क्रियाधिकारः/सप्तमोऽध्यायः

विकिस्रोतः तः
← षष्ठोऽध्यायः क्रियाधिकारः
सप्तमोऽध्यायः
[[लेखकः :|]]
अष्टमोऽध्यायः →


सप्तमोऽध्याय:
(उपोषितै: प्रकर्तव्यमृत्विग्भिर्वह्रिमन्थनम्
अग्ने: प्रणयनं तोयाहरणं कुम्भपूजनम्।
अथवा फलमूलाद्यैर्भवेयु: कृतभोजना:
अशक्तौ विधिरेष स्यात्सर्वेषाञ्च पदार्थिनाम्)
कुम्भपूजाप्रकार: जलाहरणम्
प्राङ्गमुख प्रयतो भूत्वा 'धारा'स्विति च मन्त्रत:।
पुण्यनद्यां जलं शुद्धं शुद्धपात्रे समाहरेत् ।। 7.1 ।।
स्नात्वा गुरू: प्रसन्नात्मा श्वेतगन्धानुलेपन:।
उत्तरीयाङ्गुलीयशद्यैर्भूषणैरपि भूषित: ।। 7.2 ।।
पादौ प्रक्षाल्य चाऽचम्य श्वेतमाल्यपरिष्कृत:।
कुम्भलक्षणम्
द्वात्रिंशत्प्रस्थसम्पूर्णं लौहं मृण्मयमेवं वा ।। 7.3 ।।
पक्वालकंफलाकारं खण्डस्फुटितवंर्जितम्।
कुम्भसंस्कार:
'इषे त्वोर्जे त्वे'ति जपन् 'स्वस्ति दे' त्यथवा पुन: ।। 7.4 ।।
'इन्द्रं नरो न' इति वा तन्तुना परिवेष्टयेत्।
'शुची वो हव्या' इत्युक्त्वा प्रक्षाल्याद्भिस्तु सर्वत:(1) (1.) आ. पूर्वत: ।। 7.5 ।।
वस्त्रेणोत्पूय तत्तोय 'मिदमापश्शिवा' इति।
कुशै: पश्चात्समुत्पूय कुम्भं तेनैव वारिणा ।। 7.6 ।।
'आप उन्द?'न्त्विति जपन् पूरयेत्सुसमाहित:।
'(2)आपो हि' ष्ठेत्यभिमृशेत्सर्वगन्धाधिवासितम् (2.) ख. आपो वेत्याभिमृश्येव
।। 7.7 ।।
(3)रत्नानि गजताक्ष्?यौ च मङ्गलान्यायुधान्यपि।
कूर्मरुपं च सैवर्णं कुशपुष्पाक्षतानि च (3.) ख. नवरत्नं गजं तार्क्ष्यं ।। 7.8 ।।
स्रुक्सुवौ वर्णवृद्ध्यर्थं (1)श्वेतच्छत्रध्वजादिकम्।
सन्न्यसेद्विष्णुगायत्र्या (2)अष्टनिष्ककृतं (3)पृथक् (1.) क. स्वर्णच्छत्रध्वजादिकान्.
(2.) ख. तुलाद्यं युगलाङ्गलम्. (3.) क. पट्टाभ्यां. ।। 7.9 ।।
तानि द्यङ्गुलमात्राणि सौवर्णान्येव निक्षिपेत्।
क्षौमाभ्यामथवा द्वाभ्यां सूक्ष्मवस्त्रद्वयेन वा ।। 7.10 ।।
कुम्भस्य वेष्टयेत्कण्ठं तथा कुसुमदामभि:।
अश्वत्थपल्लवं कूर्चं न्यसेद्दूर्वाङ्कुराण्यपि ।। 7.11 ।।
कुम्भे रत्नादि प्रक्षेपणप्रयोजनम्
अस्थि रत्नं सिरास्तन्तुर्मांसं मृत्स्ना प्रकीर्तिता।
शोणितं रक्तमृत्तत्र जलं मेदस्तथैव च ।। 7.12 ।।
शुक्लं तु कूर्चमित्युक्तं चमा स्याद्वेष्टनाम्बरम्।
सप्तधातव इत्येते कुम्भेषु (4)कलशेषु च (4.) कण्ठमावेष्ठ्यपुष्पमालापरिष्कृतम्।
।। 7.13 ।।
एतेष्वेकं विहीनं चेन्नास्ति तत्राऽस्यं सन्निधि:।
रत्निमात्रायते रम्ये तालोत्सेधे त्रिवेदिके ।। 7.14 ।।
देवस्य पुरत: कुम्भं धान्यपीठै तु सन्न्यसेत्।
अक्षरन्यास:
वेष्टतं प्रणवैर्दिक्षु बीजमादिं हृदि न्यसेत् ।। 7.15 ।।
ध्यानम्
आत्मसूक्तं ततो चप्त्वा पौरुषं सूक्तमेव च।
नारायणानुवाकं च हृदये भावयेज्जपेत् ।। 7.16 ।।
शुद्धस्फटिकसङ्काशमर्धचन्द्रसमाकृतिम्।
(5)वारुणं मण्डलं ध्यायेत्पूते कुम्भस्थवारिणि (5.) क. ततो वारिणि कुमृभस्य ध्यायेद्वरुणमण्डलम्.।। 7.17 ।।
गुरूपदेशसंसिद्धो भगवद्ध्यानतत्पर:।
आचार्यस्सुप्रसन्?नात्मा ध्यानकर्म समारभेत् ।। 7.20 ।।
स्वस्तिकासनमासीनो जितेन्द्रिय उदङ्ग्मुख:।
दक्षिणं पादमूर्ध्वञ्च वामपादमधस्तथा ।। 7.21 ।।
जान्वन्तरे तदङ्गुष्ठौ द्वौ च सम्यङ्निगृह्य च।
अङ्के वामं न्यसेत्पाणिमन्यञ्चोत्तानमूर्ध्वत: ।। 7.22 ।।
ऋजुकायो निवातस्थप्रदीप इव निश्चल:।
एवंमासनमासीनो नासान्ताहितलोचन: ।। 7.23 ।।
प्राणानायम्य विधिना रेचपूरककुम्भकै:।
विषयेभ्यश्च सर्वेभ्य: (1)प्रत्याहृत्येन्द्रियाणि च(2) (1.) क. प्राणायामञ्चकृत्वैव वशं नीत्वा मनस्तत: इत्यधिकं दृश्यते: (2.) क. यत्रेन्निद्रयं मनो या?ति निवृत्य च मनस्तत: इत्यधिकम्. ।। 7.24 ।।
एकाग्रं च मन: कृत्वा तत: पश्येत्समाधिना।
पद्मकोशप्रंतीकाशे विश्वस्यायतने पृथौ ।। 7.26 ।।
हृदेयऽग्निशिखामध्ये परमात्मा व्यवस्थित:।
(ध्यानात्तद्दृश्यते तस्य यत्सूक्ष्मं रूपमव्ययम्।)
निवात इव दीपार्चिर्विद्युल्लेखेव चाम्बरे ।। 7.27 ।।
ईश्वरस्यातृमनो ज्योतिर्य एष पुरुषोऽक्षर:।
शुद्धज्ञानातृमकं ब्रह्म तदक्षरमुदाहृतम् ।। 7.28 ।।
यदोङ्कारमयं ब्रह्म सम्यघ्घृदि निधाय च(3)।
तच्चिन्तनपरं ध्यानं तद्व्रह्मार्पणमुच्यते (3.) क. तच्चिन्तनपरं ध्यानं तद्ब्रह्मार्पणमुच्चते इति. ग. हृदिस्थितमजं देवं तद्ब्रह्मार्पणमुच्यते इति चाधिकं दृश्यते. ।। 7.29 ।।
ब्रह्मभूते च देहेऽस्मिन् दृढं कुर्यान्मनोऽर्पणम्।
तत्राचलं मन: कृत्वा धारणां सम्प्रविश्य च ।। 7.30 ।।
निर्गुणं निर्मलं नित्यमक्षरं सर्वकारणम्।
निष्कलं सकनलं देवं तेजोभासुरभा?सितम्(1) (1.) ख. तेजोभास्वरभासुरम्.
