गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २७

विकिस्रोतः तः
← अध्यायः २६ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →

अश्वमेधखण्डः - सप्तविंशोऽध्यायः

यादवगणकृतं सेतुबन्धनम् -

गर्ग उवाच -
अथानिरुद्धो यदुराट् प्रातःकाले विशां पते ॥
 उद्धवं तु समाहूय प्राह गंभीरया गिरा ॥१॥
 कति दूरं पांचजन्यं तन्ममाख्याहि सत्तम ॥
 यस्मिन्मदीयो तुरगो नीतो दैत्येन वर्त्तते ॥२॥
 इत्युदाहृतमाकर्ण्य मंत्री कृष्णसुहृत्सखः ॥
 मनसा कृष्णपादाब्जं स्मृत्वा प्रोवाच माधवम् ॥३॥
 प्रभो सर्वज्ञ भगवन्नहं त्वद्वाक्यगौरवात् ॥
 कथयिष्यामि लोकेश यथा मार्गे श्रुतं तथा ॥४॥
 त्रिंशद्योजनविस्तीर्णात्सागरात्पारमेव च॥
 उपद्वीपं पांचजन्यं दक्षिणेऽस्ति नृपेश्वर ॥५॥
 उद्धवस्य वचः श्रुत्वानिरुद्धो धन्विनां वरः ॥
 बली धैर्यधरः क्रुद्धो प्राहेदं यदुपुंगवान् ॥६॥
 अनिरुद्ध उवाच -
अहं यास्यामि पारं वै तस्माद्यादवसत्तमाः ॥
 सेतुं कुरुत शीघ्रं तु सागरस्य शरैरपि ॥७॥
 इति तद्वचनं श्रुत्वा यादवा युद्धकोविदाः ॥
 सागरे मुमुचुर्बाणान्प्रहसंतः परस्परम् ॥८॥
 ततः सर्वे जलचरास्तीक्ष्णबाणैः प्रताडिताः ॥
 कोलाहलं प्रकुर्वंतो दुद्रुवुस्ते चतुर्दिशम् ॥९॥
 न केषां प्रगता बाणाः पारं वै सागरस्य च ॥
 इति वै कथितं वाक्यं खस्थेन च सुरर्षिणा ॥१०॥
 तदाक्रूरो हृदीकश्च सात्यकिश्चोद्धवो बली ॥
 कृतवर्मा सारणश्च युयुधानादयो नृप ॥११॥
 हेमांगद इंद्रनीलोऽनुशाल्वाद्याश्च भूपते ॥
 गतमाना बभूवुर्वै नारदोक्तं निशम्य च ॥१२॥
 ततोऽनिरुद्धो बलवान्स्मरन्कृष्णपदांबुजम् ॥
 प्रतिशार्ङ्गं गृहीत्वा वै दिव्यान्बाणान्मुमोच ह ॥१३॥
 ततो दृष्ट्वा ऋषिः प्राह ह्यनिरुद्धशिलीमुखाः ॥
 पारं गत्वा समुद्रस्य विविशुस्ते च तत्तटम् ॥१४॥
 इति श्रुत्वा ऋषेर्वाक्यं सांबादीप्तिमदादयः ॥
 मुमुचुस्ते शरान्‌ राजंस्तेषां पारं गताः शराः ॥१५॥
 शरेषु च शरा राजन्कोटिशः कोटिशः किल ॥
 विविशुर्वीक्ष्य सर्वेऽपि धन्विनो विस्मयं गताः ॥१६॥
 चक्रुः सेतुं च ते सर्वे त्रिंशद्योजनलंबितम् ॥
 दृढं जलाच्चांतरिक्षमेकयोजनविस्तृतम् ॥१७॥
 बद्ध्वा ततश्च ते सेतुं चतुर्भिः प्रहरैरपि ॥
 अनिरुद्धादयो रात्रौ सुषुपुः शिबिरेषु वै ॥१८॥
 तस्माद्वै पुत्रपौत्राणां कृष्णस्य परमात्मनः ॥
 शूराणां कृष्णबिंबानां किं बलं कथयाम्यहम् ॥१९॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
सेतुबंधनं नाम सप्तविंशोऽध्यायः ॥२७॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता