भवति य एवं वेद ताम् अग्नीधे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्यात् सहस्रम् अस्य सा दत्ता भवति सहस्रम् अस्य प्रतिगृहीतम् भवति यस् ताम् अविद्वान्
3 प्रतिगृह्णाति ताम् प्रति गृह्णीयात् । एकासि न सहस्रम् एकां त्वा भूताम् प्रति गृह्णामि न सहस्रम् एका मा भूता विश मा सहस्रम् इति । एकाम् एवैनाम् भूताम् प्रति गृह्णाति न सहस्रं य एवं वेद स्योनासि सुषदा सुशेवा स्योना मा विश सुषदा मा विश सुशेवा मा विश
4 इत्य् आह स्योनैवैनꣳ सुषदा सुशेवा भूत्वा विशति नैनꣳ हिनस्ति ब्रह्मवादिनो वदन्ति सहस्रꣳ सहस्रतम्य् अन्व् एती3 सहस्रतमीꣳ सहस्रा3म् इति यत् प्राचीम् उत्सृजेत् सहस्रꣳ सहस्रतम्य् अन्व् इयात् तत् सहस्रम् अप्रज्ञात्रम् । सुवर्गं लोकं न प्र जानीयात् प्रतीचीम् उत् सृजति ताꣳ सहस्रम् अनु पर्यावर्तते सा प्रजानती सुवर्गं लोकम् एति यजमानम् अभ्य् उत् सृजति क्षिप्रे सहस्रम् प्र जायते । उत्तमा नीयते प्रथमा देवान् गच्छति ॥

7.1.8 अनुवाक 8 आत्रेयचतूरात्राभिधानम् [१]
1 अत्रिर् अददाद् और्वाय प्रजाम् पुत्रकामाय स रिरिचानो ऽमन्यत निर्वीर्यः शिथिलो यातयामा स एतं चतूरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै तस्य चत्वारो वीरा आजायन्त सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । य एवं विद्वाꣳश् चतूरात्रेण यजत आस्य चत्वारो वीरा जायन्ते सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । ये चतुर्विꣳशाः पवमाना ब्रह्मवर्चसं तत्
2 य उद्यन्त स्तोमाः श्रीः सा । अत्रिꣳ श्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन् तेज इन्द्रियम् ब्रह्मवर्चसम् अन्नाद्यम् । स एताꣳश् चतुरश् चतुष्टोमान्त् सोमान् अपश्यत् तान् आहरत् तैर् अयजत तेज एव प्रथमेनावारुन्द्धेन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन य एवं विद्वाꣳश् चतुरश् चतुष्टोमान्त् सोमान् आहरति तैर् यजते तेज एव प्रथमेनाव रुन्द्ध इन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन याम् एवात्रिर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमाना ऋध्नोति ॥

7.1.9 अनुवाक 9 जामदग्न्यचतूरात्राभिधानम् [२]
1 जमदग्निः पुष्टिकामश् चतूरात्रेणायजत स एतान् पोषाꣳ अपुष्यत् तस्मात् पलितौ जामदग्नियौ न सं जानाते एतान् एव पोषान् पुष्यति य एवं विद्वाꣳश् चतूरात्रेण यजते पुरोडाशिन्य उपसदो भवन्ति पशवो वै पुरोडाशः पशून् एवाव रुन्द्धे । अन्नं वै पुरोडाशः । अन्नम् एवाव रुन्द्धे । अन्नादः पशुमान् भवति य एवं विद्वाꣳश् चतूरात्रेण यजते ॥
 
7.1.10 अनुवाक 10 पञ्चरात्राभिधानम्
1 संवत्सरो वा इदम् एक आसीत् सो ऽकामयत । ऋतून्त् सृजेयेति स एतम् पञ्चरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै स ऋतून् असृजत य एवं विद्वान् पञ्चरात्रेण यजते प्रैव जायते त ऋतवः सृष्टा न व्यावर्तन्त त एतम् पञ्चरात्रम् अपश्यन् तम् आऽहरन् तेनायजन्त ततो वै ते व्यावर्तन्त
2 य एवं विद्वान् पञ्चरात्रेण यजते वि पाप्मना भ्रातृव्येणाऽऽ वर्तते सार्वसेनिः शौचेयो ऽकामयत पशुमान्त् स्याम् इति स एतम् पञ्चरात्रम् आहरत् तेनायजत ततो वै स सहस्रम् पशून् प्राप्नोत् । य एवं विद्वान् पञ्चरात्रेण यजते प्र सहस्रम् पशून् आप्नोति बबरः प्रावाहणिर् अकामयत वाचः प्रवदिता स्याम् इति स एतम् पञ्चरात्रम् आ ॥
3 अहरत् तेनायजत ततो वै स वाचः प्रवदिताऽभवत् । य एवं विद्वान् पञ्चरात्रेण यजते प्रवदितैव वाचो भवति । अथो एनं वाचस् पतिर् इत्य् आहुः । अनाप्तश् चतूरात्रो ऽतिरिक्तः षड्रात्रो ऽथ वा एष सम्प्रति यज्ञो यत् पञ्चरात्रः । य एवं विद्वान् पञ्चरात्रेण यजते सम्प्रत्य् एव यज्ञेन यजते पञ्चरात्रो भवति पञ्च वा ऋतवः संवत्सरः
4 ऋतुष्व् एव सम्वत्सरे प्रति तिष्ठति । अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्द्धे त्रिवृद् अग्निष्टोमो भवति तेज एवाव रुन्द्धे पञ्चदशो भवति । इन्द्रियम् एवाव रुन्द्धे सप्तदशो भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै ॥

7.1.11 अनुवाक 11 अश्वमेधमन्त्रकथनम्
1 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे । इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥ अभिधा असि भुवनम् असि यन्तासि धर्तासि सो ऽग्निं वैश्वानरꣳ सप्रथसं गच्छ स्वाहाकृतः पृथिव्यां यन्ता राड् यन्ताऽसि यमनो धर्ताऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यस् त्वा विश्वेभ्यस् त्वा भूतेभ्यः ॥

