चतुर्विंशतिजिनस्तुतिः (शोभनमुनिप्रणीता)

विकिस्रोतः तः
चतुर्विंशतिजिनस्तुतिः
शोभनमुनिः
१९२६

काव्यमाला। महाकविशोभनमुनिप्रणीता चतुर्विंशतिजिनस्तुतिः। टिप्पणसमेता। धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावा षण्णवति(?)संख्यानां शोभनलुतीनारावजूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह- भव्याम्भोजविबोधनैकतरणे विस्तारिकर्मावली- रम्भासामज नाभिनन्दन महानष्टापदामासुरैः । भक्त्या वन्दितपाद विदुषां संपादय प्रोज्झिता- रम्भासान जनाभिनन्दन महानष्टापदामासुरैः ॥ १ ॥ हे नाभिनन्दन नाभिनरेन्द्र पुत्र, त्वं महानुत्सवान्विदुषां संपादयेति संबन्धः । भव्या एवाम्भोजानि कमलानि तेषां विवोधन एकोऽद्वितीय स्तरणिः सूत्रस्तस्य संबोधनं हे भव्याम्भोजविबोधनकतरणे । सूर्यो यथा स्वगोसंभारस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यावादितमस्तोमं ध्वसयिला निजगोसंभार संन्यजन्तूनां बोधं विधत्ते । ननु भव्यानामेव स प्रबोधं विधते न तव्यानां सहि तरण तलोधोऽसाम- ध्यमायातमिति । नैवम् । नहि भानवीया भानयो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्मास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिनिबिडकमै निगनियन्त्रितानां प्रबोधायन प्रभवति तर्हि तस्या न ह्यसामर्थ्यम् । किं तु तेषामेवाभाग्यं येषां ता न रोच्यन्ते (सान रोचते)। नहि जलदो जलं प्रयच्छन्नूषरक्षेत्र तृणान्यनुत्पादनहुपालम्भसंभावनामहतीसलं विस्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमदहेतुलासामजो हरती । तस्य संबोधनम् । है नाभिनन्दन । तथा महत्यो नष्टा आपदो यस्य स महानष्टापत् । संबोधनं वा। तथा आभासुरैः कान्तिसंभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तरचित्तप्रतियन्धेन हे वन्दितपादपद्म हे स्तुतचरणकमल । प्रोज्झिताः प्रकर्षण त्यक्ता आरम्भाः सावश्व्यापारा १. एतस्या जिनस्तुतेः पुस्तकत्रयमवचूरिसमेतं केवलदासात्मजेन भगवान्दासश्रे- छिनासदर्थ प्रहितम्. स्त्र प्रथमं शुद्धं सुन्दरं पञ्चपनामाकं १५०५ मिते विक्रमाब्दे लिखितम्, द्वितीयमपि ताशमेवैकादशपत्रात्मकं १६११ मिते विक्रमाब्दे लिखितमू, तृतीयं नातिशुद्ध त्रयोदशपत्रात्मक १६१५ मिते विक्रमाब्दे लिखिचतुर्विंशतिजिनस्तुतिः। येन तस्य संबोधनम् । तथा सह आमै रोगैर्वर्तते सामः । न तथा असामोऽरोगत्तस्य संबोधनम् । जनानसिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्णं तद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम् । तप्तजात्यतपनीयसमवर्णलाद्भगवतः ॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो दारा विश्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचकुः पतन्त्योऽम्बरा- दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥ ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो रोगा येषां येभ्यो वा ते । तथा येषां जिनानां मनो मानसं कर्मतापन्नं दाराः कलत्राणि कर्तृरूपाणि नाचिक्षिपुर्न क्षोभयामासुः । 'दाराः प्राणास्तु वलजाः' इति वचनाद्दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः । विभ्रमविलास रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिताः शोभिताः । सुमनसः पुष्पाणि कर्तृणि यत्पादौ यचरणौ सुरभयामासुः । किंभूताः सुमनसः । सुरोज्झिता देवमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि संगच्छमानाः । आराविणः शब्दायमाना नमरास्तेषामुचिता योग्याः । मन्दारकुसुमवातैरजिताः ॥ शान्तिं वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै- रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली- रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम् ॥ ३ ॥ तजगतां पूज्यैर्जिनैः कृतं प्रवचनं गणिपिटकरूपं को युष्माकं शान्तिं मोक्षमुपशमं वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धतो गमादिमिर्नयैरक्षोभ परवादिभि. रजेयं वर्तते । हे जन भव्यलोक । शान्ति किंभूताम् । अतुलां निरुपमाम् । मतं किंभूतम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छ्रितमहानामाचारादीनां जालं समूहो यत्र तत् । तथा माद्यत्ववादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भञ्जनैर्भङ्गकारिमिहेतुमिाञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मियोऽनुगमना- दित्यत्र 'गुणादनियां न च" इति पञ्चमी ।। शीतांशुत्विषि यत्र नित्यमंदधद्गन्धाब्बधूलीकणा- नाली केसरलालसा समुदिताशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीकेसरलालसा समुदिता शुभ्रामराभासिता ॥४॥ १२ का० स० गु० P. १३४ काव्यमाला। यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिगन्धादयाकिंजल्क- बिन्दूनदधत्पपौ । किंभूता । केसरेषु लालसा लम्पटा । समुदिता मिलिता । आशु शीघ्रम् । इभेषु मदलोल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । रामुदिता सही । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता । (सरला अलसा च)॥ तमजितमभिनौमि यो विराजद्वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ ५॥ यः स्वामी निजजन्मोत्सवेऽधितष्ठौ । किं कर्म । विराजद्भिर्वनैर्घनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स बासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखरामम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखरायम् अस्तोऽस्तगिरिखदरकान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम्॥ स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणवस्तुवन्ति ॥ ६ ॥ हे लोकाः, तं जिनवृन्दं स्तुत । यं जिनब्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अल् पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गह्रदः सुरामः सुषु रमणीयो यो रवः शब्दस्खन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषयन्ति गीतानि प्रगाय गीत्वा । किंभूताः । पार्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो बंशा येषां ते तथा । 'व्यत्यये(१) लुग्या' इति रेफस्य लुकू ।। प्रवितर वसति त्रिलोकबन्धो गम नययोगततान्तिमे पदे है। जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ ७॥ अन्तिमे मोक्षलक्षणे पदे हे जिनमत ! मे मम वास देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योग संबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने गयो अश्व । “ययुर- घोश्वमेधीयः' इति वचनात् । 'तमोऽअग्लान' इति धातोस्वास्तिग्लानिः । आपहि- स्वर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किमते पदे । अपदेहे देहमुक्ते । सितशकुनिगताशु मानसीद्धाचततिमिरंमदमा सुराजिताशम् । वितरतु दधती पविं क्षतोयत्तततिमिरं मदभासुराजिता शम् ॥ ८॥ हंसारूढा मानसी देवी पविं वज्रं दधती शं सुखं प्रबितरतु । पर्वि किंभूतम् । इदा शीता माता नहीला ततिर्विस्तारो बेन' तत्तथा । मदो जलदानितद्वकान्तिर्यस्याः सा सुष्ठु शोभिता आधा दिशो येन । क्षत विनायच्छततं विस्तीर्णं ध्वान्तं यस्मात्तथा। देही दर्पोदरैरपराभूता ॥ चतुर्विंशतिजिनस्तुतिः । निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम् । वितर जातजगत्रय शंभव कान्तारतारतारममारम् ॥ ९॥ हे निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोऽरममाणोऽक्रीडन्मारः कामो यत्र ॥ आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः । स्तुत रहित जिनकदम्बक विभयापरमार मारमानमदमरैः ॥ १०॥ हे जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तक प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत बन्दित । हे विगत- भय । हे न परान्मारयतीत्यपरमार सर्वजन्तुरक्षक । है रहित त्यक्त । कैः काममान- मदमरणैः ॥ जिनराज्या रचितं स्तादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ ११ ॥ जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुफलात्कृतं मतं शासनं नोऽस्माकं शिव- सुखाय सातू भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्त्रया नः इत्यत्र 'रोर्यः' इति रस्य यः। 'खरे वा' इति विकल्पवात्तस्यान न लुक् । आयतो बिपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया । मतं किंभूतम् । यतमानं प्रयत्न कुर्वाणम् ॥ शृङ्खलभृत्कनकनिभा यातामसमानमानमानक्महिताम् । श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ।। या देवी शखलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्ख लां वज्रशृङ्खलाभिधानामानम् । किंभूताम् । असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा असदृशौ अनमानी प्राणाइंकारौ येषां ते असमानमानाः । ते च मानवाश्च तैमेहिता पूजिता ताम् । कजयात पङ्कजगताम् । असमानं निरहंकार यथा स्यात् एवमानम नमस्कुरु । अवमं पापं तन विद्यते थेषों तेऽनवमातेभ्यो हिताम् ।। त्वमशुमान्यमिनन्दन नन्दितासुरवधूनयनः परमोदरः । सरकरीन्द्रविदारणकेसरिन्सुरव धूनय नः परमोऽदरः ॥ १३ ॥ हे अभिनन्दन जिन, त्वमशुमान्यशिवाग्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय सम्पय विनाशय । किंभूतः । नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदमेदादसुशब्देनासुमन्त एवोच्यन्ते । तथा न वधूषु नयने यस्य स तथा । यद्वा काव्यमाला। नन्दितानि असुरवधूनयनानि येन सः । तथा परेभ्यो मोदं राति ददाति यः । यहा परमुदरं यस्य । हे सुरव, जगदाहादियात् ....... । परमः प्रधानोऽदरो निर्भयश्च ।। जिनवराः प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ १४ ॥ हे जिनवराः, मम तमोहरणायाज्ञानापगाय यूयं प्रयतध्यं प्रयत्नं कुरुध्वम् । किंभूताः । इतामया गतयोगाः। पुनः किंभूताः । महान्ति परीणि चक्राणि धर्मचकलक्षणानि येषां ते । किं कुर्वाणाः । दधानाः पृथिव्यां विष्टपजनहितलम् । अमतावनभिप्रेती मोहसनामों येषां ते । यमहारिणो मृत्युहरणशीलाः । यद्वा यमानि महाव्रतानि तैमनोहराः ॥ असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम् । मलधुतां नय निर्मथितोद्धताजिनवरागमनोमवमाय तम् ॥ १५ ॥ यो भवोऽसुमता मृतिजाती मरणजन्मनी ते एवाहितमपथ्र्य तसै मरणजन्माहि- ताय स्यात् । हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भवं संसारमायतं प्रबलं लधीयस्त्वं प्रापय । आजिः सझामः नवरागो द्रव्यादौ नूतनोऽभिलाषः । यद्वा उद्धताजी नवरागो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन । यद्वा मुक्तसङ्गामनून- नरागकाममाय॥ विशिखशङ्खजुषा धनुषास्तसत्सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ १६ ॥ धनुषा मण्डितहखा रोहिणी देवी नम । किंभूतेन । शरशासहितेन । अस्ता ध्वस्त्रा सत्सुराणां प्रकृटदेवानां भीउँन । तताः प्रसता नुन्नाः प्रेरिता महान्तोऽरयो येन । परि- गतां परिवारिताम् । विशदा शुक्लवर्णाम् । इहान जगति रोहिणी रोहिण्यमिधानाम् । सुरभिर्गोस्खन याता प्राप्ता तनुर्यस्यास्तां देवीं नम प्रणिपत । धनुषा किंभूतेन । हारिणा मनोहरेण ॥ मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे । दम दमपालय पालय दरादरातिक्षतिक्षतातः पातः ॥ १७ ॥ हे मदकामाभ्यां त्यक, हे नरेभ्यो हित, हे सुमतिजिन, दमदं प्रशमदं नरं दरा- दिहलोकादिभेदमिनसाचसापालय रक्ष । हे सुमतेन सुसिद्धान्तखामिन् । यद्वा सुम- तेन करणभूतेन । हे अपालय अपगतनिलय । है कनकतार तपनीयोजवल । हे इतारे गतशात्रय । हे पातनायक । अरातिक्षतिः शत्रुभ्य उपमर्दः सैव रौद्रात्मकलात्क्षपा रात्रिस्तस्याः॥ विधुतारा विधुतारा सदाः सदाना जिना जिताधाताधाः । तनुतापातनुतापा हितमाहितमानवनवविभवा विमवाः ॥ १८ ॥ चतुर्विंशतिजिनस्तुतिः। विधुतारा हे जिनाः, हितं तनुत कुरुत । विधुतमारमरीणां समूहोऽरण वा अरो श्रम- जमर्थात्संसारो यैस्ते । तथा विधुश्चन्द्रस्तद्वदुज्वलाः । सदानाः सत्यागाः । जितम- घातं घातवर्जितमय पापं यैस्ते । अपगतमहातापाः । आहितो विस्तीर्णा मानवानां नद. विभवो नवः प्रत्ययो विभव ऐश्वर्य यैस्ते । तथा विगतसंसाराः ।। मतिमति जिनराजि नराहितेहिते रुचितरुचि तमोहे मोहे । मतमत नूनं नूनं सरासराधीरधीरसुमतः सुमतः ॥ १९ ॥ जिनराजि सर्वज्ञे, मतं त्वं स्मरेति संबन्धः । किंभूते । मतिमति सातिशयज्ञानयुक्ते । नराणामाहितं पूरितमी हितं वाञ्छितं येन तस्मिन् । रुचिता परेपो प्रमोदकारित्वादभीष्टा रक्कान्तियस्य तस्मिन् । तमोहे अज्ञानघातिनि । मोहे ममत्वमुक्ते । मतं किंभूतम् । तनु- तुच्छमूनमपूर्ण च तनूनं न एवंविधमतनूनम् । नूनं निश्चितम् । न स्मरेणाधीरा धीर्यस्य सः । असुमतः प्राणिनः । जातावकत्वम् । सुमतो रक्षाक्रियायां सुछु अभिप्रेतः ॥ नगदामानगदा मामहो महो राजिराजितरसा तरसा । धनधनकाली काली बतावतादूनदूनसत्रासत्रा ॥ २० ॥ अहो इति संबोधने विस्मये वा । काली देवी मामवतादक्षतात् । किंभूता । नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा। कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा । तरसा बलेन शीघ्रं वा । धनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा । बतेति विस्मये । ऊना अपूर्णाः । दूना विपक्षैः । सत्रासाः सभयास्तांस्त्रायते रक्षति या ॥ पादद्वयी दलितपद्ममृदुः प्रमोद- मुन्मुद्रतामरसदामलतान्तपात्री । पाअप्रभी प्रविदधातु सतां वितीर्ण- मुन्मुद्रतामरसदा मलतान्तपात्री ॥ २१॥ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोदं प्रविधातु । किंभूतां । दलितं विकसितं अदर्ज उद्वत्कोमला । उन्मुद्राणि विकसित्तानि तामरसदामानि कमलमाला लद्वान्तानि कुसु- मानि तेषां पाश्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वालताखासा- मन्तपात्री समीपभाजनम् । सतां वितीर्णमुदत्तप्रीतिः । मुदि मुदा वा रता अमरसदा देवसभा यस्याः सा । मलेन कर्मणा तान्तानलानान्यातीति मलतान्तपात्री ॥ सा मे मतिं वितनुताजिनपतिरस्त- मुद्रा गतामरसभासुरमध्यगाद्याम् । रलांशुभिर्विदधती गगनान्तराल- मुद्रागतामरसमासुरमध्यगाद्याम् ॥ २२ ॥ १३८ काव्यमाला। सा जिनश्रेणी मम भर्ति दद्यात् । अस्तमुद्रा मुराप्रमाणा । गता प्राप्ता अमरसभा देवपद्यां जिनपछि अध्यगात्प्राप्तवती । आयां प्रथमाम् । किंभूता । असुरमध्यगा असुरमध्ये गच्छतीति । किं कुर्वती । रत्नांशुभिभूषणमणिकान्तिभिर्गगनमध्यं उद्तरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा ॥ श्रान्तिच्छिदं जिनवरागममाश्रयार्थ- माराम मा नम लसन्तमसंगमानाम् । घामाग्रिमं भवसरित्पतिसेतुमस्त- माराममानमलसंतमसं गमानाम् ।। २३ ।। हे लोक, जिनेन्द्रागममानम । किंभूतम् । श्रमभेदकम् । आश्रयहेतोराराममिवारा- मम् । लसन्तं शोभमानम् । केषाम् । असंगमानाम् निःसहाना मुनीनामित्यर्थः । अग्निमें प्रकृष्टं धाम गृहम् । केषाम् । गमाना सदरापाठानाम् । संसारसमुद्रसेतुम् । अस्ताः कामरोगाईकारपापाज्ञानानि थेन ॥ गान्धारि वनमुसले जयतः समीर- पातालसत्कुवलयावलिनीलमे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध- पातालसत्कुवलया बलिनी लभते ॥ २४ ॥ हे गान्धारि देवि, ते वजमुसले आयुधे जयतः । किंभूते । वातप्रेझोलनेनालसन्ती या कुवलयमाला तद्वनीला भा कान्तिर्मयोः । ये वजसुसले कीर्तीमंशांसि लमेते। किंभूते। तब हस्तस्नेहले । बलिनी बलवती । कोतः किंभूताः । निरुद्धमाकृतं पाताल सत्पृथ्वीवलयं च याभिः ॥ कृतनति कृतवान्यो जन्तुजातं निरस्त- स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चिचदतेः सुपार्थ सार परमदसाया मानवाशाय खम् ॥ २५ ॥ या खानी जन्तुजातं जूतपणानं लिहितवान् । किंभूतम् । निरखानि कंदर्मवेरिम- दमायामानपीबायशानियेन तम् । तमुपा देवं हे मानव नर, स्वं सर । किं कृत्वा । निश्चलत्वमाधाय ! कसा । विसानोलापारमा । सचिरं प्रभूतकालम् । परमो दमो यस्याः । शसं शोधनम् ॥ व्रजतु जिनततिः सा गोचरं चितक्तेः सदमरसहिताया वोऽधिका मानवानाम् । चतुर्विंशतिजिनस्तुतिः । पदमुपरि दधाना वारिजानां व्यहा- त्सदमरसहिता या बोधिकामा नवानाम् ॥ २६ ॥ सा जिनानां ततिरों युष्माकं मनोवृत्ताचरं बजतु गच्छतु । किंभूतायाः । सह दम- रसेन वर्तन्ते ये तेषां हितायाः। जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणियहाद्विहारं कृतवती । किंभूता । नवानां नवसंख्यानां भूतनानां वारि- जानां वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सदेवयुता । बोषिकामा खयमवाप्त- बोधित्वात्परेषां बोधिधर्ममाप्तिस्तत्र कामो यस्याः सा ।। दिशदुपशमसौख्यं संयताना सदैवो- रु जिनमतमुदार काममायामहारि। जननमरणरीणान्वासयन्सिद्धवासे- ऽरुजि नमत मुदारं काममायामहारि ॥ २७ ॥ है जनाः, जिनमतं नमत प्रणमत । किंभूतम् । उरु प्रौढ प्रशमसुखं ददत् । केषाम् । संयतानां मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि दैर्ध्वशोभि अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणालिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोमहारि महावैरिभूतम् ॥ दधति रविसपलं रत्नमामास्तभावः अवघनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा- नव घनतरवारिं वारणारावरीणाम् ॥ २८॥ हे महामानति देवि, इष्टानभिमतानरावीन् अव रक्ष । हे गतवति प्रापुषि । कस्सिन्वार- णारौ सिंहे। हे दधति धारयन्ति । किम् । र मणिम् । किंभूतम् । रविसपमं रविप्रति- पक्ष प्रभाधिक्यात् । माझ्या कान्या अस्तो भाखान्सूर्यो येन स चासौ नवो नूतनो धनो निबिडस्तरवारिः खाश्च तम् । वा समुच्चये । सिंहे हैं कुर्वति । अरीयं वैरिणामा- ली श्रेणि विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खई किंभू. तम् । धनतरवारिं सान्द्रतरखानीयम् । रनविशेषणं धाः ।। तुभ्यं चन्द्रमाम जिन तमस्तामसोम्भिताना हाने कान्तानलसम दयावन्दितायासमान । विद्वपकया प्रकटितपथुस्पष्टदृष्टान्तहेतू- हानेकान्तानल्समदया बन्दितायासमान ॥ २९ ॥ हे चन्द्रप्रभ चिन्, हे व्यापन, तुभ्यं नमोऽस्तु । वम संवन्धिविसर्जिताना हाने काव्यमाला॥ त्यागे मनोहरवलिसमान । दिलो छिन्नावावासमानी येन । तुभ्यं किंभूताया । विद्वत्पश्या वन्दिताय । प्रकटिताः पृथको वितताः स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणागि ऊहो वितर्कः अनेकान्तः स्याद्वादो येन तत्संबोधनम् विद्वत्पल या किंभूतगा। न विद्यते अलसमदी तन्द्राहंकारी यस्यास्या । हे असमान निरुपमान । जीयाद्राजिर्जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक्सारविन्दावतारम् । भव्योद्धृत्या भुवि कृतवती या वहद्धर्मचक्र सत्यागा रअन्यदमितरुक्सा रविं दावतारम् ॥ ३० ॥ जिनानां राजिर्जयतात् । किंभूता । विहितजराजन्मक्षया । सत्यस्यागारं गृहम् । जन- दमभ्युदयावहम् । इतरुग्गतरोगा । सारबिन्दा सहारविन्दैः पदाधस्तनैः पूजाकमले. वर्तवे या । या भव्योवृत्या भव्यानासुद्धातिर्भवोत्ताररूपा तथा हेतुभूतथा भुवि पृथिव्या- मवतारं कृतवती । या धर्मचक्रमबहदुवाह । सत्यागा रादाना । धर्गन कथंभूतम् । रजयदक्तीकुर्वन् । रविं सूर्यम् । दावतारं दावोज्वलम् । अमिता अप्रमाणा कान्तिर्यस्य । सिद्धान्तस्वादहितहतयेऽल्यापयद्यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलकैर्य च मोदाद्विहायः- सद्राजीवः सकविधिषणापादनेकोपमानः ॥ ३१ ।। स सिद्धान्तो वो युष्माकमहितक्षयाय भूयात् । यं सिद्धान्त सन्ति शोभनानि कम- लानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयचिवान् । कवयः शास्त्रज्ञास्तेषां बुद्धिज- नने दक्षो विचक्षणः । न विद्यते कोपमानौ यस्य यत्र वा। विहायःसदो देयास्तेषां राजी श्रेणिः कर्णचुलकैः श्रोनाञ्चलिभिर्मोदाद्वर्षाद्यं च सिद्धान्तमपात पीतवती । श्रेणी किंभूता । सह कविधिषणाभ्यां शुक्रगुरुभ्यां वर्तते या । अनेकानि चन्द्रसमुद्रादीन्युपमा- नानि यस्याः । प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि 'सद्राजीवः' इति मुक्खा ॥ वत्राङ्कुश्यकुशकुलिशभृत्त्वं विधन प्रयत्न खायंत्यागे तनुमदवने हेमतारासिमचे. । अध्यारूदे. भाशधरकर श्वेतभासि द्विपेन्द्रे , खायल्यागेऽतनुमदवने हेऽमतारातिमने ॥ ३२॥ हे वाभि देवि, तनुमदवने जन्तुरक्षणे प्रयनंविधेहि । हे सृणिवनधारिणि । सायसागे योभन्न आयोऽर्थागमो दानं च यस्याः । त्वं कथंभूता । हेमतारा कनको. चतुर्विंशतिजिनस्तुतिः। १४१ ज्वला । हे अभ्यारूढे । क्व । द्विपेन्द्र । किंभूते । अतिमत्ते मदोद्धते । चन्द्रकरा इस श्वेता भा यस्य तस्मिन् । खायत्या निजायामेन अगे पर्वत इव । अतनु प्रचुरं मदवनं मदवारि यस्य तस्मिन् । अराति३री सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता सा न मता यस्यास्तस्याः संबोधनम् ॥ तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावन् । यो योगिपङ्ख्या प्रणतो नभःसत्सभासुरालीनतपादयावन् ॥ ३३ ॥ स सुविधिर्जिनो हे दयावन् जन, तव समृद्धिं कियात् । भासुरं घोरमालीनमाश्रित तपोऽनशनादिरूपं यस्य सः । यः स्वामी अवनरक्षन् योगिन्देन प्रकर्षेण नतः । थोगि- पतया कथंभूतया । नभःसदो देवास्तेषां सभा पर्षत् असुरावली असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया ॥ या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ ३४ ॥ या सारा श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अल- मत्यर्थं मुदं प्रीतिं दिश्याइद्यात् । कथंभूता । पादयुग्मं धारयन्ती । राजिनी राजन- शीलाः नाना बहुविधाः अमलाः पनमाला यस्य तत्पादयुगम् ।। जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्थतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥ ३५ ॥ हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात् । किंभूता। भकैरथविकल्पैगंभीरा तथा आशु शीघ्रं तमोज्ञानं निर्नाशयन्ती । केन । शस्यतमश्चारतमो यः स्तवस्तेन हेतु- भूतेन शुभा प्रकृष्टा । तब कीदृशस्य । अरतीशस्थाकामस्य । है इन खामिन् । दिव्यात्तवाशु ज्वलनायुधाममध्या सिता के प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥ ३६ ।। तव ज्वलनायुधा देवी के सुखं दिशात्करोतु । किंभूना । अल्पं तुच्छे मध्यं मध्य- भागो यस्याः सा । कृशोदरीत्यर्थः । सिता शुभ्रा । प्रवरालकस्य प्रवरकुन्तलस्य । अस्खे- न्दुन्यकृतमृगाका । कया । आस्यस्य मुखस्य रुचा कान्या । उरु विस्तीर्ण पृष्ठमध्या- सिताध्याता कस्य । अकम्प्रः स्थिरो यो वरालको देववाहनविशेषस्तस्य ॥ जयति शीतलतीर्थकृतः सदा चलनतमरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशञ्चलनतामरसंसदलङ्घनम् ॥ ३७ ॥ शीतलतीर्थकरस्य बलनतामरसं पादप- जयति । किंभूतम् । अम्बुरुहां कमलानां नवकं पथि मार्गे संस्पृशत् । नवकं किंभूतम् । सदलं सपत्रम् । धनं सारम् । जलनतामरस १४२ काव्यमाला। तोदो बाधा, किभूतम् । चला नता च अमराणां संसद् यस्य तत् । नास्ति लानमधःकरण कुतश्चि- यस्य तदलहम् ॥ सर जिनान्परिनुन्नजरारजोजननतानक्तोदयमानतः । परमनिर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ ३८॥ हे जन, भव्यलोक, अतोऽस्मात्कारणाजिनान् सर । किविशिष्टान् । गरिनुन्ना परि- क्षिप्ता जरा बमोहानिरूपा, रमः कर्म, जननं जन्म, तनोलस्य भावस्तानवं काशीम्, यमो मृत्युर्यैस्तान् । यतः कारणात् परममुतिसुखकर्तृन । नहि जिनम- रणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः । नतान् जन्तूनवतो रक्षतः । जदयं शरीरावयवनि- रपेक्षं यथा स्यात्तथा अनतः प्रणतः सन् त्वम् ।। जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमन जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ ३९ ॥ जिनेन मनीषिणां गणमृतां प्रथितं प्रोकी मतं जयति । किंभूतम् । कल्पिता समर्पिता सकलमनोरथपूरणात्कल्पतरुणा उपमा साम्यं यस्य तत् । असारतरान्मियारूपानागमान दणातीत्येवंशीलः । जिनविशेषणमिदम् । पुनः किंभूतेन । अतमसा अज्ञानरहितेन । रते मैथुने रागो रतरागः । मदच जायाथुत्योऽमिनिवेशः । यद्वा रतं मैथुनम्, रागो द्रव्यादान- मिलाषः, मदः पूर्वोक्त एव, तेषामरिणा वैरिणा ॥ धनरुचिर्जयताद्भुवि भानवी गुरुतरा विहतामरसंगता । कृतकरास्त्रवरे फलपत्रमागुरुतराविहतामरसं गता ॥ १० ॥ मानवी देवी जयतात् । किभूता । धना सान्दा सन्धिः कान्तिर्यस्याः सा । गुरुतरा अतिमहान्तोऽविहता अपरिक्षता येऽमरासैः संगता सहिता । अन्नवरे प्रधानायुधे कृत- पाणिः । फलपत्रे भजते फलपत्रभाक् । तरोविशेषणमैतत् । स चासौ उत्तस्थ विशा- हमश्च तत्र । तामरस पलं गता प्राप्ता ॥ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादग्नि तापितम् । प्रणमततमां द्राक्श्रेयांस न चाहृत यन्मनः कमलसहशाली तारा चाबला दयितापि तस् ॥ ११ ॥ अलसदृशामलसेक्षणानी लीयां नृणां वा गीतारावा गीतध्वनयो पसाजिनात्क- मन्य जनं मोहवशवर्तिनं न व्यधुः । अपि तु सर्वमप्यकार्थः । किविशिष्टम् । मलारप्रस- भम् । अयि संबोधने । तापितं पीडितम् । केन । कुसुमधनुषा कामेन ! है जनाः, ते श्रेयांसं प्रणमततमाम् । द्राक शीघ्रम् । अबला श्री दयितामि कान्तापि यन्मनो अन्मा- "भानसी इति पुस्तकान्तरे पाठः, चतुर्विंशतिजिनस्तुतिः। नसंच नाहृत नाक्षिप्तवती । किंभूता । कमलसदृशं कोमलत्वादशं यस्याः सा कमलख- दृशानी । तारा मनोहरा । वा समुचये ।। जिनवरततिर्जीवालीनामकारणवत्सला- समदमहितामारादिष्टा समानवराजया । नमदमृतभुक्पङ्ख्या नूता तनोतु मतिं ममा. समदमहितामारादिष्टा समानवराजया ॥ ४२ ॥ जिनेन्द्रराजिमम मतिं ददातु । किंभूता । प्राणिगणानां निर्निमित्तवत्सला । असमो दमो येषां निरुपमदमस्य वा हिताभिप्रेता । अमारा अकामा अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वी वरो वाञ्छितार्थप्राप्तिर्यया सा । अजया अपरिभूता । यद्वा न जायते इत्यजा तया नमन्तो नना येऽमृतभुजो देवास्तेषां पङ्ख्या नूता स्तुता । मतिं किंभूताम् । असमदैनिरहंकारैर्महिता पूजिताम् । आरात् शीघ्र मिष्टा पूजिता । अभिमता वा । देव- पढ़या किंभूतया । सह मानवराजैनरेन्द्रवर्तते या तया ॥ भवजलनिधित्राम्यजन्तुबजायतपोत हे तनु मतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामहन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ १३ ॥ है संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसंपर्द मानववृद्धिं समभिषतां वाञ्छता सह दाने रसेन वर्तते सदानरसं पदं तनु विधेहि । इति संटङ्कः । नरसंपदं किंभूताम् । तनुमति प्राणिनि मतामभीष्टामभिमताम् । किंकि. शिष्टानाम् । सन्नाः क्षीणा आशा मनोरथा येषाम् । नरसंपदं किंभूताम् । आनता भूपतयो यस्यां सा ताम् । सन् विद्यमानो नाशो मरणं येषां ते । अल्पायुषामित्यर्थः ।। धृतपविफलाक्षालीघण्टैः करैः कृतबोधित- प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजसनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली माधिपं कजराजिमिः ॥ १४ ॥ महाकाली देवी प्रजयति प्रकर्षण वैरिजयेन सर्वोत्कृष्ट वर्तते । करैईखैरुपलक्षिता । किंभूतैः । धृता वन-फल-जपमाला-घण्टा येते तथा । वैवी किंभूता । बोधिता प्रजा लोको यैते बोधितप्रजास्ते च ते यतयश्च साधवः । ततः कृतो बोधितप्रजयतीनां महः 'पूजा उत्सवो का यया सा । तथा काली स्यामां दपती धारयन्ती । काम् । स्ववपुरी- ताम् । किंभूताम् । अपरिक्षतामदूषिताम् । के। अतिः पीड़ा, भाषिर्मानसी व्यथा, काव्यमाला। पाकर्दमः काष्यम्, जरा विलसा, आजिः प्रधनं तैः । पुनः मिभूताम् । अध्यासीनाम् । कम् । माधिपं पुरुषप्रकाण्डम् । करैः किं विशिष्टः। कर्ज पद्मं तद्राजिभी राजनशीलः ॥ पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते- मायासंसारवासावन वर तरसाली नवालानबाहो। आनम्रा त्रायतां श्रीप्रभवभवभयाद्विभ्रती भक्तिभाजा- मायासं सारवासावनवरतरसालीनवालानबाहो ॥ ४५ ॥ हे पूजनीय, हे श्रीवासुपूज्य, हे अजिन, हे जिनपने, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम् । नूतनो विभातसमये उदन्छन् । आदित्यसादका कान्तिर्यस्य तस्य संबोधनम् । हे अमाय अदम्भ । हे असंसारचामा, मुशौ प्राप्तत्त्वात् । हे अवन रक्षक, हे वर प्रधान । केन । तरसा बलेन वेगेन या । यद्वा मायासंसारवा- साभ्यां सकाशादवति रक्षतीति । नवालानवद्वारं भुजी वस्त्र तस्य संयोधनम् । आली किंभूता । आनना कृतप्रणामा । कस्मात्रायताम् । श्रीप्रभवः बामस्खाइवं गइयं सम्मात् । हे श्रीप्रभव लक्ष्मीस मुत्पत्तिस्थानेति पृथग्जिनामन्त्रण बा । आली क फुर्वाणा । दधती । कम् । आयासं दुःखं श्रमं वा । सारवा प्रारब्धस्तुतिलात्सशब्दा । असी प्रत्यक्षा । अन- बरतमजलं रसायां पृथिव्यां लीना बालाः केशा यस्याः सा । एतेन भवत्याधिक्य सूचि- तम् । नवा कतिपथदिनप्राप्तबोधिः अस्मदादिवत् । अहो रयामन्त्रणे ॥ पूतो यत्पादपांशुः शिरसि सुरततेराचरचूर्णशोमां या तापत्रासमाना प्रतिमदमवतीहार ताराजयन्ती। कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते यातापत्रासमानापतिमदभवती हारतारा जयन्ती ॥ ४६॥ पूतः पवित्रो यत्पादपांशुश्वरणरेणुः सुरसमूहस्य मस्स के चूर्णशोभा वासक्षोदलक्ष्मी प्राप्तवान् । या ततिखापत्रा तापमैत्री । असमाना गुणैरनन्यसदशी । प्रतिमदं प्रतिगत- मदं निर्मवमवति रक्षति । इह अरता अप्रतिबद्धा । राजयन्ती शोभा लम्भयन्ती । सा तती रजः कम से तव प्रविकिरतु क्षपयतु । किविशिष्ट । जिनराजानामियं जैनराजी तीर्थकरसंबन्धिनी । अप्रतिमो दमो यस्याः सा अप्रतिमदमवती । याता गता आपद्रि- पत्, त्रासस्वाकस्मिकं भयम्, मानो गर्यो यस्याः सा । कीर्तेः कान्या जयन्ती अभिभ- पन्ती । 'काः । हारतारा मुकावलीनक्षत्राणि ॥ नित्य हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा- पायायासाधमानामदन तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे पापायासाप्रमानामदनत बसुधासार याहितानि ॥ १७ ॥ काव्यमाला। सदानवसुराजिता असमराजिनाभीरदा क्रियासुरुचितालु ते सकलभारतीरा यताः ॥ ५० ॥ ते जिनास्ते तब आयता विपुला रतीमुदः भिन्याम कतैगा किनामदयामः । किंभू- तासु । रुचितामु झपासु । उनिता योग्यान । पुण्याम्वित्यर्थः । जिनाः किंविशिष्टाः । सदानवैः सासुरैः सुररूपसर्गादिभिरजिताः । असमरा अरणाः । मिनं भीति रन्ति भिन्द- न्तीति भीरदाः । 'रद विलेखने' । सकलाः सदोषाः संसार माल्यरूपा में भाराम्तेषां पर्यन्ते स्थितत्वात्तीराः । महा असदोषा भारतीरीरगन्ति रान्ति वा । यता प्रयमवन्तः। सदानं सल्यानं यद्वगु सुवर्ण सेन राजिताः शोगिताः । असमाः शोभमानाभ नाभीरदा येषां । सकला रामरता मा दीप्तिपा येणु या । यहा राइ लभया चिररूया वर्तन्ते । सदा यतिगुरोरहो नमत मानवैरश्चितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भावतः ।। ५१ ॥ अहो लोकाः, यतिगुरोः सर्वेशस्य नापतो भनल्या मां शारानं नमत । सदा सर्वका- लम् । कथंभूतम् । मानवैर्मानुषैरमितं पूजितम् । सरगमीटार्थ ददाति वरदम् । एनसा पापेन रहितं त्यक्तम् । यतिगुरोः किंभूतस्य । आयतामागतः आयता विपुला भा अस्या- स्तीति मतुप् । मतं किंभूतम् । सदायति सती शोभना आयनिरागामिकालः अभूता वा यस्य तत् । गुरोरहतो रहो रहस्यभूतम् । न मतेऽभीष्ट मानौरे यस्य । चित व्याप्तम् । केन । परदमेन प्रधानोपशमेन । किभूतेन । आयता आगच्छता । मतं कथं- भूतम् । मतं सर्वस्याभिप्रेतम् । सारं च तद्धितं च । यदा सारं हितं यस्मिन् ॥ प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुतामलं परमचापलारोहिणी सुधावसुरमीमनामयिसमा क्षमाले हितम् ॥ ५२ ।। रोहिणी देवी मयि विषये इंहितममलमनवा हितं शुभोदकं तनता कुकृताम् । मंयि कथंभूते । प्रभाजि प्रकर्षण भजत इति तच्छीले । अलमत्यर्थम् । परं प्रकृष्टम् । देवी किविशिष्टा । अचापला चापल्यमुक्का । सुधा प्रासादलेपनद्रव्यं तव तेजो यस्त्राः । यद्वा अमृतमेव द्रव्यं यस्याः । न मीभय मनति यस्याः सा अभीमनाः । सभा सका- न्तिका अक्षमाला यस्याः । प्रभाजितैस्तेजस्तिरस्कृतेर्नुता सुता । परनं चापं धनुर्ला- दीति ! आरोहणशीला । काम् । सुष्टु धावतीति सुधावा सुवेगा आ सुरमी गौताम् । अनारमनी नीरोगा सभा यस्याः सा । क्षमा लातीति शमाले मयि ।। चतुर्विंशतिजिनस्तुतिः। सकलधौतसहासनमेरवस्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्वपितोल्लसत्सकलधौतसहासनमेवः ॥ ५३ ।। सकलाः समस्ता धौताः क्षालिताः सहासाः सविकासा नमेरवो वृक्षविशेषा यस्खे । मतमभिप्रेतम् । हे अनन्तजिन । चतुर्दशस्य तीर्थकृतो वे नाम्नी अनन्तोऽनन्तजिच । सहा- सनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते । ततः मपितः स्नानं कारितः उल्लसशोभ- मानः सकलधौतः सहेमा सहासनो मेस्यते । यता सकलधौतं ससुवर्ण सह समर्थ दृढमासनं यस्मिन् । ततः स्लपित उल्लसन् सकलधौतहासनमेश्यस्तै । हे अनन्तजित , तव लानजलप्रवाहा मतं हितं दिशान्तिति संबन्धः॥ मम रतामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक । वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण ॥ ५४ ।। हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञतां जाऽयं निहन्तु । रताः सक्तचित्ता येऽ. मरास्तैः सेवित । हे क्षणप्रद उत्सवदायक । वरं ददातीति वरद । पादयुग किंभूतम् । गतं प्राप्तम् । क । अमरतामरसे सुरकृतनवकमलेषु । जातिलादेकवचनम् । वितते विस्तीर्णे लोचने यस्य तस्य संबोधनम् ॥ परमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः ॥ ५५ ॥ हे भव्यलोकाः, जिनेन्द्रमतं भवतो युष्मान भवतः संसारात् अवतादक्षताम् । किंवि- शिष्टम् । परमतानां बौद्धादिशासनानामापदों हेतुखादापद्व्यसनम् । अमानान्यसंख्यानि सजन्ति संबध्यमानानि मनःत्रियाणि चित्तप्रीतिकराणि पदानि खाद्यन्तानि यस्मिस्तत् । जिनपतेः कथंभूतस्य । अस्तो ध्वस्तो जगत्रय्याः परमतापदो महासंतापकारी मानसजन्मा कामो येन तस्य॥ रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता । धृतधनुःफलकासिशरा करै रसितमुञ्चतुरं गमनाय कम् ॥ ५६ ॥ अच्युता अच्छुप्ता देवी के सुखं देयात् । कथंभूता । इता प्राप्ता । कम् । उच्चतुरङ्गम- नायकं तुनाश्वप्रकाण्डम् । किविशिष्ठम् । रसितं शब्दायमानम् । उत्प्रायल्येन चतुरं दक्षम् । असितं नीलवर्णम् । यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम् । गर्म- नाय गत्यर्थम् । देवी कथंभूता । काञ्चनवत्कान्तिर्यस्याः सा । करैः शरैर्धता चापावरण- खजबाणा गया सा। नमः श्रीधर्म निष्कर्मोदयाय महितायते। मामरेन्द्रनागेन्द्रर्दयायमहिताय ते ॥ ५७ ।। हे धर्मनाथ जिन, ते तुभ्यं नमोऽस्तु । कर्वभूताय । निर्गतः कर्मोदयो मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय । महिता पूजिता आयतिरुत्तरकाल: प्रभुता'मा यस्य । यहा काव्यमाला। महिता आसमन्ताद्यतयः साधवो यस्य तत्संबोधनम् । कर्मलीमरेन्द्रनागेन्द्रमोशामराव तेषामिन्द्रा नागेन्द्राश्च । नागेन्द्रस्योपलक्षणापातालपासिदेवैः । दया च यमाच मतानि तेषां हिताय वे तुभ्यम् ॥ जीयाजिनौघो ध्वान्तान्तं ततान लसमानया । भामण्डलत्विषा यः स ततानलसमानया ॥ ५८ ॥ सजिनीघो जीयात् । भामण्डलकान्या यो ध्वान्तसं ततानात । किभूतया । ततो विपुलो योऽनलो वहिस्तत्सदृशया लसमानया वर्धमानया ॥ भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके। संसाराम्भोनिधावसानवनौ रक्ष तारिके ॥ ५९ ॥ है जिनवराणां वाणि, अस्मानयनौ पृथिव्यां रक्ष । किविशिष्टा । नवा प्रलमा नौम- शिनी(१) संबोधनं वा । कस्मिन् । संसाराम्भोनिधी भवसागरे । अक्षतानुपहता अश्यः शत्रवः के जलं यत्र । हे तारिके निर्वाहिके ॥ केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता। प्रज्ञप्तितनाम्भोजकरालमा नयाचिता ।। ६० ।। प्रज्ञप्तिदेवी वो युष्माकमयाचिता अप्रार्थिता लाभान् दद्यात् । किंभूता । केकिनि मयूरे तिष्ठतीति केकिस्था । शक्तिः प्रहरणविशेषः करे यस्याः । नवकमलयत्कराला अत्युस्वणा भा यस्याः सा । नयेन नीलया आन्चिता व्याप्ता । राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा- द्रेडकोपद्रुत जातरूपविमया तन्वार्य धीर क्षमाम् । बिभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथासरो- द्रेकोपद्भुत बातरूप विभयातन्वार्यधी रक्ष माम् ॥ ११ ॥ हे श्रीशान्तिदेव, मो रक्ष पालय । जितोऽधापदाद्रिकन तस संबोधनम् । कया । तन्वा शरीरेण । किंभूतया । पादैश्चरण राजन्मा शोभमानया । किंभूतः । नवपनरागो नूतनकमलरकता तहचिरैश्वामिः । हे अकोप अकोध । पुनखन्ना किंभूतया । इतः- मुत्तसं यजातरूपं तपनीयं तद्विभा कान्तिर्यस्यास्खया । हे अर्थ खामिन् । हे धीर परि- महापक्षोभ्य । तन्वा किं कुर्वत्या । क्षमा शान्ति बिभ्रत्या धारयन्या । अमरसेव्यमा देवसेवनीयया । है असरोदेकोपत न कामवेगपीडित । जातं प्रादुर्भूतं विश्वातिशायि समें सौन्दर्य यस्य । हे विभय गतमय । असन्तुरकथा आर्या प्रशसा भीर्यस्य तस्स संघो अनम् । लमिसस्यानुकस्यापि रक्षेति किययोपलवस विशेषणं वामन तनोमरणा देषः सोऽपि पद्मरागमणिमयैः पादैमूले राजते वर्णवर्णश्च । क्षमा भुवं बिभर्ति । ममर चतुर्विंशतिजिनस्तुतिः। ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो- राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः। की. कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी- राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः ॥ ६२॥ ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्येश्वर्या अपि ईषदपि न मेदुर्मदं चक्रुरिति संबन्धः । किंविशिष्टाः । अविद्विषः शत्रुरहिताः । मालां नजं धारयन्तः । मालां किभू. ताम् । रजोराज्या परागपूरेण मेदुरा । पारिजातकुसुमानि सैतानकानि संतानककुसुमानि च तेषामन्ता अवयवा यस्यां ताम् । चिता व्याप्ताः । कया कोल् । कथंभूतया । कुन्द- पुष्पोज्ज्वलया । अपारिजाता अपगतवैरिहन्दा ये सुमनःसंताना विद्वत्समूहा देव- समूहा बा तेषां कान्ताः शिरःप्रणामपराः स्त्रियो वा तैरञ्चिताः पूजिताः ॥ जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा- लीलामं गमहारि भिन्नमदन तापापहृद्यामरम् । दुर्निर्मेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लम- लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ।। ६३ ।। जैनेन्द्र जिनेन्द्रप्रोकं मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु । किविशिष्टम् । गमाः सदृशपाठास्टरि मनोहरम् । भिन्नो विदीर्णो मदनोऽनको येन । सापं संसार- श्रमणजमपहरतीति । यामानि व्रतानि रातीति । दुनिर्भेदं दुःखमेधे निरन्तरं निर्विवर- भान्तरमन्तर्भवं तमो मोहं दिर्नाशयतीत्येवंशीलम् । पर्यु साल्टीलान्प्रोद्यद्विलासान् लभ- जानजेयान् महारीन्महावैरिणो भिनत्तीति । नमन्तोऽनन्ता अप्रमाणाः अपापस्या अमरा यस्य ॥ दण्डच्छचकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया- संत्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तघाटापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ६४ ॥ स ब्रह्मशान्तिनामा सक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छत्रकमण्डलूनि कल- यवहम् । किभूतानि । सन्ति शोभनानि । अज्यानि अहीनानि । हामी प्रशमवान् । क्षणेन वेगेन । मुफाक्षमाला अस्यास्तीति । तसवर्णपिम्डपीतचिः । यो यक्षः कस्यापि शमिनो मुनेरनिश निरन्तरमीक्षणेन विलोकनेनाजतां मूढतां संत्यज्य हितं परि- णतिसुखमधारयत् । हितं किंभूतम् । मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली श्रेणि- खस्या ईहितं चेष्टितम् ॥ भवतु मम मनः श्रीकुन्थुनामा सा- यमितशमितमोहायामितापाय हयः । काव्यमाला। सकलभरतभर्ताभूजिनोऽप्यक्षपाशा- यमितशमितमोहायामितापाययः ।। ६५ ॥ तमी घीकुन्धुनायाग जिनाय नमोऽस्तु । अमितः शामिनो मोहस्यायामितापो दी. दवथुन तस्मै । यः स्वामी यो हृदयहारी । संपूर्णभरतक्षेत्राधिपश्चकवता जिनोऽप्य- भूत् । किंभूतः । अमितानपायान्दरतीति तस्मै । किंभूनाय । अक्षपाशा इन्दियरज्जवस्त- रयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहापाज्ञानधातिने ।। सकलजिनपतिभ्यः पावनेभ्यो नमः स- नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो- नयनरवरदेभ्यः सारवादस्तु तेभ्यः !! ६६ ॥ तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किभूलेभ्यः पायनेभ्यः पवित्रताजनकेभ्यः । सन्तः शोभमाना नयनानि लोचनानि रवो देशनाध्यनिः रदा दन्ताध येषां तेभ्यः । सारो- ऽर्थप्रधानो वाद उत्तिपा सैः स्तुताः, रहा सारश्वासी वादच तेन स्तुता तेभ्यः । सम- विगता प्राप्ता तिर्थस्तेभ्यः । करमाद्देवसमूतात् । किविशिष्टात् । सारवात् । प्रस्तुतस्तु- तिकात् । गरीयांसो गरिष्ठा नया नीतयो येषु ते च ते नराध तेषां वरदेभ्यः । इत्थं- भूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु ॥ स्मरत विगतमुद्रं जैनचन्द्रं चकास- कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुधदानमार्ग धुताधै- कविपद्गमभङ्गं हे तुदन्तं कृतान्तम् ॥ ६७ ।। हे लोकाः, जिनचन्द्रसमन्धिनं कृतान्त सिद्धान्तं यूयं सरत । हस्तिनमिव । कि- तम् । विगतमुद्रं गतप्रमाणम् । चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यन्मिन् । हेतुदन्त हेतब एव दन्तो विपक्षभेदकालाद्विषाणो यस्य तम् । कृतान्त यमम् । तुदन्तं व्ययमानम् । सनुबन्समुझसन्दानमार्गों बानादीनां बित. रमकमो यस्मिन् । अधैकविपदः पापैकविपद एषागा पक्षास्ते धुता येन । अभामजे- यम् । अत्र द्विरवेन श्लेषः । सोऽप्यपेतमर्यादः । तस्यापि पदगमनभाः शोभन्ते । दानमार्गी मदप्रवाहश्च स्यात् । स च कृतविनाश च तुदति । प्रचलचिररोचिश्चारुगाने समुद्य- त्सदसिफलकरामेऽभीमहासेऽरिमीते । सपदि पुरुषदते ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेऽरिमीते ॥ ६८॥ चतुर्विंशतिजिनस्तुतिः। हे पुरुषदत्ते, ते तव प्रसादाः सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम । प्रचलन्ती स्फुरन्ती या विद्युत्तद्वचारु गात्रं यस्याः सा तस्याः संबोधनम् । विलसञ्चामसिफलकाभ्यां खगखेटकाभ्यां रामा रमणीया तस्याः संबोधनम् । अभी- मोऽरौद्रो हासो हसनं यस्याः । रिभ्यो भीर्भयं तस्या ईतिभूते । अभीनिर्भया या महासरिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम् ।। व्यमुचञ्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितमूरिभक्तिभा- क्सनदमरमानसं सारमनेकपराजितामरम् ॥ ६९ ॥ यचक्रवर्तिलक्ष्मी क्षणेन वेगेन तृणवदत्याक्षीत तं अरं अरनामानं जिनं हे जनाः, आनमत । किंभूतम् । सन्ना क्षीणा मदमरणमानसंसारा यस्य तम् । लक्ष्मी किंभूताम् । अनेकपा गजास्तै राजिता शोभिताम् । जिनं किंभूतम् । द्रुतं विलीनं यत्सुवर्ण तद्व- स्कान्तं कमनीयम् । आनन्दितं भूरिभक्तिभाजां संनमतां प्रणामकारकाणाममराणा मानसं चित्तं येन तथा सारं श्रेष्ठम् । दिग्विजत्रादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मी ऋथंभूताम् । अनेकैः परैरजिताम् । अरं शीघ्रम् ॥ स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलितापमदारुणकरमपापदम् । तं जिनराजविसरमुजासितजन्मजरं नमाम्यहं सकलकला कलापकलितापमवारुणकरमपापदम् ॥ ७० ॥ सुरेन्द्रश्रेणी यं जिनेन्द्रव्यूह स्तौति । समन्ततः सर्वतः सत्यतीतार्थकम् । समवस- रणभूमौ । किंभूता । सकलाः समस्ताः कला विज्ञानानि तासां कलापेन समूहेन कलिता सहिता । अपमदा अपगतमदा । सह कलकलेन कोलाहलेन वर्तते । कला मधुरा । तं जिनेन्द्रविसरमहं नमामि । किविशिष्टम् । अरुणावारको करौ हस्तौ यस्य । अपगता आपदो. यस्मात्तम् । बिनाधितजन्मजरम् । अपकलितापमपमतकलहसंतापम् । अदारुणमरौद्रं करोतीति तम् । अपापं पुण्यं ददातीति तम् ॥ मीममहाभवाब्धिभक्भीतिविभेदि परास्ताविस्कुर- त्परमतमोहमानमतनूनमलं धनमघवतेऽहितम् । जिनपतिमतमपारमामरनिवृतिशर्मकारणं परमतमोहमानमतनूनमलङ्घनमधवतेहितम् ।। ७१ ॥ भीषणमहासंघारसमुद्रोत्पन्नभयविदारकम् । परास्ताः परिक्षिता विस्फुरन्तः परम्- तमोहमाना थेन । अदा मोहादशानान्मानो मिथ्याभिनिवेशः । परमताना. मोहमानौ वा। तनु तुच्छमनमपूर्ण च न अलमत्यर्थ धनं निबिड प्रमेयगाडम् । अघवते पापिने काव्यमाला। अहितं न श्रेयस्कारि । अपाराष्पयन्तानि मलीनाममराणां निर्वाण समीणि तेगा कारणम् । परमं तमो हन्ति । यहा परमतमा ऊहा अस्मिन् । आनमा प्रामा । पूर्व निश्चितम् । न लखनमभिभयो यस्य स चासो मधवा न लेन सामीपच्युतमाम रक्षि- तमभिलषितम् ॥ यात्र विचित्रवर्णविनतात्मजपृष्ठमविष्ठिता हुना- समतनुभागविकृतधीरसमदवैरिब धामहारिभिः । तडिदिव भाति सांध्यधनमूर्धनि चक्रधरास्तु सा मुदे- ऽसमतनुमा गवि कृतधीरसमदरिवधा महारिभिः ।। ७२ ॥ अरा एषां सन्तीत्यरीणि चक्राणि । महान्ति च सागरीणि चहारिभिः चक्रः यात्र जगति चक्रवरा देवी अप्रतिनका देवी भाति शोभते । पर्यभूता । विध- वर्णगडपृष्ठमधिहढा । हुतमत्तीति हुताणिस्तसुल्यो लन भजते । अधिकता अधि. कारिणी धीर्यस्याः सा । महारिभिः किंभूतः । असमानदानलेरिख । धाम जान हारिभिर्मनोहरैः । यथा विसुत्संगाभनमेगसाने माने तात् । सा देवी मुद्दे भवतु । समा च तनुध समतनुः न रामलगुरसमानुः एवंविधा गा मसाः । र पृथिव्यां स्वर्ग या कृतो धीराणां समदानां परिणबी यया ॥ नुदंतनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिरचिरोचितां वरम् । विडम्बयन्वररुचिभण्डलोज्वलः प्रिये गुरोऽचिरचिरीचिताम्बरम् ॥ ७३ ॥ नुदन क्षिपन् । तनुं शरीरम् । प्रियंगुः श्यामो क्षविशेषजदोनिया । स कर्म भूताम् । रुचिरा धितां च न एपंविधाम् । कधि मण्डल भामण्डलं तेनोपाल: कान्तः । अविररुच्या रोचितं विधुच्छोभितमम्बरमाकाशं विडम्भयन । है मोम । (माल नाथ) हे गुरो, अरुधिरोचिता त सुदन प्रियंगुनर्णः भामण्लशोभितः विरसहितमा- कार्श परामवन मम बरं प्रवितर ।। जवादतं जगवतो वपुर्व्यथाकदम्बकैरवशतपत्रसं पदम् । जिनोचमानस्तुत दधतः स स्फुरत्कदम्बकैरवशतपत्रसंपदम् ॥ ७४ ।। जवाटेगाजगद्विश्वमवतो रक्षसो जिनोसमान हे भव्यजनाः, स त । जगकिवि- शिष्टम् । पदं स्थानं नरकादिलक्षणं गतं प्राप्तम् । पद किभूतम् । पीओपीटरया: परतवास्तपन्तस्वामभवन्तबसाः प्राणिजो यत्र तत। जिनोत्तमाकथंभूतान । लॉ पुष्पमालां दधतः । माला कथंभूताम् । स्फुरन्ती सदस्याना कमायो शतपाव संपधन ॥ स संपदं दिशतु जिनोसमागमः शमावहमतनुतमोहरोऽदिते । सचिनःक्षत इह येन यस्तपःशमावहनतनुत मोहरोदिते ॥ ७५ ॥ अजिनागम संपदं प्रचात् । कर्वभूतः । मुखमाइन्वयन भतन तमो पानि । बार बालतमामूहान राशि ददावीत :अनिलामो पेन क्षती हुन । चतुर्विशतिजिनस्तुतिः । यः कंदपंतपःशमी अन जघान । अदिते अखण्डिते मोहश्च रोदितं च मोहरोदिते व योऽतनुताप्रथयत् ॥ द्विपं गतो हृदि रमतां पमश्रिया प्रभाति मे चकितहरिद्विप नगे। बटाहये कृतवसतिश्च यक्षराट प्रभातिमेचकितहरिद्विपन्नगे ॥ ७६ ॥ यक्षराद कपर्दिनामा मम मनसि रमतां परिक्रीडताम् । हृदि कथंभूते । उपशम- लक्षमा प्रभाति प्रकर्षण शोभमाने । यक्षराद किंविशिष्टः । चकितनस्तो हरिद्विप ऐरा- वणो यस्मात्तं द्विपं वारणं गतः प्राप्तः । विपन्नगे विगतसपै नगे वृक्षे बटाभिधाने कृता वसतिरालयो येन । प्रभया कान्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन सः ॥ जिनमुनिसुव्रतः समवताजनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमन:- समुदितमानबाधनमलो भवतो भवतः ॥ ७७ ॥ जिनमुनिसुव्रतो भवतो युष्मान् भवतः संसारात्समवतात्संरक्षतु । कथंभूतः । जन- तया जनसमूहेनावनतः । समुदिताः सहर्षा ये मानवा मनुष्या अवनिविकीर्ण भूमा राशीकृतं धनं कनकादिकं यस्यालोभवतोऽलोभिनो भवतः सतः । दीक्षा ग्रहीतुकामखे. त्यर्थः । आदिषताददत । जिनः कथंभूतः । निरस्ता अपकीर्णा मनसमुदिता सदि समुत्पन्ना संहता वा मानो बाधनं पीडा मलः कर्म च येन ॥ प्रणमत तं जिनब्रजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो- दलकमला ननाम हिमधामभया समरुक् ॥ ७८॥ प्रणमत नमत तं जिनवजमहत्संदोहम् । कथंभूतम् । भयास भयक्षयकारकम् । सुरे. न्द्रवरयोपिदिन्द्राणी यं ननाम अनंसीत् । कथंभूता । अपाराण्यपर्यन्तानि प्रसरणशीलानि रजांसि दलानि च यस्य तच तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः । महिनो धाम गृहम् । जिनविशेषणमेतत् । हिमधामा बन्दस्तस्य भया कान्या समाना रुग्रुचिर्यस्याः सा । इलामिलनेन क्षितिघटनेन उदतोऽलकेषु केशेषु मलो यस्याः सा । त्वमवनतालिनोत्तमकृतान्त भवाद्विदुषो- ऽव सदनुमानसंगमन याततमोदयितः। शिवसुखसाधकं खभिदधस्सुधियां चरणं वसदनु मानसं गमनयात्तत मोदयितः ॥ ७९ ॥ हे जिनोत्तमसमय, समवनतान् प्रणमतो. विदुषो र भवात्संसारातः । उद शोभा मानं विद्यमान, था. अनुमानस्य प्रमाणस्य संगमनं संगविर्यस्य तस्य संबोधनम् ।। है काव्यमाला। किंविशिष्टः । यातं तमो येभ्यस्ते याततमसो मुनयलेषां दयितोऽमीटः । मोक्षगुजणार चरणं चारित्रं स्खभिदधत्वाख्यन् । किंभूतम् । मुधियां मानसमजु लक्ष्यी उल्ल बस. त्तिष्ठत । है गमनयातत गगः सदृशपाठः नयान नेगमादयसरातत विस्तीर्ण । हे मोदयितः प्रमोदकारक । अधिगतगोधिका कनकरुक्तव गौयुचिता- मलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभातिलकैर्वदनं दधती कमलकरा जितामरसभास्यतु लोपकृतम् ।। ८० ।। गौरी देवी तव लोपालं विनाशकारकमस्यनु क्षिपनु । भूता । अगिता प्राप्ता गोधिका देवधाहनविशेषो यया सा । कनकवारदीप्तिर्गस्थ चपन मुख्यमी । . तम् । मृगमदा कस्तूरिकाया ये पत्रमा पालदासीपलक्षिता में तिलमानी. चिता योग्या अशा लाग्छमानि यस्य तदुनिता । अल निरि राजने पोशाला- लकराजि तामरसभासि । अतुलमुपता कान्तिसंविभागादिना उपकारो गर कमलं करे यस्याः, कमलबा करो स्थाः सा । जिता निधीसला हाक माग- ल्यादिभिरमराणां समा गया सा ।। स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं ममायासं चारो दितमद नमेऽपानि लपितः । नमद्भव्यश्रेणीभवभयभिदा हयवचसा- भमायासंचारोदितमदनमेधानिल पितः ।। ८१ ॥ है नमे ममिजिन, ममायास वितन्वन्ति अधानि पापानि प्रविकिर निरसम । स्फुरन्ती या विद्युत् तत्कान्तिस तस्य संबोधनम् । चारों दर्शनीय । दिलमद च्छिन्नमद । हे लपितः बादक । केषाम् । हृयवसाम् । कथंभूतानाम् । नमव्यfr. भवभयभिदाम् । मायाया दम्भस्य संचारो यस्य स विश्व स्वास्थ संधोधनम् । उदित उदयं प्राप्तो मदनः काम एष मेघो जीमूतस्तस्य संहारकरवादनिलो पात व तर संयोधनम् । हे पितः जनक इव हितकारक । नखांशुश्रेणीभिः कपिशितनमन्नाकिनुकुटः सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्व यः स जयति जिनाधीशनिवहः सदा नो. दीनानामयमलमदारेरिततमः ॥ ८२ ।। यो विश्व स्ततमो गतमोह अब स जिनेन्द्रसमूहो जसति । क भूतः । नखांशुश्रेणी- मिनसमयूखसंततिभिः पिशितनभन्नाकिमुकता पीवीस्तनमहेनकिरीटः । सदा शश्वत् नोदी प्रेरणशील सा माना अनेकपा आमयाच मलाच मदाय । समाहारगुन्द्र। चतुर्विशतिजिनस्तुतिः। १५५ तदेवारिस्तस्य । सदानो दानसहितः । दीनानां कृपणानाम् । अयमेषः । अलमतिमात्रम् । अतिशयेन दारैः कलरीरितो धैर्याश्चालितो दारिततमः । न एवंविधः अदारेरिततमः ॥ जलव्यालव्याघ्रज्वलनगजरुम्बन्धनयुधो गुरुर्वाहोऽपातापदधनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिमा- गुरुवाहोऽपाता पदधनगरीयानसुमतः ॥ ८३ ।। कृतान्तः सिद्धान्तोऽसुमतः प्राणिननासीष्ट रक्षतात् । कस्मात् । जलव्यालव्याघ्रज्व- लनगजरुग्बन्धनयुधः । व्यालः सर्पः । रुको जलोदरादिरोगाः बन्धन कारानिरो. धादि । युत्सङ्ग्रामः । जलादीनां सकाशादित्यर्थः । किंभूतः । गुरुमहान् । वाहोऽश्वः । न विद्यते पातश्च्यवनं आपद्विपत् अधं पापं च यस्यां सा चासो नगरी च युक्त्या मुक्ति- रेव तस्या याने गमने सुष्टु मतोऽभिप्रेतः । स्फुटा अविसंवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेनुप्रमितिभाक् । उरुर्विशालः । बाशब्दश्चकारार्थे । अहो इत्यामन्त्रणे । पाता नायकः । पदघनगरीयान् पदधनोऽर्थ- निविडः गरीयांश्च महत्त्वयुक्तः । यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्च ।। विपक्षन्यूह वो दल्यतु गदाक्षावलिधरा- समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोमृतधननिभाम्भोधितनया- समानाली काली विशदचलनानालिकबरम् ॥ ८४ ॥ काली देवी वो युष्माकं विपक्षव्यूह प्रतीपपटलं दलयतु पिनष्ट । किविशिष्टा । गदा आयुधविशेषः अक्षावलिरक्षमाला च ते धरतीति । असमा रूपैश्वर्यादिना अनन्यस- दृक् । नालीकानां कमलानामाली श्रेणी तद्वद्विशदौ निर्मली चलनौ पादौ यस्याः सा । नालिकवरं प्रधानकमलं समध्यासीना अधिरोहन्ती अधिरूढा वा ! अम्भोमृतः पयः- पूर्णौ यो घनो मेघस्तस्य निभा कृष्णवर्णलात्समा । अम्भोधितनयासमाना लक्ष्मी- तुल्या आल्यः सख्यो यस्याः । विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा यडलयो भ्रमरासैः कवर मिश्रम् । खचितमित्यर्थः । इदं नालिकवरस्य विशेषणम् ।। चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणा- दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमि नम नम्रनितिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहर्स राजीमतीतापदम् ॥ ८५ ॥ यो नेलिजिनो लक्षसंख्यं लक्षप्रमाणमूर्जितराजक बलवद्राजवृन्द रणमुखे चिक्षेप बमले । क्षणाद्वेगेन । राजकं किंभूतम् । अक्षामनुपचितम् । हे जन, ते नेमि नम । किंभू- तम् । भासमानं कान्तिकदम्बेन दीप्यमानं जनै समानं वा । अहसं हास्यमुक्तम् । १५६ काव्यमाला। राजीमल्या राजकन्यायाः प्रामाणेन मनोरममितीकरणात्तापम् पक्षान्तु मुक्ति गुरुप्रदम् । नाणां निift मुकि सं या atter ! राक्ष स्वागी गन्ना यादवानां पक्षां राजी श्रे अतीता अतिकान्ता आपको गया मा लागनीमापदं चके कृतवान् । नेमि किमतम् । असनस भया काला समान र मानो यस्य ।। पानाजीजितराजका रज इब ज्यायोऽपि राज्यं जवा- या संसारमहोदधावपि हिता शाली विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा- शास सारमहो दवाव पिहिताशातीवितायोऽदितम् ।। ८६ ॥ शा उदितगुदयं प्रारं ज्यायोऽपि तिमपि twi रण हा महाग प्रामानीन् भन- ज्यामहीत भूता । जित राज रानराम्दी गश राा । संसारमोधी भवम- दाणोऽपि हितामुखकारिणी । शास्त्री शिक्षायिनी यस्यावर सर्वतः सी दिक्षु सार- मो सारतेजो दवाय ससार । भूगम । पिहिता आरशादिना आशास्त्रियो दिख निवा विहाय आकाशं च न तत् । अदितमण्डितम् ! साजिनानां रागी भवायास संसार नोऽस्माकं हरतु ॥ कुर्वाणाणुपदार्थदर्शनवशाभाग्वत्लभायारसपा- मानत्या जनकृत्समोहरत मे शम्तादरिद्रोहिका। मक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां मानत्याजनकृत्तमोहरतगेश स्तादरिदोहिका ।। ८७ ॥ है जिनपवे, तब भारती वाणी मे मम अरिदोहका बाधाभ्यनारशत्रुजयकारिणी स्वाट्यात् । किविशिष्ट अगवा सूक्ष्माः पदार्थी जीवाजीपादयोपो दर्शनशाप्रका- पानात माखप्रमामाः मर्यकान्सपल नाणा । धानला प्रणामेन हेतुभूतथा बनानां सलिमो मोही रत प पेन तस्य संमोधनम् । शस्ता प्रकृष्टा मरिना आल्या ऊहास्तको यस्याः सा अदरिद्रोहिका । अक्षोभ्या अपराभपनीया । प्रोन्मा- दिनां दर्पवता परवादिनां मानस्वाईफारस्य त्यामनं मोक्षण करोतीति । अतिशयेन तमो हरतीति तमोहरतमा । हे इंश नेतः ।। हस्तालम्बितचूतडम्बिलतिका अस्या जनोऽभ्यागम- विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा मूर्ति वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लस- द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ॥ ८८ ॥ यस्या सम्बाया अनो लोको विश्वन जगता सेक्सियोस्तानयो रकयोः पादयोश्चरणयोः परतां तदेकशरणतामभ्यागमनमाम साम्बा नोऽस्माकं भूति पद मितनोतु । किंभूता। इसे मालम्बिता चूतम्भिरेर लतिका.मया सा वाचा बाण्या रिपूषा त्रास करोतीति । अर्जुले कारनं सचिः कान्तिस्याः सा । सिंह कण्ठीरवेऽनिरुवा आधीना । उसासन शुमानः शिवायो यमायस्य वा । विततो विपुलो य मानपावमधूतावखन रता। बारिणी १. विसाजीली झै यस्याः सा । अवकषिरन्तरम् । "w चतुर्विंशतिजिनस्तुतिः । १५७ मालामालानबाहुर्दधददधदरं यामुदारा मुदारा- ल्लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा । पातात्पातास पार्थो रुचिररुचिरदो देवराजीवराजी- पत्रापना यदीया तनुरतनुरवो नन्दको नोदको नो ॥ ८९ ॥ मा मां पातात् नरकादिपतनात्पाताम्रक्षतात् । स पार्श्वस्त्रयोविंशो जिनः । किंविशिष्टः । माला स्रजं दधत् दधानः । यां मालामलीनां श्रमराणामाली पटली उदारा प्रचुरा मुदा हर्षेण आरात् अन्तिके अरमत्यर्थ लीना लिया सती अदधत्पीतवती । किंभूताम् । मधुरो मधुर्मकरन्दरसो यस्याः सा ताम् । पार्श्वः किंभूतः । मालानववाहू यस्य सः । सुष्छु उचिता या उमा कीर्तिस्त्रया चितो व्याप्तः । सचिररुचयो रम्यकान्तयो रदा दन्ता यस्य सः । तथा यस्येयं यदीया तनुः शरीरं आपत्रा विपदो रक्षिका । किंभूता । देवानां संबन्धिनी या राजीवराजी वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा । पार्श्वः किंभूतः । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रौलो रखो देशनाध्वनिर्यस्य सः । नन्दकः समृद्धिजनकः नन्दयिता वा । नोदको नो । प्रेरको न भवतीत्यर्थः ॥ राजी राजीववका तरलतरलसत्केतुरङ्गतुरङ्ग- व्यालव्यालमयोधाचित्तरचितरणे भीतिहृयातिहृया । सारा साराज्जिनानामलममलमतेर्बोधिका माधिकामा- दव्यादव्याधिकालाननजननजरात्रासमानासमाना ॥२०॥ राजी श्रेणी राजीववत्कमलवद्वकं यस्याः सा । तथा तरलतरलसत्केतवः कम्पविरा- जमानध्वजा रगतां चलतो तुरगाणां व्यालानां दुष्टदन्तिनां व्यालमा अभिघटिताः हाधिरोहणा वा ये योधाः सुभदास्राचित आकीर्णो रचितः कृतश्च यो रणः सङ्ग्राम- स्तत्र या मीतिर्भयं तो हरतीति सा । या अतिहृया अत्यन्तहृदयंगमा । सारा उत्कृष्धा। सा यच्छन्दनिर्दिष्टा । आरादूरादन्तिकाद्वा । जिनानां सर्वज्ञानाम् । अलमत्यर्थम् । अमला मतिर्यस्य तस्य बोधिका बोधजनका । मा माम् अधिको यो आमो रोगवस्मात् यद्वा आधिश्च कामश्च तस्मात् । व्याधिश्च कालाननं यममुखं मरणं च जननं च जरा च त्रासश्च मानश्च न विद्यन्ते व्याध्यादयो यस्यां सा । असमाना गुणैरसहशा या जिनानां राजी रणे भीतिहृत्सा अव्यादिति संबन्धः ॥ सद्योऽसद्योगभिवागमलगमलया जैनराजीनराजी- नूता नूतार्थधात्रीह ततहततमःपातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाबाधिका वा- देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥ ११ ॥ जिनराजानां संबन्धिनी जैनराजी वाग्वाणी वे तुभ्यं मुदं देयात् । किंविष्टिा । सद्यः शीघ्र असन्तो ये योगा मनोवाकायच्यापारास्तान भिनतीति सा । अमलानां गमानो १४ का. स. गु० १५८ काव्यमाला लयो यत्र सा । इना इभ्याः सूर्या वा तेषां राज्या नूता स्तुता । नूतानबीनानान दशा- तीति सा । इह पृथिव्याम् । ततं विपुलं हतं ध्वस्तं तमोऽज्ञानं पातक पाप्मा यया सा । अपातः पतनरहितः कामश्च यया । यद्वा पृथग्विशेषणम् । न विद्यते पातकामी यस्याः सा । शास्त्री शास्त्रसंबन्धिनी । नराणां शास्त्री शासिका । यद्वा शास्त्रीणामीशा खामिनी । स्त्रियो नार्यों नरा मास्तेषां हृदयं हरतीति । अगशो रुणद्धीति । म बाधते इत्यबाधिका । वा समुच्चये । आदेया प्रात्या । मनुजं मानवगनु लक्ष्मीफ़ल्प जरां विनसां साजयन्ती विनाशयन्ती । जयन्ती केनाप्यपरिभूतत्वात् ॥ याता या तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता- पारि पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भूषणाभीषणा भी- हीनाहीनाग्र्यपनी कुवलंयवलयश्यामदेहामदेहा ॥ ९२ ।। याता प्राप्ता देवी । तारमुज्ज्वलं तेजो यस्याः सा । सदलि सभागम । सन्त शोग- नमसि बिभर्ति सा । कालाः कृष्णाः कानमा रुचिरा अलकानामन्ताः प्रान्ता यस्याः सा । अपगता अरयो यस्मात् तमपारि पारिन्द्रराजमजगरेन्द्रम् । सुरवाः मुशब्दा' या सुरवभ्यो देवकान्तास्ताभिः पूजिता । अरं शीघ्रं जितमारमरिसमूहो येन । सा यथा- ब्दादिष्टा त्रासाद्भयात्रायता रक्षताम् । त्यो भवन्तम् । अविषमाः सौम्या विषभृतः सर्या भूषण यस्याः सा । तथा अमीषणा अशैदाकारा भिया भयेन हीना त्यता। अहीनो नागपतिस्तस्याश्या प्रधाना पकी अश्यमाहिती । लिरोटेलर्थः । कुवलयाना बल समूहतधामो देहो यस्याः सा । अमदा मदरहिता ईसा चेष्टा यस्याः सा । या सदतिः पारिन्द्रराज प्राप्ता सा अहीनाम्यपली त्रासात्रायतामिति संबन्धः ।। नमदमरशिरोरुहस्तसामोदनिर्निद्रमन्दारमालारजोरक्षितांझे धरित्रीकृता- 'वन वरतमं संगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम बितरतु वीर निर्वागशर्माणि जातावतारो धराधीशसिद्धार्थधानि क्षमालंकवा- अनवरतमसम्मोदारतारोदितानानावि लीलापदे हे क्षितामो हितालो- भवान् ॥ ९३ ॥ नमताममराणां शिरोरुहेन्या केशेभ्यः यस्ता सामोदानां निनिद्राणी विनितानां मन्दाराणां या मालास्तासां रजसा परागेण रजिताह पादलितचरण । धरिश्मा भुवः छत्तावन विहितरक्षण । वरतम प्रधानतम । संगमनान्नो देवस्य संबन्धिनी उदारा तार उहितानमा उदातस्मरा अथवा बरतमः संगमः समागमो अस्याः सा बरतमासंगमा उदा- बता सकीनकनीतिका उदितानका उद्गातस्मरा या नाविकी नारीणा पहिस्तस्या. बयोन हिमवेत देहेन इक्षितेन वन मोहितानि अक्षाणि इन्द्रियाणि यस स भवान म विवाह, वीर, जिन निर्वाणशमणि मोक्षसुखानि । जातावतारोनती। १६० काव्यमाला। है तीर्थकृत , ते तव मते शासने भारती विश्ववर्य निकालये बारामा गम् । मोक्ष- मित्यर्थः । वितीर्यात्तरामिति संवन्धः । भारती कभूता । परशासन वान्तसूर्यगमा । भूरिभरर्थविकल्पैगभीरा । निकाय्ये कथंभूते । अहतिमति अविद्यमानहनन । मने सामने आधारभूते । यद्वा अहति अविद्यमानघातम् । एतद्वासस्य विशेषणम् । असिमने ति- शयेनाभिते । हि स्फुटम् । ते तव । शस्यमानस्य स्तूयमानग्य । मामिलम् । अतानयो बहुतरा अतीता आपदो वस्त्र तस्यामन्त्रणं. अतन्बतीतापत । आन दधानस्य प्रमोद स्थानस्य । सा इत्थंभूता । अमानिनो निरकारस्य । नौस्तरणिः । महाति विनाणे । हे हित प्रियकारिन् । यद्वा मतिमता मनीषिणा इंहिता । शमा स्वामिनः । बाबा मिनामश्च । मानस्य पूनायाः संसह वा सभेव । तापमानं संसापखण्डनमातम । सामानि प्रियाणि दधानस्य । गोऽस्माकम् ॥ सरभसनतनाकिनारीजनोरोजपीठीलठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोत्रहे परमवसुतरङ्गजा रावसन्नाशिताराति भाराजित भासिनी हारतारा बलक्ष्मदा । क्षणरुचिरुचिरोरुचञ्चत्सटासंकटोत्कृष्टकण्ठोटे संस्थिते भन्यलोके स्वम- बाम्बिके परमव सुतरां गजारावसन्ना शितारातिमा राजिते भासिनीहारतारा- बलक्षेऽमदा ॥ १६ ॥ हे सवेगनतदेववधूजन सानपीतीषु मुख्ता तारहाराणां स्फुरदरिमभिः सारे कर्तुरे क्रमाम्भोरहे वरणकमले यस्तावस्याः संबोधनम् । परमवयुतरामा अलिशगेम परमवम् परमतेजसौ अङ्गजौ पुत्री यस्याः सा । रावण गिना सम्यग, नाशितोऽदर्शन नीतः अरातिमारः शत्रुवर्गों यथा सा । अजितेऽपराभूते । भासिनी भासनशील हरतारा हारोजवला । बलं क्षेमं च ददाति या । सिंहे कभूते । क्षणयिकविरामितिभिरिय रुचिशभिः उवीमिः चन्तीभिः सवाभिः संकट उत्कृष्टो यः कण्ठस्तेनीटे । हे अन्य मातः । हे अम्बिके देवि । परमत्कृष्टमय रखें । मुतरामत्यर्थम् । गमारा सिंह । असमा अभिमा । संस्थिता । शिलस तमप्रकृतस आरत्येक पिसलस्पन भतिशयेन मा यस्याः सा । राजिते आजिते । भासमान हिमनक्षत्रधवले । अमदा मदराहिता हे माथिके सिंह सस्थित सुतरां वं मन्यलोकमवेति संबन्धः ।। इति श्रीमहाकविवोभनमुनिप्रफीता साबचूरियन