क्रियाधिकारः/पञ्चमोऽध्यायः

विकिस्रोतः तः
← चतुर्थोऽध्यायः क्रियाधिकारः
पञ्चमोऽध्यायः
[[लेखकः :|]]
षष्ठोऽध्यायः →


पञ्चमोऽध्याय:
आद्येष्टकान्यास:
वक्ष्याम्याद्येष्टकान्यासं विमानादिप्रकल्पने।
वास्तुहोमावसाने तु पञ्चाग्नीन् परिकल्पयेत् ।। 5.1 ।।
आघारान्ते यजेत्तेषु देवं ध्यायंश्च वैष्णवम्।
होतव्यं पौरुषं सूक्तमैन्द्रमाहवनीयके ।। 5.2 ।।
आग्नेयं च विधानेन(1) व्याहृत्यन्तं पृथक् पृथक्
अन्वाहार्ये विष्णुसूक्तं याम्यं नैऋतमेव च (1.) आ. होतव्यं च. ।। 5.3 ।।
वैष्णवं गार्हपत्याग्नौ वारुणं वायुदैवतम्।
सौम्यमीशानदैवत्यमावसथ्ये सवैष्णवम् ।। 5.4 ।।
सभ्ये तु सर्वदैवत्यं विष्णुसूक्तं सवैष्णवम्।
प्राच्यामाहवनीयाग्ने: श्वभ्रे संस्थाप्य ताश्शिला: ।। 5.5 ।।
समभ्यर्च्य चतुर्वेदांस्तासु वै प्रागुपक्रमात्।
संस्नाप्य सप्तकलशैरिष्टकास्ता: पृथक् पृथक् ।। 5.6 ।।
पश्चिमस्यां ततस्मभ्याद्धान्यराश्यपुरि क्रमात्।
पञ्चवस्त्राणि चास्तीर्य वाससा वेष्टयेच्च ता: ।। 5.7 ।।
समारोप्यार्चयेत्तत्र चतुर्वेदाधिदेवता:।
बद्ध्वा प्रतिसरं तासां शाययेत्ता: पृथक् पृथक् ।। 5.8 ।।
द्वाराग्रे पुष्पसंयुक्तं वस्त्रैराच्छाद्य चोपरि।
प्रात: स्नात्वा विधानेन मुहूर्ते तु (2)शुभे बले (2.) ख. शुभोज्ज्वले ।। 5.9 ।।
गृहीत्वा स्थापकास्तास्ता: ग्राममालयमेव वा।
जपन्त: शाकुनं सूक्तं स्वस्तिसूक्तसमन्वितम् ।। 5.10 ।।
परीत्यान्त: प्रविश्यैव देवं ध्यायन्त एव वै।
द्वारदक्षिणभागे तु स्थापयेदिष्टकाश्शिला: ।। 5.11 ।।
एकाक्षरात्सूक्तान्ते (1)चतुर्वेदादिमन्त्रत:।
उत्तराग्रं तु पूर्वस्यां प्रागग्रं चैवदक्षिणे (1.) ख. चतुर्वेदादिमन्त्रकै: अ. ।। 5.12 ।।
प्रतीच्यामुत्तराग्रं स्यादुदीच्यां पूर्वशीर्षकम्।
मध्ये रत्नं सुवर्णं वा ध्रुवसूक्तं जपन्न्यसेत् ।। 5.13 ।।
अथात: शयनात्प्राच्यामग्नावाहवनीयके।
पौरूषं विष्णसूक्तं च वैष्णवं च तत्र: परम् ।। 5.14 ।।
एकाक्षरादिसूक्तं च दिग्दैवत्यसमन्वितम्।
(2)दशकृत्वस्तथा हुत्वा सर्व पूर्ववदाचरेत् (2.) आ. दक्षिणाग्नौ तथाहुत्वा.।। 5.15 ।।
तथैव गोपुराणाञ्च सन्न्सोद्वारदक्षिणे।
प्रवेशदक्षिणे न्यासो गोपुराणां विशिष्यते ।। 5.16 ।।
प्राकाराणां च सर्वेषामैशान्ये नैर्ऋतेऽथवा।
प्राग्द्वाराद्दक्षिणे कुर्यादिष्टकास्स्नपनालये ।। 5.17 ।।
आस्थानमण्डपादीनामैशान्ये प्रथमेष्टकाम्।
(3)नास्ति चेत्तत्र तद्भित्ति: भित्त्यैशान्येऽथवा न्यसेत् (3.) आ. अस्यश्लोकार्धस्य स्थाने एवमेव प्रकारेण हीशान्यां भित्तिरेव वा. इति ख कोशे दृश्यते। ।। 5.18 ।।
शालाश्रयाणां सर्वेषां नाचरेत्प्रथमेष्टकाम्।
महानसस्य चाग्नेय्यां कल्पयेत्प्रथमेष्टकाम् ।। 5.19 ।।
(4) शालादीनां तु सर्वेषां सभ्यमौपासनं तु वा।
प्राकारेषु यजेत्तत्तत्परिवाराधिदैवतम् (4.) सालाश्रय. इत्यादि. ।। 5.20 ।।
द्वारेषु द्वारपालानां यजेन्मन्त्रांश्च गोपुरे।
चतुर्वेदादिमन्त्रांश्च वारुणं स्नपनालये ।। 5.21 ।।
श्रीभूमिसूक्तमन्त्रास्तु यजेदास्थानमण्डपे।
हवीरक्षकदैवत्यं श्रीभूसूक्तं महानसे ।। 5.22 ।।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च।
प्राकारादिषु सर्वेषु चैकामेव शिलां न्यसेत् ।। 5.23 ।।
आलये परिवाराणां तत्तन्मन्त्रं सवैष्णवम्।
अष्टोत्तरशतं हुत्वा सन्न्यसेच्चतुरिष्टका: ।। 5.24 ।।
एष एव विशेष: स्यादन्यत्सर्वं खिलोक्तवत्।
गर्भन्यासप्रकार:
गोपुरव्यतिरिक्तानां गर्भन्यासं प्रकल्पयेत् ।। 5.25 ।।
केचिन्महानसस्यापि गर्भमाहुर्मुनीश्वरा:।
न्यसेद्गोपुरगर्भे तु सौवर्णद्वारदेवता: ।। 5.26 ।।
गर्भे महानसस्यापि पञ्चाग्नीन् हविरक्षकम्।
गर्भाणि चालयोक्तानि फेलायां पूर्ववन्न्यसेत् ।। 5.27 ।।
खिलोक्तेनैव मार्गैण गर्भफलां प्रकल्प्य च।
गर्भद्रव्याणि चाहृत्य तत्र सन्न्यस्य मन्त्रत: ।। 5.28 ।।
पिधाय च पिधानेन धान्यराश्युपरि न्यसेत्।
रात्रावेव निधातव्यं शुभांशे च स्थिरोदये ।। 5.29 ।।
ऊर्ध्वानने शुभैर्युक्ते राशौ शुद्धेऽष्टमे व्यये।
ब्राह्मण: पट्टिकोर्ध्वे तु उपानोर्ध्वे तु भूमिप: ।। 5.30 ।।
तथैकैकांगुलन्यूने सन्न्यसेद्वैश्यशूद्रयो:।
द्वारस्य दक्षिणे भागे भित्तिमध्ये त्रिभागत: ।। 5.39 ।।
धातुस्समीपे न्यस्तव्यमिति शास्त्रस्य श्निश्चय:।
तत्र विष्णुं स्मरन् बुद्ध्या स्नपनं चार्चनं तथा ।। 5.32 ।।
अधिवासं च होमं च खिलोक्तिविधिना चरेत्।
मूर्धेष्टकान्यास:
समाप्ते तु विमाने तु पुनर्मूर्धेष्टकां न्यसेत् ।। 5.33 ।।
पूर्वोक्तलक्षणोपेता: शिला वा पञ्चवेष्टका:।
गृहीत्वा स्थूपिशूलं च सर्वमाद्येष्टकोक्तवत् ।। 5.34 ।।
अधिवासं च होमं च स्नपनं चार्चनादिकम्।
न्यक्षादीन् धान्यपीठे तु पूजयेत्प्रागुपक्रमात् ।। 5.35 ।।
(1)स्थूप्याधारेष्टकायां तु पूजयेत्प्रकृतिं पराम्।
प्रात: स्?नात्वा विधानेन (2)स्रग्वस्त्रालंकृतो गुरू: (1.) स्थूपिकायष्टिकायां ई. (2.) शुक्लवस्त्राद्यलङ्कत: ख. ।। 5.36 ।।
पूर्वोक्तैरेवमन्त्रैस्तु सन्न्यसेन्मूर्ध्नि चेष्टका:।
भूमिसूक्तं समुच्चार्य स्थूप्याधारेष्टकां न्यसेत् ।। 5.37 ।।
'आत्वाहर्षे' ण सूक्तेन स्थूपिशूलं पुनर्न्यसेत्।
तत्तद्दिक्षु विमानेशान् समावाह्या र्चयेत्पुन: ।। 5.38 ।।
विमानदेवता कल्पनम्
दक्षिणादिदिशि द्वारे द्वाराग्रे न्यक्षमर्चयेत्।
तद्वशेनेतरान्कुर्यात्सर्वानेतान्बहिर्मुखान् ।। 5.39 ।।
द्वारेषु द्वारपालांश्च प्रकल्प्याऽवाह्य पूजयेत्।
द्वारापालान् प्रकुर्वीत किंचिद्द्वारनिरीक्षकान् ।। 5.40 ।।
अन्तरालं यदि भवेत्तत्र वैपार्श्वयो: क्रमात्।
वक्रतुण्डं च दुर्गा च बहिर्भित्तौ प्रकल्पयेत् ।। 5.41 ।।
अग्रमण्टपभित्तौ वा पादवर्गे प्रकल्पयेत्।
पादवर्गे गले चैव विमाने परित: क्रमात् ।। 5.42 ।।
प्रागादि पुरुषार्दीस्तान् पादवर्गे प्रकल्पयेत्।
उपानार्धांशमात्रेण विमानेशान्प्रकल्पयेत् ।। 5.43 ।।
(3)इन्द्रं च दक्षिणामूर्ति नारसिंहं पितामहम्।
प्रागादि कल्पयेदेतान् गले लक्षणसंयुतान् (3.) इन्द्रादिदिशि द्वारे वा द्वारदेवं समर्चयेत्. ई. ।। 5.44 ।।
अथवा पुरुषादींस्तु वाराहं नारसिंहकम्।
सुखासीनं हयग्रीवं कल्पयेदथवा गले ।। 5.45 ।।
(1)ध्रुवबेरसमं वापि पादहीनमथापि वा।
अर्धं त्रिभागादेकं वा तेषामुत्सेध उच्यते (1.) सुखासनं. आ.।। 5.46 ।।
तथा कोणेषु गरुडं प्रस्तरोपरि कल्पयेत्।
आलयेष्वन्यदेवानां (2)वाहनानि प्रकल्पयेत् (2.) वाहनं. न च कल्पयेत्. आ.