7.1.12 अनुवाक 12 अश्वमेधमन्त्रकथनम्
1 विभूर् मात्रा प्रभूः पित्राऽश्वो ऽसि हयो ऽस्य् अत्यो ऽसि नरो ऽस्य् अर्वाऽसि सप्तिर् असि वाज्य् असि वृषाऽसि नृमणा असि ययुर् नामास्य् आदित्यानाम् पत्वान्व् इहि । अग्नये स्वाहा स्वाहेन्द्राग्निभ्याꣳ स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवेताभ्यः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहा भूर् असि भुवे त्वा भव्याय त्वा भविष्यते त्वा विश्वेभ्यस् त्वा भूतेभ्यः । देवा आशापाला एतं देवेभ्यो ऽश्वम् मेधाय प्रोक्षितं गोपायत ॥

7.1.13 अनुवाक 13 अश्वमेधमन्त्रकथनम्
1 आयनाय स्वाहा प्रायणाय स्वाहा । उद्द्रावाय स्वाहा । उद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहा पलायिताय स्वाहा । आपलायिताय स्वाहा । आवल्गते स्वाहा परावल्गते स्वाहा । आयते स्वाहा प्रयते स्वाहा सर्वस्मै स्वाहा ॥

7.1.14 अनुवाक 14 अश्वमेधमन्त्रकथनम्
1 अग्नये स्वाहा सोमाय स्वाहा वायवे स्वाहा । अपाम् मोदाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा । इन्द्राय स्वाहा बृहस्पतये स्वाहा मित्राय स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा ॥

7.1.15 अनुवाक 15 अश्वमेधमन्त्रकथनम्
1 पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा प्राच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहा प्रतीच्यै दिशे स्वाहा । उदीच्यै दिशे स्वाहा । ऊर्ध्वायै दिशे स्वाहा दिग्भ्यः स्वाहा । अवान्तरदिशाभ्यः स्वाहा समाभ्यः स्वाहा शरद्भ्यः स्वाहा । अहोरात्रेभ्यः स्वाहा । अर्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा । ऋतुभ्यः स्वाहा संवत्सराय स्वाहा सर्वस्मै स्वाहा ॥

7.1.16 अनुवाक 16 अश्वमेधमन्त्रकथनम्
1 अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहा । अपाम् मोदाय स्वाहा वायवे स्वाहा मित्राय स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा ॥
 
7.1.17 अनुवाक 17 अश्वमेधमन्त्रकथनम्
1 पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा दिवे स्वाहा । अग्नये स्वाहा सोमाय स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा । अह्ने स्वाहा रात्रियै स्वाहा । ऋजवे स्वाहा साधवे स्वाहा सुक्षित्यै स्वाहा क्षुधे स्वाहा । आशितिम्ने स्वाहा रोगाय स्वाहा हिमाय स्वाहा शीताय स्वाहा । आतपाय स्वाहा । अरण्याय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥

7.1.18 अनुवाक 18 अश्वमेधमन्त्रकथनम्
1 भुवो देवानां कर्मणाऽपसर्तस्य पथ्याऽसि वसुभिर् देवेभिर् देवतया गायत्रेण त्वा छन्दसा युनज्मि वसन्तेन त्वर्तुना हविषा दीक्षयामि रुद्रेभिर् देवेभिर् देवतया त्रैष्टुभेन त्वा छन्दसा युनज्मि ग्रीष्मेण त्वर्तुना हविषा दीक्षयामि । आदित्येभिर् देवेभिर् देवतया जागतेन त्वा छन्दसा युनज्मि वर्षाभिर् त्वर्तुना हविषा दीक्षयामि विश्वेभिर् देवेभिर् देवतयाऽऽनुष्टुभेन त्वा छन्दसा युनज्मि ॥
2 शरदा त्वर्तुना हविषा दीक्षयामि । अङ्गिरोभिर् देवेभिर् देवतया पाङ्क्तेन त्वा छन्दसा युनज्मि हेमन्तशिशिराभ्यां त्वर्तुना हविषा दीक्षयामि । आऽहं दीक्षाम् अरुहम् ऋतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्ये ऽधाꣳ सत्यम् ऋते ऽधाम् ॥ महीमू षु सुत्रामाणम् इह धृतिः स्वाहा । इह विधृतिः स्वाहा । इह रन्तिः स्वाहा । इह रमतिः स्वाहा ॥

7.1.19 अनुवाक 19 अश्वमेधमन्त्रकथनम्
1 ईंकाराय स्वाहा । ईंकृताय स्वाहा क्रन्दते स्वाहा । अवक्रन्दते स्वाहा प्रोथते स्वाहा प्रप्रोथते स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा प्राणाय स्वाहा व्यानाय स्वाहा । अपानाय स्वाहा संदीयमानाय स्वाहा संदिताय स्वाहा विचृत्यमानाय स्वाहा विचृत्ताय स्वाहा पलायिष्यमाणाय स्वाहा पलायिताय स्वाहा । उपरꣳस्यते स्वाहा । उपरताय स्वाहा निवेक्ष्यते स्वाहा निविशमानाय स्वाहा निविष्टाय स्वाहा निषत्स्यते स्वाहा निषीदते स्वाहा निषण्णाय स्वाहा
2 आसिष्यते स्वाहा । आसीनाय स्वाहा । आसिताय स्वाहा निपत्स्यते स्वाहा निपद्यमानाय स्वाहा निपन्नाय स्वाहा शयिष्यते स्वाहा शयानाय स्वाहा शयिताय स्वाहा सम्मीलिष्यते स्वाहा सम्मीलते स्वाहा सम्मीलिताय स्वाहा स्वप्स्यते स्वाहा स्वपते स्वाहा सुप्ताय स्वाहा प्रभोत्स्यते स्वाहा प्रबुध्यमानाय स्वाहा प्रबुद्धाय स्वाहा जागरिष्यते स्वाहा जाग्रते स्वाहा जागरिताय स्वाहा शुश्रूषमाणाय स्वाहा शृण्वते स्वाहा श्रुताय स्वाहा वीक्षिष्यते स्वाहा
3 वीक्षमाणाय स्वाहा वीक्षिताय स्वाहा सꣳहास्यते स्वाहा स्माजिहानाय स्वाहा । उज्जिहानाय स्वाहा विवर्त्स्यते स्वाहा विवर्तमानाय स्वाहा विवृत्ताय स्वाहा । उत्थास्यते स्वाहा । उत्तिष्ठते स्वाहा । उत्थिताय स्वाहा विधविष्यते स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा । उत्क्रꣳस्यते स्वाहा । उत्क्रामते स्वाहा । उत्क्रान्ताय स्वाहा चंक्रमिष्यते स्वाहा चंक्रम्यमाणाय स्वाहा चंक्रमिताय स्वाहा कण्डूयिष्यते स्वाहा कण्डूयमानाय स्वाहा कण्डूयिताय स्वाहा निकषिष्यते स्वाहा निकषमाणाय स्वाहा निकषिताय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मेहति तस्मै स्वाहा यच् छकृत् करोति तस्मै स्वाहा रेतसे स्वाहा प्रजाभ्यः स्वाहा प्रजननाय स्वाहा सर्वस्मै स्वाहा ॥

7.1.20 अनुवाक 20 अश्वमेधमन्त्रकथनम्
1 अग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा । ऋतम् अस्य् ऋतस्यर्तम् असि सत्यम् असि सत्यस्य सत्यम् असि । ऋतस्य पन्था असि देवानां छायामृतस्य नाम तत् सत्यं यत् त्वम् प्रजापतिर् असि । अधि यद् अस्मिन् वाजिनीव शुभः स्पर्धन्ते दिवः सूर्येण विशो ऽपो वृणानः पवते कव्यन् पशुं न गोपा इर्यः परिज्मा ॥  


7.1.1 अनुवाक 1 ज्योतिष्टोम तदाद्यसंस्था अग्निष्टोमयोर्निरूपणम्
1
    प्रजननं ज्योतिर् अग्निर् देवतानां ज्योतिर् विराट् छन्दसां ज्योतिः ।
    विराड् वाचो ऽग्नौ सं तिष्ठते
    विराजम् अभि सम् पद्यते
    तस्मात् तज् ज्योतिर् उच्यते
    द्वौ स्तोमौ प्रातःसवनं वहतो यथा प्राणश् चापानश् च
    द्वौ माध्यंदिनꣳ सवनं यथा चक्षुश् च श्रोत्रं च
    द्वौ तृतीयसवनं यथा वाक् च प्रतिष्ठा च
    पुरुषसम्मितो वा एष यज्ञो ऽस्थूरिः ।

2
    यं कामं कामयते तम् एतेनाभ्य् अश्नुते
    सर्वꣳ ह्य् अस्थुरिणाभ्यश्नुते ।
    अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत
    ता अग्निष्टोमेनैव पर्य् अगृह्णात्
    तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत
    तस्यानुहाय रेत आदत्त
    तद् गर्दभे न्यमार्ट्
    तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत
    तस्यानुहाय रेत आदत्त
   तद् गर्दभे न्यमार्ट्
    तस्माद् गर्दभो द्विरेताः ।
    अथो आहुः ।
   वडबायां न्य् अमार्ड् इति
   तस्माद् वडबा द्विरेताः ।
   अथो आहुः ।
   ओषधीषु

3
    न्य् अमार्ड् इति
    तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति ।
    अथो आहुः
    प्रजासु न्य् अमार्ड् इति
    तस्माद् यमौ जायेते
    तस्माद् अश्वतरो न प्र जायत आत्तरेता हि
    तस्माद् बर्हिष्य् अनवक्लृप्तः
    सर्ववेदसे वा सहस्रे वावक्लृप्तः ।
    अति ह्य् अप्रवत
   य एवं विद्वान् अग्निष्टोमेन यजते प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति
    तस्माद् आहुः ।
    ज्येष्ठयज्ञ इति ॥

4
    प्रजापतिर् वाव ज्येष्ठः
    स ह्य् एतेनाग्रे ऽयजत
    प्रजापतिर् अकामयत
    प्र जायेयेति
    स मुखतस् त्रिवृतं निर् अमिमीत
    तम् अग्निर् देवतान्व् असृज्यत गायत्री छन्दो रथंतरꣳ साम ब्राह्मणो मनुष्याणाम् अजः पशूनाम् ।
    तस्मात् ते मुख्याः ।
    मुखतो ह्य् असृज्यन्त ।
    उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत
    तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत्

5
    साम राजन्यो मनुष्याणाम् अविः पशूनाम् ।
    तस्मात् ते वीर्यावन्तः ।
    वीर्याद् ध्य् असृज्यन्त
    मध्यतः सप्तदशं निर् अमिमीत
    तं विश्वे देवा देवता अन्व् असृज्यन्त जगती छन्दो वैरूपꣳ साम वैश्यो मनुष्याणां गावः पशूनाम् ।
    तस्मात् त आद्याः ।
    अन्नधानाद् ध्य् असृज्यन्त
    तस्माद् भूयाꣳसो ऽन्येभ्यः ।
    भूयिष्ठा हि देवता अन्व् असृज्यन्त
    पत्त एकविꣳशं निर् अमिमीत
    तम् अनुष्टुप् छन्दः

6
    अन्व् असृज्यत वैराजꣳ साम शूद्रो मनुष्याणाम्
    अश्वः पशूनाम् ।
    तस्मात् तौ भूतसंक्रामिणाव् अश्वश् च शूद्रश् च
    तस्माच् छूद्रो यज्ञे ऽनवक्लृप्तः ।
    न हि देवता अन्व् असृज्यत
    तस्मात् पादाव् उप जीवतः
    पत्तो ह्य् असृज्येताम्
    प्राणा वै त्रिवृत् ।
    अर्धमासाः पञ्चदशः
    प्रजापतिः सप्तदशस्
    त्रय इमे लोकाः ।
   असाव् आदित्य एकविꣳशः ।
    एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः ।
    य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति ॥

7.1.2 अनुवाक 2 स्तोमानां संभूयकारित्वकथनम्
1
    प्रातःसवने वै गायत्रेण छन्दसा त्रिवृते स्तोमाय ज्योतिर् दधद् एति
    त्रिवृता ब्रह्मवर्चसेन पञ्चदशाय ज्योतिर् दधद् एति
    पञ्चदशेनौजसा वीर्येण सप्तदशाय ज्योतिर् दधद् एति
    सप्तदशेन प्राजापत्येन प्रजननेनैकविꣳशाय ज्योतिर् दधद् एति
    स्तोम एव तत् स्तोमाय ज्योतिर् दधद् एति ।
    अथो स्तोम एव स्तोमम् अभि प्र णयति
    यावन्तो वै स्तोमास् तावन्तः कामास्
    तावन्तो लोकास्
    तावन्ति ज्योतीꣳषि ।
   एतावत एव स्तोमान् एतावतः कामान् एतावतो लोकान् एतावन्ति ज्योतीꣳष्य् अव रुन्द्धे ॥