।। 7.31 ।।
विष्णुं तं मनसा ध्यायन् भत्त्यैव परया मुदा।
तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहम् ।। 7.32 ।।
किरीटहारकेयूरप्रलम्बब्रह्मसूत्रिणम्।
कौस्तुभोद्भासितोरस्कं श्रीवत्साङ्कं चतुर्भुजम् ।। 7.33 ।।
शङ्खचक्रधरं सौम्यं दक्षिणेनाभयप्रदम्।
कटिन्यस्तेतरकरं शुकपिच्छाम्बरं परम् ।। 7.34 ।।
एवं तं परमात्मानं प्रणवात्मकमव्ययम्।
(2)(दक्षिणेनैकहस्तेन भक्तानामभयप्रदम्।
वामेनाप्यन्यहस्तेन स्वकट्यामवलम्ब्य च।
पराभ्याञ्चकराभ्याञ्च शङ्खचक्रंधरं परम्।
शुकपिञ्छाम्बरधरं ?विष्णुं प्रणवरुपिणम्।)
एकाग्रमनसा भक्त्या सकलीकृत्य भावयन् (2.) इत आरभ्य श्लोकद्वयमन्यत्र न दृश्यते. ।। 7.35 ।।
कुम्भेऽम्भसि ततो भक्या देवमावाहयेत् तत:(3)।
आसनादिभिरभ्यर्चेदर्घ्याद्याचमनान्तकै: (3.) क. हरिम्. ।। 7.36 ।।
आवाहनशब्दार्थ:
सर्वत्र व्यापिनस्तस्य परस्य परमात्मन:।
आवाहनप्रकारभेदा:
एकत्र स्मरणं यत्तदावाहनमुदीरितम् ।। 7.37 ।।
अरण्यां व्यापितो वह्रिरेकत्र ज्वलितो यथा।
तथा ध्यानेन भकृतस्य हृदि विष्णु: प्रकाशते ।। 7.38 ।।
(4)मन्त्रैरावाहितो बेरे स्थले कूर्चे जलेऽथवा।
भक्तानुकमृपया स्थित्वा पूजां गृह्णाति पूजित: (4.) ख. मन्त्रेण. ।। 7.39 ।।
वदन्त्यावाहनं केचिद्धरेरादित्यमण्डलात्।
देवेन सह तत्कुम्भे देव्यौ ध्यायेद्यथाविधि ।। 7.40 ।।
मूलालयप्रतिष्ठा चेन्नीत्वा बालालयाद्धरिम्।
देवं विशीषतोऽभ्यर्च्च हविस्सम्यङ् निवेदयेत् ।। 7.41 ।।
तद्विम्बसंस्थितां श्?ाक्तिं कुम्भे कूर्चेन विन्यसेत्।
ध्रुवानुरूपं तद्विम्बं यदि दोषविवजिर्ततम् ।। 7.42 ।।
तदेव कौतुकं कुर्यान्नानुरूपं तु (1)लौकिकम्।
संस्थाप्य (2)लौकिकादीनां स्थानादन्यत्र पूजयेत् (1.) कौतुकम्. ई. (2.) कौतुकादीनां संस्नाप्य. ई. ।। 7.43 ।।
सदोषं बिम्बमम्भोधौ नद्यां वा विधिना त्यजेत्।
भूपरीक्षादिकर्मार्थमन्यस्थानस्थलौकिकम् ।। 7.44 ।।
याचितं चेत्प्रदातव्यं कर्मान्ते तद्यथा पुरा।
स्थापयेद्धाम्नि पूर्वस्मिन् उत्सवार्थमथापि वा ।। 7.45 ।।
बालालयप्रतिष्ठार्थं याचयेदिति केचन।
अन्यालयध्रुवस्यैतदनुरूपं भवेद्यदि ।। 7.46 ।।
कौतुकं चौत्सवा वापि स्थापयेदिति केचन।
स्नपनोद्योग:
वदन् शकुनसूक्तं तु कुम्भं बिम्बं समानयेत् ।। 7.47 ।।
कौतुकं पूर्वतो देव्यावौत्सवं स्नापनं क्रमात्।
आचार्यश्शिरसा कुम्भं धारयन्नग्रतो व्रजेत् ।। 7.48 ।।
स्थापका बिम्बमादाय गच्देयुरनु तं गुरुम्।
विष्णुसूक्तेन देवेशं श्वभ्रमध्ये निवेश्य च ।। 7.49 ।।
श्वभ्रस्य दक्षिणे धान्यपीठे हस्ततलायते।
षडङ्गुलसमुत्सेधे न्यसेच्छ्वभ्रसमीपत: ।। 7.50 ।।
धान्यपङ्क्ति:
देव्यावप्यौत्सवं बिम्बं स्नापनं च तथा न्यसेत्।
पङ्क्तिं तदग्रतो धान्यै(1)र्दक्षिणाद्युत्तरान्तकम् (1.) दक्षिणाद्युत्तरादिकम्. ख. ।।7.51।।
(2)कुर्याद्धस्तत्रयायामां हस्तविस्तारसंयुताम्।
कलशन्यास: स्नपनद्रव्याणि
उत्तरादि न्यसेत्तत्र कलशान् तन्तुवेष्टितान् (2.) कुर्याद्वेरायतायामा. ख. ।। 7.52 ।।
(3)क्षीराज्यमधुसिद्वार्थाक्षतोदकुशचन्दनै:।
पूरितांश्च सकूर्चांश्च सोपस्नानान्यथाक्रमम् (3.) क्षीराज्यमधुसिद्धार्थकुशगन्धाक्षतोदकै: ख. ।। 7.53 ।।
(4)तदर्धपादहीनानि सिद्धार्थादीनि निक्षिपेत्।
दध्याज्यमधुदुग्धानामाढके सति दुर्लभे (4.) दशाष्टांशादहीनानि ई। ।। 7.54 ।।
त्रिपादमर्धहीनं वा पादार्धं वा यथोदयम्।
सन्न्यसेदुत्तराद्येव देवेशाभिमुखांस्तथा ।। 7.55 ।।
उपस्नानकलश न्यास:,कलशाधि देवार्चनम्
तदुपस्नानकलशांस्तत्ततृपृष्टे च सन्न्यसेत्।
अथर्वसामऋग्वेदा: आदित्य: काश्यपस्तथा ।। 7.56 ।।
ऋतवो मुनयश्चैव सप्त द्रव्याधिदेवता:
(5)अश्विनौ वत्सरा वायु: अप्सरा मरुतस्तथा (5.) उपस्नानाधिदेवञ्च अश्विनौ वत्सरानसून्। पवित्रं वाक्पतिञ्चवतक्षकं मरुतस्तया। समभ्यर्च्य च देवेशं संस्नाप्येव च मन्त्रवित्। शन्नो देवी' रित्यादि ख पाठ:। ।। 7.57 ।।
तक्षको वायवश्चैव सप्तोपस्नानदेवता:।
त्रयोदशोपचारैस्तांस्तत्तन्नामभिरर्चयेत् ।। 7.58 ।।
स्नपनप्रकार: 'शन्नो देवी' 'रग्न आया-ह्यग्निमील' इति क्रमात्।
'पूतस्त-स्येमा ओषधय: 'अभित्वा शूर' इत्यपि ।। 7.59 ।।
'चत्वारि वा' गिति जपन् स्नापयेत्सप्तभिश्चतै:।
'वारीश्चतस्र' इत्युक्त्वा सर्वोपस्नानमाचरेत् (1) (1.) द्रव्यं प्रति समभ्यर्च्य कुम्भं प्रोक्ष्यैव मन्त्रवित् 'इषे त्वो र्जेत्षा' दि जपन् 'आप उन्दन्तु' वै पुन:। उष्णोदकेन संस्नाप्य द्रव्येणाम्लादिना क्रमात् शोधयित्वा सुगन्धेन तोयेन स्नापयेत्तथा' इति-आ पाठ:।
।। 7.60 ।।
द्रव्याणि प्रोक्ष्य चादाय गायत्रया प्रणवेन वा।
स्वललाटान्तमुद्धृत्य त्रिस्सकृद्वा प्रदक्षिणम् ।। 7.61 ।।
तत्तन्मन्त्रावसाने तु स्नापयेत्पञ्चमूर्तिभि:।
पूर्व कुम्भञ्च सम्प्रोक्ष्य तत्तद्द्रव्यै: पृथक्पृथक् ।। 7.62 ।।
सर्वेषामवताराणां दव्यो परिषदामपि।
तत्तत्प्रधानमन्त्रान्ते तत्तन्मूर्तिभिराचरेत् ।। 7.63 ।।
'इषे त्वोर्जे' त्वेति जपन् 'आपउन्द' न्त्विति क्रमात्।
शोधयेद्गन्धतोयेन स्नापयेच्च यथाविधि ।। 7.64 ।।
श्वभ्रादादाय देवेशं पीठे संस्थाप्य नैर्ऋते।
(2)'मित्रस्सुपर्ण' इत्यूक्त्वा प्लोतेन विमृजेत्पुन: (2.) प्लोतवस्त्रेण संमृज्य नवेनोतृतमवाससा। नवेनेवोत्तरीयेण भूषणैरपि शक्तित:। माल्यै र्गन्धैश्च देवेशमलङ्कुर्यात्प्रयत्नत:' इति आ पाठ:। ।। 7.65 ।।
नवाम्बरोत्तरीयस्रग्भूषणैरपि भूषयेत्।
देव्योश्चैवौत्सवादीनां तत्तद्देव्योरपि क्रमात् ।। 7.66 ।।
सर्वेषां परिवाराणां स्नापनं पृथगेव वा।
मध्ये चोष्णोदकस्नानं प्रवदन्ति महर्षय: ।। 7.67 ।।
क्षीराज्यादीनि संशोध्य स्नाप्यालङ्कारमर्पयेत्।
शयनाधिवासारम्भ:
शय्यावेद्यास्तु मध्ये च 'वेदाह' मिति मन्त्रत: ।। 7.68 ।।
तिलतण्डुलशालीनां राशिं कृत्वा विर्प्ययात्।
(शय्यावितर्दिकान्तस्था तद्विम्बाधीधिकायता।
अध: खट्वाङ्गसंयुक्ता चोर्ध्वे पट्टीसमायुता ।।
शाण्यादिरज्जुसंयुक्ता खट्वा शय्या प्रकीर्तिता।
एतल्लक्षणसंयुक्ता बिल्वादिफलका यदि ।।
शय्याख्यफलका प्रोक्ता यथालाभं समाहरेत्)
तदूर्ध्वे चर्मजादीनि 'वेदाह' मिति मन्त्रत: ।। 7.79 ।।
सव्रीहीणां तण्डुलानाञ्च राशिमास्तीर्य चोर्ध्वत:।
शयनानि समास्तीयं क्रमेणैवं पृयक्पृथक् ।। 7.70 ।।
पञ्चशयननि
चर्मजै रोमजैश्चैव मुण्डजैरण्डजैस्तथा।
वामजैश्च सुसम्पन्नं शयनं तत्प्रचक्षते ।। 7.71 ।।
व्याघ्रादिचर्मणाक्लुप्तं चर्ख्मजं (1)शयनं स्मृतम्।
रोमभिश्चाविविकादीनां कृतं तद्रोमजं स्मृतम् (1.) समुदाहृतं आ. ।। 7.72 ।।
कार्पासेन कृतं यत्तन्मुण्डजं त्वभिधीयते।
पक्षिपिञ्छैः कृतं यत्तदण्डजं परिकीर्तितम् ।। 7.73 ।।
कौशेयं क्षौमसङ्कलृप्तं वामजं त्वभिधीयते।
अलाभे चर्मजादीनां पञ्चवस्त्राणि वा तथा ।। 7.74 ।।
शयनं कल्पयेदेवं धान्यराश्युपरि क्रमात्।
शिर: पादोपधाने द्वे देव्योश्चापि पृथक्पृथक् ।। 7.75 ।।
पूर्णकुम्भाङ्कुरान्दीपान्मङ्गलान्परितो न्यसेत्(2)।
शयने पूजयेच्छेषं फणामण्डलमण्डितम् (2.) पश्चाद्देवं समादाय कुमृभेन सहितं क्रमात्। शय्यावेदिं सुसम्प्राप्यदेवेशमुपवेशयेत्। देव्यौ तन्न भवेतां चेत्क्रमाद्दक्षिणवामयो:। स्नापनं चौत्सवञ्चापि न्यसे द्दक्षिणवामयो:। देवं कुम्भं समभ्यर्च्य देवं कुम्भमपि पृथक्। आचार्य: स्थापकै'रिति आ पाठ:। ।। 7.76 ।।
मित्रादींश्च जयादींश्च प्रागाद्यभ्यर्च्य वै बहि:।
शयनधिवास:
देवं शकुनसूक्तेन स्थापयेच्छयनोपरि ।। 7.77 ।।
दक्षिणे च श्रियं देवीं स्थापयेद्वामतो महीम्।
स्नापनं चौत्सवं चापि न्यसेद्दक्षिणवामयो: ।। 7.78 ।।
शयनन्त्वेकवेद्यान्तु पृथगास्तृणुयात्तयो:।