।। 5.47 ।।
मृगेन्द्रमथवा कुर्यात् सर्वदेवालयेषु च।
तेषामभिमुखे कुर्यात् कुण्डमैपासनं तथा ।। 5.48 ।।
कुम्भं च साधयित्वैव कलशै: प्रोक्ष्य सप्तभि:।
हौत्रं प्रशंस्य विधिना तत्तन्मन्त्रं शताष्टकम् ।। 5.49 ।।
वैष्णवेन समायुक्तं व्याहृत्यन्तं जुहोति वै।
प्रात: स्नात्वा समावाह्य समभ्यर्च्य निवेदयेत् ।। 5.50 ।।
सप्तविंशतिभोगैश्च(3) नित्यमर्चनमुत्तमम्।
त्रयोदशोपचौश्च मध्यमं पूजनं स्मृतम् (3.) भेदैश्च ख. ।। 5.51 ।।
पुष्पममन्नसमायुक्तं निर्वपेदधमे बलिम्।
यत्र यत्रैव वा भक्तिर्यजमानस्य जायते ।। 5.52 ।।
प्रतिष्ठाप्यार्चनं नित्यं कारयेत्तत्र तत्र वै।
द्वारेशान् पादवर्गेषु गोपुरेषु प्रकल्पयेत् ।। 5.53 ।।
गले विमाने तान् देवान् कल्पयित्वा समर्चयेत्।
अथवा नारसिंह वा दुर्गी वापि सुदर्शनम् ।। 5.54 ।।
कल्पयित्वा समावाह्य नित्यं पूर्ववदर्चयेत्।
एतेषां कौतुकं चैव कर्तुमिच्छति चेत्तथा ।। 5.55 ।।
कौतुकं च प्रतिष्ठाप्य तदग्रे नित्यमर्चयेत्।
(1)कल्पयित्वाऽथवा पीठं तत्तत्पर्श्वे समर्चयेत् (1.) अत्र कल्पयेद्वा यथोक्ते तु विष्वक्सेनं समर्चयेत्' इति ख. कोशे दृश्यते. ।। 5.56 ।।
प्रागादिचतुरो(2) वेदान् पूजयेत्स्नपनालये।
तथैव यागशालायां शक्रमास्थानमण्डपे (2.) आ. देवान्. ।। 5.57 ।।
वरुणं यादसां नाथं जलक्रीडार्थमण्डपे।
मण्डपेष्वधवाऽन्येषु तत्तद्दिक्पालसंयुतम् ।। 5.58 ।।
विष्वक्सेनं समभ्यर्च्य यथाशक्ति निवेदयेत्।
एतेषु च समाप्तेषु वास्तुहोमावसानके ।। 5.59 ।।
कुम्भं संसाध्य विधिना तत्तन्मन्त्रं सवैष्णवम्।
व्याहृत्यन्तं यजित्वा तु पुनरावाह्य पूजयेत् ।। 5.60 ।।
मण्डपादिषु देवेशं संस्थाप्य च शुभोदये।
सप्तविंशतिभोर्गश्च(3) सम्पूज्यान्त: प्रवेशयेत् (3.) आ. भेदैश्च ।। 5.61 ।।
आधाय यागशालायां मुहूर्ते हव्यवाहनम्।
वैष्णवेन शतं हुत्वा नित्यहोमं समाचरेत् ।। 5.62 ।।
हवीरक्षकमाग्नेय्यां पूजयेत्तु महानसे।
देवदेवं समभ्यर्च्य पश्चात्पाकक्रियां चरेत् ।। 5.63 ।।
मण्डपादिषु कुड्येषु सुधाकर्मक्रियोपरि।
देवस्य विजयक्रीडाविग्रहेषु यथारुचि ।। 5.64 ।।
यद्यदिच्छतिवै(4) कर्ता तत्तदाभासकर्मणा।
(5)सर्वलक्षणसंयुक्तं कल्पयित्वाऽतिसुन्दरम् (4.) कर्तु तत्र चैव स कर्मणा. (5.) ख. सर्वालङ्कार संयुक्तम्, ।। 5.65 ।।
अमन्त्रकाक्ष्युन्मेषान्ते वास्तुहोमं जुहोति च।
अक्ष्युन्मेषं तथा कृत्वा पूर्वोक्तेन विधानत: ।। 5.66 ।।
ध्रुवशुद्धिं च कृत्वा तु कुण्डमौपासनं न्यसेत्।
कुम्भं संसाध्य? विधिना कलशै: प्रोक्ष्य सप्तभि: ।। 5.67 ।।
कुम्भं वेद्यां समारेप्य (तस्मिन्प्रतिसरं तथा।
औपासनं च कृत्वैव) हौत्रं चैव प्रशंसयेत् ।। 5.68 ।।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च।
हुत्वा तदुक्तमन्त्रांश्च शतमष्टोत्तरं यजेत् ।। 5.69 ।।
प्रातरावाह्य सम्पूज्य हवीं?षि च निवेदयेत्।
त्रिवेदिसहितं पीठं तत्तदग्रे प्रकल्पयेत् ।। 5.70 ।।
तत्राऽवाह्य समभ्यर्च्य पूजनान्ते विसर्जयेत्।
एवमेव पटाभासबिम्बानां स्थापनार्चने ।। 5.71 ।।
(1) एवं मूर्धेष्टकान्यासे विमानस्य कृते सति।
शूलग्रहणर्मोण गृहीत्वा शूलमत्र तु (1.) हेममूर्ध्वे तु सन्न्यस्य आ. ।। 5.72 ।।
शूलं संस्थाप्य विधिवत् ध्रुवबेरं प्रकल्पयेत्(2)।
गृहीत्वा वा शिलां सम्यक्स्थापयित्वा तदुक्तवत् (2.) अत्र ।। 5.73 ।।
बेरेषुयोगादिभेदा:
कारयेद्ध्रुवबेरं तु योगभोगादिभेदत:।
आसनं शयनं चैव स्थानकं चेति तत्त्रिथा ।। 5.74 ।।
चतुर्विधं तदेकैकं योगं भोगं तथैव च।
वीरं च विरहं चैव पूर्वमेव मयोदितम् ।। 5.75 ।।
चकुशङ्खधरं देवं योगं भोगं प्रकल्पयेत्।
चक्रशङ्खगदायुक्तं वीरमार्गेण कल्पयेत् ।। 5.76 ।।
गदां (3)वामे वरे पाणौ कल्पयेद्विजयाय वै।
निरायुधं तथा देवं विरहं परिकल्पयेत् (3.) अध्यायसमाप्ति: दृश्यते. ख. कोशे (4.) पद्मं आ. ।। 5.77 ।।
ताम्रजं ध्रुवबेरं चेद्व्यक्तं सर्वाङ्गसुन्दरम्।
कारायित्वा प्रतिष्ठाप्य तथा पर्वणि पर्वणि ।। 5.78 ।।
सुद्धोदैरभिषिच्यैव वस्त्राद्यैरपि भूषयेत्।
एकबैरप्रतिष्ठा चेद्वर्णहीनं शिलामयम् ।। 5.78 ।।
लौहं वा ब्राह्मभागे तु स्थापयित्वा समर्चयेत्।
एकबेरविधानेन लोहबेरे प्रतिष्ठिते ।। 5.79 ।।
अर्च्यमाने पुनर्गुंप्ते चोरशत्रुभयादिभि:।
स्थाने तस्य यथालाभप्रमाणेन शिलामयम् ।। 5.80 ।।
संस्थाप्य जङ्गमं तस्मिन् नित्यपूजां समाचरेत्।
चोरशत्रुभये शान्ते समुद्ध्रुत्य पुरातनम् ।। 5.81 ।।
