गौतमधर्मसूत्रम्

विकिस्रोतः तः

[ आनन्दाश्रमप्रतौ १,१ =Stenzler-प्रतौ I]

 आनन्दाश्रमप्रतौ_१,१.१ / Stenzler-प्रतौ.१: वेदो धर्ममूलम् ॥

 आनन्दाश्रमप्रतौ_१,१.२ / Stenzler-प्रतौ.२: तद्विदां च स्मृतिशीले ॥

 आनन्दाश्रमप्रतौ_१,१.३ / Stenzler-प्रतौ.३: दृष्टो धर्मव्यतिक्रमः साहसं च महतां ॥
{Stenzler-प्रत्यन्तरे न तु दृष्टार्थे}

 आनन्दाश्रमप्रतौ_१,१.४ / Stenzler-प्रतौ.३: अवरदौर्बल्यात् ॥

 आनन्दाश्रमप्रतौ_१,१.५ / Stenzler-प्रतौ.४: तुल्यबलविरोधे विकल्पः ॥

 आनन्दाश्रमप्रतौ_१,१.६ / Stenzler-प्रतौ.५: उपनयनं ब्राह्मणस्याष्टमे ॥

 आनन्दाश्रमप्रतौ_१,१.७ / Stenzler-प्रतौ.६: नवमे पञ्चमे वा काम्यम् ॥

 आनन्दाश्रमप्रतौ_१,१.८ / Stenzler-प्रतौ.७: गर्भादिः सङ्ख्या वर्षाणाम् ॥

 आनन्दाश्रमप्रतौ_१,१.९ / Stenzler-प्रतौ.८: तद्द्वितीयं जन्म ॥

 आनन्दाश्रमप्रतौ_१,१.१० / Stenzler-प्रतौ.९: तद् यस्मात् स आचार्यः ॥

 आनन्दाश्रमप्रतौ_१,१.११ / Stenzler-प्रतौ.१०: वेदानुवचनाच् च ॥

 आनन्दाश्रमप्रतौ_१,१.१२ / Stenzler-प्रतौ.११: एकादशद्वादशयोः क्षत्रियवैश्ययोः ॥

 आनन्दाश्रमप्रतौ_१,१.१३ / Stenzler-प्रतौ.१२: आ षोडशाद् ब्राह्मणस्यापतिता सावित्री ॥

 आनन्दाश्रमप्रतौ_१,१.१४अ / Stenzler-प्रतौ.१३: द्वाविंशते राजन्यस्य ॥

 आनन्दाश्रमप्रतौ_१,१.१४ब् / Stenzler-प्रतौ.१४: द्व्यधिकायावैश्यस्य ॥

 आनन्दाश्रमप्रतौ_१,१.१५ / Stenzler-प्रतौ.१५: मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण ॥

 आनन्दाश्रमप्रतौ_१,१.१६ / Stenzler-प्रतौ.१६: कृष्णरुरुबस्ताजिनानि ॥

 आनन्दाश्रमप्रतौ_१,१.१७ / Stenzler-प्रतौ.१७: वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् ॥

 आनन्दाश्रमप्रतौ_१,१.१८ / Stenzler-प्रतौ.१८: कार्पासं चाविकृतम् ॥

 आनन्दाश्रमप्रतौ_१,१.१९ / Stenzler-प्रतौ.१९: काषायम् अप्य् एके ॥

 आनन्दाश्रमप्रतौ_१,१.२०अ / Stenzler-प्रतौ.२०: वार्क्षं ब्राह्मणस्य ॥

 आनन्दाश्रमप्रतौ_१,१.२०ब् / Stenzler-प्रतौ.२१: माञ्जिष्ठहारिद्रे इतरयोः ॥

 आनन्दाश्रमप्रतौ_१,१.२१ / Stenzler-प्रतौ.२२: बैल्वपालाशौ ब्राह्मणदण्डौ ॥

 आनन्दाश्रमप्रतौ_१,१.२२ / Stenzler-प्रतौ.२३: आश्वत्थपैलवौ शेषे ॥

 आनन्दाश्रमप्रतौ_१,१.२३ / Stenzler-प्रतौ.२४: यज्ञियो वा सर्वेषाम् ॥

 आनन्दाश्रमप्रतौ_१,१.२४ / Stenzler-प्रतौ.२५: अपीडिता यूपवक्राः सशल्काः ॥

 आनन्दाश्रमप्रतौ_१,१.२५ / Stenzler-प्रतौ.२६: मूर्धललाटनासाग्रप्रमाणाः ॥

 आनन्दाश्रमप्रतौ_१,१.२६ / Stenzler-प्रतौ.२७: मुण्डजटिलशिखाजटाश् च ॥

 आनन्दाश्रमप्रतौ_१,१.२७ / Stenzler-प्रतौ.२८: द्रव्यहस्त उच्छिष्टो अनिधायाचामेत् ॥

 आनन्दाश्रमप्रतौ_१,१.२८ / Stenzler-प्रतौ.२९: द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानितैजसमार्क्तिकदारवतान्तवानाम् ॥

 आनन्दाश्रमप्रतौ_१,१.२९ / Stenzler-प्रतौ.३०: तैजसवदुपलमणिशङ्खमुक्तानाम् ॥
{Stenzler-प्रत्यन्तरे -शुक्तीनाम्}

 आनन्दाश्रमप्रतौ_१,१.३० / Stenzler-प्रतौ.३१: दारुवदस्थिभूम्योः ॥

 आनन्दाश्रमप्रतौ_१,१.३१ / Stenzler-प्रतौ.३२: आवपनं च भूमेः ॥

 आनन्दाश्रमप्रतौ_१,१.३२ / Stenzler-प्रतौ.३३: चेलवद् रज्जुविदलचर्मणाम् ॥

 आनन्दाश्रमप्रतौ_१,१.३३ / Stenzler-प्रतौ.३४: उत्सर्गो वात्यन्तोपहतानाम् ॥

 आनन्दाश्रमप्रतौ_१,१.३४ / Stenzler-प्रतौ.३५: प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत ॥

 आनन्दाश्रमप्रतौ_१,१.३५ / Stenzler-प्रतौ.३६: शुचौ देशे आसीनो दक्षिणं बाहुं जान्वन्तराकृत्वा यज्ञोपवीत्या मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतोहृदयस्पृशस् त्रिश् चतुर् वाप आचामेद् ॥

 आनन्दाश्रमप्रतौ_१,१.३६ / Stenzler-प्रतौ.३६: द्विः परिमृज्यते ॥
{Stenzler-प्रत्यन्तरे परिमृज्यात्}

 आनन्दाश्रमप्रतौ_१,१.३७ / Stenzler-प्रतौ.३६: पादौ चाभ्युक्षेत् ॥

 आनन्दाश्रमप्रतौ_१,१.३८ / Stenzler-प्रतौ.३६: खानि चोपस्पृशेच् शीर्षण्यानि ॥

 आनन्दाश्रमप्रतौ_१,१.३९ / Stenzler-प्रतौ.३६: मूर्धनि च दद्यात् ॥

 आनन्दाश्रमप्रतौ_१,१.४० / Stenzler-प्रतौ.३७: सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ॥

 आनन्दाश्रमप्रतौ_१,१.४१ / Stenzler-प्रतौ.३८: दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् ॥

 आनन्दाश्रमप्रतौ_१,१.४२ / Stenzler-प्रतौ.३९: प्राक्च्युतेर् इत्य् एके ॥

 आनन्दाश्रमप्रतौ_१,१.४३ / Stenzler-प्रतौ.४०: च्युतेशु आस्राववद् विद्यान् निगिरन्न् एव तच् शुचिः ॥

 आनन्दाश्रमप्रतौ_१,१.४६ / Stenzler-प्रतौ.४१: न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेद् अङ्गेनिपतन्ति ॥

 आनन्दाश्रमप्रतौ_१,१.४५ / Stenzler-प्रतौ.४२: लेपगन्धापकर्षणे शौचम् अमेध्यस्य ॥

 आनन्दाश्रमप्रतौ_१,१.४६ / Stenzler-प्रतौ.४३: तद् अद्भिः पूर्वं मृदा च ॥

 आनन्दाश्रमप्रतौ_१,१.४७ / Stenzler-प्रतौ.४४: मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु च ॥
{Stenzler-प्रत्यन्तरे -स्नेहु-}

 आनन्दाश्रमप्रतौ_१,१.४८ / Stenzler-प्रतौ.४५: यत्र चाम्नायो विदध्यात् ॥

 आनन्दाश्रमप्रतौ_१,१.४९अ / Stenzler-प्रतौ.४६: पाणिना सव्यम् उपसङ्गृह्य अनङ्गुष्ठम् अधीहि भो इत्य् आमन्त्रयेद् गुरुं ॥
{Stenzler-प्रत्यन्तरे आमन्त्रयेत}

 आनन्दाश्रमप्रतौ_१,१.४९ब् / Stenzler-प्रतौ.४७: तत्रचक्षुर्मनःप्राणोपस्पर्शनं दर्भैः ॥
{Stenzler-प्रत्यन्तरे तत्रचक्षुर्मनाः}

 आनन्दाश्रमप्रतौ_१,१.४९च् / Stenzler-प्रतौ.४८: प्राणोपस्पर्शनं दर्भैः ॥

 आनन्दाश्रमप्रतौ_१,१.५० / Stenzler-प्रतौ.४९: प्राणायामास् त्रयः पञ्चदशमात्राः ॥

 आनन्दाश्रमप्रतौ_१,१.५१ / Stenzler-प्रतौ.५०: प्राक्कूलेषु आसनं च ॥
{Stenzler-प्रत्यन्तरे -तूलेषु}

 आनन्दाश्रमप्रतौ_१,१.५२ / Stenzler-प्रतौ.५१: ॐ पूर्वा व्याहृतयः पञ्च सत्यान्ताः ॥

 आनन्दाश्रमप्रतौ_१,१.५३ / Stenzler-प्रतौ.५२: गुरोः पादोपसंग्रहणं प्रातः ॥

 आनन्दाश्रमप्रतौ_१,१.५४ / Stenzler-प्रतौ.५३: ब्रह्मानुवचने चाद्यन्तयोः ॥

 आनन्दाश्रमप्रतौ_१,१.५५ / Stenzler-प्रतौ.५४: अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखोवा ॥

 आनन्दाश्रमप्रतौ_१,१.५६ / Stenzler-प्रतौ.५५: सावित्री चानुवचनम् ॥

 आनन्दाश्रमप्रतौ_१,१.५७ / Stenzler-प्रतौ.५६: आदितो ब्रह्मण आदाने ॥

 आनन्दाश्रमप्रतौ_१,१.५८ / Stenzler-प्रतौ.५७: ॐकारो अन्यत्रापि ॥

 आनन्दाश्रमप्रतौ_१,१.५९ / Stenzler-प्रतौ.५८: अन्तर गमने पुनर् उपसदनम् ॥
{Stenzler-प्रत्यन्तरे अन्तरागमने}

 आनन्दाश्रमप्रतौ_१,१.६० / Stenzler-प्रतौ.५९: श्वनकुलसर्पमण्डूकमार्जाराणां त्र्य् अहम् उपवासोविप्रवासश् च ॥

 आनन्दाश्रमप्रतौ_१,१.६१ / Stenzler-प्रतौ.६०: प्राणायामा घृतप्राशनं चेतरेषाम् ॥

 आनन्दाश्रमप्रतौ_१,१.६२ / Stenzler-प्रतौ.६१: श्मशानाभ्यध्ययने चैवम् ॥
{Stenzler-प्रत्यन्तरे श्मशानाभ्यध्ययनेचैवम्}


____________________________________________


[ आनन्दाश्रमप्रतौ १,२ = Stenzler-प्रतौ II]

 आनन्दाश्रमप्रतौ_१,२.१ / Stenzler-प्रतौ_२.१अ: प्राग् उपनयनात् कामचारः कामवादः कामभक्षः ॥
{Stenzler-प्रत्यन्तरे कामचारवादभक्षो}

 आनन्दाश्रमप्रतौ_१,२.२ / Stenzler-प्रतौ_२.१ब्: अहुतात् ॥

 आनन्दाश्रमप्रतौ_१,२.३ / Stenzler-प्रतौ_२.१च्: ब्रह्मचारी ॥

 आनन्दाश्रमप्रतौ_१,२.४ / Stenzler-प्रतौ_२.१द्: यथोपपादितमूत्रपुरीषो भवति ॥
{Stenzler-प्रत्यन्तरे -उपपाद}

 आनन्दाश्रमप्रतौ_१,२.५ / Stenzler-प्रतौ_२.२अ: नास्याचमनकल्पो विद्यते ॥

 आनन्दाश्रमप्रतौ_१,२.६ / Stenzler-प्रतौ_२.२ब्: अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ॥

 आनन्दाश्रमप्रतौ_१,२.७ / Stenzler-प्रतौ_२.३: न तदुपस्पर्शनाद् आशौचम् ॥

 आनन्दाश्रमप्रतौ_१,२.८ / Stenzler-प्रतौ_२.४: न त्व् एवैनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात् ॥

 आनन्दाश्रमप्रतौ_१,२.९ / Stenzler-प्रतौ_२.५: न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात् ॥

 आनन्दाश्रमप्रतौ_१,२.१० / Stenzler-प्रतौ_२.६: उपनयनादिर् नियमः ॥

 आनन्दाश्रमप्रतौ_१,२.११ / Stenzler-प्रतौ_२.७: उक्तं ब्रह्मचर्यम् ॥

 आनन्दाश्रमप्रतौ_१,२.१२ / Stenzler-प्रतौ_२.८अ: अग्नीन्धनभैक्षचरणे ॥

 आनन्दाश्रमप्रतौ_१,२.१३ / Stenzler-प्रतौ_२.८ब्: सत्यवचनम् ॥

 आनन्दाश्रमप्रतौ_१,२.१४ / Stenzler-प्रतौ_२.८च्: अपाम् उपस्पर्शनम् ॥

 आनन्दाश्रमप्रतौ_१,२.१५ / Stenzler-प्रतौ_२.९: एके गोदानादि ॥

 आनन्दाश्रमप्रतौ_१.२.१६ / Stenzler-प्रतौ_२.१०: बहिःसंध्यत्वं च ॥

 आनन्दाश्रमप्रतौ_१,२.१७ / Stenzler-प्रतौ_२.११: तिष्ठेत् पूर्वाम् आसीतोत्तरां सज्योतिष्या ज्योतिषोदर्शनाद् वाग्यतः ॥

 आनन्दाश्रमप्रतौ_१,२.१८ / Stenzler-प्रतौ_२.१२: नादित्यम् ईक्षेत ॥

 आनन्दाश्रमप्रतौ_१,२.१९ / Stenzler-प्रतौ_२.१३: वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्यगीतपरिवादभयानि ॥
{Stenzler-प्रत्यन्तरे नृत्त}

 आनन्दाश्रमप्रतौ_१,२.२० / Stenzler-प्रतौ_२.१४: गुरुदर्शनेकण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि ॥

 आनन्दाश्रमप्रतौ_१,२.२१ / Stenzler-प्रतौ_२.१५: निष्ठीवितहसितविष्कम्भितावस्फोतनानि ॥
{Stenzler-प्रत्यन्तरे विजृम्भिता-}

 आनन्दाश्रमप्रतौ_१,२.२२ / Stenzler-प्रतौ_२.१६: स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ॥

 आनन्दाश्रमप्रतौ_१,२.२३ / Stenzler-प्रतौ_२.१७: द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् ॥

 आनन्दाश्रमप्रतौ_१,२.२४ / Stenzler-प्रतौ_२.१८: आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥

 आनन्दाश्रमप्रतौ_१,२.२५अ / Stenzler-प्रतौ_२.१९: शुक्लवाचो ॥
{Stenzler-प्रत्यन्तरे शुक्ता वाचः}

 आनन्दाश्रमप्रतौ_१,२.२५ब् / Stenzler-प्रतौ_२.२०: मद्यं नित्यंब्राह्मणः ॥

 आनन्दाश्रमप्रतौ_१,२.२६ / Stenzler-प्रतौ_२.२१: अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥

 आनन्दाश्रमप्रतौ_१,२.२७ / Stenzler-प्रतौ_२.२२: वाग्बाहूदरसंयतः ॥

 आनन्दाश्रमप्रतौ_१,२.२८ / Stenzler-प्रतौ_२.२३: नामगोत्रे गुरोः समानतो निर्दिशेत् ॥

 आनन्दाश्रमप्रतौ_१,२.२९ / Stenzler-प्रतौ_२.२४: अर्चिते श्रेयसि चैवम् ॥

 आनन्दाश्रमप्रतौ_१,२.३० / Stenzler-प्रतौ_२.२५: शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥

 आनन्दाश्रमप्रतौ_१,२.३१ / Stenzler-प्रतौ_२.२६: अभिक्रमणं वचनाद् अदृष्टेन ॥

 आनन्दाश्रमप्रतौ_१,२.३२ / Stenzler-प्रतौ_२.२७: अधःस्थानासनस् तिर्यग्वातसेवायां गुरुदर्शनेचोत्तिष्ठेत् ॥
{Stenzler-प्रत्यन्तरे -आसनतिर्यग्-}

 आनन्दाश्रमप्रतौ_१,२.३३ / Stenzler-प्रतौ_२.२८अ: गच्छन्तम् अनुव्रजेत् ॥

 आनन्दाश्रमप्रतौ_१,२.३४ / Stenzler-प्रतौ_२.२८ब्: कर्म विज्ञाप्याख्याय ॥

 आनन्दाश्रमप्रतौ_१,२.३५ / Stenzler-प्रतौ_२.२९: आहुतो ऽध्यायी ॥
{Stenzler-प्रत्यन्तरे आहूताध्यायी}

 आनन्दाश्रमप्रतौ_१,२.३६ / Stenzler-प्रतौ_२.३०: युक्तः प्रियहितयोः ॥

 आनन्दाश्रमप्रतौ_१,२.३७ / Stenzler-प्रतौ_२.३१: तद्भार्यापुत्रेषु चैवम् ॥

 आनन्दाश्रमप्रतौ_१,२.३८ / Stenzler-प्रतौ_२.३२: नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि ॥

 आनन्दाश्रमप्रतौ_१,२.३९ / Stenzler-प्रतौ_२.३३: विप्रोष्योपसङ्ग्रहणं गुरुभार्याणाम् ॥

 आनन्दाश्रमप्रतौ_१,२.४० / Stenzler-प्रतौ_२.३४: नैके युवतीनां व्यवहारप्राप्तेन ॥

 आनन्दाश्रमप्रतौ_१,२.४१ / Stenzler-प्रतौ_२.३५: सार्ववर्णिकभैक्ष्यचरणम् अभिशस्तपतितवर्जम् ॥
{Stenzler-प्रत्यन्तरे भैक्ष-}

 आनन्दाश्रमप्रतौ_१,२.४२ / Stenzler-प्रतौ_२.३६: आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण ॥

 आनन्दाश्रमप्रतौ_१,२.४३ / Stenzler-प्रतौ_२.३७: आचार्यज्ञातिगुरुष्व् अलाभे ऽन्यत्र ॥
{Stenzler-प्रत्यन्तरे गुरुस्वेषु}

 आनन्दाश्रमप्रतौ_१,२.४४ / Stenzler-प्रतौ_२.३८: तेषां पूर्वं पूर्वं परिहरेत् ॥

 आनन्दाश्रमप्रतौ_१,२.४५ / Stenzler-प्रतौ_२.३९: निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत ॥

 आनन्दाश्रमप्रतौ_१,२.४६ / Stenzler-प्रतौ_२.४०: असंनिधौतद्भार्यापुत्रसब्रह्मचारिभ्यः ॥
{Stenzler-प्रत्यन्तरे -ब्रह्मचारिसद्भः}

 आनन्दाश्रमप्रतौ_१,२.४७ / Stenzler-प्रतौ_२.४१: वाग्यतस् तृप्यन्नलोलुप्यमानः संनिधायोदकम् ॥

 आनन्दाश्रमप्रतौ_१,२.४८ / Stenzler-प्रतौ_२.४२: शिष्यशिष्टिर् अवधेन ॥

 आनन्दाश्रमप्रतौ_१,२.४९ / Stenzler-प्रतौ_२.४३: अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥
{Stenzler-प्रत्यन्तरे रज्जुवेणुवदला-}

 आनन्दाश्रमप्रतौ_१,२.५० / Stenzler-प्रतौ_२.४४: अन्येन घ्नन्(हन्) राज्ञा शास्यः ॥

 आनन्दाश्रमप्रतौ_१,२.५१ / Stenzler-प्रतौ_२.४५: द्वादश वर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् ॥

 आनन्दाश्रमप्रतौ_१,२.५२ / Stenzler-प्रतौ_२.४६: प्रतिद्वादश वा सर्वेषु ॥

 आनन्दाश्रमप्रतौ_१,२.५३ / Stenzler-प्रतौ_२.४७: ग्रहणान्तं वा ॥

 आनन्दाश्रमप्रतौ_१,२.५४ / Stenzler-प्रतौ_२.४८: विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः ॥

 आनन्दाश्रमप्रतौ_१,२.५५ / Stenzler-प्रतौ_२.४९: कृत्वानुज्ञातस्य वा स्नानम् ॥

 आनन्दाश्रमप्रतौ_१,२.५६अ / Stenzler-प्रतौ_२.५०: आचार्यः श्रेष्ठो गुरूणां ॥

 आनन्दाश्रमप्रतौ_१,२.५६ब् / Stenzler-प्रतौ_२.५१: मातेत्य् एके ॥
{Stenzler-प्रत्यन्तरे मतेत्य् एके}


____________________________________________


[ आनन्दाश्रमप्रतौ १,३ = Stenzler-प्रतौ III]

 आनन्दाश्रमप्रतौ_१,३.१ / Stenzler-प्रतौ_३.१: तस्याश्रमविकल्पम् एके ब्रुवते ॥

 आनन्दाश्रमप्रतौ_१,३.२ / Stenzler-प्रतौ_३.२: ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः ॥

 आनन्दाश्रमप्रतौ_१,३.३ / Stenzler-प्रतौ_३.३: तेषां गृहस्थो योनिर् अप्रजनत्वाद् इतेरेषाम् ॥

 आनन्दाश्रमप्रतौ_१,३.४ / Stenzler-प्रतौ_३.४: तत्रोक्तं ब्रह्मचारिणः ॥

 आनन्दाश्रमप्रतौ_१,३.५ / Stenzler-प्रतौ_३.५: आचार्याधीनत्वम् आन्तम् ॥

 आनन्दाश्रमप्रतौ_१,३.६ / Stenzler-प्रतौ_३.६: गुरोः कर्मशेषेण जपेत् ॥

 आनन्दाश्रमप्रतौ_१,३.७अ / Stenzler-प्रतौ_३.७: गुर्वभावे तदपत्यवृत्तिस् ॥
{Stenzler-प्रत्यन्तरे -अपत्ये वृत्तिः}

 आनन्दाश्रमप्रतौ_१,३.७ब् / Stenzler-प्रतौ_३.८: तदभावे वृद्धे सब्रह्मचारिण्य् अग्नौ वा ॥

 आनन्दाश्रमप्रतौ_१,३.८ / Stenzler-प्रतौ_३.९: एवंवृत्तो ब्रह्मलोकम् आप्नोति जितेन्द्रियः ॥
{Stenzler-प्रत्यन्तरे अवाप्नोति}

 आनन्दाश्रमप्रतौ_१,३.९ / Stenzler-प्रतौ_३.१०: उत्तरेषां चैतदविरोधि ॥
{Stenzler-प्रत्यन्तरे इतरेषां}

 आनन्दाश्रमप्रतौ_१,३.१० / Stenzler-प्रतौ_३.११: अनिचयो भिक्षुः ॥

 आनन्दाश्रमप्रतौ_१,३.११ / Stenzler-प्रतौ_३.१२: ऊर्ध्वरेताः ॥

 आनन्दाश्रमप्रतौ_१,३.१२ / Stenzler-प्रतौ_३.१३: ध्रुवशीलो वर्षासु ॥

 आनन्दाश्रमप्रतौ_१,३.१३ / Stenzler-प्रतौ_३.१४: भिक्षार्थी ग्रामम् इयात् ॥

 आनन्दाश्रमप्रतौ_१,३.१४ / Stenzler-प्रतौ_३.१५: जघन्यम् अनिवृत्तं चरेत् ॥

 आनन्दाश्रमप्रतौ_१,३.१५ / Stenzler-प्रतौ_३.१६: निवृत्ताशीः ॥

 आनन्दाश्रमप्रतौ_१,३.१६ / Stenzler-प्रतौ_३.१७: वाक्चक्षुःकर्मसंयतः ॥

 आनन्दाश्रमप्रतौ_१,३.१७ / Stenzler-प्रतौ_३.१८: कौपीनाच्छादनार्थे वासो बिभृयात् ॥
{Stenzler-प्रत्यन्तरे -अर्थं}