देववच्च स्मरम् कुम्भं भक्त्या देवाग्रतो न्यसेत् ।। 7.79 ।।
अष्टोपचौरभ्यर्च्य देवं कुम्भञ्च वै पृथक्।
आचार्य: स्थापकैर्युक्त: पुण्याहमपि वाचयेत् ।। 7.80 ।।
प्रतिसरबन्ध:पूरितञ्च
न्यसेत्पात्रमाढकाहीनतण्डुलै:।
सौवर्णं तान्तवं वाऽथ तत्र प्रतिसरं न्यसेत्(1) (1.) सौवर्णमुत्तमं कुर्यान्मध्यमं राजितं तथा। अधमं क्षौमकार्पासेमेबं प्रतिसरं न्यसेत्। इत्यधिकं आ. ।। 7.81 ।।
'कुणुष्व पा' इत्युक्त्वाऽभिमृश्? 'स्वस्ति' देति च।
बध्नीयात् कौतुकं हस्ते देवदेवस्य दक्षिणे ।। 7.82 ।।
वामहस्ते च बध्नीयाद्देव्यो: प्रतिसरं क्रमात्।
स्नापने चौत्सवे बिम्बे बलिबेरे तथैव च ।। 7.86 ।।
ध्रुवे च बन्धयेत्पूर्वं क्रमेणैव समाचरेत्।
(2)'स्वस्तिदा' इति मन्त्रेण 'विष्णुस्त्वा' मिति मन्त्रत: (2.) स्वस्तिसूक्तं समुच्चरन् आ. ।। 7.84 ।।
एताभ्यां देवदेवस्याप्याचार्यस्यर्त्विजामपि।
तत्तन्मन्त्रेण देव्योश्च बन्धयेद्वामहस्तके ।। 7.85 ।।
आचार्यस्?यर्त्विजाञ्चैव बन्धयेद्दक्षिणे करे।
प्रतिष्ठायामुत्सवे वा कुर्यात्कौतुकबन्धनम् ।। 7.86 ।।
रक्षाबन्धनहीने च सर्वं कार्यं विनश्यति।
'यद्वैष्णवं' समुच्चार्य शयने शाययेद्विभुम् ।। 7.87 ।।
तत्तन्मन्त्रेण देव्यौ च शाययेत्पार्श्वयोस्तथा ।। 7.88 ।।
प्राग्द्वारे देवतागारे देवोऽपि प्राक्च्छिरा भवेत्।
दक्षिणादिषु दिक्ष्वेवं यता द्वारं ततश्शिर: ।। 7.89 ।।
उत्तराच्छादनं कुर्यादहतेनैव वासमा।
ध्रुवबेरे तु बध्नीयात् कौतुकं तद्वदेव हि ।। 7.90 ।।
कौतुकार्चौत्सवाख्यापनां तत्तद्देव्योस्तथैव च।
(एककुम्भे सहध्यानं न स्नानं पृथगेव हि।
शायनं चैकवेद्यान्तु स्नापनौत्सवयो: पृथक् ।।
निमित्तभेदेनाग्निभेद:
गर्भालयस्य भेदे च तलभेदे तथैव च)
पृथक्सर्वञ्च कर्तव्यं पौण्डरीकं विनाऽनलम् ।। 7.91 ।।
अथवा पुरुषादीनां तत्प्रधानाग्निरेव वा।
स्थापिते कौतुके पश्चात्स्नापनस्यौत्सवस्य च ।। 7.92 ।।
तयोस्सह प्रतिष्ठायां पञ्चानींश्च सहैव हि।
सभ्यञ्च पौडरीकञ्च द्वावग्नी इति केचन ।। 7.93 ।।
तयोर्नित्याग्निमाधाय हुत्वा होमावसानके।
(1)सभ्यकुण्डे तु सभ्याग्निमादधीत यथा पुरा (1.) ख. नित्यकुण्डे ।। 7.94 ।।
नित्यहोमविहीने तु कृत्वा कुण्डानि पञ्च च।
प्रणीय गार्हपत्याग्निं सर्वाग्निषु जुहेति च ।। 7.95 ।।
तयोरपि पृथक्त्वेतु पृथगग्निं प्रकल्पयेत्।
यथोक्तहोमं जुहुय: कुम्भं सम्पूज्य पूर्ववत् ।। 7.76 ।।
देवस्याभिमुखे न्यस्य तत्रैवावाहयेद्ध्रुवात्।
स्नपनं शयनं हौत्रं होमं पूर्ववदाचरेत् ।। 7.97 ।।
नाचरेद्देवताह्वानं सर्वदेवार्चनं तथा।
ध्रुवबेरे समावाह्य तस्मादावाहयेत्तयो: ।। 7.98 ।।
बालालये तयो: पश्चात्प्रतिष्ठा यदि कौतुकात्।
आवाहनं तथा प्रोक्तं सर्वमन्यत्समं भवेत् ।। 7.99 ।।
(अवतारप्रतिष्ठा चेन्नित्याग्निं नैव कारयेत्।
आचार्यस्य गृहादग्निं गृहीत्वा विधिनाऽचरेत् ।।)
चतुर्वेदाध्ययनम् हौत्रप्रशंसनम्
प्रागादि चतुरौ वेदान् अध्यापयति वै क्रमात्।
होतारं समलङ्कुर्यात् वस्त्रपुष्पाङ्गुलीयकै: ।। 7.100 ।।
सोत्तरीयैर्यथाशक्ति सोऽपि होता सुपूजित:
सभ्यात्प्रत्यङ्मुख: प्राच्यां हौत्रमेवं प्रशंसति ।। 7.101 ।।
अध्वर्यु: 'होतरे' हीति होतारमभिसंवंदेत्।
'अध्वर्वो देवता' श्चेति सोऽध्वर्युं प्रतिभाषते ।। 7.102 ।।
पश्चादायम्य कूर्चञ्च गृहीत्वा पश्चिमामुख:।
'नम: प्रवक्त्रा' इत्यादि तिष्ठन्नुच्चैस्समुच्चरेत् ।। 7.103 ।।
एव 'मो' मिति मन्त्रान्ते होता शर्मान्तमेव च।
स्वकं नाम द्वितीयान्त 'ममु' मित्येव योजयेत् ।। 7.104 ।।
'भूते भविष्यति' च 'हिं र्भुवस्सुवरो' मिति।
वदन् स प्राङ्ग्मुखो 'प्रवो वा' जेत्यृचं वदेत् ।। 7.105 ।।
'प्रवो वाजे' त्यृचं चादा 'वाजुहोते' ति चान्तत:।
त्रिधा वाच्ये ततोऽन्यास्तु प्रणवेन समं तत: ।। 7.106 ।।
होत्रा तेनोक्तमोङ्कारं श्रुत्वाऽध्वर्युर्विशेषत:।
'ओं स्वा' हेति वदन् इध्ममाज्याक्तं जुहुयाब्दुध: ।। 7.107 ।।
सामिधेनीस्तथा शंसेद्धोता सप्तदश क्रमात्।
'ब्राह्मण भार' तेत्यन्तमुक्त्वैवाग्निंच बोधयन् ।। 7.108 ।।
यजमानस्य गोत्रं च प्रवदेत्प्रवरं क्रमात्।
'देवेद्धो मन्विद्ध' इति पुनराह तथैव च ।। 7.109 ।।
ग्रामस्तु यजमानश्चेत्काश्यपप्रवरं वदेत्।
पुरोहितस्य प्रवरं ब्रूयात्कर्ता नृपो यदि ।। 7.110 ।।
(आचार्यप्रवरं ब्रूयाद्वेश्यशूद्रादिकर्तृके।
तमेव प्रवरं ब्रूयादस्ति चेत्क्षत्रवैश्ययो: ।)
आचार्यप्रवरं वाऽथ काश्यपप्रवरं तु वा।
ब्राह्मणव्यतिरिक्तानां सर्वेषामिति केचन ।। 7.111 ।।
होता हौत्रक्रमेणैव हौत्रमेवं प्रशंस्य च।
'आया'त्विति समुच्चार्य मूर्तिमन्त्रैरनुक्रमात् ।। 7.112 ।।
तं देवं 'माव' हेत्युक्त्वा अध्वर्युञ्च प्रयोजयेत्।
अध्वर्युरपि तत्काले दक्षिणप्रणिधौ जले ।। 7.113 ।।
आदिमूर्त्यादिशर्वान्तं मूर्तिमन्त्रै: क्रमात्तदा।
'आवाहया'मीत्यावाह्य चोत्तरप्रणिधौ तत: ।। 7.114 ।।
धात्रादिविष्णुभूतान्तं देवानावाहयेब्दुध:।
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ।। 7.115 ।।
होमद्रव्यभेदेन हस्तभेद:
साङ्गुष्ठयानामिकया स्रुवमालम्बय यत्नत:।
प्रदेशिनीं मध्यमां च स्रुवस्याध: प्रसार्य च ।। 7.116 ।।
कनिष्ठिकां विसृज्यैव समालम्बय स्रुवादिकम्।
वेदाङ्गुलप्रमाणाञ्च यजेदाज्याहुतिं बुध: ।। 7.117 ।।
अङ्गुष्ठानामिकामध्यैस्समिधं जुहुयाच्चरूम्।
अपूपतिललाजाश्च सक्तवो घृतमिश्रिता: ।। 7.118 ।।
सर्वेष्वग्निषु होतव्या महाशान्तिरिहोदिता।
महाशान्तिहोम:वैष्णवं
विष्णुसूक्तञ्च सूक्तं पौरुषमेव च ।। 7.119 ।।
प्रत्येकं विंशतीर्हुत्वा व्याहृत्यन्तं प्रतिप्रति।
शर्कराज्यदधिक्षीरं समभागं प्रगृह्य च ।। 7.120 ।।
जुहुयात्पौण्डरीकाग्नावुपजुह्वा स्मरन् हरिम्।
कुण्डेषु लोकपालानां तत्तन्मन्त्रं यथाक्रमम् ।। 7.121 ।।
प्रत्येकं विंशतीर्हुत्वा स्वनामदपूर्वकम्।
सभ्याग्निं परिषिच्यैव जुहुयात्पञ्चवारुणम् ।। 7.122 ।।
जयादी 'न्यद्देवादींश्च व्याहृत्यन्तं प्रतिप्रति।
सर्वदेवार्चनम्
पश्चात्समर्चयेद्देवान्परित: स्वस्वनामभि: ।। 7.123 ।।
विष्णुं पूर्ववदभ्यच्र्य श्रीभूमिसहितं क्रमात्।
मार्कण्डेयं विधिं सव्ये भृगुं वामेऽर्चयेद्भवम् ।। 7.124 ।।
शालाद्वारेषु धात्रादीन् मणिकं सन्ध्यया सह।
तापसं सिद्धिदं वाऽथं शङ्खं चक्रमथापि वा ।। 7.125 ।।
श्रीभूतमर्चयेदग्रे बहिर्मुखमनुस्मरन्।
इन्द्रार्कश्रीहवि: पालानग्निं वै पश्चिमामुखान् ।। 7.126 ।।
चैत्रादिषट्सु मासेषु क्रमादुत्तरतो रविम्।
प्राच्यामभ्यर्च्य भौमञ्च गुहं दुर्गा यमं शनिम् ।। 7.127 ।।
रोहिणीं सप्तमात्श्च दक्षिणे चोत्तरामुखा:।
नीलं (1)बृहस्पतिं धात्रीं विष्णुं च वरुणं बुधम् (1.) चैव महाकालीं आ ।। 7.128 ।।
ज्येष्ठां (2)फल्लञ्च वायुञ्च पश्चिमे प्राङ्गमुखानिमान्।
शुक्रं सप्तऋषीन् गङ्गां धन्यं चन्द्रं तथैव च (2.) मूलं आ. ।। 7.129 ।।
पञ्च भूतामितेशानानुदीच्यां दक्षिणामुखान्।
अष्टमूर्ति शिवं चैव बलिरक्षं सरस्वतीम् ।। 7.130 ।।
इन्द्रद्वारस्य वामे तु पश्चिमाभिमुखान्क्रमात्।
न्यक्षञ्च भरतं मित्रं क्षत्तारं प्रागुपक्रमात् ।। 7.131 ।।
बहिर्मुखान् समभ्यर्च्य न्यक्षं देवाग्र एववै।
(3)पीठगोपुरयोर्मध्ये गरुडं सम्यगर्चयेत् (3.) गोपुरागारयोर्मध्ये आ. ।। 7.132 ।।
बहिर्विघ्नेशनागेशौ(4) द्वारदक्षिणवामयो:।
चक्रं ध्वजञ्च शङ्खञ्च यूथनाथाक्षहावपि (4.) नागेन्द्रौ आ. ।। 7.133 ।।
द्वाराग्रे पूजयेदेतान्प्रागन्तान्बहिराननान्।
त्रयोदशोपचौस्तान्पूजयेच्च पृथक् पृथक् ।। 7.134 ।।
शयानं देवमासाद्य प्रणम्यैवानुमान्य च।
(5)सुवर्भुवर्भू'रित्युक्त्वा मूर्धनाभिपदान् स्पृशन् (5.) भूर्भुवस्सुवरित्युक्त्वा आ.