शिलाबेरात्समावाह्य लोहबेरे समर्चयेत्।
अथवा लौहबेरस्य प्रमाणेन शिलामयम् ।। 5.82 ।।
कृत्वाऽचलं प्रतिष्ठाप्य ध्रुवार्चास्थापनोक्तवत्।
लैहबेरं च (1)तत्तस्मिन् उत्सवा परिकल्पयेत् (1.) यस्योक्तं । ख. ।। 5.83 ।।
ध्रुवस्थित्यनुरोधेन परिवारांश्च तान् सर्वान् तत्तदावरणेषु च।
ध्रुवे स्थिते स्थितान्कुर्या दासीनानासने स्थितान् ।। 5.84 ।।
आसीनान्वा स्थितान्वापि शयने परिकल्पयेत्।
विष्वक्सेनश्च विध्नेशो रोहिण्यो मातरस्तथा ।। 5.85 ।।
ज्येष्ठा च सर्वदाऽऽसीना इति पूर्वजदर्शनम्।
वाह्वन्तं वा स्तनान्तं वा नाभ्यन्तं वा ध्रुवस्य च ।। 5.86 ।।
ब्रह्मेशावमितं सूर्य तत्समान्वा प्रकल्पयेत्।
तत्त्रिभागैकभागादिमानै: कुर्याच्च कौतुकम् ।। 5.87 ।।
देवेशाधिकमानेन परिवारान्न कल्पयेत्।
बेराणामुपादान द्रव्यनियम:
ध्रुवबेरं तु यद्द्रव्यं तद्द्रव्येण च पार्षदान् ।। 5.88 ।।
विष्वक्सेनरविस्कन्दा: दुर्गा गरुड एव च।
शैलेऽपि (1)वा न दोषस्स्यादिति पूर्वजदर्शनम् (1.) ख. च. ।। 5.89 ।।
ध्रुवकौतुकसंयुक्ते तथा वै परिषद्गणा:।
ध्रुवार्चनं ध्रुवार्चायां विपरीतं न कारयेत् ।। 5.90 ।।
बेराणां स्थाननियम:
(एकबेरप्रतिष्ठा चेद्ब्राह्मे संस्थापयेदिति
ध्रुवकौतुकसंयक्ते मानुषे स्थापयेदिति
ब्राह्मे तत्कौतुकं स्थाप्यमिति पूर्वजदर्शनम्)
बेरविशेषाणां मुखनियम:
द्वारपाला: प्रकत्रव्या: किंचिद्वारनिरीक्षका:।
बहिर्मुखा विमानेशा: प्रासादाश्रयमन्दिरा: ।। 5.91 ।।
ईशानसोमयोर्मध्ये दक्षिणाभिमुखोऽमित:।
श्रीभूतारिध्वजाम्भोजयूथेशाश्चाक्षहा तथा ।। 5.92 ।।
कल्प्या बहिर्मुखा एव वीशस्त्वभिमुखो मत:।
देवाग्रे स्थापयेदेतांस्तत्तदावरणे पृथक् ।। 5.93 ।।
अनपायिन:
श्रीभूतश्चैव गरूड: प्र?थमावरणे स्थितौ।
चक्रध्वजाब्जयूथेशा द्वितीयावरणादिषु ।। 5.94 ।।
एतेऽनपायिन: प्रोक्ता विष्वक्सेनसमन्विता:।
प्राकाराश्रयवासा: स्युरन्ये वास्तुनिरीक्षका: ।। 5.15 ।।
तप्तहाटकसङ्काशां पद्मपत्रायतेक्षणाम्।
तिसृभि: पुष्पचूडाभिर्ललाटोपरिशोभिताम् ।। 5.96 ।।
सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीम्।
प्रसारितेतरकरां सर्वाभरणभूषिताम् ।। 5.97 ।।
श्रीवत्सादिमबीजां तां फाल्गुने चोत्तरोद्भवाम्।
श्रियं दक्षिणपार्श्वे तु हंसनिर्याख्यवाहिनीम् ।। 5.98 ।।
वामपार्श्वे महीं श्यामां सर्वाभरणभूषिताम्।
वैशाखे रेवतीजातां दधतीं दक्षिणेऽम्बुजम्(1) (1.) अब्जकम्. आ. ।। 5.99 ।।
प्रसारितेतरकरां प्रसन्नेन्दुनिभाननाम्।
महाचातकवाहां तां लक्ष्मीपूर्वाक्षरान्विताम् ।। 5.100 ।।
श्रीभूम्यो: केचिदिच्छन्ति व्यत्ययेन करद्वयम्।
मार्कण्डेयभृगू
एकजानुक्रमासीनो भित्तिमूले तु दक्षिणे ।। 5.101 ।।
सोपवीतो जटामौलि: रोहिणीशोऽथ फाल्गुने।
तप्तहाटकसंकाशो मार्कण्डेयस्तु पूजक: ।। 5.102 ।।
वामपार्श्वे भृगु: कार्यो जातिहिङ्गुलिकप्रभ:।
वैशाखे रोहिणीजात: ख्यातीश: पुष्पपाणिक: ।। 5.103 ।।
अत्रानुक्तं तु तत्सर्वं पुराणस्योक्तवद्भवेत्।
ब्रह्मशंङ्करौ पद्मासने समासीनो रुक्मवर्णश्चतुर्मुख: ।। 5.104 ।।
कलशाक्षमालापाणि: जटामौलिश्चतुर्भुज:।
हंसोऽस्य वाहनं प्रोक्तं सावित्रभ्पतिरुच्यते ।। 5.105 ।।
चैत्रेऽभिजिति सञ्जातोंऽबरीषश्शौषिकस्यतु (?)।
कमण्डलुध्वजश्चापि ब्रह्माख्यो दक्षिणे ध्रुवात् ।। 5.106 ।।
उत्तरे ध्रुवबेरस्य प्रवालाग्निनिभो भवेत्।
टंकैणधृत् चतुर्बाहुर्व्याघ्रचर्माम्बरो हर: ।। 5.107 ।।
सोऽर्धचन्द्रजटामौलि: पिङ्गनेत्रैस्त्रिभिर्युत:।
आर्द्राजो मार्गशीर्षे तु शिवश्चण्डीशशैषिक: ।। 5.108 ।।
दक्षिणाभिमुखश्चैव वृषभध्वजवाहन:।
पार्वतीशश्शूलपाणि:(1) पूज्यश्चात्र पिनाकवान् (1.) शूकहेति: ख. ।। 5.109 ।।
कौतुकद्वितीयावरणे शिवादय:
शिव: शुभेश्वर: श्याम: सवारिकलशध्वज:।
भेरीशब्दरवो रक्तवासाश्च गजवावहन: ।। 5.110 ।।
विश्व: श्यामनिभश्चैव शुद्देशो वेदिकेतुक:।
हयश्च वाहनं तस्य मित्रश्श्यामोऽरुणाम्बर: ।। 5.111 ।।
स्रुवध्वजश्च मित्रेश: अत्रि: श्यामस्सतीश्वर:।
जुहुध्वजो रक्तवर्णो रुरुवाहन एव च ।। 5.112 ।।
माघमासे तु रोहिण्यां जातास्ते तु बहिर्मुखा:।
सनत्कुमारसनकसनातनसन्दता: ।। 5.113 ।।
हेमाभा: शुक्लवसना: तैष्यमासे तु पुष्यजा:।
(2)कूर्चध्वजा इति ध्येयास्सर्वे ते ब्रह्मचखरिण: (2.) कूर्चचूडा: ख. ।। 5.114 ।।
धात्रादयो द्वारदेवा:
वेणुपत्रनिभो धाता रथयान उदङ्मुख:।
(3)पुष्पकेतु: सन्धिनीशो रक्तवस्त्रञ्च दक्षिणे (3.) पुष्पकेतुश्च संन्धीश: ख.