7.1.3 अनुवाक 3 अतिरात्रविध्युन्नयनम्
1
    ब्रह्मवादिनो वदन्ति
    स त्वै यजेत यो ऽग्निष्टोमेन यजमानो ऽथ सर्वस्तोमेन यजेतेति
    यस्य त्रिवृतम् अन्तर्यन्ति प्राणाꣳस् तस्यान्तर्यन्ति
    प्राणेषु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते
    यस्य पञ्चदशम् अन्तर्यन्ति वीर्यं तस्यान्तर् यन्ति
    वीर्ये मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते
    यस्य सप्तदशम् अन्तर्यन्ति

2
    प्रजां तस्यान्तर् यन्ति
    प्रजायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते
    यस्यैकविꣳशम् अन्तर्यन्ति प्रतिष्ठां तस्यान्तर् यन्ति
    प्रतिष्ठायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते
    यस्य त्रिणवम् अन्तर्यन्त्य् ऋतूꣳश् च तस्य नक्षत्रियां च विराजम् अन्तर् यन्ति ।
    ऋतुषु मे ऽप्य् असन् नक्षत्रियायां च विराजीति

3
    खलु वै यज्ञेन यजमानो यजते
    यस्य त्रयस्त्रिꣳशम् अन्तर्यन्ति देवतास् तस्यान्तर् यन्ति
    देवतासु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते
    यो वै स्तोमानाम् अवमम् परमतां गच्छन्तं वेद परमताम् एव गच्छति
    त्रिवृद् वै स्तोमानाम् अवमस् त्रिवृत् परमस्
    य एवं वेद परमताम् एव गच्छति ॥

7.1.4 अनुवाक 4 आङ्गिरसद्विरात्राहीनविधिकथनम्
1
    अङ्गिरसो वै सत्त्रम् आसत
    ते सुवर्गं लोकम् आयन्
    तेषाꣳ हविष्माꣳश् च हविष्कृच् चाहीयेताम् ।
    ताव् अकामयेताम् ।
    सुवर्गं लोकम् इयावेति
    ताव् एतं द्विरात्रम् अपश्यताम् ।
    तम् आहरताम् ।
    तेनायजेताम् ।
    ततो वै तौ ऽसुवर्गं लोकम् ऐताम् ।
    य एवं विद्वान् द्विरात्रेण यजते सुवर्गम् एव लोकम् एति
    ताव् ऐताम् पूर्वेणाह्नागच्छताम् उत्तरेण

2
    अभिप्लवः पूर्वम् अहर् भवति गतिर् उत्तरम्
    ज्योतिष्टोमो ऽग्निष्टोमः पूर्वम् अहर् भवति तेजस् तेनाव रुन्द्धे
    सर्वस्तोमो ऽतिरात्र उत्तरꣳ सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै
    गायत्रम् पूर्वेऽहन्त् साम भवति
    तेजो वै गायत्री
    गायत्री ब्रह्मवर्चसम् ।
    तेज एव ब्रह्मवर्चसम् आत्मन् धत्ते
    त्रैष्टुभम् उत्तरे ।
    ओजो वै वीर्यं त्रिष्टुग्
    ओज एव वीर्यम् आत्मन् धत्ते
    रथंतरम् पूर्वे

3
    अहन्त् साम भवति ।
    इयं वै रथंतरम्
    अस्याम् एव प्रति तिष्ठति
    बृहद् उत्तरे ।
    असौ वै बृहत् ।
    अमुष्याम् एव प्रति तिष्ठति
    तद् आहुः
    क्व जगती चानुष्टुप् चेति
    वैखानसम् पूर्वे ऽहन्त् साम भवति तेन जगत्यै नैति
   षोडश्य् उत्तरे तेनानुष्टुभः ।
    अथाहुः ।
   यत् समाने ऽर्धमासे स्याताम् अन्यतरस्याह्नो वीर्यम् अनु पद्येतेति ।
    अमावास्यायाम् पूर्वम् अहर् भवत्य् उत्तरस्मिन्न् उत्तरम् ।
    नानैवार्धमासयोर् भवतः ।
    नानावीर्ये भवतः ।
हविष्मन्निधनम् पूर्वम् अहर् भवति हविष्कृन्निधनम् उत्तरम्
    प्रतिष्ठित्यै ॥

7.1.5 अनुवाक 5 गर्गत्रिरात्राभिधानम्
1
    आपो वा इदम् अग्रे सलिलम् आसीत्
    तस्मिन् प्रजापतिर् वायुर् भूत्वाऽचरत्
    स इमाम् अपश्यत्
    तां वराहो भूत्वाऽहरत्
    तां विश्वकर्मा भूत्वा व्य् अमार्ट्
    साऽप्रथत
    सा पृथिव्यभवत्
    तत् पृथिव्यै पृथिवित्वम् ।
    तस्याम् अश्राम्यत् प्रजापतिः
    स देवान् असृजत वसून् रुद्रान् आदित्यान्
    ते देवाः प्रजापतिम् अब्रुवन्
    प्र जायामहा इति
   सो ऽब्रवीत्

2
    यथाहं युष्माꣳस् तपसासृक्ष्य् एवं तपसि प्रजननम् इच्छध्वम् इति
    तेभ्यो ऽग्निम् आयतनम् प्रायच्छत् ।
    एतेनायतनेन श्राम्यतेति
    ते ऽग्निनायतनेनाश्राम्यन्
    ते संवत्सर एकां गाम् असृजन्त
    तां वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्रायच्छन् ।
    एताꣳ रक्षध्वम् इति
    तां वसवो रुद्रा आदित्या अरक्षन्त
    सा वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्राजायत त्रीणि च ॥

3
    शतानि त्रयस्त्रिꣳशतं च ।
सहस्रतम्य् अभवत्
    ते देवाः प्रजापतिम् अब्रुवन् ।
    सहस्रेण नो याजयेति
    सो ऽग्निष्टोमेन वसून् अयाजयत्
    त इमं लोकम् अजयन्
    तच् चाददुः
    स उक्थ्येन रुद्रान् अयाजयत्
    ते ऽन्तरिक्षम् अजयन्
    तच् चाददुः
    सो ऽतिरात्रेणादित्यान् अयाजयत्
   ते ऽमुं लोकम् अजयन्
   तच् चाददुस्
   तद् अन्तरिक्षम्

