गोविन्ददामोदरस्तोत्रम्

विकिस्रोतः तः
गोविन्द दामोदर स्तोत्र
विष्णुस्तोत्राणि
[[लेखकः :|]]


अग्रे कुरूनाम् अथ पाण्डवानां दुःशासनेनाहृत वस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथ गोविंद दामोदर माधवेति ॥ १ ॥

अग्रे कुरूनाम् अथ पाण्डवानां
          दुःशासनेनाहृत वस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथ
          गोविंद दामोदर माधवेति ॥ २ ॥

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व माम् केशव लोकनाथ गोविंद दामोदर माधवेति ॥ ३ ॥

श्रीकृष्ण विष्णो मधुकैटभारे
          भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व माम् केशव लोकनाथ
          गोविंद दामोदर माधवेति ॥ ४ ॥

विक्रेतुकाम अखिल गोपकन्या मुरारी पदार्पित चित्तवृत्त्यः ।
दध्योदकं मोहवसादवोचद् गोविंद दामोदर माधवेति ॥ ५ ॥

विक्रेतुकाम अखिल गोपकन्या मुरारी
          पदार्पित चित्तवृत्त्यः ।
दध्योदकं मोहवसादवोचद्
          गोविंद दामोदर माधवेति ॥ ६ ॥

जगधोय दत्तो नवनीत पिण्डः गृहे यशोदा विचिकित्सयानि ।
उवाच सत्यं वद हे मुरारे गोविंद दामोदर माधवेति ॥ ७ ॥

जगधोय दत्तो नवनीत पिण्डः
          गृहे यशोदा विचिकित्सयानि ।
उवाच सत्यं वद हे मुरारे
          गोविंद दामोदर माधवेति ॥ ८ ॥

जिह्वे रसाग्रे मधुरा प्रिया त्वं सत्यं हितं त्वं परमं वदामि ।
अवर्णयेत मधुराक्षराणि गोविंद दामोदर माधवेति ॥ ९ ॥

जिह्वे रसाग्रे मधुरा प्रिया त्वं
          सत्यं हितं त्वं परमं वदामि ।
अवर्णयेत मधुराक्षराणि
          गोविंद दामोदर माधवेति ॥ १० ॥

गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ॥ ११ ॥

गोविंद गोविंद हरे मुरारे
          गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे
          गोविंद दामोदर माधवेति ॥ १२ ॥

सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जप्यं गोविंद दामोदर माधवेति ॥ १३ ॥

सुखावसाने त्विदमेव सारं
          दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जप्यं
          गोविंद दामोदर माधवेति ॥ १४ ॥

वक्तुं समर्थोपि नवक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वमृतमेतदेव गोविंद दामोदर माधवेति ॥ १५ ॥

वक्तुं समर्थोपि न वक्ति कश्चित्
          अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वमृतमेतदेव
          गोविंद दामोदर माधवेति ॥ १६ ॥