गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ गर्गसंहिता- अश्वमेधखण्डः
[[लेखकः :|]]
अध्यायः ०३ →



 अश्वमेधखण्डः - द्वितीयोऽध्यायः

कृष्णलीलावर्णनम् -

सूत उवाच -
इति श्रुत्वा वज्रनाभिर्मुनेः श्रीगर्गसंहिताम् ॥
भृशं मुमोदाथ गुरुं प्रत्युवाच प्रणम्य च ॥१॥
अद्य श्रीकृष्ण्चन्द्रस्य चरित्रं तु श्रुतं मया ॥
त्वन्मुखान्मुनिशार्दूल तेन दुःखाश्च मे गताः ॥ २॥
मे मनस्तु कृपानाथ पुनः श्रोतुं हरेर्यशः ॥
अतृप्तस्यापि कृष्णस्य वदस्व चरितं परम् ॥३॥
द्वार्वत्यामुग्रसेनेन हयमेधः कृतः पुरा ॥
तच्चरित्रं वद मुने किंचित्पूर्वं श्रुतं मया ॥४॥
अनुव्रतानां शिष्याणां सुतानां च मुनीश्वर ॥
ब्रूयुर्गुह्यमनापृष्टं गुरवः करुणामयाः ॥५॥
श्रीसूत उवाच -
एवं भाषितमाकर्ण्य यादवानां गुरुर्मुनिः ॥
प्रीतः प्रत्याह राजेन्द्रं स्मरन्पादाम्बुजं हरेः ॥६॥
गर्ग उवाच -
धन्यस्त्वं कृष्णचन्द्रस्य पादयोर्भक्तिरीदृशी ॥
जाता ते यादवश्रेष्ठ दिष्ट्या तु दुर्लभा नृणाम् ॥७॥
कथयाम्यत्र ते राजन्नितिहासं शृणुष्व वै ॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥८॥
द्वापारे पीडिता राजन् धरा भारेण पापिनाम् ॥
ब्रह्माग्रे कथयामास सोऽपि श्रुत्वा हरिं ययौ ॥९॥
गत्वा च कथयामास श्रुत्वा श्रीराधिकापतिः ॥
महीमाश्वास्य देवैश्च भारं हर्तुं मनो दधे ॥१०॥
विवाहो वसुदेवस्य मधुपुर्यामभूत्ततः ॥
कंसबोधनषट्‍पुत्रवधः कसंभयं नृप ॥११॥
मायाज्ञामनुदेवादिस्तुतिः कृष्णसमुद्‌भवम् ॥
वर्णनं रूपकृष्णस्य वसुदेवस्य संस्तुतिः ॥१२॥
देवक्यादिपुराकृत्यकथनं जगदीशितुः ॥
गोकुलानयनं कन्यापातनं तद्विभाषणम् ॥१३॥
सांत्वनं वसुदेवस्य मोचनं भार्यया सह ॥
कंसदुर्मंत्रदैत्येषु साधु बाल उपद्रवः ॥१४॥
प्रादुर्भूते व्रजे कृष्णे व्रजराजमहोत्सवः ॥
मथुरागमनं नंदवसुदेवसमागमः ॥ १५॥
पूतनासुपयःपानं नन्दगोपादिविस्मयः ॥
शकटव्यत्यये दैत्यचक्रवातवधः शिशोः ॥१६॥
संलालने मुखे धात्र्या जृम्भणे विश्वदर्शनम् ॥
रामकेशवयोर्नाम्नोः कारणं केलिरेतयोः ॥१७॥
धौर्त्यं गोपवधूगेहे प्रसंगान्मृदभक्षणम् ॥
दर्शनं विश्वरूपस्य नन्दभाग्यपुराकथा ॥१८॥
चौर्यं हैयङ्गवस्याथ बन्धनं दामभिर्बलात् ॥
यमलार्जुनयोः शापो भंगश्चैव स्तुतिस्तयोः ॥१९॥
बालक्रीडोपनन्दादिमंत्रणं गमनं ततः ॥
वृन्दावने तयोः क्रीडा वयस्यैर्वत्सचारिणोः ॥२०॥
वत्सासुरस्य च वधो बकाघासुरयोपि ॥