4
    व्यवैर्यत
    तस्माद् रुद्रा घातुकाः ।
    अनायतना हि
    तस्माद् आहुः
    शिथिलं वै मध्यमम् अहस् त्रिरात्रस्य वि हि तद् अवैर्यतेति
    त्रैष्टुभम् मध्यमस्याह्न आज्यम् भवति
    संयानानि सूक्तानि शꣳसति
    षोडशिनꣳ शꣳसति ।
    अह्नो धृत्या अशिथिलम्भावाय
    तस्मात् त्रिरात्रस्याग्निष्टोम एव प्रथमम् अहः स्याद् अथोक्थ्यो ऽथातिरात्रः ।
    एषां लोकानां विधृत्यै
   त्रीणित्रीणि शतान्य् अनूचीनाहम् अव्यवछिन्नानि ददाति

5
    एषां लोकानाम् अनु संतत्यै
    दशतं न वि च्छिन्द्यात् ।
    विराजं नेद् विच्छिनदानीति ।
    अथ या सहस्रतम्य् आसीत् तस्याम् इन्द्रश् च विष्णुश् च व्यायच्छेताम् ।
    स इन्द्रो ऽमन्यत ।
    अनया वा इदं विष्णुः सहस्रं वर्क्ष्यत इति
    तस्याम् अकल्पेताम् ।
    द्विभाग इन्द्रस् तृतीये विष्णुस्
    तद् वा एषाभ्यनूच्यते ।
    उभा जिग्यथुर् इति
    तां वा एताम् अच्छावाकः

6
    एव शꣳसति ।
    अथ या सहस्रतमी सा होत्रे देयेति
    होतारं वा अभ्यतिरिच्यते
    यद् अतिरिच्यते होताऽनाप्तस्याऽऽपयिता ।
    अथाऽऽहुः ।
    उन्नेत्रे देयेति ।
    अतिरिक्ता वा एषा सहस्रस्य ।
    अतिरिक्त उन्नेतर्त्विजाम्
    अथाऽऽहुः
    सर्वेभ्यः सदस्येभ्यो देयेति ।
    अथाहुः ।
    उदाकृत्या सा वशं चरेद् इति ।
    अथाहुः ।
   ब्रह्मणे चाग्नीधे च देयेति ॥

7
    द्विभागम् ब्रह्मणे तृतीयम् अग्नीधे ।
    ऐन्द्रो वै ब्रह्मा वैष्णवो ऽग्नीध् ।
    यथैव ताव् अकल्पेताम् इति ।
    अथाहुः ।
    या कल्याणी बहुरूपा सा देयेति ।
    अथाहुः ।
    या द्विरूपोभयतएनी सा देयेति सहस्रस्य परिगृहीत्यै
    तद् वा एतत् सहस्रस्यायनम् ।
    सहस्रꣳ स्तोत्रीयाः
    सहस्रं दक्षिणाः
    सहस्रसम्मितः सुवर्गो लोकः
   सुवर्गस्य लोकस्याभिजित्यै ॥

7.1.6 अनुवाक 6 सहस्रतम्यभिधानम्
1
    सोमो वै सहस्रम् अविन्दत्
    तम् इन्द्रो ऽन्व् अविन्दत्
    तौ यमो न्यागच्छत्
    ताव् अब्रवीत् ।
    अस्तु मे ऽत्रापीति ।
    अस्तु ही3 इत्य् अब्रूताम् ।
    स यम एकस्यां वीर्यम् पर्य् अपश्यत् ।
    इयं वा अस्य सहस्रस्य वीर्यम् बिभर्तीति ताव् अब्रवीद् इयम् ममास्त्व् एतद् युवयोर् इति
 ताव् अब्रूताम् ।
सर्वे वा एतद् एतस्यां वीर्यम्

2
    परि पश्यामो ऽꣳशम् आ हरामहा इति
    तस्याम् अꣳशम् आहरन्त
    ताम् अप्सु प्रावेशयन् ।
    सोमायोदेहीति
    सा रोहिणी पिङ्गलैकहायनी रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत् ।
    तस्माद् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणीयात् ।
    य एवं विद्वान् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति त्रयस्त्रिꣳशता चैवास्य त्रिभिश् च

3
    शतैः सोमः क्रीतो भवति
    सुक्रीतेन यजते
    ताम् अप्सु प्रावेशयन् ।
    इन्द्रायोदेहीति
    सा रोहिणी लक्ष्मणा पष्ठौही वार्त्रघ्नी रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत्
    तस्माद् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं दद्यात् ।
    य एवं विद्वान् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं ददाति त्रयस्त्रिꣳशच् चैवास्य त्रीणि च शतानि सा दत्ता

4
    भवति
    ताम् अप्सु प्रावेशयन्
    यमायोदेहीति
    सा जरती मूर्खा तज्जघन्या रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत्
    तस्माज् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुर्वीत
    य एवं विद्वाञ् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुरुते त्रयस्त्रिꣳशच् चैवास्य त्रीणि च शतानि सामुष्मिम्̐ लोके भवति
    वाग् एव सहस्रतमी
    तस्मात्

5
    वरो देयः
    सा हि वरः
    सहस्रम् अस्य सा दत्ता भवति
    तस्माद् वरो न प्रतिगृह्यः
    सा हि वरः
    सहस्रम् अस्य प्रतिगृहीतम् भवति ।
    इयं वर इति ब्रूयात् ।
    अथान्याम् ब्रूयात् ।
    इयम् ममेति
    तथास्य तत् सहस्रम् अप्रतिगृहीतम् भवति ।
    उभयतएनी स्यात्
   तद् आहुः ।
    अन्यतएनी स्यात् सहस्रम् परस्ताद् एतम् इति
    यैव वरः

6
    कल्याणी रूपसमृद्धा सा स्यात्
    सा हि वरः
    समृद्ध्यै
    ताम् उत्तरेणाग्नीध्रम् पर्याणीयाहवनीयस्यान्ते द्रोणकलशम् अव घ्रापयेत् ।
    आ जिघ्र कलशम् मह्य् उरुधारा पयस्वत्य् आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः
    सा मा सहस्र आ भज प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति
    प्रजयैवैनम् पशुभी रय्या सम्