।। 5.115 ।।
विधाता शुकपत्राभ ऊर्ध्वेशो गजवाहन:।
सर्पध्वज: शुक्लवस्त्र: पूज्यावेतौ कवाटयो: ।। 5.116 ।।
भुवङ्गो दक्षिणशिरा उत्तराङ्घ्रि: खलोचन:।
प्रीतीशोऽग्निशिखाकेतुर्नीलोत्पलदलप्रभ: ।। 5.117 ।।
हस्तजो माघमासे तु हदी वृषभवाहन:।
पतङ्गोऽधोमुखश्चोर्ध्व: शुक्लाभ: पौष्यहस्तज: ।। 5.118 ।।
भरणीश उत्तरशिरा: अश्वयानध्वजस्तथा।
कवाटोर्ध्वशिलाश्लिष्ट: (4)पूज्यो रक्ताम्बरोऽमल: (4.) पूजयेद्दक्षिणोत्तरे. ख.
।। 5.119 ।।
पतिरो हेमवर्णाभ: किञ्चिद्धाटकमिश्रित:।
उदङ्मुखो रक्तवस्त्रो वृषाङ्को गजवाहन: ।। 5.120 ।।
नागेशो माघमासे तु तथा हस्तर्क्षज: स्मृत:।
वरणो हेमपद्माभ: किञ्चिद्धाटकमिश्रित: ।। 5.121 ।।
धरणीश: फाल्गुने तु हस्तजो रथवाहन:।
शरध्वजोऽत्र पूज्यश्च (1)द्वारभागे तु वामत: (1.) द्वारवामे यथाविधि. आ.
।। 5.122 ।।
(धात्राद्या हस्तजास्सर्वे क्रमादाश्वयुजादिषु)।
द्वारे द्वारे तु धात्रादीन् षडेतान्सम्यगर्चयेत्।
मणिकादयो द्वारपाला:
मणिकं रक्तवर्णं च (2)शुकपत्राम्बरं तथा (2.) शतपत्राम्बरस्तथा. ख. ।। 5.126 ।।
उपवीताजिनोद्दीप्तं पिङ्गलाक्षं जटाधरम्।
हृदयेऽञ्जलिसंयुक्तं सन्ध्यानाथं स्रुवध्वजम् ।। 5.124 ।।
स्थितं द्वारं समीक्ष्यैव द्वारनिर्गमदक्षिणे।
चैत्रे मासे च रोहिण्यां जातं द्विभुजमर्चयेत् ।। 5.125 ।।
वामे सन्ध्यां च हेमाभां हृदयेऽञ्जलिसंयुताम्।
सौम्यजां श्रावणे मासि द्विभुजां कुसुमाम्बराम् ।। 5.126 ।।
तस्य द्वितीयद्वारस्य बहि: पार्श्वे च दक्षिणे।
शातातपं च दिव्येशं कुशध्वजमृषीश्वरम् ।। 5.127 ।।
चैत्रे तु रोहिणीजातं जटामौलिं चतुर्भुजम्।
स्फटिकाभं नीलवस्त्रं रुरुवाहनमर्चयेत् ।। 5.128 ।।
(3)तापसं वामपार्श्वे तु श्यामाभं रुरुवाहनम्।
फाल्गुने पुष्यजं कूर्चध्वजं सन्धीशमर्चयेत् (3.) तापसो वामपार्श्वे तु श्यामवर्णेऽहिवाहन: आ. ।। 5.129 ।।
श्रीभूत: रक्ताम्बरधरं चैव द्विभुजं जटिलं तथा।
सोपानमध्ये श्रीभूतमर्चयेद्वहिराननम् ।। 5.130 ।।
विराजेशं भूतकेतुं ज्येष्ठमासे धनिष्ठजम्।
न्यक्षादय:
न्यक्षो दूर्वाङ्कुराभश्च प्रज्ञाप्तीशोऽरुणाम्बर: ।। 5.131 ।।
(1)श्येनयानध्वजो दण्डपाणिर्वीररवध्वनि:।
रोहिण्यां मार्गशीर्षे तु मासि जातो बहिर्मुख: (1.) ख. श्येनवाहध्वज. ।। 5.132 ।।
विवस्वान् रक्तवर्णश्च तथैवोत्सादिनीपति:।
भिण्डिवालध्वजश्चैव (2)दण्डी गवयवाहन: (2.) ख. दिण्डिकारथवाहन:।। 5.133 ।।
प्रोष्ठपादे मघोद्भूतो द्विभुजो नीलवस्त्रक:।
मित्रो बहुप्रजानाथो शरभाण्डनिभस्तथा ।। 5.134 ।।
कपोतवाहनश्चैव मेघनादरवस्तथा।
द्विभुजो (3)रक्तवर्णश्च पूपकेतुर्हलायुध: (3.) ख. रक्तवस्त्रच ।। 5.135 ।।
ज्येष्ठाजो मासि वैशाखे धामपालस्तु पश्चिमे।
एष (4)पङ्क्तीशनामां हि भित्तावभिमुखेऽर्चयेत् (4.) ख पङ्क्त्यां. ।। 5.136 ।।
क्षत्ता पद्मनिभश्चैव वाणीनाथिस्सताम्बर:।
कुशध्वजश्चक्रहेतिस्सावाद्राण्?ाकवाहन:(5) (?) (5.) महिषवाहन इति केचित्.
।। 5.137 ।।
श्रावणे श्रवणोद्भूतो ?द्विभुज: पूज्य उत्तरे।
हवि:पाल. हवि: पालोऽसितो विद्युत्पति: कालाग्निशूलधृत् ।। 5.138 ।।
रोहिण्यां मार्गशीर्षे तु जातो रक्ताम्बरस्तथा।
पुष्पेश: पुष्पेश: पुष्पवच्छ्याम: (6)तथापि नरवाहन: (6.) क. तथा विरलवाहन.
।। 5.139 ।।
पुष्पायुधो मानकेतु: चेत्रेऽनूराधजस्तथा।
बलीशो (7)बालिकेशोऽद्रिध्वजो दण्डी सितासित: (7.) वालकेश: ख. ।। 5.140 ।।
मृगेन्द्रवाहनश्चैत्रे सौम्यजो रक्तवस्त्रधृत्(1)।
इन्द्रादयो लोकपाला:
इन्द्रस्सस्यनिभ: श्यामो द्विभुज: कुलिशायुध: (1.) अत्र अध्यायसमाप्ति: ख. कोशे.
।। 5.141 ।।
शचीश: पीतवस्त्रश्च ज्येष्टाज: श्रावणे तथा।
(2)किरीटी मुकुटी दण्डी चखसीनश्चेन्निरायुध: (2.) ख. किरीटी मुकुटी दण्डी
।। 5.142 ।।
सर्वाभरणभूषित:। वेणुध्वजो मेधरवो गजवाहश्शचीपति: ।। जकारबीजसयुक्त: इन्द्रश्शच्या: पतिस्तथा। पुरुहूतस्तथा प्रोक्त: पुरून्दरमथार्चयेत् ।। अभ्यन्तरमुखञ्चैइमिन्द्र चैव समर्चयेत्। आग्नेय्या कार्तिके मासि वह्रिजाऽतस्स एव हि ।। किंशुकीपुष्पसङ्काशश्शक्तिपाणिश्च कुण्डली। केयूराभरणश्चैव शुकपिञ्छाम्बरस्तथा ।। कपिध्वजो मेषवाह. स्वाहापतिरथापि वा। रकारबीजसंयुक्त: सर्वदमुखस्तथा ।। आसीनञ्च प्रणम्यैव पूजयेच्च विशेषत:। याम्ये मिथुनमासे तु भरण्यां जात एव च श्यामाभो रक्तवस्त्रश्य व्यालध्वजसमन्वित:। महिषो वाहनञ्चैव फकारं बीजमेव च ।। शुकाङ्गीदेवीसहित: घण्टानादरवस्तथा। किरीटी मुकुटी दण्डी
पाशहस्तस्तथैव च ।। इति पाठो दृश्यते।
कृत्तिकास्वनले जातो मार्गशीर्षे तु मासि वै।
किञ्जत्कपुञ्जसदृशो लोहिताक्षोऽजवाहन: ।। 5.143 ।।
देव्यौ स्वाहा स्वधा तस्य शक्तिरायुधमस्य वै।
फाल्गुने भरणीजातो यमो नीलोत्पलप्रभ: ।। 5.144 ।।
सत्यव्रतापतिर्दण्डी पाशी महिषवाहन:।
आरम्भाधिपतिस्तैष्ये मूलजो (3)भञ्जनीपतिः (3.) रञ्जनीपतिः, ख. रजनीपति: क.