भोजनं सखिभिस्तीरे यमुनाया हरेर्मुदा ॥२१॥
वत्साघाहरणं धात्रा कृष्णत्वं वत्सपालयोः ॥
ब्रह्मणो गमनं पश्चात्स्तुतिः कृष्णरतिर्गतिः ॥२२॥
गोचारणे महाक्रीडा धेनुकादिवधस्तथा ॥
व्रज आगमनं कृष्णगोपीनेत्रमहोत्सवः ॥२३॥
मृतान् विषांभःपानेन गोपान्हरिरजीवयत् ॥
कालीयदमने स्तोत्रं तद्‌भार्याणां प्रलापनम् ॥२४॥
ह्रदे कालीयसम्बन्धकथनं वह्निमोचनम् ॥
क्रीडाप्रलंबनिधनं दावाग्नेर्मोचनं गवाम् ॥२५॥
वर्षाशरद्वर्णनं च गोपीनां वचनामृतम् ॥
व्रतं गोकुलकन्यानां वस्त्राणां हरणं मुदा ॥२६॥
वनभाग्यकथा गोपप्रार्थना प्रेषणं मखे ॥
विप्रभार्याप्रसादश्च पश्चात्तापो द्विजन्मनाम् ॥२७॥
यागभंगो महेन्द्रस्य धृतिर्गोवर्धनस्य च ॥
सुरेन्द्रगर्वहरणं गर्गजातकवर्णनम् ॥२८॥
गोपशंकापगमनमिंद्रधेन्वाभियाचितम् ॥
नन्दस्य मोक्षणं गोपवैकुण्ठगमनं ततः ॥२९॥
पञ्चाध्यायनिशाक्रीडा सर्पान्नंदस्य मोक्षणम् ॥
शंखचूडवधः पश्चाद्‌गोपीगीतं वृषार्दनम् ॥३०॥
कंसनारदसंवादः कंसाक्रूरकथा ततः ॥
केशिनो निधनं कृष्णान्नारदर्षिकथा ततः ॥३१॥
व्योमासुरवधोऽक्रूरागमनं गोकुलेषु च ॥
दर्शनानंदहृष्टात्मा रोमांचो गद्‌गदा गिरः ॥३२॥
संवादो रामकृष्णाभ्यां वर्णितं कंसचेष्टितम् ॥
रामकृष्णप्रयाणं च तथा गोपीप्रलापनम् ॥३३॥
मथुरागमनं मध्ये ह्रदे कृष्णस्य दर्शनम् ॥
स्तुतिः पुरा गतिः पश्चाद्दर्शनं पुरसंपदः ॥३४॥
रजकस्य शिरश्छेदो वायकस्य वरादयः ॥
सुदाम्नो वरदानं च कुब्जासंदर्शनं हरेः ॥३५॥
धनुर्भंगः सैन्यवधः कंसदुर्हेतुदर्शनम् ॥
रंगोत्सवः कुवलयापीडयुद्धविघातनम् ॥३६॥
दर्शनं रामकृष्णस्य पौराणां प्रेमवर्धनम् ॥
मल्लानां निधनं रंगे कंसस्य सह बन्धुभिः ॥३७॥
पित्रोश्च सांत्वनं सर्वसुहृदां चैव तोषणम् ॥
उग्रसेनाभिषेकं च नंदादिव्रजप्रेषणम् ॥३८॥
ईषद्‌द्विजातिसंस्कारं पठनं च गुरोर्गृहे ॥
मृतपुत्रप्रदानं च गुरोः पंचजनार्दनम् ॥३९॥
पुनरागमनं शौरेर्मधुपुर्यां महोत्सवः ॥
उद्धवप्रेषणं गोपीविलापपरिसांत्वनम् ॥४०॥
मेलनार्थं तु कृष्णस्यागमनं नंदगोकुले ॥
पुनर्वै कोलदैत्यस्य वधः पश्चात्प्रकीर्तितः ॥४१॥
कुब्जारतिस्तथाक्रूरप्रेषणं गजसाह्वये ॥
पांडवेषु च वैषम्यं धृतराष्ट्रस्य बोधनम् ॥४२॥

इति श्रीगर्गसंहितायामश्वमेधचरित्रे
सुमेरौ कृष्णलीलावर्णनं नाम द्वितीयोऽध्यायः ॥२॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



वर्गःगर्ग संहिता