 आनन्दाश्रमप्रतौ_१,३.१८ / Stenzler-प्रतौ_३.१९: प्रहीणम् एके निर्णिज्य ॥

 आनन्दाश्रमप्रतौ_१,३.१९ / Stenzler-प्रतौ_३.२०: नाविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम् उपाददीत ॥

 आनन्दाश्रमप्रतौ_१,३.२० / Stenzler-प्रतौ_३.२१: न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् ॥

 आनन्दाश्रमप्रतौ_१,३.२१ / Stenzler-प्रतौ_३.२२: मुण्डः शिखी वा ॥

 आनन्दाश्रमप्रतौ_१,३.२२ / Stenzler-प्रतौ_३.२३: वर्जेयेद् बीजवधम् ॥

 आनन्दाश्रमप्रतौ_१,३.२३ / Stenzler-प्रतौ_३.२४: समो भूतेषु हिंसानुग्रहयोः ॥

 आनन्दाश्रमप्रतौ_१,३.२४ / Stenzler-प्रतौ_३.२५: अनारम्भी ॥

 आनन्दाश्रमप्रतौ_१,३.२५ / Stenzler-प्रतौ_३.२६: वैखानसो वने मूलफलाशी तपःशीलः ॥

 आनन्दाश्रमप्रतौ_१,३.२६ / Stenzler-प्रतौ_३.२७: श्रावणकेनाग्निम् आधाय ॥
{Stenzler-प्रत्यन्तरे श्रामणकेन}

 आनन्दाश्रमप्रतौ_१,३.२७ / Stenzler-प्रतौ_३.२८: अग्राम्यभोजी ॥

 आनन्दाश्रमप्रतौ_१,३.२८ / Stenzler-प्रतौ_३.२९: देवपितृमनुष्यभूतर्षिपूजकः ॥

 आनन्दाश्रमप्रतौ_१,३.२९ / Stenzler-प्रतौ_३.३०: सर्वातिथिः प्रतिषिद्धवर्जम् ॥

 आनन्दाश्रमप्रतौ_१,३.३० / Stenzler-प्रतौ_३.३१: वैष्कम् अप्य् उपयुञ्जीत ॥
{Stenzler-प्रत्यन्तरे बैष्कम्}

 आनन्दाश्रमप्रतौ_१,३.३१ / Stenzler-प्रतौ_३.३२: न फालकृष्टम् अधितिष्ठेत् ॥

 आनन्दाश्रमप्रतौ_१,३.३२ / Stenzler-प्रतौ_३.३३: ग्रामं च न प्रविशेत् ॥

 आनन्दाश्रमप्रतौ_१,३.३३ / Stenzler-प्रतौ_३.३४: जटिलश् चीराजिनवासाः ॥

 आनन्दाश्रमप्रतौ_१,३.३४ / Stenzler-प्रतौ_३.३५: नातिसंवत्सरं भुञ्जीत ॥
{Stenzler-प्रत्यन्तरे अतिसांवत्सरं}

 आनन्दाश्रमप्रतौ_१,३.३५ / Stenzler-प्रतौ_३.३६: एकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद्गार्हस्थस्य गार्हस्थस्य ॥
{Stenzler-प्रत्यन्तरे गार्हस्थ्यस्य गार्हस्थ्यस्य}


____________________________________________


[ आनन्दाश्रमप्रतौ १,४ = Stenzler-प्रतौ IV]

 आनन्दाश्रमप्रतौ_१,४.१ / Stenzler-प्रतौ_४.१: गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वांयवीयसीम् ॥

 आनन्दाश्रमप्रतौ_१,४.२ / Stenzler-प्रतौ_४.२: असमानप्रवरैर् विवाहः ॥

 आनन्दाश्रमप्रतौ_१,४.३अ / Stenzler-प्रतौ_४.३: ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो ॥

 आनन्दाश्रमप्रतौ_१,४.३ब् / Stenzler-प्रतौ_४.४: बीजिनश् च ॥

 आनन्दाश्रमप्रतौ_१,४.३च् / Stenzler-प्रतौ_४.५: मातृबन्धुभ्यः पञ्चमात् ॥

 आनन्दाश्रमप्रतौ_१,४.४ / Stenzler-प्रतौ_४.६: ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्यालंकृताम् ॥

 आनन्दाश्रमप्रतौ_१,४.५ / Stenzler-प्रतौ_४.७: संयोगमन्त्रः प्राजापत्ये सह धर्मश् चर्यताम् इति ॥

 आनन्दाश्रमप्रतौ_१,४.६ / Stenzler-प्रतौ_४.८: आर्षे गोमिथुनं कन्यावते दद्यात् ॥

 आनन्दाश्रमप्रतौ_१,४.७ / Stenzler-प्रतौ_४.९: अन्तर्वेद्यृत्विजे दानं दैवो ऽलंकृत्य ॥

 आनन्दाश्रमप्रतौ_१,४.८ / Stenzler-प्रतौ_४.१०: इच्छन्त्याः स्वयं संयोगो गान्धर्वः ॥
{Stenzler-प्रत्यन्तरे इच्छन्त्या}

 आनन्दाश्रमप्रतौ_१,४.९ / Stenzler-प्रतौ_४.११: वित्तेनानतिः स्त्रीमताम् आसुरः ॥

 आनन्दाश्रमप्रतौ_१,४.१० / Stenzler-प्रतौ_४.१२: प्रसह्यादानाद् राक्षसः ॥

 आनन्दाश्रमप्रतौ_१,४.११ / Stenzler-प्रतौ_४.१३: असंविज्ञातोपसंगमात् पैशाचः ॥
{Stenzler-प्रत्यन्तरे -संगमनात्}

 आनन्दाश्रमप्रतौ_१,४.१२ / Stenzler-प्रतौ_४.१४: चत्वारो धर्म्याः प्रथमाः ॥

 आनन्दाश्रमप्रतौ_१,४.१३ / Stenzler-प्रतौ_४.१५: षड् इत्य् एके ॥

 आनन्दाश्रमप्रतौ_१,४.१४ / Stenzler-प्रतौ_४.१६: अनुलोमानन्तरैकान्तरद्व्यन्तरासु ज्ञाताःसवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः ॥
{Stenzler-प्रत्यन्तरे अनुलोमाअनन्त-;-दौष्यन्त-}

 आनन्दाश्रमप्रतौ_१,४.१५ / Stenzler-प्रतौ_४.१७: प्रतिलोमास् तु सूतमागधायोगवकृतवैदेहकचण्डालाः ॥
{Stenzler-प्रत्यन्तरे प्रतिलोमाःसूत-;आयोगवक्षत्तृ-}

 आनन्दाश्रमप्रतौ_१,४.१६ / Stenzler-प्रतौ_४.१८: ब्राह्मण्य् अजीजनत् पुत्रान् वर्णेभ्य आनुपूर्व्याद्ब्राह्मणसूतमागधचण्डालान् ॥

 आनन्दाश्रमप्रतौ_१,४.१७अ / Stenzler-प्रतौ_४.१९: तेभ्य एव क्षत्रियामूर्धावसिक्थक्षत्रियधीवरपुल्कसांस् ॥

 आनन्दाश्रमप्रतौ_१,४.१७ब् / Stenzler-प्रतौ_४.२०: तेभ्य एव वैश्याभृज्जकण्ठमाहिष्यवैश्यवैदेहान् ॥

 आनन्दाश्रमप्रतौ_१,४.१७च् / Stenzler-प्रतौ_४.२१: पारशवयवनकरणशूद्राञ् शूद्रेत्य् एके ॥
{Stenzler-प्रत्यन्तरे भृज्य}

 आनन्दाश्रमप्रतौ_१,४.१८अ / Stenzler-प्रतौ_४.२२: वर्णान्तरगमनम् उत्कर्षापकर्षाभ्यांसप्तमे

 आनन्दाश्रमप्रतौ_१,४.१८ब् / Stenzler-प्रतौ_४.२३: पञ्चमे वाचार्याः ॥
{Stenzler-प्रत्यन्तरे सप्तमेन;पञ्चमेनाचार्याः}

 आनन्दाश्रमप्रतौ_१,४.१९ / Stenzler-प्रतौ_४.२४: सृष्ट्यन्तरजातानां च ॥
{Stenzler-प्रत्यन्तरे अन्तरजानां}

 आनन्दाश्रमप्रतौ_१,४.२० / Stenzler-प्रतौ_४.२५: प्रतिलोमास् तु धर्महीनाः ॥

 आनन्दाश्रमप्रतौ_१,४.२१ / Stenzler-प्रतौ_४.२६: शूद्रायां च ॥

 आनन्दाश्रमप्रतौ_१,४.२२ / Stenzler-प्रतौ_४.२७: असमानायां तु शूद्रात् पतितवृत्तिः ॥
{Stenzler-प्रत्यन्तरे -यां च}

 आनन्दाश्रमप्रतौ_१,४.२३ / Stenzler-प्रतौ_४.२८: अन्त्यः पापिष्ठः ॥

 आनन्दाश्रमप्रतौ_१,४.२४ / Stenzler-प्रतौ_४.२९: पुनन्ति साधवः पुत्राः ॥

 आनन्दाश्रमप्रतौ_१,४.२५ / Stenzler-प्रतौ_४.३०: त्रिपुरुषम् आर्षात् ॥

 आनन्दाश्रमप्रतौ_१,४.२६अ / Stenzler-प्रतौ_४.३१: दश दैवाद् ॥

 आनन्दाश्रमप्रतौ_१,४.२६ब् / Stenzler-प्रतौ_४.३२: दशैव प्राजापत्यात् ॥

 आनन्दाश्रमप्रतौ_१,४.२७ / Stenzler-प्रतौ_४.३३: दश पूर्वान् दश परान् आत्मानं चब्राह्मीपुत्रो ब्राह्मीपुत्रः ॥
{Stenzler-प्रत्यन्तरे दशापरान्}


____________________________________________


[ आनन्दाश्रमप्रतौ १,५ = Stenzler-प्रतौ V]

 आनन्दाश्रमप्रतौ_१,५.१ / Stenzler-प्रतौ_५.१: ऋताव्(ऋतु) उपेयात् ॥

 आनन्दाश्रमप्रतौ_१,५.२ / Stenzler-प्रतौ_५.२: सर्वत्र वा प्रतिषिद्धवर्जम् ॥

 आनन्दाश्रमप्रतौ_१,५.३ / Stenzler-प्रतौ_५.३: देवपितृमनुष्यभूतर्षिपूजकः ॥

 आनन्दाश्रमप्रतौ_१,५.४ / Stenzler-प्रतौ_५.४: नित्यस्वाध्यायः ॥

 आनन्दाश्रमप्रतौ_१,५.५अ / Stenzler-प्रतौ_५.५: पितृभ्यश् चोदकदानं ॥

 आनन्दाश्रमप्रतौ_१,५.५ब् / Stenzler-प्रतौ_५.६: यथोत्साहम् अन्यत् ॥

 आनन्दाश्रमप्रतौ_१,५.६ / Stenzler-प्रतौ_५.७: भार्यादिर् अग्निर् दायादिर् वा ॥

 आनन्दाश्रमप्रतौ_१,५.७ / Stenzler-प्रतौ_५.८: तस्मिन् गृह्याणि कर्माणि ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: कर्माणि}

 आनन्दाश्रमप्रतौ_१,५.८ / Stenzler-प्रतौ_५.९: देवपितृमनुष्ययज्ञाः स्वाध्यायश् च बलिकर्म ॥

 आनन्दाश्रमप्रतौ_१,५.९ / Stenzler-प्रतौ_५.१०: अग्नाव् अग्निर् धन्वन्तरिर् विश्वे देवाः प्रजापतिःस्विष्टकृद् इति होमः ॥
{Stenzler-प्रत्यन्तरे होमाः}

 आनन्दाश्रमप्रतौ_१,५.१० / Stenzler-प्रतौ_५.११: दिग्देवताभ्यश् च यथास्वम् ॥

 आनन्दाश्रमप्रतौ_१,५.११ / Stenzler-प्रतौ_५.१२: द्वार्षु महद्भ्यः ॥
{Stenzler-प्रत्यन्तरे मरुद्भ्यः}

 आनन्दाश्रमप्रतौ_१,५.१२ / Stenzler-प्रतौ_५.१३: गृहदेवताभ्यः प्रविश्य ॥

 आनन्दाश्रमप्रतौ_१,५.१३ / Stenzler-प्रतौ_५.१४: ब्रह्मणे मध्ये ॥

- / Stenzler-प्रतौ_५.१५: अद्भ्य उदकुम्भे ॥

 आनन्दाश्रमप्रतौ_१,५.१४अ / Stenzler-प्रतौ_५.१६: आकाशायेत्य् अन्तरिक्षे

 आनन्दाश्रमप्रतौ_१,५.१४ब् बलिर् उत्क्षेप्यः ॥

 आनन्दाश्रमप्रतौ_१,५.१५ / Stenzler-प्रतौ_५.१७: नक्तंचरेभ्यश् च सायम् ॥

 आनन्दाश्रमप्रतौ_१,५.१६ / Stenzler-प्रतौ_५.१८: स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम् ॥

 आनन्दाश्रमप्रतौ_१,५.१७ / Stenzler-प्रतौ_५.१९: ददातिषु चैवं धर्म्येषु ॥

 आनन्दाश्रमप्रतौ_१,५.१८ / Stenzler-प्रतौ_५.२०: समद्विगुणसाहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः ॥

 आनन्दाश्रमप्रतौ_१,५.१९ / Stenzler-प्रतौ_५.२१: गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि ॥
 आनन्दाश्रमप्रतौ_१,५.२० / Stenzler-प्रतौ_५.२२: भिक्षमाणेषु कृतान्नम् इतरेषु ॥

 आनन्दाश्रमप्रतौ_१,५.२१ / Stenzler-प्रतौ_५.२३: प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात् ॥
{Stenzler-प्रत्यन्तरे -युक्तेन}

 आनन्दाश्रमप्रतौ_१,५.२२ / Stenzler-प्रतौ_५.२४: क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृतान्यपातकानि ॥

 आनन्दाश्रमप्रतौ_१,५.२३ / Stenzler-प्रतौ_५.२५: भोजयेत् पूर्वमतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविराञ् जघन्यांश् ॥

 आनन्दाश्रमप्रतौ_१,५.२४ / Stenzler-प्रतौ_५.२६: आचार्यपितृसखीनां च निवेद्य पचनक्रिया ॥

 आनन्दाश्रमप्रतौ_१,५.२५ / Stenzler-प्रतौ_५.२७: ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थानेमधुपर्कः ॥

 आनन्दाश्रमप्रतौ_१,५.२६ / Stenzler-प्रतौ_५.२८: सम्वत्सरे पुनः ॥

 आनन्दाश्रमप्रतौ_१,५.२७ / Stenzler-प्रतौ_५.२९: यज्ञविवाहयोर् अर्वाक् ॥

 आनन्दाश्रमप्रतौ_१,५.२८ / Stenzler-प्रतौ_५.३०: राज्ञश् च श्रोत्रियस्य ॥

 आनन्दाश्रमप्रतौ_१,५.२९ / Stenzler-प्रतौ_५.३१: अश्रोत्रियस्यासनोदके ॥

 आनन्दाश्रमप्रतौ_१,५.३० / Stenzler-प्रतौ_५.३२: श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् चप्रकारयेत् ॥

 आनन्दाश्रमप्रतौ_१,५.३१ / Stenzler-प्रतौ_५.३३: नित्यं वा संस्कारविशिष्टम् ॥

 आनन्दाश्रमप्रतौ_१,५.३२ / Stenzler-प्रतौ_५.३४: मध्यतो ऽन्नदानम् अवैद्ये साधुवृत्ते ॥

 आनन्दाश्रमप्रतौ_१,५.३३अ / Stenzler-प्रतौ_५.३५: विपरीतेषुतृणोदकभूमि ॥
{Stenzler-प्रत्यन्तरे विपरीते तु}

 आनन्दाश्रमप्रतौ_१,५.३३ब् / Stenzler-प्रतौ_५.३६: स्वागतम् अन्ततः ॥

 आनन्दाश्रमप्रतौ_१,५.३३च् / Stenzler-प्रतौ_५.३७: पूजानत्याशश् च ॥

 आनन्दाश्रमप्रतौ_१,५.३४ / Stenzler-प्रतौ_५.३८: शय्यासनावसथानुव्रज्योपासनानि सदृक्श्रेयसोःसमानानि ॥
{Stenzler-प्रत्यन्तरे समानि}

 आनन्दाश्रमप्रतौ_१,५.३५ / Stenzler-प्रतौ_५.३९: अल्पशो ऽपि हीने ॥

 आनन्दाश्रमप्रतौ_१,५.३६ / Stenzler-प्रतौ_५.४०: असमानग्रामो ऽतिथिरैकरात्रिको ऽधिवृक्षसूर्योपस्थायी ॥

 आनन्दाश्रमप्रतौ_१,५.३७ / Stenzler-प्रतौ_५.४१: कुशलानामयारोग्याणाम् अनुप्रश्नः ॥

 आनन्दाश्रमप्रतौ_१,५.३८ / Stenzler-प्रतौ_५.४२: अन्त्यं शूद्रस्य ॥

 आनन्दाश्रमप्रतौ_१,५.३९ / Stenzler-प्रतौ_५.४३: ब्राह्मणस्यानतिथिर् अब्राह्मणः ॥

 आनन्दाश्रमप्रतौ_१,५.४० / Stenzler-प्रतौ_५.४३: यज्ञे संवृतश् चेत् ॥
{Stenzler-प्रत्यन्तरे अयज्ञे संवृत्तश्}

 आनन्दाश्रमप्रतौ_१,५.४१ / Stenzler-प्रतौ_५.४४: भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मनेभ्यः ॥

 आनन्दाश्रमप्रतौ_१,५.४२ / Stenzler-प्रतौ_५.४५: अन्यान् भृत्यैः सहानृशंस्यार्थम् आनृशंस्यार्थम् ॥
{Stenzler-प्रत्यन्तरे -आनृशंसार्थम् आनृशंसार्थम्}


____________________________________________


[ आनन्दाश्रमप्रतौ १,६ = Stenzler-प्रतौ VI]

 आनन्दाश्रमप्रतौ_१,६.१ / Stenzler-प्रतौ_६.२: पादोपसम्ग्रहणं समवाये ऽन्वहम् ॥

 आनन्दाश्रमप्रतौ_१,६.२ / Stenzler-प्रतौ_६.२: अभिगम्य तु विप्रोष्य ॥

 आनन्दाश्रमप्रतौ_१,६.३ / Stenzler-प्रतौ_६.३: मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणांतद्गुरूणां च ॥

 आनन्दाश्रमप्रतौ_१,६.४ / Stenzler-प्रतौ_६.४: संनिपाते परस्य ॥

 आनन्दाश्रमप्रतौ_१,६.५ / Stenzler-प्रतौ_६.५: स्वनाम प्रोच्याहमयम् इत्य् अभिवादोज्ञसमवाये ॥
{Stenzler-प्रत्यन्तरे अज्ञसमवाये}

 आनन्दाश्रमप्रतौ_१,६.६ / Stenzler-प्रतौ_६.६: स्त्रीपुंयोगे ऽभिवादतो ऽनियमम् एके ॥

 आनन्दाश्रमप्रतौ_१,६.७ / Stenzler-प्रतौ_६.७: नाविप्रोष्य स्त्रीणाम् अमातृपितृव्यभार्याभगिनीनाम् ॥

 आनन्दाश्रमप्रतौ_१,६.८ / Stenzler-प्रतौ_६.८: नोपसंग्रहणं भ्रातृभार्याणां स्वसृऋणाम् ॥
{Stenzler-प्रत्यन्तरे श्वशुराश्च?}

 आनन्दाश्रमप्रतौ_१,६.९ / Stenzler-प्रतौ_६.९: ऋत्विक्छ्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थानम् अभिवाद्याः ॥
{Stenzler-प्रत्यन्तरे न}

 आनन्दाश्रमप्रतौ_१,६.१० / Stenzler-प्रतौ_६.१०: तथान्यः पूर्वः पौरो ऽशीतिकावरःशूद्रो ऽप्य् अपत्यसमेन ॥

 आनन्दाश्रमप्रतौ_१,६.११ / Stenzler-प्रतौ_६.११: अवरो ऽप्य् आर्यः शूद्रेण ॥

 आनन्दाश्रमप्रतौ_१,६.१२ / Stenzler-प्रतौ_६.१२: नाम वास्य वर्जयेत् ॥
{Stenzler-प्रत्यन्तरे चास्य}

 आनन्दाश्रमप्रतौ_१,६.१३ / Stenzler-प्रतौ_६.१३: राज्ञश् चाजपः प्रेष्यः ॥

 आनन्दाश्रमप्रतौ_१,६.१४ / Stenzler-प्रतौ_६.१४: भो भवन्न् इति वयस्यः समाने ऽहनि जातः ॥

 आनन्दाश्रमप्रतौ_१,६.१५अ / Stenzler-प्रतौ_६.१५: दशवर्शवृद्धः पौरः ॥

 आनन्दाश्रमप्रतौ_१,६.१५ब् / Stenzler-प्रतौ_६.१६: पञ्चभिःकलाभरः ॥

 आनन्दाश्रमप्रतौ_१,६.१५च् / Stenzler-प्रतौ_६.१७: श्रोत्रियश् चारणस् त्रिभिः ॥

 आनन्दाश्रमप्रतौ_१,६.१६ / Stenzler-प्रतौ_६.१८: राजन्यवैश्यकर्मा विद्याहीनाः ॥

 आनन्दाश्रमप्रतौ_१,६.१७ / Stenzler-प्रतौ_६.१९: दीक्षितश् च प्राक् क्रयात् ॥

 आनन्दाश्रमप्रतौ_१,६.१८ / Stenzler-प्रतौ_६.२०: वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानिपरबलीयांसि ॥

 आनन्दाश्रमप्रतौ_१,६.१९ / Stenzler-प्रतौ_६.२१: श्रुतं तु सर्वेभ्यो गरीयः ॥

 आनन्दाश्रमप्रतौ_१,६.२०अ / Stenzler-प्रतौ_६.२२: तन्मूलत्वाद् धर्मस्य

 आनन्दाश्रमप्रतौ_१,६.२०ब् / Stenzler-प्रतौ_६.२३: श्रुतेश् च ॥

 आनन्दाश्रमप्रतौ_१,६.२१ / Stenzler-प्रतौ_६.२४: चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथोदानम् ॥

 आनन्दाश्रमप्रतौ_१,६.२२ / Stenzler-प्रतौ_६.२५: राज्ञा तु श्रोत्रियाय श्रोत्रियाय ॥


____________________________________________


[ आनन्दाश्रमप्रतौ १,७ = Stenzler-प्रतौ VII]

 आनन्दाश्रमप्रतौ_१,७.१ / Stenzler-प्रतौ_७.१: आपत्कल्पो ब्राह्मनस्याब्राह्मणाद् विद्योपयोगः ॥

 आनन्दाश्रमप्रतौ_१,७.२ / Stenzler-प्रतौ_७.२: अनुगमनं शुश्रूषा ॥

 आनन्दाश्रमप्रतौ_१,७.३ / Stenzler-प्रतौ_७.३: समाप्ते ब्राह्मणो गुरुः ॥

 आनन्दाश्रमप्रतौ_१,७.४ / Stenzler-प्रतौ_७.४: याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ॥

 आनन्दाश्रमप्रतौ_१,७.५ / Stenzler-प्रतौ_७.५: पूर्वः पूर्वो गुरुः ॥

 आनन्दाश्रमप्रतौ_१,७.६ / Stenzler-प्रतौ_७.६: तदलाभे क्षत्रवृत्तिः ॥
{Stenzler-प्रत्यन्तरे क्षत्रिय-}

 आनन्दाश्रमप्रतौ_१,७.७ / Stenzler-प्रतौ_७.७: तदलाभे वैश्यवृत्तिः ॥

 आनन्दाश्रमप्रतौ_१,७.८ / Stenzler-प्रतौ_७.८: तस्यापण्यम् ॥

 आनन्दाश्रमप्रतौ_१,७.९ / Stenzler-प्रतौ_७.९: गन्धरसकृतान्नतिलशानक्षौमाजिनानि ॥

 आनन्दाश्रमप्रतौ_१,७.१० रक्तनिर्णिक्ते वाससी ॥
{Stenzler-प्रत्यन्तरे -निक्ते}

 आनन्दाश्रमप्रतौ_१,७.११ / Stenzler-प्रतौ_७.११: क्षीरं सविकारम् ॥

 आनन्दाश्रमप्रतौ_१,७.१२ / Stenzler-प्रतौ_७.१२: मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि ॥

 आनन्दाश्रमप्रतौ_१,७.१३ / Stenzler-प्रतौ_७.१३: पशवश् च हिंसासंयोगे ॥

 आनन्दाश्रमप्रतौ_१,७.१४ / Stenzler-प्रतौ_७.१४: पुरुशवशाकुमारीवेहतश् च नित्यम् ॥

 आनन्दाश्रमप्रतौ_१,७.१५ / Stenzler-प्रतौ_७.१५: भूमिव्रीहियवाजाव्यश्वऋषभधेन्वनडुहश् चैके ॥

 आनन्दाश्रमप्रतौ_१,७.१६ / Stenzler-प्रतौ_७.१६: नियमस् तु ॥

 आनन्दाश्रमप्रतौ_१,७.१७ / Stenzler-प्रतौ_७.१७: रसानां रसैः ॥

 आनन्दाश्रमप्रतौ_१,७.१८ / Stenzler-प्रतौ_७.१८: पशूनां च ॥

 आनन्दाश्रमप्रतौ_१,७.१९ / Stenzler-प्रतौ_७.१९: न लवणकृतान्नयोः ॥

 आनन्दाश्रमप्रतौ_१,७.२० / Stenzler-प्रतौ_७.२०: तिलानां च ॥

 आनन्दाश्रमप्रतौ_१,७.२१ / Stenzler-प्रतौ_७.२१: समेनामेन तु पक्वस्य संप्रत्यर्थे ॥

 आनन्दाश्रमप्रतौ_१,७.२२ / Stenzler-प्रतौ_७.२२: सर्वथा वृत्तिर् अशक्ताव् अशौद्रेण ॥
{Stenzler-प्रत्यन्तरे -था तु}

 आनन्दाश्रमप्रतौ_१,७.२३ / Stenzler-प्रतौ_७.२३: तद् अप्य् एके प्राणसंशये ॥

 आनन्दाश्रमप्रतौ_१,७.२४ / Stenzler-प्रतौ_७.२४: तद्वर्णसंकराभक्ष्यनियमस् तु ॥

 आनन्दाश्रमप्रतौ_१,७.२५ / Stenzler-प्रतौ_७.२५: प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत ॥

 आनन्दाश्रमप्रतौ_१,७.२६ / Stenzler-प्रतौ_७.२६: राजन्यो वैश्यकर्म ॥
{Stenzler-प्रत्यन्तरे -कर्म वैश्यकर्म}


____________________________________________


[ आनन्दाश्रमप्रतौ १,८ = Stenzler-प्रतौ VIII]

 आनन्दाश्रमप्रतौ_१,८.१ / Stenzler-प्रतौ_८.१: द्वौ लोके धृतव्रतौ राजा ब्राह्मणश् च बहुश्रुतः ॥

 आनन्दाश्रमप्रतौ_१,८.२ / Stenzler-प्रतौ_८.२: तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानाम्चलनपतनसर्पणानाम् आयत्तं जीवनम् ॥
{Stenzler-प्रत्यन्तरे -सर्पाणाम्}

 आनन्दाश्रमप्रतौ_१,८.३ / Stenzler-प्रतौ_८.३: प्रसूतिरक्षणम् असंकरो धर्मः ॥

 आनन्दाश्रमप्रतौ_१,८.४ / Stenzler-प्रतौ_८.४: स एव बहुश्रुतो भवति ॥
{Stenzler-प्रत्यन्तरे एष}

 आनन्दाश्रमप्रतौ_१,८.५ / Stenzler-प्रतौ_८.५: लोकवेदवेदाङ्गवित् ॥

 आनन्दाश्रमप्रतौ_१,८.६ / Stenzler-प्रतौ_८.६: वाकोवाक्येतिहासपुराणकुशलः ॥

 आनन्दाश्रमप्रतौ_१,८.७ / Stenzler-प्रतौ_८.७: तदपेक्षस् तद्वृत्तिः ॥

 आनन्दाश्रमप्रतौ_१,८.८ / Stenzler-प्रतौ_८.८: चत्वारिंशत् संस्कारैः संस्कृतः ॥
{Stenzler-प्रत्यन्तरे -रिंशता}

 आनन्दाश्रमप्रतौ_१,८.९ / Stenzler-प्रतौ_८.९: त्रिषु कर्मस्व् अभिरतः ॥

 आनन्दाश्रमप्रतौ_१,८.१० / Stenzler-प्रतौ_८.१०: षट्सु वा ॥

 आनन्दाश्रमप्रतौ_१,८.११ / Stenzler-प्रतौ_८.११: सामयाचारिकेष्व् अभिविनीतः ॥

 आनन्दाश्रमप्रतौ_१,८.१२ / Stenzler-प्रतौ_८.१२: षड्भिः परिहार्यो राज्ञा ॥

 आनन्दाश्रमप्रतौ_१,८.१३ / Stenzler-प्रतौ_८.१३: अवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश्चापरिवाद्यश् चापरिहार्यश् चेति ॥

 आनन्दाश्रमप्रतौ_१,८.१४ / Stenzler-प्रतौ_८.१४: गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् ॥

 आनन्दाश्रमप्रतौ_१,८.१५ / Stenzler-प्रतौ_८.१५: चत्वारि वेदव्रतानि ॥

 आनन्दाश्रमप्रतौ_१,८.१६ / Stenzler-प्रतौ_८.१६अ: स्नानं सहधर्मचारिणीसंयोगः ॥

 आनन्दाश्रमप्रतौ_१,८.१७ / Stenzler-प्रतौ_८.१६ब्: पञ्चानां यज्ञानाम् अनुष्ठानंदेवपितृमनुष्यभूतब्राह्मणाम् ॥

 आनन्दाश्रमप्रतौ_१,८.१८ / Stenzler-प्रतौ_८.१७: एतेषां च ॥

 आनन्दाश्रमप्रतौ_१,८.१९ / Stenzler-प्रतौ_८.१८: अष्टका पार्वणः श्राद्धम् श्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसम्स्थाः ॥

 आनन्दाश्रमप्रतौ_१,८.२० / Stenzler-प्रतौ_८.१९: अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः ॥
{Stenzler-प्रत्यन्तरे -पौर्ण-}

 आनन्दाश्रमप्रतौ_१,८.२१ / Stenzler-प्रतौ_८.२०: अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशीवाजपेयो ऽतिरात्रो ऽप्तोर्याम इति सप्त सोमसंस्थाः ॥

 आनन्दाश्रमप्रतौ_१,८.२२ / Stenzler-प्रतौ_८.२१: इत्य् एते चत्वारिंशत्संस्काराः ॥

 आनन्दाश्रमप्रतौ_१,८.२३ / Stenzler-प्रतौ_८.२२: अथाष्टाव् आत्मगुणाः ॥

 आनन्दाश्रमप्रतौ_१,८.२४ / Stenzler-प्रतौ_८.२३: दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासोमङ्गलम् अकार्पण्यम् अस्पृहेति ॥

 आनन्दाश्रमप्रतौ_१,८.२५ / Stenzler-प्रतौ_८.२४: यस्यैते चत्वारिंशत्संस्कारा न चाष्टाव् आत्मगुणान स ब्रह्मणः सायुज्यं सालोक्यं गच्छति ॥

 आनन्दाश्रमप्रतौ_१,८.२६ / Stenzler-प्रतौ_८.२५: यस्य तु खलु संस्काराणाम् एकदेशो ऽप्य् अष्टाव् आत्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं चगच्छति ॥
{Stenzler-प्रत्यन्तरे चत्वारिंशत्संस्- ... गच्छति गछति}


____________________________________________


[ आनन्दाश्रमप्रतौ १,९ = Stenzler-प्रतौ IX]

 आनन्दाश्रमप्रतौ_१,९.१ / Stenzler-प्रतौ_९.१: स विधिपूर्वकं स्नात्वा भार्याम् अधिगम्ययथोक्तान् गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्य् अनुकर्षेत् ॥
{Stenzler-प्रत्यन्तरे -पूर्वं}

 आनन्दाश्रमप्रतौ_१,९.२ स्नातकः ॥

 आनन्दाश्रमप्रतौ_१,९.३ / Stenzler-प्रतौ_९.२: नित्यं शुचिः सुगन्धिः स्नानशीलः ॥
{Stenzler-प्रत्यन्तरे -गन्धः}

 आनन्दाश्रमप्रतौ_१,९.४ / Stenzler-प्रतौ_९.३: सति विभवे न जीर्णमलवद्वासाः स्यात् ॥

 आनन्दाश्रमप्रतौ_१,९.५ / Stenzler-प्रतौ_९.४: न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् ॥

 आनन्दाश्रमप्रतौ_१,९.६ / Stenzler-प्रतौ_९.५: न स्रगुपानहौ ॥

 आनन्दाश्रमप्रतौ_१,९.७ / Stenzler-प्रतौ_९.६: निर्णिक्तम् अशक्तौ ॥

 आनन्दाश्रमप्रतौ_१,९.८ / Stenzler-प्रतौ_९.७: न रूढश्मश्रुर् अकस्मात् ॥

 आनन्दाश्रमप्रतौ_१,९.९ / Stenzler-प्रतौ_९.८: नाग्निम् अपश् च युगपद् धारयेत् ॥

 आनन्दाश्रमप्रतौ_१,९.१० / Stenzler-प्रतौ_९.९: नाञ्जलिना पिबेत् ॥

 आनन्दाश्रमप्रतौ_१,९.११ / Stenzler-प्रतौ_९.१०: न तिष्ठन्न् उद्धृतोदकेनाचमेत् ॥

 आनन्दाश्रमप्रतौ_१,९.१२ / Stenzler-प्रतौ_९.११: न शूद्राशुच्येकपाण्यावर्जितेन ॥

 आनन्दाश्रमप्रतौ_१,९.१३ / Stenzler-प्रतौ_९.१२: न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान् व्युदस्येत् ॥
{Stenzler-प्रत्यन्तरे -आनि}

 आनन्दाश्रमप्रतौ_१,९.१४ / Stenzler-प्रतौ_९.१३: नैता देवताः प्रति पादौ प्रसारयेत् ॥

 आनन्दाश्रमप्रतौ_१,९.१५ / Stenzler-प्रतौ_९.१४: न पर्णलोष्टाश्मभिर् मूत्रपुरीषापकर्षणं कुर्यात् ॥

 आनन्दाश्रमप्रतौ_१,९.१६ / Stenzler-प्रतौ_९.१५: न भस्मकेशनखतुषकपालमेध्यान्य् अधितिष्ठेत् ॥
{Stenzler-प्रत्यन्तरे -केशतुषकपालामेध्यान्य्}

 आनन्दाश्रमप्रतौ_१,९.१७ / Stenzler-प्रतौ_९.१६: न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत ॥

 आनन्दाश्रमप्रतौ_१,९.१८ / Stenzler-प्रतौ_९.१७: संभाष्य पुण्यकृतो मनसा ध्यायेत् ॥

 आनन्दाश्रमप्रतौ_१,९.१९ / Stenzler-प्रतौ_९.१८: ब्राह्मणेन वा सह संभाषेत ॥

 आनन्दाश्रमप्रतौ_१,९.२० / Stenzler-प्रतौ_९.१९: अधेनुं धेनुभव्येति ब्रूयात् ॥

 आनन्दाश्रमप्रतौ_१,९.२१ / Stenzler-प्रतौ_९.२०: अभद्रं भद्रम् इति ॥

 आनन्दाश्रमप्रतौ_१,९.२२ / Stenzler-प्रतौ_९.२१: कपालं भगालम् इति ॥

 आनन्दाश्रमप्रतौ_१,९.२३ / Stenzler-प्रतौ_९.२२: मणिधनुर् इतीन्द्रधनुः ॥

 आनन्दाश्रमप्रतौ_१,९.२४ / Stenzler-प्रतौ_९.२३: गां धयन्तीं परस्मै नाचक्षीत ॥

 आनन्दाश्रमप्रतौ_१,९.२५ / Stenzler-प्रतौ_९.२४: न चैनाम् वारयेत् ॥

 आनन्दाश्रमप्रतौ_१,९.२६ / Stenzler-प्रतौ_९.२५: न मिथुनी भूत्वा शौचं प्रति विलम्बेत ॥

 आनन्दाश्रमप्रतौ_१,९.२७ / Stenzler-प्रतौ_९.२६: न च तस्मिन् शयने स्वाध्यायम् अधीयीत ॥

 आनन्दाश्रमप्रतौ_१,९.२८ / Stenzler-प्रतौ_९.२७: न चापररात्रम् अधीत्य पुनः प्रतिसंविशेत् ॥

 आनन्दाश्रमप्रतौ_१,९.२९ / Stenzler-प्रतौ_९.२८: नाकल्पां नारीम् अभिरमयेत् ॥
{Stenzler-प्रत्यन्तरे नाकल्यां}

 आनन्दाश्रमप्रतौ_१,९.३० / Stenzler-प्रतौ_९.२९: न रजस्वलाम् ॥

 आनन्दाश्रमप्रतौ_१,९.३१अ / Stenzler-प्रतौ_९.३०: न चैनां श्लिष्येन् ॥

 आनन्दाश्रमप्रतौ_१,९.३१ब् / Stenzler-प्रतौ_९.३१: न कन्याम् ॥

 आनन्दाश्रमप्रतौ_१,९.३२ / Stenzler-प्रतौ_९.३२: अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्यायच्छनानि वर्जयेत् ॥
{Stenzler-प्रत्यन्तरे च}

 आनन्दाश्रमप्रतौ_१,९.३३ / Stenzler-प्रतौ_९.३३: न सन्दिग्धां नावम् अधिरोहेत् ॥

 आनन्दाश्रमप्रतौ_१,९.३४ / Stenzler-प्रतौ_९.३४: सर्वत एवात्मानं गोपायेत् ॥

 आनन्दाश्रमप्रतौ_१,९.३५ / Stenzler-प्रतौ_९.३५: न प्रावृत्य शिरो ऽहनि पर्यटेत् ॥

 आनन्दाश्रमप्रतौ_१,९.३६ / Stenzler-प्रतौ_९.३६: प्रावृत्य रात्रौ ॥
{Stenzler-प्रत्यन्तरे -त्य तु}

 आनन्दाश्रमप्रतौ_१,९.३७ / Stenzler-प्रतौ_९.३७: मूत्रोच्चारे च ॥

 आनन्दाश्रमप्रतौ_१,९.३८ / Stenzler-प्रतौ_९.३८: न भूमाव् अनन्तर्धाय ॥

 आनन्दाश्रमप्रतौ_१,९.३९ / Stenzler-प्रतौ_९.३९: नाराच् चावसथात् ॥

 आनन्दाश्रमप्रतौ_१,९.४० / Stenzler-प्रतौ_९.४०: न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥

 आनन्दाश्रमप्रतौ_१,९.४१ / Stenzler-प्रतौ_९.४१: उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तु}

 आनन्दाश्रमप्रतौ_१,९.४२ / Stenzler-प्रतौ_९.४२: संध्ययोश् च ॥

 आनन्दाश्रमप्रतौ_१,९.४३ / Stenzler-प्रतौ_९.४३: रात्रौ दक्षिणामुखः ॥
{Stenzler-प्रत्यन्तरे -त्रौ तु}

 आनन्दाश्रमप्रतौ_१,९.४४ / Stenzler-प्रतौ_९.४४: पालाशम् आसनं पादुके दन्तधावनम् इति च वर्जयेत् ॥

 आनन्दाश्रमप्रतौ_१,९.४५ / Stenzler-प्रतौ_९.४५: सोपानत्करश्चासनाभिवादननमस्कारान् वर्जयेत् ॥
{Stenzler-प्रत्यन्तरे सोपानत्कश्चाशनासनाभि-}

 आनन्दाश्रमप्रतौ_१,९.४६ / Stenzler-प्रतौ_९.४६: न पूर्वाह्णमध्यंदिनापराह्णान् अफलान् कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः ॥

 आनन्दाश्रमप्रतौ_१,९.४७ / Stenzler-प्रतौ_९.४७: तेषु तु धर्मोत्तरह् स्यात् ॥

 आनन्दाश्रमप्रतौ_१,९.४८ / Stenzler-प्रतौ_९.४८: न नग्नां परयोषितम् ईक्षेत ॥

 आनन्दाश्रमप्रतौ_१,९.४९ / Stenzler-प्रतौ_९.४९: न पदासनम् आकर्षेत् ॥

 आनन्दाश्रमप्रतौ_१,९.५० / Stenzler-प्रतौ_९.५०: न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ॥

 आनन्दाश्रमप्रतौ_१,९.५१ / Stenzler-प्रतौ_९.५१: छेदनभेदनविलेखनविमर्दनावस्फोटनानिनाकस्मात् कुर्यात् ॥

 आनन्दाश्रमप्रतौ_१,९.५२ / Stenzler-प्रतौ_९.५२: नोपरि वत्सतन्तीं गच्छेत् ॥

 आनन्दाश्रमप्रतौ_१,९.५३ / Stenzler-प्रतौ_९.५३: न कुलंकुलः स्यात् ॥

 आनन्दाश्रमप्रतौ_१,९.५४ / Stenzler-प्रतौ_९.५४: न यज्ञम् अवृतो गच्छेत् ॥

 आनन्दाश्रमप्रतौ_१,९.५५ / Stenzler-प्रतौ_९.५५: दर्शनाय तु कामम् ॥

 आनन्दाश्रमप्रतौ_१,९.५६ / Stenzler-प्रतौ_९.५६: न भक्षान् उत्सङ्गे भक्षयेत् ॥
{Stenzler-प्रत्यन्तरे भक्ष्यान्}

 आनन्दाश्रमप्रतौ_१,९.५७ / Stenzler-प्रतौ_९.५७: न रात्रौ प्रेष्याहृतम् ॥

 आनन्दाश्रमप्रतौ_१,९.५८ / Stenzler-प्रतौ_९.५८: उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनिचात्तवीर्याणि नाश्नीयात् ॥
{Stenzler-प्रत्यन्तरे -विलयन-}

 आनन्दाश्रमप्रतौ_१,९.५९ / Stenzler-प्रतौ_९.५९: सायंप्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत ॥

 आनन्दाश्रमप्रतौ_१,९.६० / Stenzler-प्रतौ_९.६०: न कदाचिद् रात्रौ नग्नः स्वपेत् ॥

 आनन्दाश्रमप्रतौ_१,९.६१ / Stenzler-प्रतौ_९.६१: स्नायाद् वा ॥

 आनन्दाश्रमप्रतौ_१,९.६२ / Stenzler-प्रतौ_९.६२: यच् चात्मवन्तो वृद्धाः सम्यग्विनीतादम्भलोभमोहवियुक्ता वेदविद आचक्षते तत् समाचरेत् ॥

 आनन्दाश्रमप्रतौ_१,९.६३ / Stenzler-प्रतौ_९.६३: योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् ॥

 आनन्दाश्रमप्रतौ_१,९.६४ / Stenzler-प्रतौ_९.६४: नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः ॥

 आनन्दाश्रमप्रतौ_१,९.६५ / Stenzler-प्रतौ_९.६५: प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजन भूयिष्ठम् अनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ॥

 आनन्दाश्रमप्रतौ_१,९.६६ / Stenzler-प्रतौ_९.६६: प्रशस्तमङ्गल्यदेवतायतनचतुष्पदम् प्रदक्षिणम् आवर्तेत ॥
{Stenzler-प्रत्यन्तरे -चतुष्पथादीन्}

 आनन्दाश्रमप्रतौ_१,९.६७ / Stenzler-प्रतौ_९.६७: मनसा वा तत्समग्रम् आचारम् अनुपालयेद् आपत्कल्पः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तत्}

 आनन्दाश्रमप्रतौ_१,९.६८ / Stenzler-प्रतौ_९.६८: सत्यधर्मा ॥

 आनन्दाश्रमप्रतौ_१,९.६९ / Stenzler-प्रतौ_९.६९: आर्यवृत्तिः ॥

 आनन्दाश्रमप्रतौ_१,९.७० / Stenzler-प्रतौ_९.७०: शिष्टाध्यापकः ॥

 आनन्दाश्रमप्रतौ_१,९.७१ / Stenzler-प्रतौ_९.७१: शौचशिष्टः ॥

 आनन्दाश्रमप्रतौ_१,९.७२ / Stenzler-प्रतौ_९.७२: श्रुतिनिरतः स्यात् ॥

 आनन्दाश्रमप्रतौ_१,९.७३ / Stenzler-प्रतौ_९.७३: नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः ॥

 आनन्दाश्रमप्रतौ_१,९.७४ / Stenzler-प्रतौ_९.७४: एवम् आचारो मातापितरौ पूर्वापरांश् च सम्बन्धान्दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्ब्रह्मलोकान् न च्यवते न च्यवते ॥
{Stenzler-प्रत्यन्तरे पूर्वापरान् सम्बन्धान्}


____________________________________________


[ आनन्दाश्रमप्रतौ २,१ = Stenzler-प्रतौ X]

 आनन्दाश्रमप्रतौ_२,१.१ / Stenzler-प्रतौ०.१: द्विजातीनाम् अध्ययनम् इज्या दानम् ॥

 आनन्दाश्रमप्रतौ_२,१.२ / Stenzler-प्रतौ०.२: ब्राह्मनस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥

 आनन्दाश्रमप्रतौ_२,१.३ / Stenzler-प्रतौ०.३: पूर्वेषु नियमस् तु ॥

 आनन्दाश्रमप्रतौ_२,१.४ / Stenzler-प्रतौ०.४: आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणःसंप्रदानम् अन्यत्र यथोक्तात् ॥

 आनन्दाश्रमप्रतौ_२,१.५ / Stenzler-प्रतौ०.५: कृषिवाणिज्ये वास्वयंकृते ॥
{Stenzler-प्रत्यन्तरे च-}

 आनन्दाश्रमप्रतौ_२,१.६ / Stenzler-प्रतौ०.६: कुसीदं च ॥

 आनन्दाश्रमप्रतौ_२,१.७ / Stenzler-प्रतौ०.७: राज्ञो ऽधिकं रक्षणं सर्वभूतानाम् ॥

 आनन्दाश्रमप्रतौ_२,१.८ / Stenzler-प्रतौ०.८: न्याय्यदण्डत्वम् ॥

 आनन्दाश्रमप्रतौ_२,१.९ / Stenzler-प्रतौ०.९: बिभृयाद् ब्राह्मणाञ् श्रोत्रियान् ॥

 आनन्दाश्रमप्रतौ_२,१.१० / Stenzler-प्रतौ०.१०: निरुत्साहांश् च ब्राह्मणान् ॥
{Stenzler-प्रत्यन्तरे चाब्राह्म-}

 आनन्दाश्रमप्रतौ_२,१.११ / Stenzler-प्रतौ०.११: अकरांश् च ॥

 आनन्दाश्रमप्रतौ_२,१.१२ / Stenzler-प्रतौ०.१२: उपकुर्वाणांश् च ॥

 आनन्दाश्रमप्रतौ_२,१.१३ / Stenzler-प्रतौ०.१३: योगश् च विजये ॥

 आनन्दाश्रमप्रतौ_२,१.१४ / Stenzler-प्रतौ०.१४: भये विशेषेण ॥

 आनन्दाश्रमप्रतौ_२,१.१५ / Stenzler-प्रतौ०.१५: चर्या च रथधनुर्भ्याम् ॥

 आनन्दाश्रमप्रतौ_२,१.१६ / Stenzler-प्रतौ०.१६: सङ्ग्रामे संस्थानम् अनिवृत्तिश् च ॥

 आनन्दाश्रमप्रतौ_२,१.१७ / Stenzler-प्रतौ०.१७: न दोषो हिंसायाम् आहवे ॥

 आनन्दाश्रमप्रतौ_२,१.१८ / Stenzler-प्रतौ०.१८: अन्यत्रव्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः ॥
{Stenzler-प्रत्यन्तरे -वृक्षारूढ-}