।। 7.135 ।।
सभ्याग्निं परिषिच्याथ तां सहस्राहुतिं यजेत्।
स्वस्ति चैवेह स्वा' हेति 'प्रजापतय' इत्यपि ।। 7.136 ।।
'अग्निर्धीमतये' चैव 'मादित्येभ्य' इति ब्रुवन्।
'विश्वेभ्यो देवेभ्य' इति 'गणेभ्यो मरुता' मिति ।। 7.137 ।।
मन्त्रैरेतैर्यजेदाज्यं महाव्यातिभिस्सह।
शतकृत्वो यजेदेतैर्यजेद्व्याहृतिभि: पुन: ।। 7.138 ।।
वैष्णवं विष्णुसूक्तञ्च सूक्तं पैरुषमेव च।
श्रीसूक्तञ्च 'श्रिये जातो' भूसूक्तं भूमिदैवतम् ।। 7.139 ।।
यजेचच सर्वदैत्यं व्याहृत्यन्तं पृथक्पृथक्।
अथवा नवधा मार्गे यन्मार्गमवलम्बते ।। 7.140 ।।
तन्मार्गे परिषद्देवानावाह्य परितोऽर्चयेत्।
विनैव सर्वदैवत्यं तत्तन्मन्त्रैस्तथा यजेत् ।। 7.141 ।।
प्रधानहोम:
जुहुयात्पैरुषं सूक्तं विष्णुसूक्तमत: परम्।
यद्देवाद्यैस्ततो हुतृवा वैष्णञ्च सुहूयताम् ।। 7.142 ।।
जुहुयात्पौरुषं सूक्तं प्राच्यामाहवनीयके।
अन्वाहर्ये सुहोतव्यं विष्णुसूक्तं यथाविधि ।। 7.143 ।।
गार्हपत्ये सुहोतव्यं ब्राह्ममेकाक्षरादिकम्।
आवस?थ्ये सुहोतव्यं 'त्वमग्ने रुद्र' इत्यपि ।। 7.144 ।।
पारमात्मिकमब्जाग्नौ वैष्णवं विष्णुसूक्तकम्।
व्याहतृयन्तं च जुहुयादथवा मुनिसत्तमा: ।। 7.145 ।।
पञ्चाग्निषूक्तहाम:
देवतावाहनान्ते तु सर्वदेवार्चनं चरेत्।
सभ्यमग्निं परिस्तीर्य पालाशेध्मान् घृताप्लुतान् ।। 7.146 ।।
जुहुयाद्विष्णुगायत्र्या (अष्टोत्तरसहस्त्रकम्।
पालाशेध्मैश्च हेतव्यं) पुनष्षङ्भिश्च वैष्णवै: ।। 7.147 ।।
सूक्तेन वैष्णवेनाज्यं यजेदुपभृता बुध:।
वैष्णवं जुहुयाज्जुह्वा चरुमाज्यमत: परम् ।। 7.148 ।।
विष्णोर्नुकाद्यैस्सूक्तेन पौरुषेण च वैष्णवै:।
'हिरण्यवर्णा' मित्युक्त्वा 'भूमिभूम्ने' ति च क्रमात् ।। 7.149 ।।
(1)ऋत्विक्कृत्वोऽककृत्वो वा दशकृत्वोऽथवा यजेत्।
तां सहस्त्राहुतिं हुत्वा धाताद्यै: पञ्च वारुणै: (1.) ऋत्विग्भिरथवाऽऽचार्य: ? आ.
।। 7.150 ।।
जयादिभिश्च कूष्माण्डैर्जुहुयात्तदनु क्रमात्।
तथैव सर्वदैवत्यं तत्तन्मार्गानुसारत: ।। 7.151 ।।
वैष्णवैर्विष्णुसूक्तेन मिन्दाहुत्या तथैव च।
विच्छिन्नाहुतिभिश्चापि महाव्याहृतिभिस्तथा ।। 7.152 ।।
'नारायणाय विद्मेति हुत्वा(2) षङ्वैष्णवो ऋच:।
यजेदाहवनीयाग्नौ नरसूक्तं स्मरन् हरिम् (2.) षड्वैष्णवैस्सह आ. ।। 7.153 ।।
अन्वाहार्ये विष्णुसूक्तं ब्राह्ममन्त्रद्वयं तथा।
वैष्णवञ्च 'श्रिये जातो-मेदिनी' ति समुच्चरन् ।। 7.154 ।।
गार्हपत्ये सुहोतव्यमावसथ्ये तत: परम्।
एकाक्षरादिसूक्तेन रुद्रमन्त्रद्वयेन च।
चतुरग्निषु चैतेषु मन्त्रैरेतैर्यथोदितम् ।। 7.155 ।।
आज्यं षोडशकृत्वश्च यजेद्दवादश वा दश।
पयोदधिघृतैरुक्तैरुपजुह्वा यथाक्रमम् ।। 7.156 ।।
जुहुयाद्विष्णुसूक्तेन पञ्चाग्निषु सलाजकम्।
(3)आज्यं स्रुचा गृहीत्वैव जुहुयात् वैष्णवैरपि (3.) स्रुवेणाज्यं गृहीत्वाऽथ आ
।। 7.157 ।।
जुहुयात्पौण्डरीकाग्रौ 'अतो देवा' दि वैष्णवम्।
श्वेतमब्जं तत: पश्?चाद्घृताक्तं जुहुयाद्वुध: ।। 7.158 ।।
जपन्वै विष्णुगायत्रीं रक्ताब्जं बिल्वमेव वा।
आज्येन जुहुयात्सम्यक्सूक्तै: पौरुषवैष्णवै: ।। 7.159 ।।
पारमात्मिकमन्त्रैश्च देवं ध्यायन् जुहोति च।
इन्द्रादीनाञ्च होमेषु तत्तन्मन्त्रं सवैष्णवम् ।। 7.160 ।।
आज्यं विंशतिकृत्वश्च स्रुवेण जुहुयादिति।
ऋषिरत्रिरुवाचैवं जुहुयादेवमेव वा ।। 7.161 ।।
अथवा हौत्रशंसान्ते वैष्णवै: पञ्चवारुणै:।
जयादिभिश्च कूष्माण्डैर्हुत्वा तत्परिषद्गणान् ।। 7.162 ।।
समभ्यर्च्य यथामार्ग सप्तविंशतिविग्रहै:।
त्रयोदशोपचारैर्वा पश्चाद्धोमं समाचर्रेत् ।। 7.163 ।।
सभ्यमग्निं परिस्तीर्य तां सहस्राहुतिं यजेत्।
अब्जाग्नौ विष्णुगायत्र्या घृताक्तं श्वेतपङ्कजम् ।। 7.164 ।।
शतकृत्वो यजेदाज्यं जुहुयात्पारमात्मिकम्।
यजेदाहवनीयग्नौ पौरुषं सूक्तमेव च ।। 7.165 ।।
अन्वाहार्ये विष्णुसूक्तं ब्राह्मं व्याहृतिसंयुतम्।
वैष्णवं गार्हपत्याग्नौ चावसथ्ये तु वैष्णवम् ।। 7.166 ।।
जुहुया (1)द्रुद्रसूक्तञ्च देवदेवमुनस्मरन्।
यजेत्षोऽशकृत्वस्तु तेनैव चतुरग्निषु (1.) रात्रिसूक्तञ्च आ. अष्टमोऽध्याय: ई.
।। 7.167 ।।
जयादींश्च सकृद्धुत्वा ऐन्द्रादीनामथाग्निषु।
एकविंशतिकृत्वस्तु तत्तन्मन्त्रैर्जुहोति च ।। 7.168 ।।
वीशशैषिकयोर्मन्त्रैश्शतमष्टोत्तरं यजेत्।
एतेषां मूर्तिमन्त्रैश्च जुहुयात्सकृदग्निषु ।। 7.169 ।।
सभ्ये तु सर्वदैवत्यं हुत्वा वै वैष्णवं यजेत्।
विष्णुसूक्तञ्च जुहुयान्मिन्दाहुतिसमन्वितम् ।। 7.170 ।।
'आश्राविता' दिमन्त्रैश्च जुहुयादिति काश्यप:।
सभ्याग्निहोममाचार्यस्स्वयमेव समाचरेत् ।। 7.171 ।।
(अन्यथा जुहुयाच्चेत्तु सर्वमाशु विनश्यति)(1)
नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्वुध: (1.) प्रतिष्ठादिनमारभ्य तृतीये पञ्चमेऽहनि।
गार्हपत्यादिकुण्डेषु पञ्चाग्निषु तथैव च। अग्निप्रणयनं कुर्यादाघारं विधिवद्यजेत्। आघारान्ते तु होतव्यं मन्त्रं पूंर्वोक्तमेव च। यद्यत्कुण्डेषु योमन्त्रस्तत्तत्कुण्डेषु होमयेत्। आघारदिनमारभ्यअन्तहोमदिनान्तकम्। एतान् मन्त्रांश्च सर्वांश्च सायं प्रातर्यजेद्वुध:। प्रायश्चित्ताग्नि कुण्डे तु सायान्तेहोममाचरेत्। तत्तत्कुण्डेषु तान् मन्त्रान्
शान्तिहोमञ्चकारयेत्। दिने दिने तु कर्तव्यं प्रतिष्ठान्तं हुने द्वुध:। एवमेव क्रमेणैव यजेदहरह: क्रमात्। सभ्यञ्च पौण्डरीकञ्च विनान्येष्वन्तहोमकम्
। अन्तहोमावसानेऽग्नि समिध्यारोपयेद्धुध:। ।। 7.172 ।।

   इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
क्रियाधिकारे माहप्रतिष्ठातन्त्र शयनास्तरण प्रतिसर
   हौत्रप्रशंसाहवनीयादिहोम विधानं नाम सप्तमोऽध्याय:(2) (2.) 10 अध्याय: ख. 8. ई.

