गरुडपुराणम्/आचारकाण्डः/अध्यायः १४४

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १४३ गरुडपुराणम्
अध्यायः १४४
वेदव्यासः
आचारकाण्डः, अध्यायः १४५ →

श्रीगरुडमहापुराणम् १४४
ब्रह्मोवाच ।
हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यमुत्तमम् ।
वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत् ॥ १,१४४.१ ॥

धर्मादिरक्षणार्थाय ह्यधर्मादिविनष्टये ।
कृष्णः पीत्वा स्तनौ गाढं पूतनामनयत्क्षयम् ॥ १,१४४.२ ॥

शकटः परिवृत्तोऽथ भग्नौ च यमलार्जुनौ ।
दमितः कालियो नागो धेनुको विनिपातितः ॥ १,१४४.३ ॥

धृतो गोवर्धनः शैल इन्द्रेण परिपूजितः ।
भारावतरणं चक्रे प्रतिज्ञां कृतवान्हरिः ॥ १,१४४.४ ॥

रक्षणायार्जुनादेश्च ह्यरिष्टादिर्निपातितः ।
केशी विनिहतो दैत्यो गोपाद्याः परितोषिताः ॥ १,१४४.५ ॥

चाणूरो मुष्टिको मल्लः कंसो मञ्चान्निपातितः ।
रुक्मिणीसत्यभामाद्याः ह्यष्टौ पत्न्यो हरेः पराः ॥ १,१४४.६ ॥

षोढश स्त्रीसहस्राणि ह्यन्यान्यास महात्मनः ।
तासां पुत्राश्च पौत्राद्याः शतशोऽथ सहस्रशः ॥ १,१४४.७ ॥

रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीच्छंबरञ्च यः ।
तस्य पुत्रोऽनिरुद्धोऽभूदुषाबाणसुतापतिः ॥ १,१४४.८ ॥

हरिशकरयोर्यत्र महायुद्धं बभूव ह ।
बाणबाहुसहस्रञ्च च्छिन्नं बाहुद्वयं ह्यभूत् ॥ १,१४४.९ ॥

नरको निहतो येन पारिजातं जहार यः ।
बलश्च शिसुपालश्च हतश्च द्विविदः कपिः ॥ १,१४४.१० ॥

अनिरुद्धादभूद्वज्रः स च राजा गते हरौ ।
सन्दीपनिं गुरुञ्चक्रे सपुत्रञ्च चकार सः ।
मथुरायां चोग्रसेनं पालनं च दिवौकसाम् ॥ १,१४४.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिवंशवर्णनं नाम चतुश्चात्वारिंशदुत्तरशततमोऽध्यायः