।। 5.145 ।।
शार्दूलवाहनश्चैव शूलपाणिस्त्रिलोचन:।
चैत्रे शतभिषग्जातो वरुणो नीलवर्णक: ।। 5.146 ।।
दण्डपाशकरो रक्ताम्बरो द्विरदवाहन:।
कनकेशस्सिंहकेतु: प्रतीच्यां प्राङृमुख: स्थित: ।। 5.147 ।।
वायु: स्वच्छाम्बुसङ्काशश्शूलपाणिश्च खड्गधृत्।
स्वातिज: कार्तिके मासि देवी तस्याञ्जना मता ।। 5.148 ।।
पीताम्बरधरो वीर: कृष्णसाररथध्वज:।
कुबेरो दण्डपाणिस्तु सहंसरथवाहन: ।। 5.149 ।।
त्रिपाद्यवनलानाथ: श्रविष्ठाजश्च कार्तिके।
श्यामो रक्ताम्बरधर उदीच्यां दक्षिणामुख:, ।। 5.150 ।।
आर्द्रायां मार्गशीर्षे तु जात ईशान उच्यते।
पाटलीकुसुमाभस्तु वृषभध्वज वाहन: ।। 5.151 ।।
त्रिलोचनोऽम्बिकानाथ: शूलपाणिश्चचर्मधृत्।
मार्ताण्ड: पद्महस्तश्च पृष्ठे मण्डलसंयुत: ।। 5.152 ।।
चतुष्पादो द्विपादो वा पलाशकुसुमप्रभ:।
श्रावणे हस्तजो देव्यै रेणुका च सुवर्चला ।। 5.153 ।।
सप्तसप्तिसमायुक्तो रथो वाहनमुच्यते।
(1)अनूरुस्सारथिस्सर्पो ध्वजस्तुरग एव वा (1.) ख. अरुण: ।। 5.154 ।।
विष्वक्सेन:
शान्तस्सोमेशयोर्मध्ये ह्यासीनो दक्षिणामुख:।
श्रीवत्सं ब्रह्मसूत्रं च विना सर्वं हरेरिव ।। 5.155 ।।
प्रलम्बसूत्र पदव्युत्पत्ति:
प्रलम्बासुरसङ्गामे ह्यपवीतं तु शार्ङ्गिण:।
तदायुधपरिच्छिन्नमेकसूत्रं प्रलाम्बितम् ।। 5.156 ।।
(2.) आत्राव्यवहितोत्तरं अङ्गारक: संहितासु प्रस्तुत.
तदभ्यर्थनया तच्च तथैव धृतमेव हि।
(3)लम्बयज्ञोपवीतित्वं तत: प्रभृति शार्ङ्गिण: (3.) ख. प्रलम्ब ब्रह्मसूत्रित्वं.
।। 5.157 ।।
तदसाधारणं नाम लोकेऽस्मिन् प्रथितं पृथु(4)।
तत्सूत्रं लम्बितं छेदाद्गत्वाऽधो दक्षिणस्तनात् (4.) क. पृथक्. ।। 5.158 ।।
आकुञ्च्य दक्षिणं पादं वामं पादं प्रसार्य च।
जयया सार्धमासीन: पुष्पहस्तोऽग्निसन्निभ: ।। 5.160 ।।
गदाशक्तिकरो वाऽथ पूज्य: स्थानाभिवृद्धये।
चतुर्भुजो यदि भवेन्च्छङ्खचक्रे गदावरौ ।। 5.161 ।।
सस्यश्यामनिभौ देव्यौ सर्वमन्यच्च पूर्ववत्।
पूर्वाषाढासमुद्भूतो मासि भाद्रपदे तथा ।। 5.162 ।।
ध्रुवकौतुकसंयुक्तमुत्तमं परिचक्षते।
मध्यमं चैकबेरं स्यादधमं पीठपूजनम् ।। 5.163 ।।
ग्रामस्य यजमानस्य चानुकूलप्रमाणत:।
विष्वक्सेनं प्रकुर्वीत मूलबेरवशात्तु वा ।। 5.164 ।।
आयादयो न कर्तव्या मूलबेरवशाद्यदि।
गरूत्मान् गरुडो वेदमूर्तिस्तु तप्तहाटकसन्निभ: ।। 5.165 ।।
शुपिञ्छाम्बरधरो झल्लरीखलायुत:।
किङ्किणीजालसंयुक्त: कुण्डलाङ्गदहारघृत् ।। 5.166 ।।
(1)छन्नवीरोत्तराबद्ध: कौबेरमकुटोज्जवल:।
तैष्ये स्वातिदिने जात: तथा श्वसनवाहन: (1.) ख. छत्रवीरोदरावद्ध:. ।। 5.167 ।।
त्रिवृत्तस्य शिरस्साम गायत्रं चक्षुरेव च।
आत्मा स्तोमाह्वयं साम वामदेव्यं तनुस्तथा ।। 5.168 ।।
बृहद्रथन्तरे पक्षौ यज्ञायज्ञियपुच्छक:।
छन्दांस्यङ्गानि वै तस्य यजूंषि च शफा: स्मृता: ।। 5.169 ।।
एवं ध्यात्वाऽर्चयेद्वीशं वाहनानां तु वृद्धये।
वक्रतुण्ड:
प्रवालाभश्चतुर्बाहुरेकदंष्ट्रो गजानन: ।। 5.170 ।।
चैत्रे मासे श्रविष्ठाज: कदलीमोदकेक्षुघृत्।
अनन्त:
दक्षिणे गोपुराद्वाह्ये वामेऽनन्तस्सितप्रभ: ।। 5.171 ।।
आश्रेषाजश्च वैशाखे द्विबाहुश्च सुरापति:।
फणामण्डलमध्यस्थ: प्राञ्जलिर्भुजगाधिप: ।। 5.172 ।।
भौम: शक्तिपाणिस्तथा भौम: कदम्बकुसुमप्रभ:।
देवी च कुमुदा तस्य वराहो वाहनं तथा ।। 5.173 ।।
पूर्वाषाढासमुद्भूतो ज्येष्ठमासे कुजस्तथा।
शनैञ्चरः सौरिं कृष्णनिभं कुर्यात् (1)कुशचीराम्बरं तथा (1.) ख. शुकपिञ्छाम्बरं.