7
    अर्धयति
    प्रजावान् पशुमान् रयिमान् भवति य एवं वेद
    तया सहाग्नीध्रम् परेत्य पुरस्तात् प्रतीच्यां तिष्ठन्त्यां जुहुयात् ।
    उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः ।
    इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् इति
    त्रेधाविभक्तं वै त्रिरात्रे सहस्रम् ।
    साहस्रीम् एवैनां करोति
    सहस्रस्यैवैनाम् मात्रां

8
    करोति
    रूपाणि जुहोति
    रूपैर् एवैनाꣳ सम् अर्धयति
    तस्या उपोत्थाय कर्णम् आ जपेत् ।
    इडे रन्ते ऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्य् एतानि ते अघ्निये नामानि
    सुकृतम् मा देवेषु ब्रूताद् इति
    देवेभ्य एवैनम् आ वेदयति ।
    अन्व् एनं देवा बुध्यन्ते ॥

7.1.7 अनुवाक 7 सहस्रतमिदानविधिः
1
    सहस्रतम्या वै यजमानः सुवर्गं लोकम् एति
    सैनꣳ सुवर्गं लोकं गमयति
    सा मा सुवर्गं लोकं गमयेत्य् आह
    सुवर्गम् एवैनं लोकं गमयति
    सा मा ज्योतिष्मन्तं लोकं गमयेत्य् आह
    ज्योतिष्मन्तम् एवैनं लोकं गमयति
    सा मा सर्वान् पुण्याम्̐ लोकान् गमयेत्य् आह
    सर्वान् एवैनम् पुण्याम्̐ लोकान् गमयति
    सा

2
    मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति प्रजयैवैनम् पशुभी रय्याम् प्रति ष्ठापयति
    प्रजावान् पशुमान् रयिमान् भवति य एवं वेद
    ताम् अग्नीधे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्यात्
    सहस्रम् अस्य सा दत्ता भवति
    सहस्रम् अस्य प्रतिगृहीतम् भवति यस् ताम् अविद्वान्

3
    प्रतिगृह्णाति
    ताम् प्रति गृह्णीयात् ।
    एकासि न सहस्रम्
    एकां त्वा भूताम् प्रति गृह्णामि न सहस्रम्
    एका मा भूता विश मा सहस्रम् इति ।
    एकाम् एवैनाम् भूताम् प्रति गृह्णाति न सहस्रं य एवं वेद
    स्योनासि सुषदा सुशेवा स्योना मा विश सुषदा मा विश सुशेवा मा विश

4
    इत्य् आह
    स्योनैवैनꣳ सुषदा सुशेवा भूत्वा विशति नैनꣳ हिनस्ति
    ब्रह्मवादिनो वदन्ति
    सहस्रꣳ सहस्रतम्य् अन्व् एती3 सहस्रतमीꣳ सहस्रा3म् इति
    यत् प्राचीम् उत्सृजेत् सहस्रꣳ सहस्रतम्य् अन्व् इयात्
    तत् सहस्रम् अप्रज्ञात्रम् ।
    सुवर्गं लोकं न प्र जानीयात्
    प्रतीचीम् उत् सृजति
    ताꣳ सहस्रम् अनु पर्यावर्तते
    सा प्रजानती
    सुवर्गं लोकम् एति
    यजमानम् अभ्य् उत् सृजति
    क्षिप्रे सहस्रम् प्र जायते ।
    उत्तमा नीयते प्रथमा देवान् गच्छति ॥

7.1.8 अनुवाक 8 आत्रेयचतूरात्राभिधानम्
1
    अत्रिर् अददाद् और्वाय प्रजाम् पुत्रकामाय
    स रिरिचानो ऽमन्यत निर्वीर्यः शिथिलो यातयामा
    स एतं चतूरात्रम् अपश्यत्
    तम् आहरत्
    तेनायजत
    ततो वै तस्य चत्वारो वीरा आजायन्त सुहोता सूद्गाता स्वध्वर्युः सुसभेयः ।
    य एवं विद्वाꣳश् चतूरात्रेण यजत आस्य चत्वारो वीरा जायन्ते सुहोता सूद्गाता स्वध्वर्युः सुसभेयः ।
    ये चतुर्विꣳशाः पवमाना ब्रह्मवर्चसं तत्

2
    य उद्यन्त स्तोमाः श्रीः सा ।
    अत्रिꣳ श्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन् तेज इन्द्रियम् ब्रह्मवर्चसम् अन्नाद्यम् ।
    स एताꣳश् चतुरश् चतुष्टोमान्त् सोमान् अपश्यत्
    तान् आहरत् तैर् अयजत
    तेज एव प्रथमेनावारुन्द्धेन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन
    य एवं विद्वाꣳश् चतुरश् चतुष्टोमान्त् सोमान् आहरति तैर् यजते तेज एव प्रथमेनाव रुन्द्ध इन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन
    याम् एवात्रिर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमाना ऋध्नोति ॥

7.1.9 अनुवाक 9 जामदग्न्यचतूरात्राभिधानम्
1
    जमदग्निः पुष्टिकामश् चतूरात्रेणायजत
    स एतान् पोषाꣳ अपुष्यत्
    तस्मात् पलितौ जामदग्नियौ न सं जानाते
    एतान् एव पोषान् पुष्यति य एवं विद्वाꣳश् चतूरात्रेण यजते
    पुरोडाशिन्य उपसदो भवन्ति
    पशवो वै पुरोडाशः
    पशून् एवाव रुन्द्धे ।
    अन्नं वै पुरोडाशः ।
    अन्नम् एवाव रुन्द्धे ।
    अन्नादः पशुमान् भवति य एवं विद्वाꣳश् चतूरात्रेण यजते ॥

7.1.10 अनुवाक 10 पञ्चरात्राभिधानम्
1
    संवत्सरो वा इदम् एक आसीत्
    सो ऽकामयत ।
    ऋतून्त् सृजेयेति
    स एतम् पञ्चरात्रम् अपश्यत्
    तम् आहरत् तेनायजत
    ततो वै स ऋतून् असृजत
    य एवं विद्वान् पञ्चरात्रेण यजते प्रैव जायते
    त ऋतवः सृष्टा न व्यावर्तन्त
    त एतम् पञ्चरात्रम् अपश्यन्
    तम् आऽहरन्
    तेनायजन्त
   ततो वै ते व्यावर्तन्त