----------


सप्तमोऽध्याय:
(उपोषितै: प्रकर्तव्यमृत्विग्भिर्वह्रिमन्थनम्
अग्ने: प्रणयनं तोयाहरणं कुम्भपूजनम्।
अथवा फलमूलाद्यैर्भवेयु: कृतभोजना:
अशक्तौ विधिरेष स्यात्सर्वेषाञ्च पदार्थिनाम्)
कुम्भपूजाप्रकार: जलाहरणम्
प्राङ्गमुख प्रयतो भूत्वा 'धारा'स्विति च मन्त्रत:।
पुण्यनद्यां जलं शुद्धं शुद्धपात्रे समाहरेत् ।। 7.1 ।।
स्नात्वा गुरू: प्रसन्नात्मा श्वेतगन्धानुलेपन:।
उत्तरीयाङ्गुलीयशद्यैर्भूषणैरपि भूषित: ।। 7.2 ।।
पादौ प्रक्षाल्य चाऽचम्य श्वेतमाल्यपरिष्कृत:।
कुम्भलक्षणम्
द्वात्रिंशत्प्रस्थसम्पूर्णं लौहं मृण्मयमेवं वा ।। 7.3 ।।
पक्वालकंफलाकारं खण्डस्फुटितवंर्जितम्।
कुम्भसंस्कार:
'इषे त्वोर्जे त्वे'ति जपन् 'स्वस्ति दे' त्यथवा पुन: ।। 7.4 ।।
'इन्द्रं नरो न' इति वा तन्तुना परिवेष्टयेत्।
'शुची वो हव्या' इत्युक्त्वा प्रक्षाल्याद्भिस्तु सर्वत:(1) (1.) आ. पूर्वत: ।। 7.5 ।।
वस्त्रेणोत्पूय तत्तोय 'मिदमापश्शिवा' इति।
कुशै: पश्चात्समुत्पूय कुम्भं तेनैव वारिणा ।। 7.6 ।।
'आप उन्द?'न्त्विति जपन् पूरयेत्सुसमाहित:।
'(2)आपो हि' ष्ठेत्यभिमृशेत्सर्वगन्धाधिवासितम् (2.) ख. आपो वेत्याभिमृश्येव
।। 7.7 ।।
(3)रत्नानि गजताक्ष्?यौ च मङ्गलान्यायुधान्यपि।
कूर्मरुपं च सैवर्णं कुशपुष्पाक्षतानि च (3.) ख. नवरत्नं गजं तार्क्ष्यं ।। 7.8 ।।
स्रुक्सुवौ वर्णवृद्ध्यर्थं (1)श्वेतच्छत्रध्वजादिकम्।
सन्न्यसेद्विष्णुगायत्र्या (2)अष्टनिष्ककृतं (3)पृथक् (1.) क. स्वर्णच्छत्रध्वजादिकान्.
(2.) ख. तुलाद्यं युगलाङ्गलम्. (3.) क. पट्टाभ्यां. ।। 7.9 ।।
तानि द्यङ्गुलमात्राणि सौवर्णान्येव निक्षिपेत्।
क्षौमाभ्यामथवा द्वाभ्यां सूक्ष्मवस्त्रद्वयेन वा ।। 7.10 ।।
कुम्भस्य वेष्टयेत्कण्ठं तथा कुसुमदामभि:।
अश्वत्थपल्लवं कूर्चं न्यसेद्दूर्वाङ्कुराण्यपि ।। 7.11 ।।
कुम्भे रत्नादि प्रक्षेपणप्रयोजनम्
अस्थि रत्नं सिरास्तन्तुर्मांसं मृत्स्ना प्रकीर्तिता।
शोणितं रक्तमृत्तत्र जलं मेदस्तथैव च ।। 7.12 ।।
शुक्लं तु कूर्चमित्युक्तं चमा स्याद्वेष्टनाम्बरम्।
सप्तधातव इत्येते कुम्भेषु (4)कलशेषु च (4.) कण्ठमावेष्ठ्यपुष्पमालापरिष्कृतम्।
।। 7.13 ।।
एतेष्वेकं विहीनं चेन्नास्ति तत्राऽस्यं सन्निधि:।
रत्निमात्रायते रम्ये तालोत्सेधे त्रिवेदिके ।। 7.14 ।।
देवस्य पुरत: कुम्भं धान्यपीठै तु सन्न्यसेत्।
अक्षरन्यास:
वेष्टतं प्रणवैर्दिक्षु बीजमादिं हृदि न्यसेत् ।। 7.15 ।।
ध्यानम्
आत्मसूक्तं ततो चप्त्वा पौरुषं सूक्तमेव च।
नारायणानुवाकं च हृदये भावयेज्जपेत् ।। 7.16 ।।
शुद्धस्फटिकसङ्काशमर्धचन्द्रसमाकृतिम्।
(5)वारुणं मण्डलं ध्यायेत्पूते कुम्भस्थवारिणि (5.) क. ततो वारिणि कुमृभस्य ध्यायेद्वरुणमण्डलम्.।। 7.17 ।।
गुरूपदेशसंसिद्धो भगवद्ध्यानतत्पर:।
आचार्यस्सुप्रसन्?नात्मा ध्यानकर्म समारभेत् ।। 7.20 ।।
स्वस्तिकासनमासीनो जितेन्द्रिय उदङ्ग्मुख:।
दक्षिणं पादमूर्ध्वञ्च वामपादमधस्तथा ।। 7.21 ।।
जान्वन्तरे तदङ्गुष्ठौ द्वौ च सम्यङ्निगृह्य च।
अङ्के वामं न्यसेत्पाणिमन्यञ्चोत्तानमूर्ध्वत: ।। 7.22 ।।
ऋजुकायो निवातस्थप्रदीप इव निश्चल:।
एवंमासनमासीनो नासान्ताहितलोचन: ।। 7.23 ।।
प्राणानायम्य विधिना रेचपूरककुम्भकै:।
विषयेभ्यश्च सर्वेभ्य: (1)प्रत्याहृत्येन्द्रियाणि च(2) (1.) क. प्राणायामञ्चकृत्वैव वशं नीत्वा मनस्तत: इत्यधिकं दृश्यते: (2.) क. यत्रेन्निद्रयं मनो या?ति निवृत्य च मनस्तत: इत्यधिकम्. ।। 7.24 ।।
एकाग्रं च मन: कृत्वा तत: पश्येत्समाधिना।
पद्मकोशप्रंतीकाशे विश्वस्यायतने पृथौ ।। 7.26 ।।
हृदेयऽग्निशिखामध्ये परमात्मा व्यवस्थित:।
(ध्यानात्तद्दृश्यते तस्य यत्सूक्ष्मं रूपमव्ययम्।)
निवात इव दीपार्चिर्विद्युल्लेखेव चाम्बरे ।। 7.27 ।।
ईश्वरस्यातृमनो ज्योतिर्य एष पुरुषोऽक्षर:।
शुद्धज्ञानातृमकं ब्रह्म तदक्षरमुदाहृतम् ।। 7.28 ।।
यदोङ्कारमयं ब्रह्म सम्यघ्घृदि निधाय च(3)।
तच्चिन्तनपरं ध्यानं तद्व्रह्मार्पणमुच्यते (3.) क. तच्चिन्तनपरं ध्यानं तद्ब्रह्मार्पणमुच्चते इति. ग. हृदिस्थितमजं देवं तद्ब्रह्मार्पणमुच्यते इति चाधिकं दृश्यते. ।। 7.29 ।।
ब्रह्मभूते च देहेऽस्मिन् दृढं कुर्यान्मनोऽर्पणम्।
तत्राचलं मन: कृत्वा धारणां सम्प्रविश्य च ।। 7.30 ।।
निर्गुणं निर्मलं नित्यमक्षरं सर्वकारणम्।
निष्कलं सकनलं देवं तेजोभासुरभा?सितम्(1) (1.) ख. तेजोभास्वरभासुरम्.