।। 5.174 ।।
माघमासे तु रेवत्यां जातं नीलोत्पलध्वजम्।
स्यन्दनं वाहनं तस्य वराहोरगसंयुतम् ।। 5.175 ।।
बृहस्पति: कुर्याद्बुहस्पतिं पीतं कदलोवनमध्यगम्।
कुशध्वजं हंसरथं पुष्पश्यामाम्बरोज्ज्वलम् ।। 5.176 ।।
आषाढे तिष्यसम्भूतं तारां देवीं च तस्य वै।
बुध:
बुधं (3)सस्यनिभं कुर्याच्छरबाणासनान्वितम् (3.) ख.श्यामनिभं
।। 5.177 ।।
(4)बुद्धादेवीसमायुक्तं वामदेवाश्ववाहनम्।
श्रावणे च श्रविष्टातजं दर्पणं ध्वजमेव च (4.) ख. सिद्धा. ।। 5.178 ।।
शुक्र:
शुक्रो रजितवर्णश्च जटाभृद्वल्कलाम्बर:।
(5)जयन्तीशोऽम्बररथो माघमासे तु भाग्यज: (5.) जयाधीश: ।। 5.179 ।।
जाह्रवी
जाह्रवीं श्वेतरक्ताभां पीतवस्त्रां तथैव च।
विभज्यैकदलं हस्तेनाऽघ्रायन्तीं तदम्बुजम् ।। 5.180 ।।
अश्वयुङ्मासि रेवत्यां जातां तां लोहितध्वजाम्।
सर्वाभरणसंयुक्तां गङ्गां कुर्याद्विचक्षण: ।। 5.181 ।।
चन्द्र: आत्रेयं हरिवत्कुर्या(1) च्छीत्तमण्डलमध्यगम्।
तत्र रुवक्मनिभं श्वेतमिश्रमावर्तकं(2) स्मृतम् (1.) ख. सितमण्डल. (2.) ख. अहितकम्. ।। 5.182 ।।
राजानं द्विभुजं कुर्याद्रोहिणीवल्लर्भं तथा।
चैत्रे मृगशिरोजातं साश्वस्यन्दनवाहनम् ।। 5.183 ।।
पद्मपीठे समासीनां मण्डले चोर्ध्वकर्णिकै।
तथा प्रसृतिके कुर्याद्देर्वी धृतकुशेशयाम् ।। 5.84 ।।
शातकुम्भमयै: कुम्भैर्दिग्गजैरभिषेचिताम्।
क्रीडन्तीं विष्णुना वाऽथ श्रीदेवीं कारयेदबुध: ।। 5.185 ।।
सप्तरोहिण्य:
मयूरवाहा रोहिण्य: कृकलासध्वजप्रिया:।
पुष्पाम्बरा: पुष्पहस्ता: शुककञ्चुकसंयौता: ।। 5.186 ।।
रोहिणीसम्भवास्तैस्ये नितृयं लोकप्रसादका:।
धात्री
(3.) चन्द्रादनन्तरं भवकुमारपपुरुषाणां वर्णनं पौर्वापर्येण लभ्यतेऽन्यत्र.
कुर्याद्धात्रीं महीरौद्रीं दंष्ट्राभ्यामप्यलङ्कताम् ।। 5.187 ।।
बालमौल्युत्तरासङ्गां तां त्रिशूलां च षड्भुजाम्।
रक्तोग्रनयनापाङ्गीं भ्रूभङ्गविकटोग्रकाम् ।। 5.188 ।।
(4)नरस्त्रीणामिव तनुमतिरौद्रीं समाचरेत्।
ज्येष्ठा कपालवामहस्तां च रक्तकुञ्चितमूर्धजाम् (4.) क. न स्त्रीणामिवतद्वक्त्रमतिरौद्रं, ।। 5.189 ।।
उष्ट्रपीठे समासीनामट्टहाससमन्विताम्।
चैत्रे याम्यर्क्षसञ्जातामुल्काध्वजसमन्विताम् ।। 5.190 ।।
त्रिपीठकाख्यापीठे च ज्येष्ठां कुर्याद्विचक्षण:।
(5)प्रसारासनगां स्थाने न (6)दैवे मानुषांशके (5.) ख. प्रसारध्नगतां. (6.) आ. न दैवे न च मानुषे. ।। 5.191 ।।
वामहस्तेन सम्पूर्णं वहन्तीं निधिभाजनम्।
दक्षिणं पुष्पहस्तं च किंचिल्लम्बोदरीं शुभाम् ।। 5.192 ।।
सरक्तपुष्पवस्त्रां तामतिपीनचलस्तनीम्।
तस्याश्च दक्षिणे पुत्रं तस्या वाहुप्रमाणत: ।। 5.193 ।।
(1)पीतं समृषकं नाम शुक्लवर्णाऽहिताम्बरम्।
(2)तदासने सहासीनं दण्डपाणिकमुन्नतम् (1.) ख. पीतं स्पिष्टभगं नाम, (2.) आ. एकासने तथाऽऽसीनं. ।। 5.194 ।।
(3)वृषभागं शिरस्तस्य पूर्वोक्तं किञ्चॢदुन्नतम्।
वामे सुमाञ्जलिं तस्यास्सुतां परमलालिताम् (3.) ख. पुष्पभद्रं शिरस्तस्य, ग. पृष्टभागंशिरस्तस्य. ।। 5.195 ।।
अर्धसाचीकृते तस्या: स्वार्धासनसमा?स्थिते।
रक्तनीलपरीताङ्गीं (4)रक्तोत्पलकराम्बुजाम् (4.) ख. रक्तोत्पलकरामृवगम्.
।। 5.196 ।।
एकपादप्रसारां तामेकमाकुञ्चितासनाम्।
पञ्चाशत्खरसंयुक्तरथस्तस्यास्तु वाहनम् ।। 5.197 ।।
कृष्णकाकध्वजां ज्येष्ठासम्भवां मार्गशीर्षके।
भृग्वादय: सप्तर्षय:
नवार्धतालमानेन मां च कुर्याच्चतुर्भुजम् ।। 5.198 ।।
ब्राह्ममासनमासीनं ब्रह्माञ्जलिकरद्वयम्।
अङ्के वाममथोत्तानं प्रसृतं तस्य चोपरि ।। 5.199 ।।
हस्तं च दक्षिणं तस्मादुपर्युत्तानमाचरेत्।
(5)आत्मनासाग्रगा दृष्टिर्योगदृष्टिरिति स्मृता (5.) ख. स्वनासावाहिता दृष्टिरूर्ध्वदृष्टिरिति स्मृता. म. अर्धवृष्टि: ।। 5.200 ।।
दक्षिणे चोर्ध्वगे हस्ते कलशं धारयेत् भृगु:।
वामे स शिक्यं संशुद्धं ब्रह्मदण्डं च वैणवम् ।। 5.201 ।।
(6)जातिहिङ्गुलिकाभं वै सजटामकुटोज्जवलम्।
ताम्रास्यनयनं कुर्यात्सुमुखं (7)मृगचर्मिणम् (6.) ख. जातिहिङ्ग्वाकृतिभावै: मुखार्धमकुटे जटा. (7.) य. संवृतं मृगचर्मणा ।। 5.202 ।।
(1)ब्रह्यासने समासीनं मरीचिमनलप्रभम्।
षडङ्घ्रिवाहनं (2)मालायुधं सुमतिमञ्जलिम् (1.) ख. ब्रह्ममासनमासीनं (2.) ख. चैव हलायुधसुसंस्थितम् म. हयरावं.।। 5.203 ।।
तस्योत्पत्ति: तथाऽऽषाढे नक्षत्रं पूर्वफल्गुनी।
ध्वजश्च ब्रह्मण: प्रोक्त: सर्वमन्यद् भृगोरिव ।। 5.204 ।।
पुलस्त्?य: काञ्चनाभोऽयमासीनो ब्राह्ममासनम्।
(3)प्रीतीशश्शङ्खहेतिश्च तथा षट्पदवाहन: ।। 5.205 ।।
चैत्रेऽनूराधसञ्जातः (4)ऊर्वाणाख्यो ध्वजस्तथा।
पुलहस्ताम्रवर्णोऽयमासीनश्च पुलस्त्यवत् (4.) क. पर्वणाख्यध्वजस्तथा. (?)