 आनन्दाश्रमप्रतौ_२,१.१९ / Stenzler-प्रतौ०.१९: क्षत्रियश् चेद् अन्यस् तम् उपजीवेत् तद्वृत्त्या ॥

 आनन्दाश्रमप्रतौ_२,१.२० / Stenzler-प्रतौ०.२०: जेता लभेत सांग्रामिकं वित्तम् ॥

 आनन्दाश्रमप्रतौ_२,१.२१ / Stenzler-प्रतौ०.२१: वाहनं तु राज्ञः ॥

 आनन्दाश्रमप्रतौ_२,१.२२ / Stenzler-प्रतौ०.२२: उद्धारश् चापृथग्जये ॥
{Stenzler-प्रत्यन्तरे च पृथग्जये}

 आनन्दाश्रमप्रतौ_२,१.२३ / Stenzler-प्रतौ०.२३: अन्यत् तु यथार्हं भाजयेद् राजा ॥

 आनन्दाश्रमप्रतौ_२,१.२४ / Stenzler-प्रतौ०.२४: राज्ञो बलिदानं कर्षकैर्दशमम् अष्टमं षष्ठं वा ॥
{Stenzler-प्रत्यन्तरे राज्ञे बलिर् दानं}

 आनन्दाश्रमप्रतौ_२,१.२५ / Stenzler-प्रतौ०.२५: पशुहिरण्ययोर् अप्य् एके पञ्चाशद्भागः ॥

 आनन्दाश्रमप्रतौ_२,१.२६ / Stenzler-प्रतौ०.२६: विंशतिभागः शुल्कः पण्ये ॥

 आनन्दाश्रमप्रतौ_२,१.२७ / Stenzler-प्रतौ०.२७: मूलफलपुष्पौषधमधुमांसतृनेन्धनानांषष्ठः ॥
{Stenzler-प्रत्यन्तरे षष्ठ्यः}

 आनन्दाश्रमप्रतौ_२,१.२८ / Stenzler-प्रतौ०.२८: तद्रक्षणधर्मित्वात् ॥

 आनन्दाश्रमप्रतौ_२,१.२९ / Stenzler-प्रतौ०.२९: तेषु तु नित्ययुक्तः स्यात् ॥

 आनन्दाश्रमप्रतौ_२,१.३० / Stenzler-प्रतौ०.३०: अधिकेन वृत्तिः ॥

 आनन्दाश्रमप्रतौ_२,१.३१ / Stenzler-प्रतौ०.३१: शिल्पिनो मासि मास्य् एकैकं कर्म कुर्युः ॥

 आनन्दाश्रमप्रतौ_२,१.३२ / Stenzler-प्रतौ०.३२: एतेनात्मनोपजीविनो व्याख्याताः ॥
{Stenzler-प्रत्यन्तरे -आत्मनोपजीविनो}

 आनन्दाश्रमप्रतौ_२,१.३३ / Stenzler-प्रतौ०.३३: नौचक्रीवन्तश् च ॥

 आनन्दाश्रमप्रतौ_२,१.३४ / Stenzler-प्रतौ०.३४: भक्तं तेभ्यो दद्यात् ॥

 आनन्दाश्रमप्रतौ_२,१.३५ / Stenzler-प्रतौ०.३५: पण्यं वणिग्भिर् अर्थापचयेन देयम् ॥
{Stenzler-प्रत्यन्तरे अर्घाप-}

 आनन्दाश्रमप्रतौ_२,१.३६ / Stenzler-प्रतौ०.३६: प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः ॥

 आनन्दाश्रमप्रतौ_२,१.३७ / Stenzler-प्रतौ०.३७: विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥

 आनन्दाश्रमप्रतौ_२,१.३८ / Stenzler-प्रतौ०.३८: ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषः ॥

 आनन्दाश्रमप्रतौ_२,१.३९ / Stenzler-प्रतौ०.३९: स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ॥

 आनन्दाश्रमप्रतौ_२,१.४० / Stenzler-प्रतौ०.४०: ब्राह्मणस्याधिकं लब्धम् ॥

 आनन्दाश्रमप्रतौ_२,१.४१ / Stenzler-प्रतौ०.४१: क्षत्रियस्य विजितम् ॥

 आनन्दाश्रमप्रतौ_२,१.४२ / Stenzler-प्रतौ०.४२: निर्विष्टं वैश्यशूद्रयोः ॥

 आनन्दाश्रमप्रतौ_२,१.४३ / Stenzler-प्रतौ०.४३: निध्यधिगमो राजधनम् ॥

 आनन्दाश्रमप्रतौ_२,१.४४ / Stenzler-प्रतौ०.४४: ब्राह्मणस्याभिरूपस्य ॥
{Stenzler-प्रत्यन्तरे न ब्रा-}

 आनन्दाश्रमप्रतौ_२,१.४५ / Stenzler-प्रतौ०.४५: अब्राह्मणो ऽप्य् आख्याता षष्ठं लभेतेत्य् एके ॥

 आनन्दाश्रमप्रतौ_२,१.४६ / Stenzler-प्रतौ०.४६: चौरहृतम् अपजित्य यथास्थानम् गमयेत् ॥
{Stenzler-प्रत्यन्तरे अवजित्य}

 आनन्दाश्रमप्रतौ_२,१.४७ / Stenzler-प्रतौ०.४७: कोशाद् वा दद्यात् ॥

 आनन्दाश्रमप्रतौ_२,१.४८ / Stenzler-प्रतौ०.४८अ: रक्ष्यं बालधनम् आ व्यवहारप्रापणात् ॥

 आनन्दाश्रमप्रतौ_२,१.४९ / Stenzler-प्रतौ०.४८ब्: समावृत्तेर् वा ॥

 आनन्दाश्रमप्रतौ_२,१.५० / Stenzler-प्रतौ०.४९: वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥

 आनन्दाश्रमप्रतौ_२,१.५१ / Stenzler-प्रतौ०.५०: शूद्रश् चतुर्थो वर्ण एकजातिः ॥

 आनन्दाश्रमप्रतौ_२,१.५२ / Stenzler-प्रतौ०.५१: तस्यापि सत्यम् अक्रोधः शौचम् ॥

 आनन्दाश्रमप्रतौ_२,१.५३ / Stenzler-प्रतौ०.५२: आचमनार्थे पाणिपादप्रक्षालनम् एवैके ॥
{Stenzler-प्रत्यन्तरे इत्य् एके}

 आनन्दाश्रमप्रतौ_२,१.५४ / Stenzler-प्रतौ०.५३: श्राद्धकर्म ॥

 आनन्दाश्रमप्रतौ_२,१.५५ / Stenzler-प्रतौ०.५४: भृत्यभरणम् ॥

 आनन्दाश्रमप्रतौ_२,१.५६ / Stenzler-प्रतौ०.५५: स्वदारवृत्तिः ॥

 आनन्दाश्रमप्रतौ_२,१.५७ / Stenzler-प्रतौ०.५६: परिचर्या चोत्तरेषाम् ॥

 आनन्दाश्रमप्रतौ_२,१.५८ / Stenzler-प्रतौ०.५७: तेभ्यो वृत्तिं लिप्सेत ॥
(Stenzler-प्रतौ १०.५८ सेए आनन्दाश्रमप्रतौ २,१.६०)

 आनन्दाश्रमप्रतौ_२,१.५९ तत्र पूर्वं पूर्वं परिचरेत् ॥

 आनन्दाश्रमप्रतौ_२,१.६० / Stenzler-प्रतौ०.५८: जीर्णान्य् उपानच्छत्रवासःकूर्चादीनि ॥
{Stenzler-प्रत्यन्तरे -कूर्चानि}

 आनन्दाश्रमप्रतौ_२,१.६१ / Stenzler-प्रतौ०.५९: उच्छिष्टाशनम् ॥

 आनन्दाश्रमप्रतौ_२,१.६२ / Stenzler-प्रतौ०.६०: शिल्पवृत्तिश् च ॥

 आनन्दाश्रमप्रतौ_२,१.६३ / Stenzler-प्रतौ०.६१: यं चार्यम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि ॥
{Stenzler-प्रत्यन्तरे आश्रयीत}

 आनन्दाश्रमप्रतौ_२,१.६४ / Stenzler-प्रतौ०.६२: तेन चोत्तरः ॥

 आनन्दाश्रमप्रतौ_२,१.६५ / Stenzler-प्रतौ०.६३: तदर्थो ऽस्य निचयः स्यात् ॥

 आनन्दाश्रमप्रतौ_२,१.६६ / Stenzler-प्रतौ०.६४: अनुज्ञातो ऽस्य नमस्कारो मन्त्रः ॥

 आनन्दाश्रमप्रतौ_२,१.६७ / Stenzler-प्रतौ०.६५: पाकयज्ञैः स्वयं यजेतेत्य् एके ॥

 आनन्दाश्रमप्रतौ_२,१.६८ / Stenzler-प्रतौ०.६६: सर्वे चोत्तरोत्तरं परिचरेयुः ॥

 आनन्दाश्रमप्रतौ_२,१.६९ / Stenzler-प्रतौ०.६७: आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यं ॥
{Stenzler-प्रत्यन्तरे साम्यम्}


____________________________________________


[ आनन्दाश्रमप्रतौ २,२ = Stenzler-प्रतौ XI]

 आनन्दाश्रमप्रतौ_२,२.१ / Stenzler-प्रतौ१.१: राजा सर्वस्येष्टे ब्राह्मनवर्जम् ॥

 आनन्दाश्रमप्रतौ_२,२.२ / Stenzler-प्रतौ१.२: साधुकारी साधुवादी ॥
{Stenzler-प्रत्यन्तरे -री स्यात् सा-}

 आनन्दाश्रमप्रतौ_२,२.३ / Stenzler-प्रतौ१.३: त्रय्याम् आन्वीक्षिक्या वाभिविनीतः ॥
{Stenzler-प्रत्यन्तरे -क्षिक्यां चा-}

 आनन्दाश्रमप्रतौ_२,२.४ / Stenzler-प्रतौ१.४: शुचिर् जितेन्द्रियो गुणवत्सहायोपायसंपन्नः ॥

 आनन्दाश्रमप्रतौ_२,२.५ / Stenzler-प्रतौ१.५: समः प्रजासु स्यात् ॥

 आनन्दाश्रमप्रतौ_२,२.६ / Stenzler-प्रतौ१.६: हितम् आसां कुर्वीत ॥
{Stenzler-प्रत्यन्तरे हितं चासां}

 आनन्दाश्रमप्रतौ_२,२.७ / Stenzler-प्रतौ१.७: तम् उपर्यासीनम् अधस्ताद् उपासीरन्न् अन्येब्राह्मणेभ्यः ॥

 आनन्दाश्रमप्रतौ_२,२.८ / Stenzler-प्रतौ१.८: ते ऽप्य् एनं मन्येरन् ॥

 आनन्दाश्रमप्रतौ_२,२.९ / Stenzler-प्रतौ१.९: वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेत् ॥

 आनन्दाश्रमप्रतौ_२,२.१० / Stenzler-प्रतौ१.१०: चलतश् चैतान् स्वधर्मे स्थापयेत् ॥
{Stenzler-प्रत्यन्तरे एनान्}

 आनन्दाश्रमप्रतौ_२,२.११ / Stenzler-प्रतौ१.११: धर्मस्य ह्य् अंशभाग् भवतीति ॥
{Stenzler-प्रत्यन्तरे विज्ञायते}

 आनन्दाश्रमप्रतौ_२,२.१२ / Stenzler-प्रतौ१.१२: ब्राह्मनं च पुरोदधीतविद्याभिजनवाग्रूपवयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् ॥
{Stenzler-प्रत्यन्तरे पुरोदधीत}(पुरोहित)

 आनन्दाश्रमप्रतौ_२,२.१३ / Stenzler-प्रतौ१.१३: तत्प्रसूतः कर्माणि कुर्वीत ॥

 आनन्दाश्रमप्रतौ_२,२.१४ / Stenzler-प्रतौ१.१४: ब्रह्मप्रसूतं हि क्षत्त्रम् ऋध्यते न व्यथत इति चविज्ञायते ॥
{Stenzler-प्रत्यन्तरे इति विज्ञायते}

 आनन्दाश्रमप्रतौ_२,२.१५ / Stenzler-प्रतौ१.१५: यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्याद्रियेत ॥

 आनन्दाश्रमप्रतौ_२,२.१६ / Stenzler-प्रतौ१.१६: तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते ॥

 आनन्दाश्रमप्रतौ_२,२.१७ / Stenzler-प्रतौ१.१७: शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्व्यृद्धियुक्तानि चशालाग्नौ कुर्यात् ॥
{Stenzler-प्रत्यन्तरे आयुष्यमङ्गल-}

 आनन्दाश्रमप्रतौ_२,२.१८ / Stenzler-प्रतौ१.१८: यथोक्तम् ऋत्विजो ऽन्यानि ॥

 आनन्दाश्रमप्रतौ_२,२.१९ / Stenzler-प्रतौ१.१९: तस्य च व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्युपवेदाः पुराणम् ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: च; उपवेदाः}

 आनन्दाश्रमप्रतौ_२,२.२० / Stenzler-प्रतौ१.२०: देशजातिकुलधर्माश् चाम्नायैर् अविरुद्धाः प्रमाणम् ॥

 आनन्दाश्रमप्रतौ_२,२.२१ / Stenzler-प्रतौ१.२१: कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे ॥

 आनन्दाश्रमप्रतौ_२,२.२२ / Stenzler-प्रतौ१.२२: तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्यधर्मव्यवस्था ॥

 आनन्दाश्रमप्रतौ_२,२.२३ / Stenzler-प्रतौ१.२३: न्यायाधिगमे तर्को ऽभ्युपायः ॥

 आनन्दाश्रमप्रतौ_२,२.२४ / Stenzler-प्रतौ१.२४: तेनाभ्यूह्य यथास्थानं गमयेत् ॥

 आनन्दाश्रमप्रतौ_२,२.२५ / Stenzler-प्रतौ१.२५: विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्यनिष्ठां गमयेत् ॥

 आनन्दाश्रमप्रतौ_२,२.२६ / Stenzler-प्रतौ१.२६: तथा ह्य् अस्य निःश्रेयसं भवति ॥

 आनन्दाश्रमप्रतौ_२,२.२७ / Stenzler-प्रतौ१.२७: ब्रह्म क्षत्त्रेण संपृक्तं देवपितृमनुष्यान्धारयतीति विज्ञायते ॥
{Stenzler-प्रत्यन्तरे पृक्तं}

 आनन्दाश्रमप्रतौ_२,२.२८ / Stenzler-प्रतौ१.२८: दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत् ॥

 आनन्दाश्रमप्रतौ_२,२.२९अ / Stenzler-प्रतौ१.२९अ: वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेन विशिष्टदेशजातिकुलरूपायुःश्रुतचित्रवित्तसुखमेधसो ॥
{Stenzler-प्रत्यन्तरे वर्णा आश्रमाश् च स्वधर्म-;-श्रुतवृत्त-}

 आनन्दाश्रमप्रतौ_२,२.२९ब् / Stenzler-प्रतौ१.२९ब्: जन्म प्रतिपद्यन्ते ॥
{Stenzler-प्रत्यन्तरे प्रपद्यन्ते}

 आनन्दाश्रमप्रतौ_२,२.३० / Stenzler-प्रतौ१.३०: विष्वञ्चो विपरीता नश्यन्ति ॥

 आनन्दाश्रमप्रतौ_२,२.३१ / Stenzler-प्रतौ१.३१: तान् आचार्योपदेशो दण्डश् च पालयते ॥

 आनन्दाश्रमप्रतौ_२,२.३२ / Stenzler-प्रतौ१.३२: तस्माद् राजाचार्याव् अनिन्द्याव् अनिन्द्यौ ॥


____________________________________________


[ आनन्दाश्रमप्रतौ २,३ = Stenzler-प्रतौ XII]

 आनन्दाश्रमप्रतौ_२,३.१ / Stenzler-प्रतौ२.१: शूद्रो द्विजातीन् अभिसंधायाभिहत्य चवाग्दण्डपारुष्याभ्याम् अङ्गमोच्यो येनोपहन्यात् ॥
{Stenzler-प्रत्यन्तरे अतिसंधायाभिहत्य वाग्-;अङ्गं मोच्यो}

 आनन्दाश्रमप्रतौ_२,३.२ / Stenzler-प्रतौ२.२: आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च ॥
{Stenzler-प्रत्यन्तरे सर्वस्वहरणं च}

 आनन्दाश्रमप्रतौ_२,३.३ / Stenzler-प्रतौ२.३: गोप्ता चेद् वधो ऽधिकः ॥

 आनन्दाश्रमप्रतौ_२,३.४अ / Stenzler-प्रतौ२.४: अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यांश्रोत्रप्रतिपूरणम् ॥

 आनन्दाश्रमप्रतौ_२,३.४ब् / Stenzler-प्रतौ२.५: उदाहरणे जिह्वाच्छेदो ॥

 आनन्दाश्रमप्रतौ_२,३.४च् / Stenzler-प्रतौ२.६: धारणेशरीरभेदः ॥

 आनन्दाश्रमप्रतौ_२,३.५ / Stenzler-प्रतौ२.७: आसनशयनवाक्पथिषु समप्रेप्सुर् दण्ड्यः ॥

 आनन्दाश्रमप्रतौ_२,३.६ / Stenzler-प्रतौ२.८: शतं क्षत्रियो ब्राह्मणाक्रोशे ॥

- / Stenzler-प्रतौ२.९: दण्डपारुष्ये द्विगुणम् ॥

 आनन्दाश्रमप्रतौ_२,३.७ / Stenzler-प्रतौ२.१०: अध्यर्धं वैश्यः ॥

 आनन्दाश्रमप्रतौ_२,३.८ / Stenzler-प्रतौ२.११: ब्राह्मणस् तु क्षत्रिये पञ्चाशत् ॥

 आनन्दाश्रमप्रतौ_२,३.९ / Stenzler-प्रतौ२.१२: तदर्धं वैश्ये ॥

 आनन्दाश्रमप्रतौ_२,३.१० / Stenzler-प्रतौ२.१३: न शूद्रे किंचित् ॥

 आनन्दाश्रमप्रतौ_२,३.११ / Stenzler-प्रतौ२.१४: ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ ॥

 आनन्दाश्रमप्रतौ_२,३.१२ / Stenzler-प्रतौ२.१५: अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ॥

 आनन्दाश्रमप्रतौ_२,३.१३ / Stenzler-प्रतौ२.१६: द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ॥

 आनन्दाश्रमप्रतौ_२,३.१४ / Stenzler-प्रतौ२.१७: विदुषो ऽतिक्रमे दण्डभूयस्त्वम् ॥

 आनन्दाश्रमप्रतौ_२,३.१५ / Stenzler-प्रतौ२.१८: फलहरितधान्यशाकादाने पञ्चकृष्णलम् अल्पम् ॥
{Stenzler-प्रत्यन्तरे अल्पे}

 आनन्दाश्रमप्रतौ_२,३.१६ / Stenzler-प्रतौ२.१९: पशुपीडिते स्वामिदोषः ॥

 आनन्दाश्रमप्रतौ_२,३.१७ / Stenzler-प्रतौ२.२०: पालसंयुक्ते तु तस्मिन् ॥

 आनन्दाश्रमप्रतौ_२,३.१८ / Stenzler-प्रतौ२.२१: पथि क्षेत्रे ऽनावृते पालक्षेत्रिकयोः ॥

 आनन्दाश्रमप्रतौ_२,३.१९ / Stenzler-प्रतौ२.२२: पञ्च माषा गवि ॥

 आनन्दाश्रमप्रतौ_२,३.२० / Stenzler-प्रतौ२.२३: षड् उष्ट्रखरे ॥

 आनन्दाश्रमप्रतौ_२,३.२१ / Stenzler-प्रतौ२.२४: अश्वमहिष्योर् दश ॥
{Stenzler-प्रत्यन्तरे महिषयोर्}

 आनन्दाश्रमप्रतौ_२,३.२२ / Stenzler-प्रतौ२.२५: अजाविषु द्वौ द्वौ ॥

 आनन्दाश्रमप्रतौ_२,३.२३ / Stenzler-प्रतौ२.२६: सर्वविनाशे शदः ॥

 आनन्दाश्रमप्रतौ_२,३.२४ / Stenzler-प्रतौ२.२७: शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यंचैलपिण्डाद् ऊर्ध्वं स्वहरणम् ॥
{Stenzler-प्रत्यन्तरे चेल}

 आनन्दाश्रमप्रतौ_२,३.२५ / Stenzler-प्रतौ२.२८: गोऽग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां चपुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम् ॥

 आनन्दाश्रमप्रतौ_२,३.२६ / Stenzler-प्रतौ२.२९: कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी मासम् ॥

 आनन्दाश्रमप्रतौ_२,३.२७ / Stenzler-प्रतौ२.३०: नातिसांवत्सरीम् एके ॥

 आनन्दाश्रमप्रतौ_२,३.२८ / Stenzler-प्रतौ२.३१: चिरस्थाने द्वैगुण्यं प्रयोगस्य ॥

 आनन्दाश्रमप्रतौ_२,३.२९ / Stenzler-प्रतौ२.३२: भुक्ताधिर् न वर्धते ॥

 आनन्दाश्रमप्रतौ_२,३.३० / Stenzler-प्रतौ२.३३: दित्सतो ऽवरुद्धस्य च ॥

 आनन्दाश्रमप्रतौ_२,३.३१ / Stenzler-प्रतौ२.३४: चक्रकालवृद्धिः ॥

 आनन्दाश्रमप्रतौ_२,३.३२ / Stenzler-प्रतौ२.३५: कारिताकायिकाशिखाधिभोगाश् च ॥

 आनन्दाश्रमप्रतौ_२,३.३३ / Stenzler-प्रतौ२.३६: कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ॥

 आनन्दाश्रमप्रतौ_२,३.३४ / Stenzler-प्रतौ२.३७: अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौभोक्तुः ॥
{Stenzler-प्रत्यन्तरे -पोगण्ड-}

 आनन्दाश्रमप्रतौ_२,३.३५ / Stenzler-प्रतौ२.३८: न श्रोत्रियप्रव्रजितराजपुर्षैः ॥
{Stenzler-प्रत्यन्तरे -राजन्य-}

 आनन्दाश्रमप्रतौ_२,३.३६ / Stenzler-प्रतौ२.३९: पशुभूमिस्त्रीणाम् अनतिभोगः ॥

 आनन्दाश्रमप्रतौ_२,३.३७ / Stenzler-प्रतौ२.४०: रिक्थभाज ऋणं प्रतिकुर्युः ॥

 आनन्दाश्रमप्रतौ_२,३.३८ / Stenzler-प्रतौ२.४१: प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः ॥
{Stenzler-प्रत्यन्तरे -दण्डा न पुत्रान् अध्याभवेयुः}

 आनन्दाश्रमप्रतौ_२,३.३९ / Stenzler-प्रतौ२.४२: निध्यन्वाधियाचितावक्रीताधयो नष्टाह् सर्वाननिन्दितान् पुरुषापराधेन ॥
{Stenzler-प्रत्यन्तरे अनिन्दितानपुरुष-}

 आनन्दाश्रमप्रतौ_२,३.४० / Stenzler-प्रतौ२.४३: स्तेनः प्रकीर्णकेषो मुसली राजानम् इयात्कर्माचक्षानः ॥

 आनन्दाश्रमप्रतौ_२,३.४१ / Stenzler-प्रतौ२.४४: पूतो वधमोक्षाभ्याम् ॥

 आनन्दाश्रमप्रतौ_२,३.४२ / Stenzler-प्रतौ२.४५: अघ्नन्न् एनस्वी राजा ॥

 आनन्दाश्रमप्रतौ_२,३.४३ / Stenzler-प्रतौ२.४६: न शारीरो ब्राह्मणदण्डः ॥

 आनन्दाश्रमप्रतौ_२,३.४४ / Stenzler-प्रतौ२.४७: कर्मवियोगविख्यापनविवासनाङ्ककरणानि ॥

 आनन्दाश्रमप्रतौ_२,३.४५ / Stenzler-प्रतौ२.४८: अप्रवृत्तौ प्रायश्चित्ती सः ॥
{Stenzler-प्रत्यन्तरे अवृत्तौ}