2
    य एवं विद्वान् पञ्चरात्रेण यजते वि पाप्मना भ्रातृव्येणाऽऽ वर्तते
    सार्वसेनिः शौचेयो ऽकामयत
    पशुमान्त् स्याम् इति
    स एतम् पञ्चरात्रम् आहरत्
    तेनायजत
    ततो वै स सहस्रम् पशून् प्राप्नोत् ।
    य एवं विद्वान् पञ्चरात्रेण यजते प्र सहस्रम् पशून् आप्नोति
    बबरः प्रावाहणिर् अकामयत
    वाचः प्रवदिता स्याम् इति
    स एतम् पञ्चरात्रम् आ ॥

3
    अहरत्
    तेनायजत
    ततो वै स वाचः प्रवदिताऽभवत् ।
    य एवं विद्वान् पञ्चरात्रेण यजते प्रवदितैव वाचो भवति ।
    अथो एनं वाचस् पतिर् इत्य् आहुः ।
    अनाप्तश् चतूरात्रो ऽतिरिक्तः षड्रात्रो ऽथ वा एष सम्प्रति यज्ञो यत् पञ्चरात्रः ।
    य एवं विद्वान् पञ्चरात्रेण यजते सम्प्रत्य् एव यज्ञेन यजते
    पञ्चरात्रो भवति
    पञ्च वा ऋतवः संवत्सरः

4
    ऋतुष्व् एव सम्वत्सरे प्रति तिष्ठति ।
    अथो पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञम् एवाव रुन्द्धे
    त्रिवृद् अग्निष्टोमो भवति
    तेज एवाव रुन्द्धे
    पञ्चदशो भवति ।
    इन्द्रियम् एवाव रुन्द्धे
    सप्तदशो भवति ।
    अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तेन जायते
    पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै
    महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै
    विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति
    सर्वस्याभिजित्यै ॥

7.1.11 अनुवाक 11 अश्वमेधमन्त्रकथनम्
1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे ।
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥
अभिधा असि भुवनम् असि यन्तासि धर्तासि सो ऽग्निं वैश्वानरꣳ सप्रथसं गच्छ स्वाहाकृतः
पृथिव्यां यन्ता राड् यन्ताऽसि यमनो धर्ताऽसि धरुणः
कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा
पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा
सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यस् त्वा विश्वेभ्यस् त्वा भूतेभ्यः ॥

7.1.12 अनुवाक 12 अश्वमेधमन्त्रकथनम्
1
विभूर् मात्रा प्रभूः पित्राऽश्वो ऽसि हयो ऽस्य् अत्यो ऽसि नरो ऽस्य् अर्वाऽसि सप्तिर् असि वाज्य् असि वृषाऽसि नृमणा असि ययुर् नामास्य् आदित्यानाम् पत्वान्व् इहि ।
अग्नये स्वाहा स्वाहेन्द्राग्निभ्याꣳ स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवेताभ्यः ।
इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहा
भूर् असि भुवे त्वा भव्याय त्वा भविष्यते त्वा विश्वेभ्यस् त्वा भूतेभ्यः ।
देवा आशापाला एतं देवेभ्यो ऽश्वम् मेधाय प्रोक्षितं गोपायत ॥

7.1.13 अनुवाक 13 अश्वमेधमन्त्रकथनम्
1
    आयनाय स्वाहा
    प्रायणाय स्वाहा ।
    उद्द्रावाय स्वाहा ।
    उद्द्रुताय स्वाहा
    शूकाराय स्वाहा
    शूकृताय स्वाहा
    पलायिताय स्वाहा ।
    आपलायिताय स्वाहा ।
    आवल्गते स्वाहा
    परावल्गते स्वाहा ।
    आयते स्वाहा
    प्रयते स्वाहा
    सर्वस्मै स्वाहा ॥

7.1.14 अनुवाक 14 अश्वमेधमन्त्रकथनम्
1
    अग्नये स्वाहा
    सोमाय स्वाहा
    वायवे स्वाहा ।
    अपाम् मोदाय स्वाहा
    सवित्रे स्वाहा
    सरस्वत्यै स्वाहा ।
    इन्द्राय स्वाहा
    बृहस्पतये स्वाहा
    मित्राय स्वाहा
    वरुणाय स्वाहा
   सर्वस्मै स्वाहा ॥

7.1.15 अनुवाक 15 अश्वमेधमन्त्रकथनम्
1
    पृथिव्यै स्वाहा ।
    अन्तरिक्षाय स्वाहा
    दिवे स्वाहा
    सूर्याय स्वाहा
    चन्द्रमसे स्वाहा
    नक्षत्रेभ्यः स्वाहा
    प्राच्यै दिशे स्वाहा
    दक्षिणायै दिशे स्वाहा
    प्रतीच्यै दिशे स्वाहा ।
    उदीच्यै दिशे स्वाहा ।
   ऊर्ध्वायै दिशे स्वाहा
    दिग्भ्यः स्वाहा ।
    अवान्तरदिशाभ्यः स्वाहा
    समाभ्यः स्वाहा
    शरद्भ्यः स्वाहा ।
   अहोरात्रेभ्यः स्वाहा ।
    अर्धमासेभ्यः स्वाहा
    मासेभ्यः स्वाहा ।
    ऋतुभ्यः स्वाहा
    संवत्सराय स्वाहा
   सर्वस्मै स्वाहा ॥

7.1.16 अनुवाक 16 अश्वमेधमन्त्रकथनम्
1
    अग्नये स्वाहा
    सोमाय स्वाहा
    सवित्रे स्वाहा
    सरस्वत्यै स्वाहा
    पूष्णे स्वाहा
    बृहस्पतये स्वाहा ।
    अपाम् मोदाय स्वाहा
    वायवे स्वाहा
    मित्राय स्वाहा
    वरुणाय स्वाहा
    सर्वस्मै स्वाहा ॥