।। 5.206 ।।
(5.) क. यन्मनुष्याकृतिस्सम:
क्षमाधीश: क्षमाधैर्यस्तुलाधारोऽस्य वाहनम्।
हस्तजश्चाश्वयुङ्मासि सर्वमन्यद्भृगोरिव ।। 5.207 ।।
सन्नतीश: ऋतुश्शुक्लो वैशाखे मासि हस्तज:।
बडबा बाहनं प्रोक्तं सर्वमन्यद्भृगोरिव ।। 5.208 ।।
वसिष्ठोऽथ हरिद्राभोऽरुन्घतीशस्तथैव च।
ऊर्वाण्?ाध्वजसंयुक्तो वषट्काराख्यवाहन: ।। 5.209 ।।
तैष्ये पुष्यर्क्षसञ्जातो ब्रह्मदण्डायुधस्तथा।
अनसूयापतिस्त्वत्रिर्मधुवर्णोऽस्य वाहनम् ।। 5.210 ।।
वषट्कारश्च ऊर्वाणध्वज: श्रवणसम्भव:।
(6)कार्तिक्यां मासि सम्भूत: सर्वमन्यद्भृगोरिव (6.) ख. श्रावण्यां. ।। 5.211 ।।
द्विबाहवो मरीच्याद्या अङ्के वामकरं तथा।
तदूर्ध्वे दक्षिणं पाणिमूत्तानं परिकल्पयेत् ।। 5.212 ।।
(7)मरीचि: पुलहश्चैव पुलस्त्य: क्रतुरेव च।
(8)वसिष्ठोऽत्रिरहं चैवमृषय: सप्त कीर्तिता: (7.) ख. भृगुश्च (8.) ख. वसिष्ठोऽत्रिर्मरीच्याद्या: ।। 5.213 ।।
सम्भूतिश्च क्षमा प्रीति: सन्नत्यूर्जाऽनसूयका:।
(1)अरुन्धती क्रमादेता: कर्तव्यास्तैस्सहासने (1.) ख. अरुन्धतीति विख्याता ऋषिपत्न्य: प्रकीर्तिता: प्रकीर्तिता: ।। 5.214 ।।
गविष्ठ: ( आकाश: )
गविष्ठो हि महाभूतश्चेन्दीवरदलप्रभ:।
मकुटी पीतवासाश्च सर्वाभरणसंयुत: ।। 5.215 ।।
(2)स सत्यलोचनेशश्च दण्डी कुम्भकवाहन:।
भेरुण्डकेतुस्संप्रोक्तो मारुद्रवरसं तथा (?) (2.) ख. ससत्यलोचन: श्रीमान् गविष्ट: कुम्भवाहन: ।। 5.216 ।।
चैत्रे चित्रर्क्षसम्भूतो योषास्यात्सत्सत्यलोचना।
वायु: वायुश्श्यामोऽसिपाणिस्तु प्लवकाख्याहिवाहन: ।। 5.217 ।।
शङ्खध्वजो ह्रंसरवो (3)माघे स्वातीदिनोद्भव:।
उदायिनीश्वरश्चैव पीतवस्त्र इति स्मृत: (3.) ख. मेषे ।। 5.218 ।।
(4)अग्निस्सुवर्णर्णेऽयमर्चिष्केशश्च शक्तिभृत्।
वडबावाहनश्चैव स्वाहेशो वानरध्वज: (4.) ख. अग्निस्तु किंशुकाभस्तु अङ्गदैश्चाप शक्तिभृत् ।। 5.219 ।।
प्रोष्ठपादेऽग्निभोद्भूतो नीलवस्त्रस्तथैव च।
एषां त्रयाणां (5)देव्यश्च पृथक्स्थाने समाचरेत् (5.) ख. देवानां पूर्वस्थाने समाचरेत्
।। 5.220 ।।
तोयम्
तोयं चाञ्जनवर्णञ्च तथा वृषभवाहनम्।
हरिपिञ्जरवास: स्याद्भूतमेतच्चतुर्गुणम् ।। 5.221 ।।
तोयं नपुंसकं चेति (6)मुनिश्शातातपोऽब्रवीत्।
गलकाख्यं ध्वजं चैव तथोदग्ररवध्वनि: (6.) ख. मुनयासनमेव च (?) ।। 5.222 ।।
ऊर्म्यायुतं तथाऽऽषाढे सौम्यनक्षत्रसम्भवम्।
हरिणीं श्यामवर्णां तां श्वेतवस्त्रां किरीटिनीम् ।। 5.223 ।।
पद्महस्तां क्षमां देवीं पद्मनेत्रां सुभूषिताम्।
सावित्री
(1.) ख. श्रीभूमृयोरिव शब्दिनीम्
सावित्रीं ध्वजिनीं चापि श्वेतवस्त्रां सुसंस्थिताम्।
(2)विद्यां चतुर्भुजां कुर्याद्रक्तामृतकुशेशयाम् (2.) क. सावित्रीं ।। 5.225 ।।
दक्षिणे त्वक्षमालां च करे वामे कमण्डलुम्।
ज्ञानमुद्रां दक्षिणेऽथ करे वामेऽथ पुस्तकम् ।। 5.226 ।।
तैष्ये पुनर्वसूद्भूता तत्र पूज्याधिकेन सा।
सर्वेश्वर:
सर्वेश्वरोऽम्बुवाहाभष्षङ्?िघध्वजवाहन: ।। 5.227 ।।
(3)श्वेतवस्त्रधरो दण्डी कुम्भशब्दरवस्तथा।
(4)तैष्ये पुष्यभव: श्वेतवस्त्रश्चैवोरूष्ट्रवाहन: (3.) क. दण्डीविद्युन्निभेशश्च ढक्का: शब्दरवस्तया. (4.) ख. तैष्ये पुष्ये भवस्तत्र पश्चिमामुखमर्चयेत्. ।। 5.228 ।।
सप्तमातर:
ब्रह्मणीं पिंगलाञ्चैव चतुर्वक्त्रां चतुर्भुजाम्।
(5)कलशाक्षमालां दधतीं जटामण्डलमण्डिताम् (5.) ख. कलशीमक्षमालाञ्च रत्नकुण्डलमण्डिताम्‌. ।। 5.229 ।।
दर्भध्वजां हंसरथां चैत्रे याम्यदिनोद्भवाम्।
सरित्प्रियां श्यामवार्णां शूलहस्तां चतुर्भुजाम् ।। 5.230 ।।
तस्या हंसो ध्वज: प्रोक्त: सौरभेयी च वाहनम्।
वैशाखे रेवतीजातां रक्तवस्त्रां त्रिलोचनाम् ।। 5.239 ।।
(6.) ख. सुवर्णाभा.
मौलौ वेणीसमायुक्तां भीमरूपां भयानकाम्।
वैशाखिनी स्वर्णनिभा शक्तिहस्ता चतुर्भुजा ।। 5.232 ।।
कृकलासध्वजा रक्तवसना (7)च गुहाधिपा।
ज्येष्ठमासे तथा देवी कृक्तिकर्क्षसमुद्भवा (7.) ख. गुहराडिव. ।। 5.233 ।।
शङ्खचक्रधरा श्यामा वैष्णवी (8)नीलवासिनी
फाल्गुने श्रवणोद्भूता गरुडध्वजवाहना (8.) ख. कठिनस्तनी ।। 5.234 ।।
वाराही कृष्णवर्णा च वराहवदना तथा।
शङ्खचत्रधरा चैव वराहध्वजवाहना ।। 5.235 ।।
पौषे श्रवणसम्भूता (1)रक्तवस्त्रा सतुर्भुजा।
इन्द्रणी (2)यवसश्याभा वज्रहस्ता चतुर्भुजा (1.) श्नेतवस्त्रर: (2.) ख. श्यामवर्णाभा. ।। 5.236 ।।
श्वेतवस्त्रसमायुक्ता शुकतुण्डाख्यवाहना।
(3)वेष्णुपत्रध्वजा माघे ज्येष्ठानक्षत्रसम्भवा (3.) ख. शुकतुण्डध्वजोपेता मेषे ज्येषृनुसम्भवा. ।। 5.267 ।।
काली (4)करालवदना कालाङ्गी चोष्ट्रवाहना।
पिशाचाङ्कध्वजा चैव वह्रिज्वालाभमूर्धजा (4.) ख. करालदंष्ट्रा च. ।। 5.238 ।।
प्रोष्ठपादे यमोद्भूता शूलपाशकपालिनी।
रक्तोग्रनयनापाङ्गा भूभङ्गविकृतानना ।। 5.239 ।।
नरस्त्रीणामिव मुखं दंष्ट्राभ्यां समलङ्कतम्।
त्रिनेत्र्यर्धेन्दुमकुटा नागाभरणसंयुता: ।। 5.240 ।।
प्रसारासनमासीनास्सप्तमातर ईरिता:।
प्रसारासनलक्षणम्
(5.) ख. तथा ज्येष्ठे मोद्भूता.
दक्षिणं पादमाकुञ्च्य वामं पादं प्रसार्य च ।। 5.241 ।।
प्रसारासनमित्युक्तं स्त्रभ्णां सामान्यमेव तत्।
स्कन्द:
स्कन्द: पलाशपुष्पाभ: षट्भुजो वा चतुर्भुज: ।। 5.242 ।।
बालो मौलिसमायुक्त: देवयानीपतिस्तथा।
मयरवाहनश्श्?ाक्तिधर: कुक्कुटकेतुक: ।। 5.243 ।।
फाल्गुने कृत्तिकोद्भूतो हस्ती वा तस्य वहनम्।
हस्ती
नवहस्तमितं कुर्यादुत्सेधं सप्तहस्तकम् ।। 5.244 ।।
आयामार्धं तत: पादं शेषं नाहमुदाहृतम्।
प्रादेशिकं ततो विद्या (6)च्छिरसोरस्कतस्तयो: (6.) ख. उरसे सप्तकन्तथा (?)
।। 5.245 ।।
नाहेनार्धपरीणाहं पादहीनं तु गात्रयो: (?)।
गात्रस्यार्धपरीणाहं पादहीनं करोर्ध्वगम् ।। 5.246 ।।
(1)तस्मात्त्रिभागादेव स्यात्कराग्रे नाह उच्यते।
भूमिलम्बं तथा कुर्यात्करस्याग्रमनुच्छ्रितम् (1.) क. तस्य त्रिभाग एव स्यात्.