 आनन्दाश्रमप्रतौ_२,३.४६ / Stenzler-प्रतौ२.४९: चोरसमः सचिवो मतिपूर्वे ॥

 आनन्दाश्रमप्रतौ_२,३.४७ / Stenzler-प्रतौ२.५०: प्रतिग्रहीताप्य् अधर्मसंयुक्ते ॥

 आनन्दाश्रमप्रतौ_२,३.४८ / Stenzler-प्रतौ२.५१: पुरुषशक्त्यपराधानुबन्धविज्ञानाद् दण्डनियोगः ॥

 आनन्दाश्रमप्रतौ_२,३.४९ / Stenzler-प्रतौ२.५२: अनुज्ञानं वा वेदवित्समवायवचनाद्वेदवित्समवायवचनात् ॥


____________________________________________


[ आनन्दाश्रमप्रतौ २,४ = Stenzler-प्रतौ XIII]

 आनन्दाश्रमप्रतौ_२,४.१ / Stenzler-प्रतौ३.१: विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥

 आनन्दाश्रमप्रतौ_२,४.२ / Stenzler-प्रतौ३.२: बहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञांनिष्प्रीत्यनभितापाश् चान्यतरस्मिन् ॥
{Stenzler-प्रत्यन्तरे राज्ञा निष्-}

 आनन्दाश्रमप्रतौ_२,४.३ / Stenzler-प्रतौ३.३: अपि शूद्राः ॥

 आनन्दाश्रमप्रतौ_२,४.४ / Stenzler-प्रतौ३.४: ब्राह्मणस् त्व् अब्राह्मणवचनाद् अनवरोध्यो ऽनिबद्धश्चेत् ॥

 आनन्दाश्रमप्रतौ_२,४.५ / Stenzler-प्रतौ३.५: नासमवेतापृष्टाः प्रब्रूयुः ॥
{Stenzler-प्रत्यन्तरे -ता अपृष्टाः}

 आनन्दाश्रमप्रतौ_२,४.६ / Stenzler-प्रतौ३.६: अवचने ऽन्यथावचने च दोषिणः(दोष-) स्युः ॥
{Stenzler-प्रत्यन्तरे अवचनेच दोषिणः}

 आनन्दाश्रमप्रतौ_२,४.७ / Stenzler-प्रतौ३.७: स्वर्गः सत्यवचने विपर्यये नरकः ॥

 आनन्दाश्रमप्रतौ_२,४.८ / Stenzler-प्रतौ३.८: अनिबद्धैर् अपि वक्तव्यम् ॥
 आनन्दाश्रमप्रतौ_२,४.९ / Stenzler-प्रतौ३.९: न पीडाकृते निबन्धः ॥

 आनन्दाश्रमप्रतौ_२,४.१० / Stenzler-प्रतौ३.१०: प्रमत्तोक्ते च ॥
{Stenzler-प्रत्यन्तरे प्रमाद-}

 आनन्दाश्रमप्रतौ_२,४.११ / Stenzler-प्रतौ३.११: साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् ॥

 आनन्दाश्रमप्रतौ_२,४.१२ / Stenzler-प्रतौ३.१२: शपथेनैके सत्यकर्म ॥

 आनन्दाश्रमप्रतौ_२,४.१३ / Stenzler-प्रतौ३.१३: तद्देवराजब्राह्मणसंसदि स्याद् अब्राह्मणानाम् ॥

 आनन्दाश्रमप्रतौ_२,४.१४ / Stenzler-प्रतौ३.१४: क्षुद्रपश्वनृते साक्षी दश हन्ति ॥

 आनन्दाश्रमप्रतौ_२,४.१५ / Stenzler-प्रतौ३.१५: गोश्वपुरुषभूमिषु दशगुणोत्तरान् ॥
{Stenzler-प्रत्यन्तरे गो ऽश्व-}

 आनन्दाश्रमप्रतौ_२,४.१६ / Stenzler-प्रतौ३.१६: सर्वं वा भूमौ ॥

 आनन्दाश्रमप्रतौ_२,४.१७ / Stenzler-प्रतौ३.१७: हरणे नरकः ॥

 आनन्दाश्रमप्रतौ_२,४.१८ / Stenzler-प्रतौ३.१८: भूमिवद् अप्सु ॥

 आनन्दाश्रमप्रतौ_२,४.१९ / Stenzler-प्रतौ३.१९: मैथुनसंयोगे च ॥

 आनन्दाश्रमप्रतौ_२,४.२० / Stenzler-प्रतौ३.२०: पशुवन् मधुसर्पिषोः ॥

 आनन्दाश्रमप्रतौ_२,४.२१ / Stenzler-प्रतौ३.२१: गोवद् वस्त्रहिरण्यधान्यब्रह्मसु ॥

 आनन्दाश्रमप्रतौ_२,४.२२ / Stenzler-प्रतौ३.२२: यानेषु अश्ववत् ॥

 आनन्दाश्रमप्रतौ_२,४.२३ / Stenzler-प्रतौ३.२३: मिथ्यावचने याप्यो दण्ड्यश् च साक्षी ॥

 आनन्दाश्रमप्रतौ_२,४.२४ / Stenzler-प्रतौ३.२४: नानृतवचने दोषो जीवनं चेत् तदधीनम् ॥

 आनन्दाश्रमप्रतौ_२,४.२५ / Stenzler-प्रतौ३.२५: न तु पापीयसो जीवनम् ॥

 आनन्दाश्रमप्रतौ_२,४.२६ / Stenzler-प्रतौ३.२६: राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् ॥

 आनन्दाश्रमप्रतौ_२,४.२७ / Stenzler-प्रतौ३.२७: प्राड्विवाकम् अध्याभवेत् ॥

 आनन्दाश्रमप्रतौ_२,४.२८ / Stenzler-प्रतौ३.२८: संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥

 आनन्दाश्रमप्रतौ_२,४.२९ / Stenzler-प्रतौ३.२९: धेन्वनडुत्स्त्रीप्रजननसंयुंक्ते चशीघ्रम् ॥

 आनन्दाश्रमप्रतौ_२,४.३० / Stenzler-प्रतौ३.३०: आत्ययिके च ॥

 आनन्दाश्रमप्रतौ_२,४.३१ / Stenzler-प्रतौ३.३१: सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनंसत्यवचनम् ॥


____________________________________________


[ आनन्दाश्रमप्रतौ २,५ = Stenzler-प्रतौ XIV]

 आनन्दाश्रमप्रतौ_२,५.१ / Stenzler-प्रतौ४.१: शावम् आशौचं दशरात्रम् अनृत्विग्(ऋत्विज्)दीक्षितब्रह्मचारिणां सपिण्डानाम् ॥

 आनन्दाश्रमप्रतौ_२,५.२ / Stenzler-प्रतौ४.२: एकादशरात्रं क्षत्रियस्य ॥

 आनन्दाश्रमप्रतौ_२,५.४अ / Stenzler-प्रतौ४.३: द्वादशरात्रं वैश्यस्य ॥

 आनन्दाश्रमप्रतौ_२,५.४ब् / Stenzler-प्रतौ४.४: अर्धमासम् एके ॥

 आनन्दाश्रमप्रतौ_२,५.४ / Stenzler-प्रतौ४.५: मासम् शूद्रस्य ॥

 आनन्दाश्रमप्रतौ_२,५.५ / Stenzler-प्रतौ४.६: तच् चेद् अन्तः पुनर् आपतेच् छेषेण शुध्येरन् ॥

 आनन्दाश्रमप्रतौ_२,५.६ / Stenzler-प्रतौ४.७: रात्रिशेषे द्वाभ्याम् ॥

 आनन्दाश्रमप्रतौ_२,५.७ / Stenzler-प्रतौ४.८: प्रभाते तिसृभिः ॥

 आनन्दाश्रमप्रतौ_२,५.८ / Stenzler-प्रतौ४.९: गोब्राह्मणहतानाम् अन्वक्षम् ॥

 आनन्दाश्रमप्रतौ_२,५.९ / Stenzler-प्रतौ४.१०: राजक्रोधाच् च ॥

 आनन्दाश्रमप्रतौ_२,५.१० / Stenzler-प्रतौ४.११: युद्धे ॥

 आनन्दाश्रमप्रतौ_२,५.११ / Stenzler-प्रतौ४.१२: प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम् ॥

 आनन्दाश्रमप्रतौ_२,५.१२ / Stenzler-प्रतौ४.१३: पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥

 आनन्दाश्रमप्रतौ_२,५.१३ / Stenzler-प्रतौ४.१४: जनने ऽप्य् एवम् ॥

 आनन्दाश्रमप्रतौ_२,५.१४अ / Stenzler-प्रतौ४.१५: मातापित्रोस्(पितृ) तत् ॥

 आनन्दाश्रमप्रतौ_२,५.१४ब् / Stenzler-प्रतौ४.१६: मातुर् वा ॥

 आनन्दाश्रमप्रतौ_२,५.१५ / Stenzler-प्रतौ४.१७: गर्भमाससमारात्रीः स्रंसने गर्भस्य ॥

 आनन्दाश्रमप्रतौ_२,५.१६ / Stenzler-प्रतौ४.१८: त्र्यहं वा ॥

 आनन्दाश्रमप्रतौ_२,५.१७ / Stenzler-प्रतौ४.१९: श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥

 आनन्दाश्रमप्रतौ_२,५.१८ / Stenzler-प्रतौ४.२०: असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥

 आनन्दाश्रमप्रतौ_२,५.१९ / Stenzler-प्रतौ४.२१: सब्रह्मचारिण्य् एकाहम् ॥

 आनन्दाश्रमप्रतौ_२,५.२० / Stenzler-प्रतौ४.२२: श्रोत्रिये चोपसंपन्ने ॥

 आनन्दाश्रमप्रतौ_२,५.२१ / Stenzler-प्रतौ४.२३: प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसंधाय चेत् ॥

 आनन्दाश्रमप्रतौ_२,५.२२ / Stenzler-प्रतौ४.२४: उक्तं वैश्यशूद्रयोः ॥

 आनन्दाश्रमप्रतौ_२,५.२३ / Stenzler-प्रतौ४.२५: आर्तवीर् वा ॥

 आनन्दाश्रमप्रतौ_२,५.२४ / Stenzler-प्रतौ४.२६: पूर्वयोश् च ॥

 आनन्दाश्रमप्रतौ_२,५.२५ / Stenzler-प्रतौ४.२७: त्र्यहं वा ॥

 आनन्दाश्रमप्रतौ_२,५.२६ / Stenzler-प्रतौ४.२८: आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥

 आनन्दाश्रमप्रतौ_२,५.२७ / Stenzler-प्रतौ४.२९: अवरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वोवावरं तत्र शवोक्तम् आशौचम् ॥
{Stenzler-प्रत्यन्तरे पूर्वं वर्णम्}

 आनन्दाश्रमप्रतौ_२,५.२८ / Stenzler-प्रतौ४.३०: पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शनेसचैलोदकोपस्पर्शनाच् छुध्येत् ॥
{Stenzler-प्रत्यन्तरे सचेल-}

 आनन्दाश्रमप्रतौ_२,५.२९ / Stenzler-प्रतौ४.३१: शवानुगमने च ॥

 आनन्दाश्रमप्रतौ_२,५.३० / Stenzler-प्रतौ४.३२: शुनश् च ॥

 आनन्दाश्रमप्रतौ_२,५.३१ / Stenzler-प्रतौ४.३२: यद् उपहन्याद् इत्य् एके ॥

 आनन्दाश्रमप्रतौ_२,५.३२ / Stenzler-प्रतौ४.३४: उदकदानं सपिण्डैः कृतचूडस्य ॥
{Stenzler-प्रत्यन्तरे कृतजटस्य}

 आनन्दाश्रमप्रतौ_२,५.३३ / Stenzler-प्रतौ४.३५: तत्स्त्रीणां च ॥

 आनन्दाश्रमप्रतौ_२,५.३४ / Stenzler-प्रतौ४.३६: एके प्रत्तानाम् ॥

 आनन्दाश्रमप्रतौ_२,५.३५ / Stenzler-प्रतौ४.३७: अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥

 आनन्दाश्रमप्रतौ_२,५.३६ / Stenzler-प्रतौ४.३८: न मार्जयीरन् ॥

 आनन्दाश्रमप्रतौ_२,५.३७ / Stenzler-प्रतौ४.३९: न मांसं भक्षयेयुर् आ प्रदानात् ॥

 आनन्दाश्रमप्रतौ_२,५.३८ / Stenzler-प्रतौ४.४०: प्रथमतृतीयसप्तमनवमेषूदकक्रिया ॥
{Stenzler-प्रत्यन्तरे तृतीयपञ्चम-}

 आनन्दाश्रमप्रतौ_२,५.३९ / Stenzler-प्रतौ४.४१: वाससां च त्यागः ॥

 आनन्दाश्रमप्रतौ_२,५.४० / Stenzler-प्रतौ४.४२: अन्ते त्व् अन्त्यानाम् ॥
{Stenzler-प्रत्यन्तरे अन्त्ये}

 आनन्दाश्रमप्रतौ_२,५.४१ / Stenzler-प्रतौ४.४३: दन्तजन्मादि मातापितृभ्याम् ॥

 आनन्दाश्रमप्रतौ_२,५.४२ / Stenzler-प्रतौ४.४४: बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम् ॥

 आनन्दाश्रमप्रतौ_२,५.४३ / Stenzler-प्रतौ४.४५: राज्ञां च कार्यविरोधात् ॥

 आनन्दाश्रमप्रतौ_२,५.४४ / Stenzler-प्रतौ४.४६: ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम्स्वाध्यायनिवृत्त्यर्थम् ॥
{Stenzler-प्रत्यन्तरे स्वाध्यायानिवृत्त्य्-}


____________________________________________


[ आनन्दाश्रमप्रतौ २,६ = Stenzler-प्रतौ XV]

 आनन्दाश्रमप्रतौ_२,६.१ / Stenzler-प्रतौ५.१: अथ श्राद्धम् ॥

 आनन्दाश्रमप्रतौ_२,६.२ / Stenzler-प्रतौ५.२: अमावास्यायां पितृभ्यो दद्यात् ॥

 आनन्दाश्रमप्रतौ_२,६.३ / Stenzler-प्रतौ५.३: पञ्चमीप्रभृतिषु वापरपक्षस्य ॥
{Stenzler-प्रत्यन्तरे -प्रभृति वा-}

 आनन्दाश्रमप्रतौ_२,६.४ / Stenzler-प्रतौ५.४: यथाश्रद्धं सर्वस्मिन् वा ॥

 आनन्दाश्रमप्रतौ_२,६.५ / Stenzler-प्रतौ५.५: द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः ॥
{Stenzler-प्रत्यन्तरे वाकालनियमः}

 आनन्दाश्रमप्रतौ_२,६.६ / Stenzler-प्रतौ५.६: शक्तितः प्रकर्षेद् गुणसंस्कारविधिर् अन्नस्य ॥
{Stenzler-प्रत्यन्तरे -विधिनान्नस्य}

 आनन्दाश्रमप्रतौ_२,६.७ / Stenzler-प्रतौ५.७: नवावरान् भोजयेद् अयुजः ॥

 आनन्दाश्रमप्रतौ_२,६.८ / Stenzler-प्रतौ५.८: यथोत्साहं वा ॥

 आनन्दाश्रमप्रतौ_२,६.९ / Stenzler-प्रतौ५.९: श्रोत्रियान् वाग्रूपवयःशीलसंपन्नान् ॥

 आनन्दाश्रमप्रतौ_२,६.१० / Stenzler-प्रतौ५.१०: युवभ्यो दानं प्रथमम् ॥

 आनन्दाश्रमप्रतौ_२,६.११ / Stenzler-प्रतौ५.११: एके पितृवत् ॥

 आनन्दाश्रमप्रतौ_२,६.१२ / Stenzler-प्रतौ५.१२: न च तेन मित्रकर्म कुर्यात् ॥

 आनन्दाश्रमप्रतौ_२,६.१३ / Stenzler-प्रतौ५.१३: पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युः ॥

 आनन्दाश्रमप्रतौ_२,६.१४अ / Stenzler-प्रतौ५.१४: तदभाव ऋत्विगाचार्यौ ॥

- / Stenzler-प्रतौ५.१५: तिलमाषव्रीहियवोदकदानैर् मासं पितरःप्रीणन्ति ॥ मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैःसंवत्सराणि॥गव्यपयःपायसैर् द्वादश वर्षाणि॥वार्ध्रीणसेनमांसेन कालशाकच्छागलोहखड्गमांसैर् मधुमिश्रैश् चानन्त्यम् ॥

 आनन्दाश्रमप्रतौ_२,६.१५ / Stenzler-प्रतौ५.१६: न भोजयेत् स्तेनक्लीबपतितनास्तिकतद्वृत्तिवीरहाग्रेदिधिषुपतिस्त्रीग्रामयाजकाजापालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रातिहारिकान् ॥
{Stenzler-प्रत्यन्तरे -दिधिषूदिधिषूपति-;-अजपाल-}

 आनन्दाश्रमप्रतौ_२,६.१६ / Stenzler-प्रतौ५.१७अ: उपपतिः ॥

 आनन्दाश्रमप्रतौ_२,६.१७ / Stenzler-प्रतौ५.१७ब्: यस्य च सः ॥
{Stenzler-प्रत्यन्तरे यस्य च}

 आनन्दाश्रमप्रतौ_२,६.१८ / Stenzler-प्रतौ५.१८: कुण्डाशिसोमविक्रय्यगारदाहिगरदावकीर्णिगणप्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्बालकुनखिश्यावदन्तश्वित्रिपौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान् ॥
{Stenzler-प्रत्यन्तरे -परिवित्त-;श्यावदत्-;नृत्त-}

 आनन्दाश्रमप्रतौ_२,६.१९ / Stenzler-प्रतौ५.१९: पित्रा(पितृ) वाकामेन विभक्तान् ॥
{Stenzler-प्रत्यन्तरे चाकामेन}

 आनन्दाश्रमप्रतौ_२,६.२० / Stenzler-प्रतौ५.२०: शिष्यांश् चैके सगोत्रांश् च ॥

 आनन्दाश्रमप्रतौ_२,६.२१ / Stenzler-प्रतौ५.२१अ: भोजयेद् ऊर्ध्वं त्रिभ्यः ॥

 आनन्दाश्रमप्रतौ_२,६.२२ / Stenzler-प्रतौ५.२१ब्: गुणवन्तम् ॥

 आनन्दाश्रमप्रतौ_२,६.२३ / Stenzler-प्रतौ५.२२: सद्यः श्राद्धी शूद्रातल्पगस् तत्पुरीषे मासंनयति पितृऋन् ॥

 आनन्दाश्रमप्रतौ_२,६.२४ / Stenzler-प्रतौ५.२३: तस्मात् तदहम् ब्रह्मचारी च स्यात् ॥
{Stenzler-प्रत्यन्तरे -अहर्ब्रह्मचारी स्यात्}

 आनन्दाश्रमप्रतौ_२,६.२५ / Stenzler-प्रतौ५.२४: श्वचाण्डालपतितावेक्षणे दुष्टम् ॥
{Stenzler-प्रत्यन्तरे चण्दाल}

 आनन्दाश्रमप्रतौ_२,६.२६ / Stenzler-प्रतौ५.२५: तस्मात् परिश्रिते दद्यात् ॥

 आनन्दाश्रमप्रतौ_२,६.२७ / Stenzler-प्रतौ५.२६: तिलैर् वा विकिरेत् ॥

 आनन्दाश्रमप्रतौ_२,६.२८ / Stenzler-प्रतौ५.२७: पङ्क्तिपावनो वा शमयेत् ॥

 आनन्दाश्रमप्रतौ_२,६.२९ / Stenzler-प्रतौ५.२८: पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस् त्रिणाचिकेतस्त्रिमधुस् त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद् धर्मज्ञोब्रह्मदेयानुसंतान इति ॥
{Stenzler-प्रत्यन्तरे ज्येष्ठसामगस्}

 आनन्दाश्रमप्रतौ_२,६.३० / Stenzler-प्रतौ५.२९: हविःषु चैवम् ॥

 आनन्दाश्रमप्रतौ_२,६.३१ / Stenzler-प्रतौ५.३०: दुर्बालादीन् श्राद्ध एकैके ॥
{Stenzler-प्रत्यन्तरे -एके श्राद्ध एवैके}

 आनन्दाश्रमप्रतौ_२,६.३२ अकृतान्नश्राद्धे चैवं चैवम् ॥


____________________________________________


[ आनन्दाश्रमप्रतौ २,७ = Stenzler-प्रतौ XVI]

 आनन्दाश्रमप्रतौ_२,७.१ / Stenzler-प्रतौ६.१: श्रावणादि वार्षिकं प्रोष्ठपदींवोपाकृत्याधीयीत च्छन्दांसि ॥
{Stenzler-प्रत्यन्तरे श्रवणादि}

 आनन्दाश्रमप्रतौ_२,७.२ / Stenzler-प्रतौ६.२: अर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ॥

 आनन्दाश्रमप्रतौ_२,७.३ / Stenzler-प्रतौ६.३: ब्रह्मचार्य् उत्सृष्टलोमा न मांसं भुञ्जीत ॥

 आनन्दाश्रमप्रतौ_२,७.४ / Stenzler-प्रतौ६.४: द्वैमास्यो वा नियमः ॥

 आनन्दाश्रमप्रतौ_२,७.५ / Stenzler-प्रतौ६.५: नाधीयीत वायौ दिवा पांसुहरे ॥

 आनन्दाश्रमप्रतौ_२,७.६ / Stenzler-प्रतौ६.६: कर्णश्राविणि नक्तम् ॥

 आनन्दाश्रमप्रतौ_२,७.७ / Stenzler-प्रतौ६.७: वाणभेरीमृदङ्गगर्तार्तशब्देषु ॥

 आनन्दाश्रमप्रतौ_२,७.८ / Stenzler-प्रतौ६.८: श्वशृगालगर्दभसंह्रादे ॥

 आनन्दाश्रमप्रतौ_२,७.९ / Stenzler-प्रतौ६.९: रोहितेन्द्रधनुर्नीहारेषु ॥
{Stenzler-प्रत्यन्तरे लोहित-}

 आनन्दाश्रमप्रतौ_२,७.१० / Stenzler-प्रतौ६.१०: अभ्रदर्शने चापर्तौ(ऋतु) ॥

 आनन्दाश्रमप्रतौ_२,७.११ / Stenzler-प्रतौ६.११: मूत्रित उच्चारिते ॥

 आनन्दाश्रमप्रतौ_२,७.१२ / Stenzler-प्रतौ६.१२: निशायां संध्योदकेषु ॥
{Stenzler-प्रत्यन्तरे निशासंध्या-}

 आनन्दाश्रमप्रतौ_२,७.१३ / Stenzler-प्रतौ६.१३: वर्षति च ॥

 आनन्दाश्रमप्रतौ_२,७.१४ / Stenzler-प्रतौ६.१४: एके वलीकसंतानाम् ॥

 आनन्दाश्रमप्रतौ_२,७.१५ / Stenzler-प्रतौ६.१५: आचार्यपरिवेषणे ॥

 आनन्दाश्रमप्रतौ_२,७.१६ / Stenzler-प्रतौ६.१६: ज्योतिषोश् च ॥

 आनन्दाश्रमप्रतौ_२,७.१७ / Stenzler-प्रतौ६.१७: भीतो यानस्थः शयानः प्रौढपादः ॥

 आनन्दाश्रमप्रतौ_२,७.१८ / Stenzler-प्रतौ६.१८: श्मशानग्रामान्तमहापथाशौचेषु ॥

 आनन्दाश्रमप्रतौ_२,७.१९ / Stenzler-प्रतौ६.१९: पूतिगन्धान्तःशवदिवाकीर्त्य(चाण्डाल)शूद्रसंनिधाने ॥

 आनन्दाश्रमप्रतौ_२,७.२० / Stenzler-प्रतौ६.२०: भुक्तके चोद्गारे ॥

 आनन्दाश्रमप्रतौ_२,७.२१ / Stenzler-प्रतौ६.२१: ऋग्यजुषं च सामशब्दो यावत् ॥

 आनन्दाश्रमप्रतौ_२,७.२२ / Stenzler-प्रतौ६.२२: आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः ॥