।। 7.31 ।।
विष्णुं तं मनसा ध्यायन् भत्त्यैव परया मुदा।
तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहम् ।। 7.32 ।।
किरीटहारकेयूरप्रलम्बब्रह्मसूत्रिणम्।
कौस्तुभोद्भासितोरस्कं श्रीवत्साङ्कं चतुर्भुजम् ।। 7.33 ।।
शङ्खचक्रधरं सौम्यं दक्षिणेनाभयप्रदम्।
कटिन्यस्तेतरकरं शुकपिच्छाम्बरं परम् ।। 7.34 ।।
एवं तं परमात्मानं प्रणवात्मकमव्ययम्।
(2)(दक्षिणेनैकहस्तेन भक्तानामभयप्रदम्।
वामेनाप्यन्यहस्तेन स्वकट्यामवलम्ब्य च।
पराभ्याञ्चकराभ्याञ्च शङ्खचक्रंधरं परम्।
शुकपिञ्छाम्बरधरं ?विष्णुं प्रणवरुपिणम्।)
एकाग्रमनसा भक्त्या सकलीकृत्य भावयन् (2.) इत आरभ्य श्लोकद्वयमन्यत्र न दृश्यते. ।। 7.35 ।।
कुम्भेऽम्भसि ततो भक्या देवमावाहयेत् तत:(3)।
आसनादिभिरभ्यर्चेदर्घ्याद्याचमनान्तकै: (3.) क. हरिम्. ।। 7.36 ।।
आवाहनशब्दार्थ:
सर्वत्र व्यापिनस्तस्य परस्य परमात्मन:।
आवाहनप्रकारभेदा:
एकत्र स्मरणं यत्तदावाहनमुदीरितम् ।। 7.37 ।।
अरण्यां व्यापितो वह्रिरेकत्र ज्वलितो यथा।
तथा ध्यानेन भकृतस्य हृदि विष्णु: प्रकाशते ।। 7.38 ।।
(4)मन्त्रैरावाहितो बेरे स्थले कूर्चे जलेऽथवा।
भक्तानुकमृपया स्थित्वा पूजां गृह्णाति पूजित: (4.) ख. मन्त्रेण. ।। 7.39 ।।
वदन्त्यावाहनं केचिद्धरेरादित्यमण्डलात्।
देवेन सह तत्कुम्भे देव्यौ ध्यायेद्यथाविधि ।। 7.40 ।।
मूलालयप्रतिष्ठा चेन्नीत्वा बालालयाद्धरिम्।
देवं विशीषतोऽभ्यर्च्च हविस्सम्यङ् निवेदयेत् ।। 7.41 ।।
तद्विम्बसंस्थितां श्?ाक्तिं कुम्भे कूर्चेन विन्यसेत्।
ध्रुवानुरूपं तद्विम्बं यदि दोषविवजिर्ततम् ।। 7.42 ।।
तदेव कौतुकं कुर्यान्नानुरूपं तु (1)लौकिकम्।
संस्थाप्य (2)लौकिकादीनां स्थानादन्यत्र पूजयेत् (1.) कौतुकम्. ई. (2.) कौतुकादीनां संस्नाप्य. ई. ।। 7.43 ।।
सदोषं बिम्बमम्भोधौ नद्यां वा विधिना त्यजेत्।
भूपरीक्षादिकर्मार्थमन्यस्थानस्थलौकिकम् ।। 7.44 ।।
याचितं चेत्प्रदातव्यं कर्मान्ते तद्यथा पुरा।
स्थापयेद्धाम्नि पूर्वस्मिन् उत्सवार्थमथापि वा ।। 7.45 ।।
बालालयप्रतिष्ठार्थं याचयेदिति केचन।
अन्यालयध्रुवस्यैतदनुरूपं भवेद्यदि ।। 7.46 ।।
कौतुकं चौत्सवा वापि स्थापयेदिति केचन।
स्नपनोद्योग:
वदन् शकुनसूक्तं तु कुम्भं बिम्बं समानयेत् ।। 7.47 ।।
कौतुकं पूर्वतो देव्यावौत्सवं स्नापनं क्रमात्।
आचार्यश्शिरसा कुम्भं धारयन्नग्रतो व्रजेत् ।। 7.48 ।।
स्थापका बिम्बमादाय गच्देयुरनु तं गुरुम्।
विष्णुसूक्तेन देवेशं श्वभ्रमध्ये निवेश्य च ।। 7.49 ।।
श्वभ्रस्य दक्षिणे धान्यपीठे हस्ततलायते।
षडङ्गुलसमुत्सेधे न्यसेच्छ्वभ्रसमीपत: ।। 7.50 ।।
धान्यपङ्क्ति:
देव्यावप्यौत्सवं बिम्बं स्नापनं च तथा न्यसेत्।
पङ्क्तिं तदग्रतो धान्यै(1)र्दक्षिणाद्युत्तरान्तकम् (1.) दक्षिणाद्युत्तरादिकम्. ख. ।।7.51।।
(2)कुर्याद्धस्तत्रयायामां हस्तविस्तारसंयुताम्।
कलशन्यास: स्नपनद्रव्याणि
उत्तरादि न्यसेत्तत्र कलशान् तन्तुवेष्टितान् (2.) कुर्याद्वेरायतायामा. ख. ।। 7.52 ।।
(3)क्षीराज्यमधुसिद्वार्थाक्षतोदकुशचन्दनै:।
पूरितांश्च सकूर्चांश्च सोपस्नानान्यथाक्रमम् (3.) क्षीराज्यमधुसिद्धार्थकुशगन्धाक्षतोदकै: ख. ।। 7.53 ।।
(4)तदर्धपादहीनानि सिद्धार्थादीनि निक्षिपेत्।
दध्याज्यमधुदुग्धानामाढके सति दुर्लभे (4.) दशाष्टांशादहीनानि ई। ।। 7.54 ।।
त्रिपादमर्धहीनं वा पादार्धं वा यथोदयम्।
सन्न्यसेदुत्तराद्येव देवेशाभिमुखांस्तथा ।। 7.55 ।।
उपस्नानकलश न्यास:,कलशाधि देवार्चनम्
तदुपस्नानकलशांस्तत्ततृपृष्टे च सन्न्यसेत्।
अथर्वसामऋग्वेदा: आदित्य: काश्यपस्तथा ।। 7.56 ।।
ऋतवो मुनयश्चैव सप्त द्रव्याधिदेवता:
(5)अश्विनौ वत्सरा वायु: अप्सरा मरुतस्तथा (5.) उपस्नानाधिदेवञ्च अश्विनौ वत्सरानसून्। पवित्रं वाक्पतिञ्चवतक्षकं मरुतस्तया। समभ्यर्च्य च देवेशं संस्नाप्येव च मन्त्रवित्। शन्नो देवी' रित्यादि ख पाठ:। ।। 7.57 ।।
तक्षको वायवश्चैव सप्तोपस्नानदेवता:।
त्रयोदशोपचारैस्तांस्तत्तन्नामभिरर्चयेत् ।। 7.58 ।।
स्नपनप्रकार: 'शन्नो देवी' 'रग्न आया-ह्यग्निमील' इति क्रमात्।
'पूतस्त-स्येमा ओषधय: 'अभित्वा शूर' इत्यपि ।। 7.59 ।।
'चत्वारि वा' गिति जपन् स्नापयेत्सप्तभिश्चतै:।
'वारीश्चतस्र' इत्युक्त्वा सर्वोपस्नानमाचरेत् (1) (1.) द्रव्यं प्रति समभ्यर्च्य कुम्भं प्रोक्ष्यैव मन्त्रवित् 'इषे त्वो र्जेत्षा' दि जपन् 'आप उन्दन्तु' वै पुन:। उष्णोदकेन संस्नाप्य द्रव्येणाम्लादिना क्रमात् शोधयित्वा सुगन्धेन तोयेन स्नापयेत्तथा' इति-आ पाठ:।
।। 7.60 ।।
द्रव्याणि प्रोक्ष्य चादाय गायत्रया प्रणवेन वा।
स्वललाटान्तमुद्धृत्य त्रिस्सकृद्वा प्रदक्षिणम् ।। 7.61 ।।
तत्तन्मन्त्रावसाने तु स्नापयेत्पञ्चमूर्तिभि:।
पूर्व कुम्भञ्च सम्प्रोक्ष्य तत्तद्द्रव्यै: पृथक्पृथक् ।। 7.62 ।।
सर्वेषामवताराणां दव्यो परिषदामपि।
तत्तत्प्रधानमन्त्रान्ते तत्तन्मूर्तिभिराचरेत् ।। 7.63 ।।
'इषे त्वोर्जे' त्वेति जपन् 'आपउन्द' न्त्विति क्रमात्।
शोधयेद्गन्धतोयेन स्नापयेच्च यथाविधि ।। 7.64 ।।
श्वभ्रादादाय देवेशं पीठे संस्थाप्य नैर्ऋते।
(2)'मित्रस्सुपर्ण' इत्यूक्त्वा प्लोतेन विमृजेत्पुन: (2.) प्लोतवस्त्रेण संमृज्य नवेनोतृतमवाससा। नवेनेवोत्तरीयेण भूषणैरपि शक्तित:। माल्यै र्गन्धैश्च देवेशमलङ्कुर्यात्प्रयत्नत:' इति आ पाठ:। ।। 7.65 ।।
नवाम्बरोत्तरीयस्रग्भूषणैरपि भूषयेत्।
देव्योश्चैवौत्सवादीनां तत्तद्देव्योरपि क्रमात् ।। 7.66 ।।
सर्वेषां परिवाराणां स्नापनं पृथगेव वा।
मध्ये चोष्णोदकस्नानं प्रवदन्ति महर्षय: ।। 7.67 ।।
क्षीराज्यादीनि संशोध्य स्नाप्यालङ्कारमर्पयेत्।
शयनाधिवासारम्भ:
शय्यावेद्यास्तु मध्ये च 'वेदाह' मिति मन्त्रत: ।। 7.68 ।।
तिलतण्डुलशालीनां राशिं कृत्वा विर्प्ययात्।
(शय्यावितर्दिकान्तस्था तद्विम्बाधीधिकायता।
अध: खट्वाङ्गसंयुक्ता चोर्ध्वे पट्टीसमायुता ।।
शाण्यादिरज्जुसंयुक्ता खट्वा शय्या प्रकीर्तिता।
एतल्लक्षणसंयुक्ता बिल्वादिफलका यदि ।।
शय्याख्यफलका प्रोक्ता यथालाभं समाहरेत्)
तदूर्ध्वे चर्मजादीनि 'वेदाह' मिति मन्त्रत: ।। 7.79 ।।
सव्रीहीणां तण्डुलानाञ्च राशिमास्तीर्य चोर्ध्वत:।
शयनानि समास्तीयं क्रमेणैवं पृयक्पृथक् ।। 7.70 ।।
पञ्चशयननि
चर्मजै रोमजैश्चैव मुण्डजैरण्डजैस्तथा।
वामजैश्च सुसम्पन्नं शयनं तत्प्रचक्षते ।। 7.71 ।।
व्याघ्रादिचर्मणाक्लुप्तं चर्ख्मजं (1)शयनं स्मृतम्।
रोमभिश्चाविविकादीनां कृतं तद्रोमजं स्मृतम् (1.) समुदाहृतं आ. ।। 7.72 ।।
कार्पासेन कृतं यत्तन्मुण्डजं त्वभिधीयते।
पक्षिपिञ्छैः कृतं यत्तदण्डजं परिकीर्तितम् ।। 7.73 ।।
कौशेयं क्षौमसङ्कलृप्तं वामजं त्वभिधीयते।
अलाभे चर्मजादीनां पञ्चवस्त्राणि वा तथा ।। 7.74 ।।
शयनं कल्पयेदेवं धान्यराश्युपरि क्रमात्।
शिर: पादोपधाने द्वे देव्योश्चापि पृथक्पृथक् ।। 7.75 ।।
पूर्णकुम्भाङ्कुरान्दीपान्मङ्गलान्परितो न्यसेत्(2)।
शयने पूजयेच्छेषं फणामण्डलमण्डितम् (2.) पश्चाद्देवं समादाय कुमृभेन सहितं क्रमात्। शय्यावेदिं सुसम्प्राप्यदेवेशमुपवेशयेत्। देव्यौ तन्न भवेतां चेत्क्रमाद्दक्षिणवामयो:। स्नापनं चौत्सवञ्चापि न्यसे द्दक्षिणवामयो:। देवं कुम्भं समभ्यर्च्य देवं कुम्भमपि पृथक्। आचार्य: स्थापकै'रिति आ पाठ:। ।। 7.76 ।।
मित्रादींश्च जयादींश्च प्रागाद्यभ्यर्च्य वै बहि:।
शयनधिवास:
देवं शकुनसूक्तेन स्थापयेच्छयनोपरि ।। 7.77 ।।
दक्षिणे च श्रियं देवीं स्थापयेद्वामतो महीम्।
स्नापनं चौत्सवं चापि न्यसेद्दक्षिणवामयो: ।। 7.78 ।।
शयनन्त्वेकवेद्यान्तु पृथगास्तृणुयात्तयो:।