7.1.17 अनुवाक 17 अश्वमेधमन्त्रकथनम्
1
    पृथिव्यै स्वाहा ।
    अन्तरिक्षाय स्वाहा
    दिवे स्वाहा ।
    अग्नये स्वाहा
    सोमाय स्वाहा
    सूर्याय स्वाहा
    चन्द्रमसे स्वाहा ।
    अह्ने स्वाहा
    रात्रियै स्वाहा ।
   ऋजवे स्वाहा
   साधवे स्वाहा
    सुक्षित्यै स्वाहा
    क्षुधे स्वाहा ।
    आशितिम्ने स्वाहा
    रोगाय स्वाहा
    हिमाय स्वाहा
   शीताय स्वाहा ।
   आतपाय स्वाहा ।
   अरण्याय स्वाहा
   सुवर्गाय स्वाहा
   लोकाय स्वाहा
   सर्वस्मै स्वाहा ॥

7.1.18 अनुवाक 18 अश्वमेधमन्त्रकथनम्
1
भुवो देवानां कर्मणाऽपसर्तस्य पथ्याऽसि वसुभिर् देवेभिर् देवतया गायत्रेण त्वा छन्दसा युनज्मि वसन्तेन त्वर्तुना हविषा दीक्षयामि
रुद्रेभिर् देवेभिर् देवतया त्रैष्टुभेन त्वा छन्दसा युनज्मि ग्रीष्मेण त्वर्तुना हविषा दीक्षयामि ।
आदित्येभिर् देवेभिर् देवतया जागतेन त्वा छन्दसा युनज्मि वर्षाभिर् त्वर्तुना हविषा दीक्षयामि
विश्वेभिर् देवेभिर् देवतयाऽऽनुष्टुभेन त्वा छन्दसा युनज्मि ॥

2
    शरदा त्वर्तुना हविषा दीक्षयामि ।
अङ्गिरोभिर् देवेभिर् देवतया पाङ्क्तेन त्वा छन्दसा युनज्मि हेमन्तशिशिराभ्यां त्वर्तुना हविषा दीक्षयामि ।
आऽहं दीक्षाम् अरुहम् ऋतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्ये ऽधाꣳ सत्यम् ऋते ऽधाम् ॥
महीमू षु सुत्रामाणम्
इह धृतिः स्वाहा ।
इह विधृतिः स्वाहा ।
इह रन्तिः स्वाहा ।
इह रमतिः स्वाहा ॥

7.1.19 अनुवाक 19 अश्वमेधमन्त्रकथनम्
1
    ईंकाराय स्वाहा ।
    ईंकृताय स्वाहा
    क्रन्दते स्वाहा ।
    अवक्रन्दते स्वाहा
    प्रोथते स्वाहा
    प्रप्रोथते स्वाहा
    गन्धाय स्वाहा
    घ्राताय स्वाहा
    प्राणाय स्वाहा
    व्यानाय स्वाहा ।
    अपानाय स्वाहा
    संदीयमानाय स्वाहा
    संदिताय स्वाहा
    विचृत्यमानाय स्वाहा
    विचृत्ताय स्वाहा
    पलायिष्यमाणाय स्वाहा
    पलायिताय स्वाहा ।
    उपरꣳस्यते स्वाहा ।
    उपरताय स्वाहा
    निवेक्ष्यते स्वाहा
    निविशमानाय स्वाहा
    निविष्टाय स्वाहा
    निषत्स्यते स्वाहा
    निषीदते स्वाहा
    निषण्णाय स्वाहा

2
    आसिष्यते स्वाहा ।
    आसीनाय स्वाहा ।
    आसिताय स्वाहा
    निपत्स्यते स्वाहा
    निपद्यमानाय स्वाहा
    निपन्नाय स्वाहा
    शयिष्यते स्वाहा
    शयानाय स्वाहा
    शयिताय स्वाहा
    सम्मीलिष्यते स्वाहा
    सम्मीलते स्वाहा
    सम्मीलिताय स्वाहा
    स्वप्स्यते स्वाहा
    स्वपते स्वाहा
    सुप्ताय स्वाहा
    प्रभोत्स्यते स्वाहा
    प्रबुध्यमानाय स्वाहा
    प्रबुद्धाय स्वाहा
    जागरिष्यते स्वाहा
    जाग्रते स्वाहा
    जागरिताय स्वाहा
    शुश्रूषमाणाय स्वाहा
    शृण्वते स्वाहा
    श्रुताय स्वाहा
    वीक्षिष्यते स्वाहा

3
    वीक्षमाणाय स्वाहा
    वीक्षिताय स्वाहा
    सꣳहास्यते स्वाहा
    स्माजिहानाय स्वाहा ।
    उज्जिहानाय स्वाहा
    विवर्त्स्यते स्वाहा
    विवर्तमानाय स्वाहा
    विवृत्ताय स्वाहा ।
    उत्थास्यते स्वाहा ।
    उत्तिष्ठते स्वाहा ।
    उत्थिताय स्वाहा
    विधविष्यते स्वाहा
    विधून्वानाय स्वाहा
    विधूताय स्वाहा ।
   उत्क्रꣳस्यते स्वाहा ।
    उत्क्रामते स्वाहा ।
    उत्क्रान्ताय स्वाहा
    चंक्रमिष्यते स्वाहा
    चंक्रम्यमाणाय स्वाहा
    चंक्रमिताय स्वाहा
    कण्डूयिष्यते स्वाहा
    कण्डूयमानाय स्वाहा
    कण्डूयिताय स्वाहा
    निकषिष्यते स्वाहा
    निकषमाणाय स्वाहा
    निकषिताय स्वाहा
   यद् अत्ति तस्मै स्वाहा
   यत् पिबति तस्मै स्वाहा
    यन् मेहति तस्मै स्वाहा
    यच् छकृत् करोति तस्मै स्वाहा
    रेतसे स्वाहा
    प्रजाभ्यः स्वाहा
    प्रजननाय स्वाहा
    सर्वस्मै स्वाहा ॥

7.1.20 अनुवाक 20 अश्वमेधमन्त्रकथनम्
1
अग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा ।
ऋतम् अस्य् ऋतस्यर्तम् असि सत्यम् असि सत्यस्य सत्यम् असि ।
ऋतस्य पन्था असि देवानां छायामृतस्य नाम तत् सत्यं यत् त्वम् प्रजापतिर् असि ।
अधि यद् अस्मिन् वाजिनीव शुभः स्पर्धन्ते दिवः सूर्येण विशो ऽपो वृणानः पवते कव्यन् पशुं न गोपा इर्यः परिज्मा ॥


  1. आर्षेयकल्पः अध्यायः ७, पृ. ३३९
  2. आर्षेयकल्पः अध्यायः ७, पृ. ३४६