 आनन्दाश्रमप्रतौ_२,७.२३ / Stenzler-प्रतौ६.२३: स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु ॥

 आनन्दाश्रमप्रतौ_२,७.२४ / Stenzler-प्रतौ६.२४: अहर् ऋतौ(ऋतु) ॥
{Stenzler-प्रत्यन्तरे अपर्तौ}

 आनन्दाश्रमप्रतौ_२,७.२५ / Stenzler-प्रतौ६.२५: विद्युति नक्तं चापररात्रात् ॥

 आनन्दाश्रमप्रतौ_२,७.२६ / Stenzler-प्रतौ६.२६: त्रिभागादिप्रवृत्तौ सर्वम् ॥

 आनन्दाश्रमप्रतौ_२,७.२७ / Stenzler-प्रतौ६.२७: उल्का विद्युत्समेत्य् एकेषाम् ॥

 आनन्दाश्रमप्रतौ_२,७.२८ / Stenzler-प्रतौ६.२८: स्तनयित्नुर् अपराह्णे ॥

 आनन्दाश्रमप्रतौ_२,७.२९ / Stenzler-प्रतौ६.२९: अपि प्रदोषे ॥

 आनन्दाश्रमप्रतौ_२,७.३० / Stenzler-प्रतौ६.३०: सर्वं नक्तम् आर्धरात्रात् ॥

 आनन्दाश्रमप्रतौ_२,७.३१ / Stenzler-प्रतौ६.३१: अहश् चेत् सज्योतिः ॥

 आनन्दाश्रमप्रतौ_२,७.३२ / Stenzler-प्रतौ६.३२: विषयस्थे च राज्ञि(राजन्) प्रेते ॥

 आनन्दाश्रमप्रतौ_२,७.३३ / Stenzler-प्रतौ६.३३: विप्रोष्य चान्योन्येन सह ॥

 आनन्दाश्रमप्रतौ_२,७.३४ / Stenzler-प्रतौ६.३४: संकुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रम् ॥

 आनन्दाश्रमप्रतौ_२,७.३५ / Stenzler-प्रतौ६.३५: अमावास्यायां च ॥

 आनन्दाश्रमप्रतौ_२,७.३६ / Stenzler-प्रतौ६.३६: द्व्यहं वा ॥

 आनन्दाश्रमप्रतौ_२,७.३७ / Stenzler-प्रतौ६.३७: कार्तिकी फाल्गुनीय्षाढी पौर्णमासी ॥

 आनन्दाश्रमप्रतौ_२,७.३८ / Stenzler-प्रतौ६.३८: तिस्रो ऽष्टकास् त्रिरात्रम् ॥

 आनन्दाश्रमप्रतौ_२,७.३९ / Stenzler-प्रतौ६.३९: अन्त्याम् एके ॥

 आनन्दाश्रमप्रतौ_२,७.४० / Stenzler-प्रतौ६.४०: अभितो वार्षिकम् ॥

 आनन्दाश्रमप्रतौ_२,७.४१ / Stenzler-प्रतौ६.४१: सर्वे वर्षाविद्युत्स्तनयित्नुसंनिपाते ॥
{Stenzler-प्रत्यन्तरे वर्ष-}

 आनन्दाश्रमप्रतौ_२,७.४२ / Stenzler-प्रतौ६.४२: प्रस्यन्दिनि ॥

 आनन्दाश्रमप्रतौ_२,७.४३ / Stenzler-प्रतौ६.४३: ऊर्ध्वं भोजनाद् उत्सवे ॥

 आनन्दाश्रमप्रतौ_२,७.४४ / Stenzler-प्रतौ६.४४: प्राधीतस्य च निशायां चतुर्मुहूर्तम् ॥

 आनन्दाश्रमप्रतौ_२,७.४५ / Stenzler-प्रतौ६.४५: नित्यम् एके नगरे ॥

 आनन्दाश्रमप्रतौ_२,७.४६ / Stenzler-प्रतौ६.४६: मानसम् अप्य् अशुचिः ॥

 आनन्दाश्रमप्रतौ_२,७.४७ / Stenzler-प्रतौ६.४७: श्राद्धिनाम्(श्राद्ध) आकालिकम् ॥

 आनन्दाश्रमप्रतौ_२,७.४८ / Stenzler-प्रतौ६.४८: अकृतान्नश्राद्धिकसंयोगे ऽपि ॥
{Stenzler-प्रत्यन्तरे -योगे च}

 आनन्दाश्रमप्रतौ_२,७.४९ / Stenzler-प्रतौ६.४९: प्रतिविद्यं च यान् स्मरन्ति ॥
{Stenzler-प्रत्यन्तरे यान् स्मरन्ति}


____________________________________________


[ आनन्दाश्रमप्रतौ २,८ = Stenzler-प्रतौ XVII]

 आनन्दाश्रमप्रतौ_२,८.१ / Stenzler-प्रतौ७.१: प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत ॥

 आनन्दाश्रमप्रतौ_२,८.२ / Stenzler-प्रतौ७.२: प्रतिगृह्णीयाच् च ॥

 आनन्दाश्रमप्रतौ_२,८.३ / Stenzler-प्रतौ७.३: एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयानपयोदधिधानाशफरीप्रियङ्गुस्रग्मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम् ॥

 आनन्दाश्रमप्रतौ_२,८.४ / Stenzler-प्रतौ७.४: पितृदेवगुरुभृत्यभरणे ऽप्य् अन्यत् ॥
{Stenzler-प्रत्यन्तरे -णे चान्यत्}

 आनन्दाश्रमप्रतौ_२,८.५ / Stenzler-प्रतौ७.५: वृत्तिश् चेन् नान्तरेण शूद्रात् ॥

 आनन्दाश्रमप्रतौ_२,८.६ / Stenzler-प्रतौ७.६: पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारकाःभोज्यान्नाः ॥

 आनन्दाश्रमप्रतौ_२,८.७ / Stenzler-प्रतौ७.७: वणिक् चाशिल्पी ॥

 आनन्दाश्रमप्रतौ_२,८.८ / Stenzler-प्रतौ७.८: नित्यम् अभोज्यम् ॥

 आनन्दाश्रमप्रतौ_२,८.९ / Stenzler-प्रतौ७.९: केशकीटावपन्नम् ॥

 आनन्दाश्रमप्रतौ_२,८.१० / Stenzler-प्रतौ७.१०: रजस्वलाकृष्णशकुनिपदोपहतम् ॥

 आनन्दाश्रमप्रतौ_२,८.११ / Stenzler-प्रतौ७.११: भ्रूणघ्नावेक्षितम् ॥
{Stenzler-प्रत्यन्तरे भ्रूणघ्ना प्रेक्षितम्}
(Stenzler-प्रतौ १७.१२ सेए आनन्दाश्रमप्रतौ २,८.१३)

 आनन्दाश्रमप्रतौ_२,८.१२ / Stenzler-प्रतौ७.१३: भावदुष्टम् ॥

 आनन्दाश्रमप्रतौ_२,८.१३ / Stenzler-प्रतौ७.१२: गवोपघ्रातम् ॥

 आनन्दाश्रमप्रतौ_२,८.१४ / Stenzler-प्रतौ७.१४: शुक्तं केवलम् अदधि ॥

 आनन्दाश्रमप्रतौ_२,८.१५ / Stenzler-प्रतौ७.१५: पुनः सिद्धम् ॥

 आनन्दाश्रमप्रतौ_२,८.१६ / Stenzler-प्रतौ७.१६: पर्युषितम् अशाकभक्षस्नेहमांसमधूनि ॥
{Stenzler-प्रत्यन्तरे -भक्ष्य-}

 आनन्दाश्रमप्रतौ_२,८.१७ / Stenzler-प्रतौ७.१७: उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्टभोजिगणविद्विषाणानाम् ॥

 आनन्दाश्रमप्रतौ_२,८.१८ / Stenzler-प्रतौ७.१८: अपङ्क्त्यानां प्राग्दुर्वालात् ॥
{Stenzler-प्रत्यन्तरे अपाङ्क्त्य्-}

 आनन्दाश्रमप्रतौ_२,८.१९ / Stenzler-प्रतौ७.१९: वृथान्नाचमनोत्थानव्यपेतानि ॥

 आनन्दाश्रमप्रतौ_२,८.२० / Stenzler-प्रतौ७.२०: समासमाभ्यां विषमसमे पूजातः ॥

 आनन्दाश्रमप्रतौ_२,८.२१ / Stenzler-प्रतौ७.२१: अनर्चितं च ॥

 आनन्दाश्रमप्रतौ_२,८.२२ / Stenzler-प्रतौ७.२२: गोश् च क्षीरम् अनिर्दशायाः सूतके ॥

 आनन्दाश्रमप्रतौ_२,८.२३ / Stenzler-प्रतौ७.२३: अजामहिष्योश् च ॥

 आनन्दाश्रमप्रतौ_२,८.२४ / Stenzler-प्रतौ७.२४: नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च ॥

 आनन्दाश्रमप्रतौ_२,८.२५ / Stenzler-प्रतौ७.२५: स्यन्दिनीयमसूसंधिनीनां च ॥

 आनन्दाश्रमप्रतौ_२,८.२६ / Stenzler-प्रतौ७.२६: विवत्सायाश् च ॥

 आनन्दाश्रमप्रतौ_२,८.२७ / Stenzler-प्रतौ७.२७: पञ्चनखाश् चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः ॥

 आनन्दाश्रमप्रतौ_२,८.२८ / Stenzler-प्रतौ७.२८: उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः ॥

 आनन्दाश्रमप्रतौ_२,८.२९ / Stenzler-प्रतौ७.२९: काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डाग्राम्यकुक्कुटसूकराः ॥
{Stenzler-प्रत्यन्तरे -सूकरौ}

 आनन्दाश्रमप्रतौ_२,८.३० / Stenzler-प्रतौ७.३०: धेन्वनडुहौ च ॥

 आनन्दाश्रमप्रतौ_२,८.३१ / Stenzler-प्रतौ७.३१: अपन्नदन्नवसन्नवृथामांसानि ॥
{Stenzler-प्रत्यन्तरे अपन्नदावसन्न-}

 आनन्दाश्रमप्रतौ_२,८.३२ / Stenzler-प्रतौ७.३२: किसलयक्याकुलशुननिर्यासाः ॥
(VAR_AA: किम्पाकु fओर् क्याकु)

 आनन्दाश्रमप्रतौ_२,८.३३ / Stenzler-प्रतौ७.३३: लोहिता व्रश्चनाः ॥
{Stenzler-प्रत्यन्तरे -चनाश् च}

 आनन्दाश्रमप्रतौ_२,८.३४ / Stenzler-प्रतौ७.३४: निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तचराअभक्ष्याः ॥
{Stenzler-प्रत्यन्तरे बलाकशुक-;-मान्धाला नक्तंचरा}

 आनन्दाश्रमप्रतौ_२,८.३५ / Stenzler-प्रतौ७.३५: भक्ष्याः प्रतुदविष्किरजालपादाः ॥
{Stenzler-प्रत्यन्तरे -विष्किराजाल-}

 आनन्दाश्रमप्रतौ_२,८.३६ / Stenzler-प्रतौ७.३६: मत्स्याश् चाविकृताः ॥

 आनन्दाश्रमप्रतौ_२,८.३७ / Stenzler-प्रतौ७.३७: वध्याश् च धर्मार्थे ॥

 आनन्दाश्रमप्रतौ_२,८.३८ / Stenzler-प्रतौ७.३८: व्यालहतादृष्टदोषवाक्प्रशस्तानभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ॥
{Stenzler-प्रत्यन्तरे -प्रशस्तान्य्}


____________________________________________


[ आनन्दाश्रमप्रतौ २,९ = Stenzler-प्रतौ XVIII]

 आनन्दाश्रमप्रतौ_२,९.१ / Stenzler-प्रतौ८.१: अस्वतन्त्रा धर्मे स्त्री ॥

 आनन्दाश्रमप्रतौ_२,९.२ / Stenzler-प्रतौ८.२: नातिचरेद् भर्तारम्(भर्तृ) ॥

 आनन्दाश्रमप्रतौ_२,९.३ / Stenzler-प्रतौ८.३: वाक्चक्षुःकर्मसंयता ॥

 आनन्दाश्रमप्रतौ_२,९.४ / Stenzler-प्रतौ८.४: अपतिर् अपत्यलिप्सुर् देवरात् ॥

 आनन्दाश्रमप्रतौ_२,९.५ / Stenzler-प्रतौ८.५: गुरुप्रसूता नर्तुम्(ऋतु) अतीयात् ॥

 आनन्दाश्रमप्रतौ_२,९.६ / Stenzler-प्रतौ८.६: पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद् वा ॥

 आनन्दाश्रमप्रतौ_२,९.७ / Stenzler-प्रतौ८.७: नादेवराद् इत्य् एके ॥

 आनन्दाश्रमप्रतौ_२,९.८ / Stenzler-प्रतौ८.८: नातिद्वितीयम् ॥

 आनन्दाश्रमप्रतौ_२,९.९ / Stenzler-प्रतौ८.९: जनयितुर् अपत्यम् ॥

 आनन्दाश्रमप्रतौ_२,९.१० / Stenzler-प्रतौ८.१०: समयाद् अन्यस्य ॥
{Stenzler-प्रत्यन्तरे अन्यत्र}

 आनन्दाश्रमप्रतौ_२,९.११ / Stenzler-प्रतौ८.११: जीवतश् च क्षेत्रे ॥

 आनन्दाश्रमप्रतौ_२,९.१२ / Stenzler-प्रतौ८.१२: परस्मात् तस्य ॥

 आनन्दाश्रमप्रतौ_२,९.१३ / Stenzler-प्रतौ८.१३: द्वयोर् वा ॥

 आनन्दाश्रमप्रतौ_२,९.१४ / Stenzler-प्रतौ८.१४: रक्षणात् तु भर्तुर्(भर्तृ) एव ॥

 आनन्दाश्रमप्रतौ_२,९.१५ / Stenzler-प्रतौ८.१५: श्रूयमाणे ऽभिगमनम् ॥
{Stenzler-प्रत्यन्तरे नष्टे भर्तरि षड्वार्षिकंक्षपणं श्रूयमाणे}

 आनन्दाश्रमप्रतौ_२,९.१६ / Stenzler-प्रतौ८.१६: प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥

 आनन्दाश्रमप्रतौ_२,९.१७ / Stenzler-प्रतौ८.१७: द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे ॥

 आनन्दाश्रमप्रतौ_२,९.१८ / Stenzler-प्रतौ८.१८: भ्रातरि(भ्रातृ) चैवम् ज्यायसि यवीयान्कन्याग्न्युपयमेषु ॥

 आनन्दाश्रमप्रतौ_२,९.१९ / Stenzler-प्रतौ८.१९: षड् इत्य् एके ॥

 आनन्दाश्रमप्रतौ_२,९.२० / Stenzler-प्रतौ८.२०: त्रीन् कुमार्य् ऋतून् अतीत्य स्वयंयुज्येतानिन्दितेनोत्सृज्य पित्र्यान् अलंकारान् ॥
{Stenzler-प्रत्यन्तरे युञ्जीता-}

 आनन्दाश्रमप्रतौ_२,९.२१ / Stenzler-प्रतौ८.२१: प्रदानं प्राग् ऋतोः(ऋतु) ॥

 आनन्दाश्रमप्रतौ_२,९.२२ / Stenzler-प्रतौ८.२२: अप्रयच्छन् दोषी ॥

 आनन्दाश्रमप्रतौ_२,९.२३ / Stenzler-प्रतौ८.२३: प्राग् वाससः प्रतिपत्तेर् इत्य् एके ॥
{Stenzler-प्रत्यन्तरे वासः}

 आनन्दाश्रमप्रतौ_२,९.२४ / Stenzler-प्रतौ८.२४: द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगेच शूद्रात् ॥

 आनन्दाश्रमप्रतौ_२,९.२५ / Stenzler-प्रतौ८.२५: अन्यत्रापि शूद्राद् बहुपशोर् हीनकर्मणः ॥

 आनन्दाश्रमप्रतौ_२,९.२६ / Stenzler-प्रतौ८.२६: शतगोर् अनाहिताग्नेः ॥

 आनन्दाश्रमप्रतौ_२,९.२७ / Stenzler-प्रतौ८.२७: सहस्रगोश् चासोमपात् ॥

 आनन्दाश्रमप्रतौ_२,९.२८ / Stenzler-प्रतौ८.२८: सप्तमीं चाभुक्त्वाअनिचयाय ॥

 आनन्दाश्रमप्रतौ_२,९.२९ / Stenzler-प्रतौ८.२९: अप्य् अहीनकर्मभ्यः ॥

 आनन्दाश्रमप्रतौ_२,९.३० / Stenzler-प्रतौ८.३०: आचक्षीत राज्ञा पृष्टः ॥

 आनन्दाश्रमप्रतौ_२,९.३१ / Stenzler-प्रतौ८.३१: तेन हि भर्तव्यः श्रुतशीलसंपन्नश् चेत् ॥

 आनन्दाश्रमप्रतौ_२,९.३२ / Stenzler-प्रतौ८.३२: धर्मतन्त्रपीडायाम् तस्याकरणे दोषो ॥
{Stenzler-प्रत्यन्तरे अकरनेदोषः; दोषो दोषः}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,१ = Stenzler-प्रतौ XIX]

 आनन्दाश्रमप्रतौ_३,१.१ / Stenzler-प्रतौ९.१: उक्तो वर्णधर्मश् चाश्रमधर्मश् च ॥
{Stenzler-प्रत्यन्तरे -धर्म आश्रम-}

 आनन्दाश्रमप्रतौ_३,१.२ / Stenzler-प्रतौ९.२: अथ खल्व् अयं पुरुषो याप्येन कर्मणा लिप्यते यथैतद् अयाज्ययाजनम् अभक्ष्यभक्षणम् अवद्यवदनंशिष्टस्याक्रिया प्रतिषिद्धसेवनम् इति ॥

 आनन्दाश्रमप्रतौ_३,१.३ / Stenzler-प्रतौ९.३: तत्र प्रायश्चित्तं कुर्यात् न कुर्याद् इति मीमांसन्ते ॥

 आनन्दाश्रमप्रतौ_३,१.४ / Stenzler-प्रतौ९.४: न कुर्याद् इत्य् आहुः ॥

 आनन्दाश्रमप्रतौ_३,१.५ / Stenzler-प्रतौ९.५: न हि कर्म क्षीयत इति ॥

 आनन्दाश्रमप्रतौ_३,१.६ / Stenzler-प्रतौ९.६: कुर्याद् इत्य् अपरम् ॥

 आनन्दाश्रमप्रतौ_३,१.७ / Stenzler-प्रतौ९.७: पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयान्तीति विज्ञायते ॥

 आनन्दाश्रमप्रतौ_३,१.८ / Stenzler-प्रतौ९.८: व्रात्यस्तोमैश् चेष्ट्वा ॥

 आनन्दाश्रमप्रतौ_३,१.९ / Stenzler-प्रतौ९.९: तरति सर्वं पाप्मानं तरति ब्रह्महत्यांयो,अश्वमेधेन यजते ॥
{Stenzler-प्रत्यन्तरे यजत इति च}

 आनन्दाश्रमप्रतौ_३,१.१० / Stenzler-प्रतौ९.१०: अग्निष्टुताभिशस्यमानं याजयेद् इति च ॥

 आनन्दाश्रमप्रतौ_३,१.११ / Stenzler-प्रतौ९.११: तस्य निष्क्रयणानि जपस् तपो होम उपवासो दानम् ॥

 आनन्दाश्रमप्रतौ_३,१.१२ / Stenzler-प्रतौ९.१२: उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणम् अथर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिने सामनीबृहद्रथन्तरे पुरुषगतिर् महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नाम् अन्यतमद् बहिष्पवमानं कूष्माण्डानि पावमान्यःसावित्री चेति पावमानानि ॥
{Stenzler-प्रत्यन्तरे राजनरौहिणे;इति पावनानि}

 आनन्दाश्रमप्रतौ_३,१.१३ / Stenzler-प्रतौ९.१३: पयोव्रतता शाकभक्षता फलभक्षताप्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानम् इतिमेध्यानि ॥
{Stenzler-प्रत्यन्तरे प्रसृतियावको}

 आनन्दाश्रमप्रतौ_३,१.१४ / Stenzler-प्रतौ९.१४: सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्य् ऋषिनिवासा गोष्ठपरिस्कन्धा इति देशाः ॥
{Stenzler-प्रत्यन्तरे ऋषिनिवासगोष्ठ-}

 आनन्दाश्रमप्रतौ_३,१.१५ / Stenzler-प्रतौ९.१५: ब्रह्मचर्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्रताधःशायितानाशक इति तपांसि(तपस्) ॥

 आनन्दाश्रमप्रतौ_३,१.१६ / Stenzler-प्रतौ९.१६: हिरण्यं गौर् वासो ऽश्वो भूमिस् तिला घृतम् अन्नम् इतिदेयानीति ॥
{Stenzler-प्रत्यन्तरे इति देयानि}

 आनन्दाश्रमप्रतौ_३,१.१७ / Stenzler-प्रतौ९.१७: संवत्सरः षण्मासाश् चत्वारस् त्रयो वा द्वौवैकश् चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहो ऽहोरात्र इतिकालाः ॥
{Stenzler-प्रत्यन्तरे त्रयो द्वाव् एकश्}

 आनन्दाश्रमप्रतौ_३,१.१८ / Stenzler-प्रतौ९.१८: एतान्य् एवानादेशे विकल्पेन क्रियेरन् ॥

 आनन्दाश्रमप्रतौ_३,१.१९ / Stenzler-प्रतौ९.१९: एनःसु(एनस्) गुरुषु गुरूणि लघुषु लघूनि ॥

 आनन्दाश्रमप्रतौ_३,१.२० / Stenzler-प्रतौ९.२०: कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तं ॥
{Stenzler-प्रत्यन्तरे सर्वप्रायश्चित्तम्}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,२ = Stenzler-प्रतौ XX]

 आनन्दाश्रमप्रतौ_३,२.१ / Stenzler-प्रतौ_२०.१: त्यजेत् पितरं(पितृ) राजघातकं शूद्रयाजकंशूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं यश् चान्त्यावसायिभिःसह संवसेद् अन्त्यावसायिन्यां च ॥
{Stenzler-प्रत्यन्तरे -अन्तावसायिभिः;संवसेदन्तावसायिन्याम्}

 आनन्दाश्रमप्रतौ_३,२.२ / Stenzler-प्रतौ_२०.२: तस्य विद्यागुरून् योनिसंबन्धांश् च संनिपात्यसर्वाण्य् उदकादीनि प्रेतकार्याणि कुर्युः ॥
{Stenzler-प्रत्यन्तरे प्रेतकर्माणि}

 आनन्दाश्रमप्रतौ_३,२.३ / Stenzler-प्रतौ_२०.३: पात्रं चास्य विपर्यस्येयुः ॥

 आनन्दाश्रमप्रतौ_३,२.४ / Stenzler-प्रतौ_२०.४: दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीयदासीघटात् पूरयित्वा दक्षिणामुखो यदा विपर्यस्येद् अमुकम् अनुदकंकरोमि इति नामग्राहम् ॥
{Stenzler-प्रत्यन्तरे दक्षिणामुखः पदा;विपर्यस्येद् अमुम्}

 आनन्दाश्रमप्रतौ_३,२.५ / Stenzler-प्रतौ_२०.५: तं सर्वे ऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखाः ॥

 आनन्दाश्रमप्रतौ_३,२.६ / Stenzler-प्रतौ_२०.६: विद्यागुरवो(गुरु) योनिसंबन्धाश् च वीक्षेरन् ॥

 आनन्दाश्रमप्रतौ_३,२.७ / Stenzler-प्रतौ_२०.७: अप उपस्पृश्य ग्रामं प्रविशन्ति ॥

 आनन्दाश्रमप्रतौ_३,२.८ / Stenzler-प्रतौ_२०.८: अत उत्तरं तेन संभाष्य तिष्ठेद् एकरात्रं जपन्सावित्रीम् अज्ञानपूर्वम् ॥
{Stenzler-प्रत्यन्तरे अत ऊर्ध्वं}

 आनन्दाश्रमप्रतौ_३,२.९ / Stenzler-प्रतौ_२०.९: ज्ञानपूर्वं च त्रिरात्रम् ॥
{Stenzler-प्रत्यन्तरे -पूर्वं चेत्}

 आनन्दाश्रमप्रतौ_३,२.१० / Stenzler-प्रतौ_२०.१०: यस् तु प्रायश्चित्तेन शुध्येत् तस्मिञ् शुद्धेशातकुम्भमयं पात्रं पुण्यतमाद् ध्रदात् पूरयित्वा स्रवन्तीभ्योवा तत एनम् अप उपस्पर्शयेयुः ॥

 आनन्दाश्रमप्रतौ_३,२.११ / Stenzler-प्रतौ_२०.११: अथास्मै तत्पात्रम् दद्युस् ततप्रतिगृह्य जपेच्शान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस्ताभमम् गृह्णामिइति ॥
{Stenzler-प्रत्यन्तरे रोचनस् तम् इह गृह्-}

 आनन्दाश्रमप्रतौ_३,२.१२अ / Stenzler-प्रतौ_२०.१२: एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिःकूष्माण्डैश् चाज्यं जुहुयाद् ॥

 आनन्दाश्रमप्रतौ_३,२.१२ब् / Stenzler-प्रतौ_२०.१३अ: हिरण्यं ब्राह्मणायदद्यात् ॥

 आनन्दाश्रमप्रतौ_३,२.१३ / Stenzler-प्रतौ_२०.१३ब्: गां वा ॥

 आनन्दाश्रमप्रतौ_३,२.१४ / Stenzler-प्रतौ_२०.१४: आचार्याय च ॥

 आनन्दाश्रमप्रतौ_३,२.१५ / Stenzler-प्रतौ_२०.१५: यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुध्येत् ॥
{Stenzler-प्रत्यन्तरे प्रायश्चित्तं मृतः}

 आनन्दाश्रमप्रतौ_३,२.१६ / Stenzler-प्रतौ_२०.१६: सर्वाण्य् एव तस्मिन्न् उदकादीनि प्रेतकर्माणि कुर्युः ॥

 आनन्दाश्रमप्रतौ_३,२.१७ / Stenzler-प्रतौ_२०.१७: एतद् एव शान्त्युदकं सर्वेषूपपातकेषुसर्वेषूपपातकेषु ॥
{Stenzler-प्रत्यन्तरे उपपातकेषु उपपातकेषु}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,३ = Stenzler-प्रतौ XXI]

 आनन्दाश्रमप्रतौ_३,३.१ / Stenzler-प्रतौ_२१.१: ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धागस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः ॥
{Stenzler-प्रत्यन्तरे ब्रह्महासुराप--संबन्धग-}

 आनन्दाश्रमप्रतौ_३,३.२ / Stenzler-प्रतौ_२१.२: पातकसंयोजकाश् च ॥

 आनन्दाश्रमप्रतौ_३,३.३ / Stenzler-प्रतौ_२१.३: तैश् चाब्दं समाचरन् ॥

 आनन्दाश्रमप्रतौ_३,३.४ / Stenzler-प्रतौ_२१.४: द्विजातिकर्मभ्यो हानिः पतनम् ॥

 आनन्दाश्रमप्रतौ_३,३.५ / Stenzler-प्रतौ_२१.५: तथा परत्र चासिद्धिः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तथा}

 आनन्दाश्रमप्रतौ_३,३.६ / Stenzler-प्रतौ_२१.६: तम् एके नरकम् ॥

 आनन्दाश्रमप्रतौ_३,३.७ / Stenzler-प्रतौ_२१.७: त्रीणि प्रथमान्य् अनिर्देश्यान्य् अनु ॥
{Stenzler-प्रत्यन्तरे अनिर्देश्यानि मनुः}

 आनन्दाश्रमप्रतौ_३,३.८ / Stenzler-प्रतौ_२१.८: न स्त्रीष्व् अगुरुतल्पं पततीत्य् एके ॥
{Stenzler-प्रत्यन्तरे अगुरुतल्पः}

 आनन्दाश्रमप्रतौ_३,३.९ / Stenzler-प्रतौ_२१.९: भ्रूणहनि हीनवर्णसेवायां च स्त्रीपतति ॥
{Stenzler-प्रत्यन्तरे हीनशेवायां}

 आनन्दाश्रमप्रतौ_३,३.१० / Stenzler-प्रतौ_२१.१०: कौटसाक्ष्यं राजगामि पैशुनम् गुरोरनृताभिशंसनं महापातकसमानि ॥
{Stenzler-प्रत्यन्तरे -शंसनं पातकसमानि}

 आनन्दाश्रमप्रतौ_३,३.११ / Stenzler-प्रतौ_२१.११: अपङ्क्त्यानां प्राग्दुर्बालाद्गोहन्तृब्रह्मघ्नतन्मात्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम् ॥
{Stenzler-प्रत्यन्तरे अपाङ्क्त्य्-;-ब्रह्मोज्भक्तन्मन्त्र-}

 आनन्दाश्रमप्रतौ_३,३.१२ / Stenzler-प्रतौ_२१.१२: अज्ञानाद् अन्ध्यापनाद् ऋत्विगाचार्यौपतनीयसेवायां च हेयौ ॥
{Stenzler-प्रत्यन्तरे अज्ञानाध्यापनाद्}

 आनन्दाश्रमप्रतौ_३,३.१३ / Stenzler-प्रतौ_२१.१३: अन्यत्र हानात् पतति ॥

 आनन्दाश्रमप्रतौ_३,३.१४ / Stenzler-प्रतौ_२१.१४: तस्य च प्रतिग्रहीतेत्य् एके ॥

 आनन्दाश्रमप्रतौ_३,३.१५ / Stenzler-प्रतौ_२१.१५: न कर्हिचिन् मातापित्रोर्(मातृपितृ) अवृत्तिः ॥

 आनन्दाश्रमप्रतौ_३,३.१६ / Stenzler-प्रतौ_२१.१६: दायं तु न भजेरन् ॥

 आनन्दाश्रमप्रतौ_३,३.१७ / Stenzler-प्रतौ_२१.१७: ब्राह्मनाभिशंसने दोषस् तावान् ॥

 आनन्दाश्रमप्रतौ_३,३.१८ / Stenzler-प्रतौ_२१.१८: द्विर् अनेनसि ॥

 आनन्दाश्रमप्रतौ_३,३.१९ / Stenzler-प्रतौ_२१.१९: दुर्बलहिंसायां च विमोचने शक्तश् चेत् ॥
{Stenzler-प्रत्यन्तरे चाविमोचने}

 आनन्दाश्रमप्रतौ_३,३.२० / Stenzler-प्रतौ_२१.२०: अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् ॥
{Stenzler-प्रत्यन्तरे -अवगोरणे}

 आनन्दाश्रमप्रतौ_३,३.२१ / Stenzler-प्रतौ_२१.२१: निघाते सहस्रम् ॥

 आनन्दाश्रमप्रतौ_३,३.२२ / Stenzler-प्रतौ_२१.२२: लोहितदर्शने यावतस् तत्प्रस्कन्द्य पांसून्संगृह्णीयात् ॥
{Stenzler-प्रत्यन्तरे संगृह्णीयात्}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,४ = Stenzler-प्रतौ XXII]

 आनन्दाश्रमप्रतौ_३,४.१ / Stenzler-प्रतौ_२२.१: प्रायश्चित्तम् ॥

 आनन्दाश्रमप्रतौ_३,४.२ / Stenzler-प्रतौ_२२.२: अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य ॥

 आनन्दाश्रमप्रतौ_३,४.३ / Stenzler-प्रतौ_२२.३: लक्ष्यं वा स्यात् जन्ये शस्त्रभृताम् ॥

 आनन्दाश्रमप्रतौ_३,४.४ / Stenzler-प्रतौ_२२.४: खट्वाङ्गकपालपाणिर् वा द्वादश संवत्सरान्ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत् कर्माचक्षाणः ॥

 आनन्दाश्रमप्रतौ_३,४.५ / Stenzler-प्रतौ_२२.५: पथो ऽपक्रामेत् संदर्शनाद् आर्यस्य ॥

 आनन्दाश्रमप्रतौ_३,४.६ / Stenzler-प्रतौ_२२.६: स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शीशुध्येत् ॥

 आनन्दाश्रमप्रतौ_३,४.७ / Stenzler-प्रतौ_२२.७: प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ॥

 आनन्दाश्रमप्रतौ_३,४.८ / Stenzler-प्रतौ_२२.८: द्रव्यापचये त्र्यवरं प्रतिराद्धः ॥
{Stenzler-प्रत्यन्तरे -चये वा}

 आनन्दाश्रमप्रतौ_३,४.९ / Stenzler-प्रतौ_२२.९: अश्वमेधावभृथे वा ॥

 आनन्दाश्रमप्रतौ_३,४.१० / Stenzler-प्रतौ_२२.१०: अन्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत् ॥

 आनन्दाश्रमप्रतौ_३,४.११ / Stenzler-प्रतौ_२२.११: सृष्टश् चेद् ब्राह्मणवधे ऽहत्वापि ॥

 आनन्दाश्रमप्रतौ_३,४.१२ / Stenzler-प्रतौ_२२.१२: आत्रेय्याश् चैवम् ॥
{Stenzler-प्रत्यन्तरे आत्रेयीं}

 आनन्दाश्रमप्रतौ_३,४.१३ / Stenzler-प्रतौ_२२.१३: गर्भे चाविज्ञाते ॥
{Stenzler-प्रत्यन्तरे ब्राह्मणस्य}

 आनन्दाश्रमप्रतौ_३,४.१४ / Stenzler-प्रतौ_२२.१४: राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश् च गा दद्यात् ॥

 आनन्दाश्रमप्रतौ_३,४.१५ / Stenzler-प्रतौ_२२.१५: वैश्ये तु त्रैवार्षिकम् ऋषभैकशताश् च गादद्याद् ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तु}

 आनन्दाश्रमप्रतौ_३,४.१६ / Stenzler-प्रतौ_२२.१६: शूद्रे संवत्सरम् ऋषभैकादशाश् च गा दद्यात् ॥

 आनन्दाश्रमप्रतौ_३,४.१७ / Stenzler-प्रतौ_२२.१७: अनात्रेय्यां चैवम् ॥

 आनन्दाश्रमप्रतौ_३,४.१८ / Stenzler-प्रतौ_२२.१८: गां च वैश्यवत् ॥

 आनन्दाश्रमप्रतौ_३,४.१९ / Stenzler-प्रतौ_२२.१९: मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासुच ॥
{Stenzler-प्रत्यन्तरे -मूषिक-}

 आनन्दाश्रमप्रतौ_३,४.२० / Stenzler-प्रतौ_२२.२०: अस्थन्वताम् सहस्रं हत्वा ॥

 आनन्दाश्रमप्रतौ_३,४.२१ / Stenzler-प्रतौ_२२.२१: अनस्थिमताम् अनडुद्भारे(अनडुह्) च ॥

 आनन्दाश्रमप्रतौ_३,४.२२ / Stenzler-प्रतौ_२२.२२: अपि वास्थन्वताम् एकैकस्मिन् किंचिद् दद्यात् ॥

 आनन्दाश्रमप्रतौ_३,४.२३ / Stenzler-प्रतौ_२२.२३: षण्ढे पलालभारः सीसमाषश् च ॥

 आनन्दाश्रमप्रतौ_३,४.२४ / Stenzler-प्रतौ_२२.२४: वराहे घृतधटः ॥
{Stenzler-प्रत्यन्तरे घृतघटः}

 आनन्दाश्रमप्रतौ_३,४.२५ / Stenzler-प्रतौ_२२.२५: सर्पे लोहदण्डः ॥

 आनन्दाश्रमप्रतौ_३,४.२६ / Stenzler-प्रतौ_२२.२६: ब्रह्मबन्ध्वां चलनायां नीलः ॥
{Stenzler-प्रत्यन्तरे जीलः}

 आनन्दाश्रमप्रतौ_३,४.२७ / Stenzler-प्रतौ_२२.२७: वैशिकेन किंचित् ॥

 आनन्दाश्रमप्रतौ_३,४.२८ / Stenzler-प्रतौ_२२.२८: तल्पान्नधनलाभवधेषु पृथग्वर्षाणि ॥

 आनन्दाश्रमप्रतौ_३,४.२९ / Stenzler-प्रतौ_२२.२९: द्वे परदारे ॥

 आनन्दाश्रमप्रतौ_३,४.३० / Stenzler-प्रतौ_२२.३०: त्रीणि श्रोत्रियस्य ॥

 आनन्दाश्रमप्रतौ_३,४.३१ / Stenzler-प्रतौ_२२.३१: द्रव्यलाभे चोत्सर्गः ॥

 आनन्दाश्रमप्रतौ_३,४.३२ / Stenzler-प्रतौ_२२.३२: यथास्थानं वा गमयेत् ॥

 आनन्दाश्रमप्रतौ_३,४.३३ / Stenzler-प्रतौ_२२.३३: प्रतिषिद्धमन्त्रयोगे सहस्रवाकश् चेत् ॥

 आनन्दाश्रमप्रतौ_३,४.३४ / Stenzler-प्रतौ_२२.३४: अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ॥

 आनन्दाश्रमप्रतौ_३,४.३५ / Stenzler-प्रतौ_२२.३५: स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत ॥
{Stenzler-प्रत्यन्तरे स्त्रीचातिचारिणी}

 आनन्दाश्रमप्रतौ_३,४.३६ / Stenzler-प्रतौ_२२.३६: अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर् घृतहोमोघृतहोमः ॥


____________________________________________


[ आनन्दाश्रमप्रतौ ३,५ = Stenzler-प्रतौ XXIII]

 आनन्दाश्रमप्रतौ_३,५.१ / Stenzler-प्रतौ_२३.१: सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः सुराम् आस्येमृतः शुध्येत् ॥

 आनन्दाश्रमप्रतौ_३,५.२ / Stenzler-प्रतौ_२३.२: अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहंतप्तानि स कृच्छ्रस् ततो ऽस्य संस्कारः ॥

 आनन्दाश्रमप्रतौ_३,५.३ / Stenzler-प्रतौ_२३.३: मूत्रपुरीषरेतसां च प्राशने ॥

 आनन्दाश्रमप्रतौ_३,५.४ / Stenzler-प्रतौ_२३.५: श्वापदोष्ट्रखराणां चाङ्गस्य ॥

 आनन्दाश्रमप्रतौ_३,५.५ / Stenzler-प्रतौ_२३.५: ग्राम्यकुक्कुटसूकरयोश् च ॥

 आनन्दाश्रमप्रतौ_३,५.६ / Stenzler-प्रतौ_२३.६: गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च ॥

 आनन्दाश्रमप्रतौ_३,५.७ / Stenzler-प्रतौ_२३.७: पूर्वैश् च दष्टस्य ॥

 आनन्दाश्रमप्रतौ_३,५.८ / Stenzler-प्रतौ_२३.८: तप्ते लोहशयने गुरुतल्पगः शयीत ॥

 आनन्दाश्रमप्रतौ_३,५.९ / Stenzler-प्रतौ_२३.९: सूर्मीं वा श्लिष्येज्ज्वलन्तीम् ॥
{Stenzler-प्रत्यन्तरे वाश्लिष्येत्}

 आनन्दाश्रमप्रतौ_३,५.१० / Stenzler-प्रतौ_२३.१०: लिङ्गं वा सवृषणम् उत्कृत्य अञ्जलाव् आधायदक्षिणाप्रतीचीं व्रजेद् अजिह्मम् आ शरीरनिपातात् ॥
{Stenzler-प्रत्यन्तरे वा उत्पाट्य}

 आनन्दाश्रमप्रतौ_३,५.११ / Stenzler-प्रतौ_२३.११: मृतः शुध्येत् ॥

 आनन्दाश्रमप्रतौ_३,५.१२ / Stenzler-प्रतौ_२३.१२: सखीसयोनिसगोत्राशिष्यभार्यासु सुनुषायां गवि चगुरुतल्पसमः ॥
{Stenzler-प्रत्यन्तरे सखि- ... गवि च तल्पसमः}
 आनन्दाश्रमप्रतौ_३,५.१३ / Stenzler-प्रतौ_२३.१३: अवकर इत्य् एके ॥

 आनन्दाश्रमप्रतौ_३,५.१४ / Stenzler-प्रतौ_२३.१४: श्वभिर् आदयेद् राजा निहीनवर्णगमने स्त्रियंप्रकाशम् ॥
{Stenzler-प्रत्यन्तरे श्वभिः खादयेद्}

 आनन्दाश्रमप्रतौ_३,५.१५ / Stenzler-प्रतौ_२३.१५: पुमांसं घातयेत्(हन्) ॥
{Stenzler-प्रत्यन्तरे खादयेत्}

 आनन्दाश्रमप्रतौ_३,५.१६ / Stenzler-प्रतौ_२३.१६: यथोक्तं वा ॥

 आनन्दाश्रमप्रतौ_३,५.१७ / Stenzler-प्रतौ_२३.१७: गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् ॥
{Stenzler-प्रत्यन्तरे यजेत}

 आनन्दाश्रमप्रतौ_३,५.१८ / Stenzler-प्रतौ_२३.१८: तस्याजिनम् ऊर्ध्वबालं परिधाय लोहितपत्रः सप्तगृहान् भक्षं चरेत्कर्माचक्षाणः ॥
{Stenzler-प्रत्यन्तरे ऊर्ध्ववालं....लोहितपात्रः..भैक्षं}

 आनन्दाश्रमप्रतौ_३,५.१९ / Stenzler-प्रतौ_२३.१९: संवत्सरेण शुध्येत् ॥

 आनन्दाश्रमप्रतौ_३,५.२० / Stenzler-प्रतौ_२३.२०: रेतःस्कन्दने भये रोगे स्वप्ने ऽग्नीन्धनभैक्षचरणानि सप्तरात्रम् अकृत्वाज्यहोमः समिधो वारेतस्याभ्याम् ॥
{Stenzler-प्रत्यन्तरे समिधोर्}

 आनन्दाश्रमप्रतौ_३,५.२१ / Stenzler-प्रतौ_२३.२१: सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद्(स्था) अहरभुञ्जानो ऽभ्यस्तमितश् च रात्रिं जपन् सावित्रीम् ॥

 आनन्दाश्रमप्रतौ_३,५.२२ / Stenzler-प्रतौ_२३.२२: अशुचिं दृष्ट्वा आदित्यम् ईक्षेत प्राणायामं कृत्वा ॥

 आनन्दाश्रमप्रतौ_३,५.२३ / Stenzler-प्रतौ_२३.२३: अभोज्यभोजने ऽमेध्यप्राशने वा निष्पुरीषीभावः ॥

 आनन्दाश्रमप्रतौ_३,५.२४ / Stenzler-प्रतौ_२३.२४: त्रिरात्रावरम् अभोजनम् ॥

 आनन्दाश्रमप्रतौ_३,५.२५ / Stenzler-प्रतौ_२३.२५: सप्तरात्रं वा स्वयंशीर्णान्य् उपभुञ्जानःफलान्य् अनतिक्रामन् ॥
{Stenzler-प्रत्यन्तरे उपयुञ्जानः}

 आनन्दाश्रमप्रतौ_३,५.२६ / Stenzler-प्रतौ_२३.२६: प्राक्पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च ॥

 आनन्दाश्रमप्रतौ_३,५.२७ / Stenzler-प्रतौ_२३.२७: आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः ॥

 आनन्दाश्रमप्रतौ_३,५.२८ / Stenzler-प्रतौ_२३.२८: सत्यवाक्ये वारुणीमानवीभिर् होमः ॥
{Stenzler-प्रत्यन्तरे वारुणीभिर्मान-}

 आनन्दाश्रमप्रतौ_३,५.२९ / Stenzler-प्रतौ_२३.२९: विवाहमैथुननर्मार्तसंयोगेष्व् अदोषम् एके ऽनृतम् ॥

 आनन्दाश्रमप्रतौ_३,५.३० / Stenzler-प्रतौ_२३.३०: न तु खलु गुर्वर्थेषु ॥

 आनन्दाश्रमप्रतौ_३,५.३१ / Stenzler-प्रतौ_२३.३१: सप्त पुरुषानितश् च परतश् च हन्ति मनसापिगुरोर्(गुरु) अनृतं वदन्न् अल्पेष्व् अप्य् अर्थेषु ॥
{Stenzler-प्रत्यन्तरे यस्मात् सप्त}

 आनन्दाश्रमप्रतौ_३,५.३२ / Stenzler-प्रतौ_२३.३२: अन्त्यावसायिनीगमने कृच्छ्राब्दः ॥
{Stenzler-प्रत्यन्तरे अन्तावसायिनी-}

 आनन्दाश्रमप्रतौ_३,५.३३ / Stenzler-प्रतौ_२३.३३: अमत्या द्वादशरात्रः ॥

 आनन्दाश्रमप्रतौ_३,५.३४ / Stenzler-प्रतौ_२३.३४: उदक्यागमने त्रिरात्रस् ॥
{Stenzler-प्रत्यन्तरे त्रिरात्रः}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,६ = Stenzler-प्रतौ XXIV]

 आनन्दाश्रमप्रतौ_३,६.१ / Stenzler-प्रतौ_२४.१: रहस्यं प्रायश्चित्तम् अविख्यातदोषस्य ॥

 आनन्दाश्रमप्रतौ_३,६.२ / Stenzler-प्रतौ_२४.२: चतुरृचं तरत्समन्दीत्य् अप्सु जपेद् अप्रतिग्राह्यंप्रतिजिघृक्षन् प्रतिगृह्य वा ॥

 आनन्दाश्रमप्रतौ_३,६.३ / Stenzler-प्रतौ_२४.३: अभोज्यं बुभुक्षमाणः पृथिवीम् आवपेत् ॥

 आनन्दाश्रमप्रतौ_३,६.४ / Stenzler-प्रतौ_२४.४: ऋत्वन्तरारमण उदकोपस्पर्शनाच् छुद्धिम् एके ॥

 आनन्दाश्रमप्रतौ_३,६.५ / Stenzler-प्रतौ_२४.५: स्त्रीषु ॥
{Stenzler-प्रत्यन्तरे एके स्त्री-}

 आनन्दाश्रमप्रतौ_३,६.६ / Stenzler-प्रतौ_२४.६: पयोव्रतो वा दशरात्रं घृतेन द्वितीयम् अद्भिस्तृतीयं दिवादिष्व् एकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचम्मांसं शोणितं स्नाय्वस्थि मज्जानम् इति होमा आत्मनो मुखे मृत्योर् आस्येजुहोमीत्य् अन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ॥
{Stenzler-प्रत्यन्तरे इति होमात्ममुखे ...इत्य् अन्तः}

- / Stenzler-प्रतौ_२४.७: अथान्यत् ॥

 आनन्दाश्रमप्रतौ_३,६.७ / Stenzler-प्रतौ_२४.८: उक्तो नियमः ॥

 आनन्दाश्रमप्रतौ_३,६.८ / Stenzler-प्रतौ_२४.९: अग्ने त्वं पारयेति (RV १,१८९.२) महाव्याहृतिभिर्जुहुयात् कूष्माण्डैश् चाज्यम् ॥

 आनन्दाश्रमप्रतौ_३,६.९ / Stenzler-प्रतौ_२४.१०: तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषुप्राणायामैस् तान्तो ऽघमर्षणं जपन् समम् अश्वमेधावभृथेनेदंच प्रायश्चित्तम् ॥
{Stenzler-प्रत्यन्तरे जपेत्; ओमित्त्: इदं च प्रायश्चित्तम्}

 आनन्दाश्रमप्रतौ_३,६.१० / Stenzler-प्रतौ_२४.११: सावित्रीं वा सहस्रकृत्व आवर्तयन् पुनीतेहैवात्मानम् ॥

 आनन्दाश्रमप्रतौ_३,६.११ / Stenzler-प्रतौ_२४.१२: अन्तर्जले वाघमर्षणं त्रिर् आवर्तयन्सर्वपापेभ्यो विमुच्यते ॥
{Stenzler-प्रत्यन्तरे मुच्यते मुच्यते}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,७ = Stenzler-प्रतौ XXV]