देववच्च स्मरम् कुम्भं भक्त्या देवाग्रतो न्यसेत् ।। 7.79 ।।
अष्टोपचौरभ्यर्च्य देवं कुम्भञ्च वै पृथक्।
आचार्य: स्थापकैर्युक्त: पुण्याहमपि वाचयेत् ।। 7.80 ।।
प्रतिसरबन्ध:पूरितञ्च
न्यसेत्पात्रमाढकाहीनतण्डुलै:।
सौवर्णं तान्तवं वाऽथ तत्र प्रतिसरं न्यसेत्(1) (1.) सौवर्णमुत्तमं कुर्यान्मध्यमं राजितं तथा। अधमं क्षौमकार्पासेमेबं प्रतिसरं न्यसेत्। इत्यधिकं आ. ।। 7.81 ।।
'कुणुष्व पा' इत्युक्त्वाऽभिमृश्? 'स्वस्ति' देति च।
बध्नीयात् कौतुकं हस्ते देवदेवस्य दक्षिणे ।। 7.82 ।।
वामहस्ते च बध्नीयाद्देव्यो: प्रतिसरं क्रमात्।
स्नापने चौत्सवे बिम्बे बलिबेरे तथैव च ।। 7.86 ।।
ध्रुवे च बन्धयेत्पूर्वं क्रमेणैव समाचरेत्।
(2)'स्वस्तिदा' इति मन्त्रेण 'विष्णुस्त्वा' मिति मन्त्रत: (2.) स्वस्तिसूक्तं समुच्चरन् आ. ।। 7.84 ।।
एताभ्यां देवदेवस्याप्याचार्यस्यर्त्विजामपि।
तत्तन्मन्त्रेण देव्योश्च बन्धयेद्वामहस्तके ।। 7.85 ।।
आचार्यस्?यर्त्विजाञ्चैव बन्धयेद्दक्षिणे करे।
प्रतिष्ठायामुत्सवे वा कुर्यात्कौतुकबन्धनम् ।। 7.86 ।।
रक्षाबन्धनहीने च सर्वं कार्यं विनश्यति।
'यद्वैष्णवं' समुच्चार्य शयने शाययेद्विभुम् ।। 7.87 ।।
तत्तन्मन्त्रेण देव्यौ च शाययेत्पार्श्वयोस्तथा ।। 7.88 ।।
प्राग्द्वारे देवतागारे देवोऽपि प्राक्च्छिरा भवेत्।
दक्षिणादिषु दिक्ष्वेवं यता द्वारं ततश्शिर: ।। 7.89 ।।
उत्तराच्छादनं कुर्यादहतेनैव वासमा।
ध्रुवबेरे तु बध्नीयात् कौतुकं तद्वदेव हि ।। 7.90 ।।
कौतुकार्चौत्सवाख्यापनां तत्तद्देव्योस्तथैव च।
(एककुम्भे सहध्यानं न स्नानं पृथगेव हि।
शायनं चैकवेद्यान्तु स्नापनौत्सवयो: पृथक् ।।
निमित्तभेदेनाग्निभेद:
गर्भालयस्य भेदे च तलभेदे तथैव च)
पृथक्सर्वञ्च कर्तव्यं पौण्डरीकं विनाऽनलम् ।। 7.91 ।।
अथवा पुरुषादीनां तत्प्रधानाग्निरेव वा।
स्थापिते कौतुके पश्चात्स्नापनस्यौत्सवस्य च ।। 7.92 ।।
तयोस्सह प्रतिष्ठायां पञ्चानींश्च सहैव हि।
सभ्यञ्च पौडरीकञ्च द्वावग्नी इति केचन ।। 7.93 ।।
तयोर्नित्याग्निमाधाय हुत्वा होमावसानके।
(1)सभ्यकुण्डे तु सभ्याग्निमादधीत यथा पुरा (1.) ख. नित्यकुण्डे ।। 7.94 ।।
नित्यहोमविहीने तु कृत्वा कुण्डानि पञ्च च।
प्रणीय गार्हपत्याग्निं सर्वाग्निषु जुहेति च ।। 7.95 ।।
तयोरपि पृथक्त्वेतु पृथगग्निं प्रकल्पयेत्।
यथोक्तहोमं जुहुय: कुम्भं सम्पूज्य पूर्ववत् ।। 7.76 ।।
देवस्याभिमुखे न्यस्य तत्रैवावाहयेद्ध्रुवात्।
स्नपनं शयनं हौत्रं होमं पूर्ववदाचरेत् ।। 7.97 ।।
नाचरेद्देवताह्वानं सर्वदेवार्चनं तथा।
ध्रुवबेरे समावाह्य तस्मादावाहयेत्तयो: ।। 7.98 ।।
बालालये तयो: पश्चात्प्रतिष्ठा यदि कौतुकात्।
आवाहनं तथा प्रोक्तं सर्वमन्यत्समं भवेत् ।। 7.99 ।।
(अवतारप्रतिष्ठा चेन्नित्याग्निं नैव कारयेत्।
आचार्यस्य गृहादग्निं गृहीत्वा विधिनाऽचरेत् ।।)
चतुर्वेदाध्ययनम् हौत्रप्रशंसनम्
प्रागादि चतुरौ वेदान् अध्यापयति वै क्रमात्।
होतारं समलङ्कुर्यात् वस्त्रपुष्पाङ्गुलीयकै: ।। 7.100 ।।
सोत्तरीयैर्यथाशक्ति सोऽपि होता सुपूजित:
सभ्यात्प्रत्यङ्मुख: प्राच्यां हौत्रमेवं प्रशंसति ।। 7.101 ।।
अध्वर्यु: 'होतरे' हीति होतारमभिसंवंदेत्।
'अध्वर्वो देवता' श्चेति सोऽध्वर्युं प्रतिभाषते ।। 7.102 ।।
पश्चादायम्य कूर्चञ्च गृहीत्वा पश्चिमामुख:।
'नम: प्रवक्त्रा' इत्यादि तिष्ठन्नुच्चैस्समुच्चरेत् ।। 7.103 ।।
एव 'मो' मिति मन्त्रान्ते होता शर्मान्तमेव च।
स्वकं नाम द्वितीयान्त 'ममु' मित्येव योजयेत् ।। 7.104 ।।
'भूते भविष्यति' च 'हिं र्भुवस्सुवरो' मिति।
वदन् स प्राङ्ग्मुखो 'प्रवो वा' जेत्यृचं वदेत् ।। 7.105 ।।
'प्रवो वाजे' त्यृचं चादा 'वाजुहोते' ति चान्तत:।
त्रिधा वाच्ये ततोऽन्यास्तु प्रणवेन समं तत: ।। 7.106 ।।
होत्रा तेनोक्तमोङ्कारं श्रुत्वाऽध्वर्युर्विशेषत:।
'ओं स्वा' हेति वदन् इध्ममाज्याक्तं जुहुयाब्दुध: ।। 7.107 ।।
सामिधेनीस्तथा शंसेद्धोता सप्तदश क्रमात्।
'ब्राह्मण भार' तेत्यन्तमुक्त्वैवाग्निंच बोधयन् ।। 7.108 ।।
यजमानस्य गोत्रं च प्रवदेत्प्रवरं क्रमात्।
'देवेद्धो मन्विद्ध' इति पुनराह तथैव च ।। 7.109 ।।
ग्रामस्तु यजमानश्चेत्काश्यपप्रवरं वदेत्।
पुरोहितस्य प्रवरं ब्रूयात्कर्ता नृपो यदि ।। 7.110 ।।
(आचार्यप्रवरं ब्रूयाद्वेश्यशूद्रादिकर्तृके।
तमेव प्रवरं ब्रूयादस्ति चेत्क्षत्रवैश्ययो: ।)
आचार्यप्रवरं वाऽथ काश्यपप्रवरं तु वा।
ब्राह्मणव्यतिरिक्तानां सर्वेषामिति केचन ।। 7.111 ।।
होता हौत्रक्रमेणैव हौत्रमेवं प्रशंस्य च।
'आया'त्विति समुच्चार्य मूर्तिमन्त्रैरनुक्रमात् ।। 7.112 ।।
तं देवं 'माव' हेत्युक्त्वा अध्वर्युञ्च प्रयोजयेत्।
अध्वर्युरपि तत्काले दक्षिणप्रणिधौ जले ।। 7.113 ।।
आदिमूर्त्यादिशर्वान्तं मूर्तिमन्त्रै: क्रमात्तदा।
'आवाहया'मीत्यावाह्य चोत्तरप्रणिधौ तत: ।। 7.114 ।।
धात्रादिविष्णुभूतान्तं देवानावाहयेब्दुध:।
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ।। 7.115 ।।
होमद्रव्यभेदेन हस्तभेद:
साङ्गुष्ठयानामिकया स्रुवमालम्बय यत्नत:।
प्रदेशिनीं मध्यमां च स्रुवस्याध: प्रसार्य च ।। 7.116 ।।
कनिष्ठिकां विसृज्यैव समालम्बय स्रुवादिकम्।
वेदाङ्गुलप्रमाणाञ्च यजेदाज्याहुतिं बुध: ।। 7.117 ।।
अङ्गुष्ठानामिकामध्यैस्समिधं जुहुयाच्चरूम्।
अपूपतिललाजाश्च सक्तवो घृतमिश्रिता: ।। 7.118 ।।
सर्वेष्वग्निषु होतव्या महाशान्तिरिहोदिता।
महाशान्तिहोम:वैष्णवं
विष्णुसूक्तञ्च सूक्तं पौरुषमेव च ।। 7.119 ।।
प्रत्येकं विंशतीर्हुत्वा व्याहृत्यन्तं प्रतिप्रति।
शर्कराज्यदधिक्षीरं समभागं प्रगृह्य च ।। 7.120 ।।
जुहुयात्पौण्डरीकाग्नावुपजुह्वा स्मरन् हरिम्।
कुण्डेषु लोकपालानां तत्तन्मन्त्रं यथाक्रमम् ।। 7.121 ।।
प्रत्येकं विंशतीर्हुत्वा स्वनामदपूर्वकम्।
सभ्याग्निं परिषिच्यैव जुहुयात्पञ्चवारुणम् ।। 7.122 ।।
जयादी 'न्यद्देवादींश्च व्याहृत्यन्तं प्रतिप्रति।
सर्वदेवार्चनम्
पश्चात्समर्चयेद्देवान्परित: स्वस्वनामभि: ।। 7.123 ।।
विष्णुं पूर्ववदभ्यच्र्य श्रीभूमिसहितं क्रमात्।
मार्कण्डेयं विधिं सव्ये भृगुं वामेऽर्चयेद्भवम् ।। 7.124 ।।
शालाद्वारेषु धात्रादीन् मणिकं सन्ध्यया सह।
तापसं सिद्धिदं वाऽथं शङ्खं चक्रमथापि वा ।। 7.125 ।।
श्रीभूतमर्चयेदग्रे बहिर्मुखमनुस्मरन्।
इन्द्रार्कश्रीहवि: पालानग्निं वै पश्चिमामुखान् ।। 7.126 ।।
चैत्रादिषट्सु मासेषु क्रमादुत्तरतो रविम्।
प्राच्यामभ्यर्च्य भौमञ्च गुहं दुर्गा यमं शनिम् ।। 7.127 ।।
रोहिणीं सप्तमात्श्च दक्षिणे चोत्तरामुखा:।
नीलं (1)बृहस्पतिं धात्रीं विष्णुं च वरुणं बुधम् (1.) चैव महाकालीं आ ।। 7.128 ।।
ज्येष्ठां (2)फल्लञ्च वायुञ्च पश्चिमे प्राङ्गमुखानिमान्।
शुक्रं सप्तऋषीन् गङ्गां धन्यं चन्द्रं तथैव च (2.) मूलं आ. ।। 7.129 ।।
पञ्च भूतामितेशानानुदीच्यां दक्षिणामुखान्।
अष्टमूर्ति शिवं चैव बलिरक्षं सरस्वतीम् ।। 7.130 ।।
इन्द्रद्वारस्य वामे तु पश्चिमाभिमुखान्क्रमात्।
न्यक्षञ्च भरतं मित्रं क्षत्तारं प्रागुपक्रमात् ।। 7.131 ।।
बहिर्मुखान् समभ्यर्च्य न्यक्षं देवाग्र एववै।
(3)पीठगोपुरयोर्मध्ये गरुडं सम्यगर्चयेत् (3.) गोपुरागारयोर्मध्ये आ. ।। 7.132 ।।
बहिर्विघ्नेशनागेशौ(4) द्वारदक्षिणवामयो:।
चक्रं ध्वजञ्च शङ्खञ्च यूथनाथाक्षहावपि (4.) नागेन्द्रौ आ. ।। 7.133 ।।
द्वाराग्रे पूजयेदेतान्प्रागन्तान्बहिराननान्।
त्रयोदशोपचौस्तान्पूजयेच्च पृथक् पृथक् ।। 7.134 ।।
शयानं देवमासाद्य प्रणम्यैवानुमान्य च।
(5)सुवर्भुवर्भू'रित्युक्त्वा मूर्धनाभिपदान् स्पृशन् (5.) भूर्भुवस्सुवरित्युक्त्वा आ.