 आनन्दाश्रमप्रतौ_३,७.१ / Stenzler-प्रतौ_२५.१: तद् आहुः कतिधावकीर्णी प्रविशतीति ॥

 आनन्दाश्रमप्रतौ_३,७.२ / Stenzler-प्रतौ_२५.२: मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिंब्रह्मवर्चसेनाग्निम् एवेतरेण सर्वेणेति ॥
{Stenzler-प्रत्यन्तरे प्राणैर् इन्द्रं}

 आनन्दाश्रमप्रतौ_३,७.३ / Stenzler-प्रतौ_२५.३: सो ऽमावास्यायां निश्य् अग्निम् उपसमाधायप्रायश्चित्ताज्याहुतीर् जुहोति ॥
{Stenzler-प्रत्यन्तरे -आहुती जुहोति}

 आनन्दाश्रमप्रतौ_३,७.४ / Stenzler-प्रतौ_२५.४: कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकामायस्वाहा ॥ कामाभिदुग्धो ऽस्मि अभिदुग्धो ऽस्मि कामकामाय स्वाहेतिसमिधम् आधाय अनुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थायसमासिञ्चतु इत्य् एतया त्रिर् उपतिष्ठेत ॥
{Stenzler-प्रत्यन्तरे सं मा सिञ्चन्तु ... उपतिष्ठेत्}

 आनन्दाश्रमप्रतौ_३,७.५ / Stenzler-प्रतौ_२५.५: त्रय इमे लोका एषां लोकानाम् अभिजित्या अभिक्रान्त्याइति ॥
{Stenzler-प्रत्यन्तरे अभिजित्या एषां लोकानाम्}

 आनन्दाश्रमप्रतौ_३,७.६ / Stenzler-प्रतौ_२५.६: एतद् एवैकेषाम् कर्माधिकृत्य यो ऽप्रयत इव स्यात् सैत्थं जुहुयाद् इत्थम् अनुमन्त्रयेत वरो दक्षिणेति प्रायश्चित्तमविशेषात् ॥
{Stenzler-प्रत्यन्तरे यो ऽपूत;इत्थम् अभिमन्त्रयेत}

 आनन्दाश्रमप्रतौ_३,७.७ / Stenzler-प्रतौ_२५.७: अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वा(सिच्) अयोनौ(योनि) च दोषवति च कर्मण्य् अपिसंधिपूर्वे ऽब्लिङ्गाभिर् अप उपस्पृशेद् वारुणीभिर् अन्यैर् वापवित्रैः ॥
{Stenzler-प्रत्यन्तरे दोषवति कर्मण्य् अभिसन्धिपूर्वे ऽपि}

 आनन्दाश्रमप्रतौ_३,७.८ / Stenzler-प्रतौ_२५.८: प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्चसत्यान्ताः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: सत्यान्ताः}

 आनन्दाश्रमप्रतौ_३,७.९ / Stenzler-प्रतौ_२५.९: सर्वास्व् अपो वाचामेद् अहश् च मादित्याश् च पुनातुइति प्राता रात्रिश् च मा वरुणश् च पुनात्व् इति सायम् ॥

 आनन्दाश्रमप्रतौ_३,७.१० / Stenzler-प्रतौ_२५.१०: अष्टो वा समिध आदध्याद् देवकृतस्येति हुत्वाएव सर्वस्माद् एनसो मुच्यते ॥
{Stenzler-प्रत्यन्तरे मुच्यते}
{Stenzler-प्रत्यन्तरे अष्टौ}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,८ = Stenzler-प्रतौ XXVI]

 आनन्दाश्रमप्रतौ_३,८.१ / Stenzler-प्रतौ_२६.१: अथातः कृच्छ्रान् व्याख्यास्यामः ॥
{Stenzler-प्रत्यन्तरे अथातस् त्रीन्कृच्छ्रान्}

 आनन्दाश्रमप्रतौ_३,८.२ / Stenzler-प्रतौ_२६.२: हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् ॥

 आनन्दाश्रमप्रतौ_३,८.३ / Stenzler-प्रतौ_२६.३: अथापरं त्र्य् अहं नक्तं भुञ्जीत ॥

 आनन्दाश्रमप्रतौ_३,८.४ / Stenzler-प्रतौ_२६.४: अथापरं त्र्य् अहं न कंचन याचेत ॥

 आनन्दाश्रमप्रतौ_३,८.५ / Stenzler-प्रतौ_२६.५: अथापरं त्र्य् अहम् उपवसेत् ॥

 आनन्दाश्रमप्रतौ_३,८.६ / Stenzler-प्रतौ_२६.६: तिष्ठेद्(स्था) अहनि रात्राव् आसीत क्षिप्रकामः ॥

 आनन्दाश्रमप्रतौ_३,८.७ / Stenzler-प्रतौ_२६.७: सत्यं वदेत् ॥

 आनन्दाश्रमप्रतौ_३,८.८ / Stenzler-प्रतौ_२६.८: अनार्यैर् न संभाषेत ॥

 आनन्दाश्रमप्रतौ_३,८.९ / Stenzler-प्रतौ_२६.९: रौरवयौधाजपे नित्यं प्रयुञ्जीत(प्रयुज्) ॥
{Stenzler-प्रत्यन्तरे -धाजये}

 आनन्दाश्रमप्रतौ_३,८.१० / Stenzler-प्रतौ_२६.१०: अनुसवनम् उदकोपस्पर्शनम् आपो हि ष्ठेतितिसृभिः पवित्रवतीभिर् मार्जयीत(मृज्) हिरण्यवर्णाः शुचयः(शुचि)पावका इत्य् अष्टाभिः ॥
{Stenzler-प्रत्यन्तरे हिरण्यवर्णा इत्य् अष्टाभिः}

 आनन्दाश्रमप्रतौ_३,८.११ / Stenzler-प्रतौ_२६.११: अथोदकतर्पणम् ॥

 आनन्दाश्रमप्रतौ_३,८.१२ / Stenzler-प्रतौ_२६.१२: नमो ऽहमाय मोहमाय मंहमाय धन्वते तापसायपुनर्वसवे नमः ॥ नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दायनमः ॥ नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः ॥ नमोरुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतयेहराय(हरि) शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः ॥ नमः सूर्यायादित्याय नमः ॥ नमो नीलग्रीवाय शितिकण्ठाय नमः ॥ नमः कृष्णाय पिङ्गलाय नमः ॥ नमो ज्येष्ठाय वृद्धायेन्द्रायहरिकेशायोर्ध्वरेतसे नमः ॥ नमः सत्याय पावकाय पावकवर्णायकामाय कामरूपिणे नमः ॥ नमो दीप्ताय दीप्तरूपिणे नमः ॥ नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः ॥ नमः सोभ्याय सुपुरुषायमहापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः ॥ नमश्चन्द्रललाटाय कृत्तिवाससे नमः ॥
{Stenzler-प्रत्यन्तरे नमोहमाय;धून्वते;उर्म्याय;सर्वविन्दाय;पारयिष्णवे;हरये;ज्येष्ठायश्रेष्ठाय वृद्धाय;-वाससे नम इति}

 आनन्दाश्रमप्रतौ_३,८.१३ / Stenzler-प्रतौ_२६.१३: एतद् एवादित्योपस्थानम् ॥

 आनन्दाश्रमप्रतौ_३,८.१४ / Stenzler-प्रतौ_२६.१४: एता एवाज्याहुतयः ॥

 आनन्दाश्रमप्रतौ_३,८.१५ / Stenzler-प्रतौ_२६.१५: द्वादशरात्रस्यान्ते चरुं श्रपयित्वा(श्रा) एताभ्योदेवताभ्यो जुहुयात् ॥

 आनन्दाश्रमप्रतौ_३,८.१६ / Stenzler-प्रतौ_२६.१६: अग्नये(अग्नि) स्वाहा सोमाय स्वाहाग्निषोमाभ्यामिन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये ऽग्नयेस्विष्टकृत इति ॥

 आनन्दाश्रमप्रतौ_३,८.१७ / Stenzler-प्रतौ_२६.१७: ततो ब्राह्मणतर्पणम् ॥

 आनन्दाश्रमप्रतौ_३,८.१८ / Stenzler-प्रतौ_२६.१८: एतेनैवातिकृच्छ्रो व्याख्यातः ॥

 आनन्दाश्रमप्रतौ_३,८.१९ / Stenzler-प्रतौ_२६.१९: यावत् सकृद् आददीत(आदा) तावद् अश्नीयात् ॥

 आनन्दाश्रमप्रतौ_३,८.२० / Stenzler-प्रतौ_२६.२०: अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ॥

 आनन्दाश्रमप्रतौ_३,८.२१ / Stenzler-प्रतौ_२६.२१: प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ॥

 आनन्दाश्रमप्रतौ_३,८.२२ / Stenzler-प्रतौ_२६.२२: द्वितीयं चरित्वा यत्किंचिद् अन्यन् महापातकेभ्यःपापं कुरुते तस्मात् प्रमुच्यते ॥

 आनन्दाश्रमप्रतौ_३,८.२३ / Stenzler-प्रतौ_२६.२३: तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते ॥
{Stenzler-प्रत्यन्तरे सर्वमेनो व्यपोहति}

 आनन्दाश्रमप्रतौ_३,८.२४ / Stenzler-प्रतौ_२६.२४: अथैतांस् त्रीन् कृच्छ्रांश् चरित्वा सर्वेषु वेदेषुस्नातो भवति सर्वैर् देवैर् ज्ञातो भवति ॥

 आनन्दाश्रमप्रतौ_३,८.२५ / Stenzler-प्रतौ_२६.२५: यश् चैवं वेद ॥
{Stenzler-प्रत्यन्तरे यश् चैवं वेद}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,९ = Stenzler-प्रतौ XXVII]

 आनन्दाश्रमप्रतौ_३,९.१ / Stenzler-प्रतौ_२७.१: अथातश् चान्द्रायणम् ॥

 आनन्दाश्रमप्रतौ_३,९.२ / Stenzler-प्रतौ_२७.२: तस्योक्तो विधिः कृच्छ्रे ॥

 आनन्दाश्रमप्रतौ_३,९.३ / Stenzler-प्रतौ_२७.३: वपनं व्रतं चरेत् ॥
{Stenzler-प्रत्यन्तरे व्रतं चेत्}

 आनन्दाश्रमप्रतौ_३,९.४ / Stenzler-प्रतौ_२७.४: श्वोभूतां पौर्णमासीम् उपवसेत् ॥

 आनन्दाश्रमप्रतौ_३,९.५ / Stenzler-प्रतौ_२७.५: आप्यायस्व (RV १,९१.१७) सं ते पयांसि (RV १,९१.१८) नवोनव (RV १०,८५.१९) इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चानुमन्त्रणमुपस्थानं चन्द्रमसः ॥

 आनन्दाश्रमप्रतौ_३,९.६ / Stenzler-प्रतौ_२७.६: यद् देवा देवहेडनम् इति चतसृभिर्जुहुयात् ॥
{Stenzler-प्रत्यन्तरे चतसृभिर् आज्यं}

 आनन्दाश्रमप्रतौ_३,९.७ / Stenzler-प्रतौ_२७.७: देवकृतस्येति चान्ते समिद्भिः ॥

 आनन्दाश्रमप्रतौ_३,९.८ / Stenzler-प्रतौ_२७.८: ॐ भूर् भुवः स्वस् तपः सत्यं यशः श्रीर् ऊर्गिडौजस् तेजो वर्चः पुरुषो धर्मः शिव इत्य् एतैर् ग्रासानुमन्त्रणंप्रतिमन्त्रं मनसा ॥
{Stenzler-प्रत्यन्तरे तेजः पुरुषो}

 आनन्दाश्रमप्रतौ_३,९.९ / Stenzler-प्रतौ_२७.९: नमः स्वाहेति वा सर्वान् ॥

 आनन्दाश्रमप्रतौ_३,९.१० / Stenzler-प्रतौ_२७.१०: ग्रासप्रमाणम् आस्याविकारेण ॥

 आनन्दाश्रमप्रतौ_३,९.११ / Stenzler-प्रतौ_२७.११: चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानिहवींस्युत्तरोत्तरं प्रशस्तानि ॥

 आनन्दाश्रमप्रतौ_३,९.१२ / Stenzler-प्रतौ_२७.१२: पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वाएकापचयेनापरपक्षम् अश्नीयात् ॥

 आनन्दाश्रमप्रतौ_३,९.१३ / Stenzler-प्रतौ_२७.१३: अमावास्यायाम् उपोष्यैकोपचयेनपूर्वपक्षम् ॥
{Stenzler-प्रत्यन्तरे एकोच्चयेन}

 आनन्दाश्रमप्रतौ_३,९.१४ / Stenzler-प्रतौ_२७.१४: विपरीतम् एकेषाम् ॥

 आनन्दाश्रमप्रतौ_३,९.१५ / Stenzler-प्रतौ_२७.१५: एवं चान्द्रायणो मासः ॥
{Stenzler-प्रत्यन्तरे एष}

 आनन्दाश्रमप्रतौ_३,९.१६ / Stenzler-प्रतौ_२७.१६: एवम् आप्त्वा विपापो विपाप्मा सर्वम् एनो(एनस्)हन्ति ॥
{Stenzler-प्रत्यन्तरे एतम्}

 आनन्दाश्रमप्रतौ_३,९.१७ / Stenzler-प्रतौ_२७.१७: द्वितीयम् आप्त्वा दश पूर्वान् दश परान् आत्मानंचैकविंशं पङ्क्तिं च पुनाति ॥
{Stenzler-प्रत्यन्तरे दशापरान्}

 आनन्दाश्रमप्रतौ_३,९.१८ / Stenzler-प्रतौ_२७.१८: संवत्सरं चाप्त्वा चन्द्रमसः सलोकताम् आप्नोतिसलोकताम् आप्नोति ॥
{Stenzler-प्रत्यन्तरे आप्नोत्य् आप्नोति}


____________________________________________


[ आनन्दाश्रमप्रतौ ३,१० = Stenzler-प्रतौ XXVIII]

 आनन्दाश्रमप्रतौ_३,१०.१ / Stenzler-प्रतौ_२८.१: ऊर्धवं पितुः(पितृ) पुत्रा रिक्थं भजेरन् ॥

 आनन्दाश्रमप्रतौ_३,१०.२ / Stenzler-प्रतौ_२८.२: निवृत्ते रजसि मातुर्(मातृ) जीवतिचेच्छति ॥
{Stenzler-प्रत्यन्तरे वेच्छति}

 आनन्दाश्रमप्रतौ_३,१०.३ / Stenzler-प्रतौ_२८.३: सर्वं वा पूर्वजस्येतरान् बिभृयात् पितृवत् ॥

 आनन्दाश्रमप्रतौ_३,१०.४ / Stenzler-प्रतौ_२८.४: विभागे तु धर्मवृद्धिः ॥

 आनन्दाश्रमप्रतौ_३,१०.५ / Stenzler-प्रतौ_२८.५: विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथोगोवृषः ॥

 आनन्दाश्रमप्रतौ_३,१०.६ / Stenzler-प्रतौ_२८.६: काणखोरकूटवणेता मध्यमस्यानेकाश्चेत् ॥
{Stenzler-प्रत्यन्तरे -कूटवण्टा;अनेकश् चेत्}

 आनन्दाश्रमप्रतौ_३,१०.७ / Stenzler-प्रतौ_२८.७: अविर् धान्यायसी गृहमनो युक्तं चतुष्पादंचैकैकं यवीयसः ॥
{Stenzler-प्रत्यन्तरे चतुष्पदां}

 आनन्दाश्रमप्रतौ_३,१०.८ / Stenzler-प्रतौ_२८.८: समधा चेतरत्सर्वम् ॥
{Stenzler-प्रत्यन्तरे समधेतरत्-}

- / Stenzler-प्रतौ_२८.९: द्व्यंशी वा पूर्वजस्य ॥

- / Stenzler-प्रतौ_२८.१०: एकैकम् इतरेषाम् ॥

 आनन्दाश्रमप्रतौ_३,१०.९ / Stenzler-प्रतौ_२८.११: एकैकं वा धनरूपं काम्यं पूर्वः पूर्वोलभते ॥
{Stenzler-प्रत्यन्तरे लभेत}

 आनन्दाश्रमप्रतौ_३,१०.१० / Stenzler-प्रतौ_२८.१२: दशकं पशूनाम् ॥
{Stenzler-प्रत्यन्तरे दशतं}

 आनन्दाश्रमप्रतौ_३,१०.११ / Stenzler-प्रतौ_२८.१३: नैकशफद्विपदाम् ॥

 आनन्दाश्रमप्रतौ_३,१०.१२ / Stenzler-प्रतौ_२८.१४: ऋषभो ऽधिको ज्येष्ठस्य ॥

 आनन्दाश्रमप्रतौ_३,१०.१३ / Stenzler-प्रतौ_२८.१५: ऋषभषोडशा ज्यैष्ठिनेयस्य ॥

 आनन्दाश्रमप्रतौ_३,१०.१४ / Stenzler-प्रतौ_२८.१६: समधा वाज्यैष्ठिनेयेन यवीयसाम् ॥

 आनन्दाश्रमप्रतौ_३,१०.१५ / Stenzler-प्रतौ_२८.१७: प्रतिमातृ वा स्वस्ववर्गे भागविशेषः ॥
{Stenzler-प्रत्यन्तरे स्ववर्गे}

 आनन्दाश्रमप्रतौ_३,१०.१६ / Stenzler-प्रतौ_२८.१८: पितोत्सृजेत् पुत्रिकां अनपत्यो ऽग्निंप्रजापतिं चेष्ट्वास्मदर्थम् अपत्यम् इति संवाद्य ॥
{Stenzler-प्रत्यन्तरे पित्रुत्-}

 आनन्दाश्रमप्रतौ_३,१०.१७ / Stenzler-प्रतौ_२८.१९: अभिसंधिमात्रात् पुत्रिकेत्य् एकेषाम् ॥

 आनन्दाश्रमप्रतौ_३,१०.१८ / Stenzler-प्रतौ_२८.२०: तत्संशयान् नोपयच्छेद् अभ्रातृकाम् ॥

 आनन्दाश्रमप्रतौ_३,१०.१९ / Stenzler-प्रतौ_२८.२१: पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्रीवानपत्यस्य ॥
{Stenzler-प्रत्यन्तरे चानपत्यस्य}

 आनन्दाश्रमप्रतौ_३,१०.२० / Stenzler-प्रतौ_२८.२२: बीजं वा लिप्सेत ॥

 आनन्दाश्रमप्रतौ_३,१०.२१ / Stenzler-प्रतौ_२८.२३: देवरवत्याम् अन्यजातम् अभागम् ॥

 आनन्दाश्रमप्रतौ_३,१०.२२ / Stenzler-प्रतौ_२८.२४: स्त्रीधनं दुहितृऋणाम् अप्रत्तानाम् अप्रतिष्ठिताणां च ॥

 आनन्दाश्रमप्रतौ_३,१०.२३ / Stenzler-प्रतौ_२८.२५: भगिनीशुल्कः सोदर्याणाम् ऊर्ध्वं मातुः(मातृ) ॥

 आनन्दाश्रमप्रतौ_३,१०.२४ / Stenzler-प्रतौ_२८.२६: पूर्वं चैके ॥

 आनन्दाश्रमप्रतौ_३,१०.२५ / Stenzler-प्रतौ_२८.२७: असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ॥

 आनन्दाश्रमप्रतौ_३,१०.२६ / Stenzler-प्रतौ_२८.२८: संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् ॥

 आनन्दाश्रमप्रतौ_३,१०.२७ / Stenzler-प्रतौ_२८.२९: विभक्तजः पित्र्यम् एव ॥

 आनन्दाश्रमप्रतौ_३,१०.२८ / Stenzler-प्रतौ_२८.३०: स्वयम् अर्जितम् अवैद्येभ्यो वैद्यः कामं न दद्यात् ॥

 आनन्दाश्रमप्रतौ_३,१०.२९ / Stenzler-प्रतौ_२८.३१: अवैद्याः समं विभजेरन् ॥

 आनन्दाश्रमप्रतौ_३,१०.३० / Stenzler-प्रतौ_२८.३२: पुत्राऔरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा रिक्थभाजः ॥

 आनन्दाश्रमप्रतौ_३,१०.३१ / Stenzler-प्रतौ_२८.३३: कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः ॥

 आनन्दाश्रमप्रतौ_३,१०.३२ / Stenzler-प्रतौ_२८.३४: चतुर्थांशिन औरसाद्यभावे ॥

 आनन्दाश्रमप्रतौ_३,१०.३३ / Stenzler-प्रतौ_२८.३५: ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ॥

 आनन्दाश्रमप्रतौ_३,१०.३४ / Stenzler-प्रतौ_२८.३६: ज्येष्ठांशहीनम् अन्यत् ॥

 आनन्दाश्रमप्रतौ_३,१०.३५ / Stenzler-प्रतौ_२८.३७: राजन्यावैश्यापुत्रसमवाये यथा सब्राह्मणीपुत्रेण ॥

 आनन्दाश्रमप्रतौ_३,१०.३६ / Stenzler-प्रतौ_२८.३८: क्षत्रियाच् चेत् ॥

 आनन्दाश्रमप्रतौ_३,१०.३७ / Stenzler-प्रतौ_२८.३९: शूद्रापुत्रो ऽप्य् अनपत्यस्य शुश्रूषुश् चेल् लभतेवृत्तिमूलम् अन्तेवासिविधिना ॥
{Stenzler-प्रत्यन्तरे लभेत}

 आनन्दाश्रमप्रतौ_३,१०.३८ / Stenzler-प्रतौ_२८.४०: सवर्णापुत्रो ऽप्य् अन्याय्यवृत्तो न लभेतैकेषाम् ॥

 आनन्दाश्रमप्रतौ_३,१०.३९ / Stenzler-प्रतौ_२८.४१: श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् ॥

 आनन्दाश्रमप्रतौ_३,१०.४० / Stenzler-प्रतौ_२८.४२: राजेतरेषाम् ॥

 आनन्दाश्रमप्रतौ_३,१०.४१ / Stenzler-प्रतौ_२८.४३: जडक्लीबौ भर्तव्यौ ॥

 आनन्दाश्रमप्रतौ_३,१०.४२ / Stenzler-प्रतौ_२८.४४: अपत्यं जडस्य भागार्हम् ॥

 आनन्दाश्रमप्रतौ_३,१०.४३ / Stenzler-प्रतौ_२८.४५: शूद्रापुत्रवत् प्रतिलोमासु ॥

 आनन्दाश्रमप्रतौ_३,१०.४४ / Stenzler-प्रतौ_२८.४६: उदकयोगक्षेमकृतान्नेष्व् अविभागः ॥

 आनन्दाश्रमप्रतौ_३,१०.४५ / Stenzler-प्रतौ_२८.४७: स्त्रीषु च संयुक्ताषु ॥

 आनन्दाश्रमप्रतौ_३,१०.४६ / Stenzler-प्रतौ_२८.४८: अनाज्ञाते दशावरैः शिष्टैर् ऊहविद्भिर् अलुब्धैः प्रशस्तं कार्यम् ॥
{Stenzler-प्रत्यन्तरे ऊहवद्भिर्}

 आनन्दाश्रमप्रतौ_३,१०.४७ / Stenzler-प्रतौ_२८.४९: चत्वारश् चतुर्णां पारगा वेदानां प्राग् उत्तमात्त्रय आश्रमिणः पृथग् धर्मविदस् त्रय एतान् दशावरान् परिषद् इत्य् आचक्षते ॥
{Stenzler-प्रत्यन्तरे त्रय इत्य् एतान्}

 आनन्दाश्रमप्रतौ_३,१०.४८ / Stenzler-प्रतौ_२८.५०: असम्भवे त्व् एतेषां श्रोत्रियो वेदविच्छिष्टोविप्रतिपत्तौ यद् आह ॥

 आनन्दाश्रमप्रतौ_३,१०.४९ / Stenzler-प्रतौ_२८.५१: यतो ऽयम् अप्रभवो भूतानां हिंसानुग्रहयोगेषु ॥

 आनन्दाश्रमप्रतौ_३,१०.५० / Stenzler-प्रतौ_२८.५२: धर्मिणां विशेषेण स्वर्गं लोकं धर्मविद् आप्नोतिज्ञानाभिनिवेशाभ्याम् ॥

 आनन्दाश्रमप्रतौ_३,१०.५१ इति धर्मो धर्मः ॥

"https://sa.wikisource.org/w/index.php?title=गौतमधर्मसूत्रम्&oldid=134420" इत्यस्माद् प्रतिप्राप्तम्