।। 7.135 ।।
सभ्याग्निं परिषिच्याथ तां सहस्राहुतिं यजेत्।
स्वस्ति चैवेह स्वा' हेति 'प्रजापतय' इत्यपि ।। 7.136 ।।
'अग्निर्धीमतये' चैव 'मादित्येभ्य' इति ब्रुवन्।
'विश्वेभ्यो देवेभ्य' इति 'गणेभ्यो मरुता' मिति ।। 7.137 ।।
मन्त्रैरेतैर्यजेदाज्यं महाव्यातिभिस्सह।
शतकृत्वो यजेदेतैर्यजेद्व्याहृतिभि: पुन: ।। 7.138 ।।
वैष्णवं विष्णुसूक्तञ्च सूक्तं पैरुषमेव च।
श्रीसूक्तञ्च 'श्रिये जातो' भूसूक्तं भूमिदैवतम् ।। 7.139 ।।
यजेचच सर्वदैत्यं व्याहृत्यन्तं पृथक्पृथक्।
अथवा नवधा मार्गे यन्मार्गमवलम्बते ।। 7.140 ।।
तन्मार्गे परिषद्देवानावाह्य परितोऽर्चयेत्।
विनैव सर्वदैवत्यं तत्तन्मन्त्रैस्तथा यजेत् ।। 7.141 ।।
प्रधानहोम:
जुहुयात्पैरुषं सूक्तं विष्णुसूक्तमत: परम्।
यद्देवाद्यैस्ततो हुतृवा वैष्णञ्च सुहूयताम् ।। 7.142 ।।
जुहुयात्पौरुषं सूक्तं प्राच्यामाहवनीयके।
अन्वाहर्ये सुहोतव्यं विष्णुसूक्तं यथाविधि ।। 7.143 ।।
गार्हपत्ये सुहोतव्यं ब्राह्ममेकाक्षरादिकम्।
आवस?थ्ये सुहोतव्यं 'त्वमग्ने रुद्र' इत्यपि ।। 7.144 ।।
पारमात्मिकमब्जाग्नौ वैष्णवं विष्णुसूक्तकम्।
व्याहतृयन्तं च जुहुयादथवा मुनिसत्तमा: ।। 7.145 ।।
पञ्चाग्निषूक्तहाम:
देवतावाहनान्ते तु सर्वदेवार्चनं चरेत्।
सभ्यमग्निं परिस्तीर्य पालाशेध्मान् घृताप्लुतान् ।। 7.146 ।।
जुहुयाद्विष्णुगायत्र्या (अष्टोत्तरसहस्त्रकम्।
पालाशेध्मैश्च हेतव्यं) पुनष्षङ्भिश्च वैष्णवै: ।। 7.147 ।।
सूक्तेन वैष्णवेनाज्यं यजेदुपभृता बुध:।
वैष्णवं जुहुयाज्जुह्वा चरुमाज्यमत: परम् ।। 7.148 ।।
विष्णोर्नुकाद्यैस्सूक्तेन पौरुषेण च वैष्णवै:।
'हिरण्यवर्णा' मित्युक्त्वा 'भूमिभूम्ने' ति च क्रमात् ।। 7.149 ।।
(1)ऋत्विक्कृत्वोऽककृत्वो वा दशकृत्वोऽथवा यजेत्।
तां सहस्त्राहुतिं हुत्वा धाताद्यै: पञ्च वारुणै: (1.) ऋत्विग्भिरथवाऽऽचार्य: ? आ.
।। 7.150 ।।
जयादिभिश्च कूष्माण्डैर्जुहुयात्तदनु क्रमात्।
तथैव सर्वदैवत्यं तत्तन्मार्गानुसारत: ।। 7.151 ।।
वैष्णवैर्विष्णुसूक्तेन मिन्दाहुत्या तथैव च।
विच्छिन्नाहुतिभिश्चापि महाव्याहृतिभिस्तथा ।। 7.152 ।।
'नारायणाय विद्मेति हुत्वा(2) षङ्वैष्णवो ऋच:।
यजेदाहवनीयाग्नौ नरसूक्तं स्मरन् हरिम् (2.) षड्वैष्णवैस्सह आ. ।। 7.153 ।।
अन्वाहार्ये विष्णुसूक्तं ब्राह्ममन्त्रद्वयं तथा।
वैष्णवञ्च 'श्रिये जातो-मेदिनी' ति समुच्चरन् ।। 7.154 ।।
गार्हपत्ये सुहोतव्यमावसथ्ये तत: परम्।
एकाक्षरादिसूक्तेन रुद्रमन्त्रद्वयेन च।
चतुरग्निषु चैतेषु मन्त्रैरेतैर्यथोदितम् ।। 7.155 ।।
आज्यं षोडशकृत्वश्च यजेद्दवादश वा दश।
पयोदधिघृतैरुक्तैरुपजुह्वा यथाक्रमम् ।। 7.156 ।।
जुहुयाद्विष्णुसूक्तेन पञ्चाग्निषु सलाजकम्।
(3)आज्यं स्रुचा गृहीत्वैव जुहुयात् वैष्णवैरपि (3.) स्रुवेणाज्यं गृहीत्वाऽथ आ
।। 7.157 ।।
जुहुयात्पौण्डरीकाग्रौ 'अतो देवा' दि वैष्णवम्।
श्वेतमब्जं तत: पश्?चाद्घृताक्तं जुहुयाद्वुध: ।। 7.158 ।।
जपन्वै विष्णुगायत्रीं रक्ताब्जं बिल्वमेव वा।
आज्येन जुहुयात्सम्यक्सूक्तै: पौरुषवैष्णवै: ।। 7.159 ।।
पारमात्मिकमन्त्रैश्च देवं ध्यायन् जुहोति च।
इन्द्रादीनाञ्च होमेषु तत्तन्मन्त्रं सवैष्णवम् ।। 7.160 ।।
आज्यं विंशतिकृत्वश्च स्रुवेण जुहुयादिति।
ऋषिरत्रिरुवाचैवं जुहुयादेवमेव वा ।। 7.161 ।।
अथवा हौत्रशंसान्ते वैष्णवै: पञ्चवारुणै:।
जयादिभिश्च कूष्माण्डैर्हुत्वा तत्परिषद्गणान् ।। 7.162 ।।
समभ्यर्च्य यथामार्ग सप्तविंशतिविग्रहै:।
त्रयोदशोपचारैर्वा पश्चाद्धोमं समाचर्रेत् ।। 7.163 ।।
सभ्यमग्निं परिस्तीर्य तां सहस्राहुतिं यजेत्।
अब्जाग्नौ विष्णुगायत्र्या घृताक्तं श्वेतपङ्कजम् ।। 7.164 ।।
शतकृत्वो यजेदाज्यं जुहुयात्पारमात्मिकम्।
यजेदाहवनीयग्नौ पौरुषं सूक्तमेव च ।। 7.165 ।।
अन्वाहार्ये विष्णुसूक्तं ब्राह्मं व्याहृतिसंयुतम्।
वैष्णवं गार्हपत्याग्नौ चावसथ्ये तु वैष्णवम् ।। 7.166 ।।
जुहुया (1)द्रुद्रसूक्तञ्च देवदेवमुनस्मरन्।
यजेत्षोऽशकृत्वस्तु तेनैव चतुरग्निषु (1.) रात्रिसूक्तञ्च आ. अष्टमोऽध्याय: ई.
।। 7.167 ।।
जयादींश्च सकृद्धुत्वा ऐन्द्रादीनामथाग्निषु।
एकविंशतिकृत्वस्तु तत्तन्मन्त्रैर्जुहोति च ।। 7.168 ।।
वीशशैषिकयोर्मन्त्रैश्शतमष्टोत्तरं यजेत्।
एतेषां मूर्तिमन्त्रैश्च जुहुयात्सकृदग्निषु ।। 7.169 ।।
सभ्ये तु सर्वदैवत्यं हुत्वा वै वैष्णवं यजेत्।
विष्णुसूक्तञ्च जुहुयान्मिन्दाहुतिसमन्वितम् ।। 7.170 ।।
'आश्राविता' दिमन्त्रैश्च जुहुयादिति काश्यप:।
सभ्याग्निहोममाचार्यस्स्वयमेव समाचरेत् ।। 7.171 ।।
(अन्यथा जुहुयाच्चेत्तु सर्वमाशु विनश्यति)(1)
नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्वुध: (1.) प्रतिष्ठादिनमारभ्य तृतीये पञ्चमेऽहनि।
गार्हपत्यादिकुण्डेषु पञ्चाग्निषु तथैव च। अग्निप्रणयनं कुर्यादाघारं विधिवद्यजेत्। आघारान्ते तु होतव्यं मन्त्रं पूंर्वोक्तमेव च। यद्यत्कुण्डेषु योमन्त्रस्तत्तत्कुण्डेषु होमयेत्। आघारदिनमारभ्यअन्तहोमदिनान्तकम्। एतान् मन्त्रांश्च सर्वांश्च सायं प्रातर्यजेद्वुध:। प्रायश्चित्ताग्नि कुण्डे तु सायान्तेहोममाचरेत्। तत्तत्कुण्डेषु तान् मन्त्रान्
शान्तिहोमञ्चकारयेत्। दिने दिने तु कर्तव्यं प्रतिष्ठान्तं हुने द्वुध:। एवमेव क्रमेणैव यजेदहरह: क्रमात्। सभ्यञ्च पौण्डरीकञ्च विनान्येष्वन्तहोमकम्
। अन्तहोमावसानेऽग्नि समिध्यारोपयेद्धुध:। ।। 7.172 ।।

   इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
क्रियाधिकारे माहप्रतिष्ठातन्त्र शयनास्तरण प्रतिसर
   हौत्रप्रशंसाहवनीयादिहोम विधानं नाम सप्तमोऽध्याय:(2) (2.) 10 अध्याय: ख. 8. ई.

----------