।। 5.247 ।।
(मानं नखानां तस्यैव चतुरङ्गुलमिष्यते ।)
गात्रान्तरेषु तेषां वै सर्व बोद्धव्यमित्यत: ।। 5.248 ।।
ऐरावतं विनाऽन्येषां नीलवर्णमुदाहतम्।
कण्ठेषु द्वादशायामं करिणां परिरुच्यते (?) ।। 5.249 ।।
सतालनवहस्त: स्यादुत्सेध: करिणां पते:।
प्रवालाभञ्चगण्डं च गात्रं श्वेतमुदाहृतम् ।। 5.250 ।।
परिणाहे तथा तेषामूर्ध्व युक्त्या समाचरेत्।
तथा च नीलहस्ती स्यादिन्द्रनीलप्रभश्शुभ: ।। 5.252 ।।
वाराहस्य महाविष्णोर्वाहनं परिकीर्त्यते।
पञ्चहस्तायतं पृष्ठे सकोलं चार्धदेहकम् ।। 5.253 ।।
तस्यार्धमूर्ध्वे कर्ण: स्यान्नाहं तस्य षडङ्गुलम्।
अग्रे भागपरीणाह: शिखा स्यादंगुलास्तु षट् ।। 5.254 ।।
(3)गोलकं विस्तृं तस्य (4)तुण्डं स्यात् चतुरङ्गुलम्।
भुजमात्रं तु पादं स्या (5)द्भुजमात्रे तले उभे (3.) ख. षट्रकोलं. (4.) ख. मण्डना. (5.) ख. भुजमात्रमुभे तले. ।। 5.255 ।।
पञ्चाक्षरास्माख्याता: सुन्दरा: पञ्चवर्णका:।
(6)मयूरा एव दृश्यन्ते दृश्यन्ते मेचकास्त?था (6.) ख. मयूरा ये प्रदृश्यन्ते ते वै प्रकृतमानवा: म. तथा प्रकृतिमानकम्. ।। 5.256 ।।
दिव्याश्चेदघिकं कायं देवानां चैवमाचरेत्।
हस्तं पादं तथाऽऽयामं त्रितयं तत्समं स्मृतम् ।। 5.257 ।।
चूडं षडङृगुलं प्रोक्तं विस्तारं कालचोदितम्।
गलोत्मेधं च सौन्दर्य तथा कुर्याद्विचक्षण: ।। 5.258 ।।
चक्रम् कुर्याच्चक्रं नराकारं चक्रचूलितमस्तकम्।
चक्रं बहिर्मुखं कुर्याच्छरोङ्गराग्निसन्निभम् ।। 5.259 ।।
मुष्टिकेशं धूमकेतुं भानुहेतिं तथैव च।
(1)विवृत्तवाहनं चैव कार्तिके कृत्तिकोद्भवम् (1.) ख. प्रवृत्त. ।। 5.260 ।।
पादहीनं वेनतेयाद्धीन(2) मध्यध्रमेव वा।
आस्थानमण्डपे चैव स्थापयेद्देशिकोत्तम: (2.) क. आर्धार्धं. ।। 5.261 ।।
ध्वजस्थगरुड:
(3.) क. तावत् ध्वजस्यापि.
तस्मा त्ततो ध्वजस्थाने बिम्बं कुर्याद्यथाविघि।
ध्वजस्थं गरुडं कुर्यादासने चैकमर्पितम् ।। 5.262 ।।
वामपादं समाकुञ्च्य सम्यक् प्रसृतबाहुकम्।
दक्षिणेनैकहस्तेन पद्मुत्पलमेव वा ।। 5.263 ।।
अष्टांगुलमथो नालं भागं पुष्पस्य मण्डलम।
पुष्पापेक्षमुखं कुर्यात्सानन्दं स्मेर(4)गर्वितम् (4.) ख.गर्भितं. ।। 5.264 ।।
एतद्ग्रामहितं प्रोक्तं जयार्थ (5)चान्यदिष्यते।
जानुना (6)पवीडितं पीठं सव्येनैवेतरेण वा (5.) ख. विजयाय. च. (6.) ख. पीड्य हस्तेन सव्येनैवोत्तरेण वा ।। 5.235 ।।
वसुधां वापि जिघ्रन्तमूर्ध्वदृष्टिं च कारयेत्।
पद्मासने समासीनं (7)सुखस्यास्पदमव्ययम् (7.) ख. सुखं ध्यायन्तं. ।। 5.266 ।।
ऋषीणां च हितार्थाय कुर्याद्देवं विचक्षण:।
ध्वज:
प्राङङ्गमुखं च ध्वजं कुर्यान्न देवं वीक्ष्य(8)सुस्थितम् (8.) ख. संस्थितं. ।। 5.257 ।।
एवं ध्वजविधिं कर्तुमशक्तो मण्डपे तथा।
समालिख्यार्चयेत्तत्र ध्वजदेवं खगाधिपम् ।। 5.268 ।।
ऊर्ध्वे शङ्खं च भेरीं वा वायुवाहनमत्र वै।
घण्टारवं च वैशाखे वायुभे जातमुत्तमम् ।। 5.269 ।।
हाटकाभं नीलवस्त्रं ध्वजमेवं प्रकल्पयेत्।
शङ्ख: जलजं चन्द्रवत्कुर्यान्मकुटे शङ्खसंयुतम् ।। 5.270 ।।
शङ्ख्?ाभं नीलवस्त्रं च द्विभुजं वारुणीपतिम्।
वियद्गतिध्वजं चैव ?(1)वियद्गत्यायुघं तथा (1.) ख. वियद्गत्यायुधं ।। 5.271 ।।
भूत:
भूताकृतिं वायुभोत्थं हंसवाहनमेव च।
आषाढे रोहिणीजातं हृदयेऽञ्जलिसंयुतम् ।। 5.272 ।।
मूलबेरवशात् परिवारकल्पनम्
(2)मूलबेरवशादेव परिवारान्प्रकल्पयेत्।
बाह्वन्तं वा स्तनान्तं वा नाभ्यन्तं वा ध्रुवस्य तु (2.) ख. मूलबेरप्रमाणेन.।। 5.273 ।।
ब्रह्मेशावमितं सूर्यं तत्समान्वा प्रकल्पयेत्।
तत्त्रिभागैकंभागादिमानै: कुर्याच्च कौतुकम् ।। 5.274 ।।
देवेशाधिकमानेन परिवारान्न कल्पयेत्।
एकबेरप्रतिष्ठाचेत् ब्राह्मे संस्थापयेत्पदे ।। 5.275 ।।
बलिपीठं
बलिपीठं प्रवक्ष्यामि उत्तमाधममध्यमम्।
पद्मश्रीकुमृभबन्धाख्याश्चतुरश्राष्टवृत्तका: ।। 5.276 ।।
उपपीठादिकं (3)सर्वं प्रासादविधिवच्चरेत्।
अधिष्ठानोदयं धाम्नो बलिपीठस्य विस्तरम् (3.) इत आरभ्य सप्तमाध्याये 19 श्लोके दिक्षु इत्यन्तो ग्रन्थ: ख. कोशे गलित:। ।। 5.277 ।।
उत्तमं तत्तप्रमाणं स्यात्तदर्धं मध्यमं भवेत्।
तदर्धमधमं प्रोक्तं विस्तारं पादबाह्यत: ।। 5.278 ।।
तद्विस्तारसमोत्सेधं पादांधिकमथापि वा।
अर्धाधिकं वा कुर्वीत विमानस्यानुरुपत: ।। 5.279 ।।
द्वात्रिंशांशोत्तमोत्सेधं व्द्यंशकं पादुकं भवेत्।
सप्तांशा चगती प्रोक्ता षड्भागं कुम्भमेव च ।। 5.280 ।।
एकांशमूर्ध्वपट्टी स्यात्पञ्चभागं दलं भवेत्।
व्द्यंशके (1)कर्णकम्पे च महापट्टी च अंशकम् (1.) ख. त्रिभागं कर्णकं भागं त्रिभागञ्चोर्ध्वपट्टिकाम्. ।। 5.281 ।।
(2.) ख. मुखपट्टी स्यात्.
एकांशंचोर्ध्वपट्टी स्याद्वेदांशं लम्बपङ्कजम्।
व्द्यंशकं चोर्ध्वुपद्मं स्याच्चतुर्द्वारं चतुर्मुखम् ।। 5.282 ।।
एतादृशैरलङ्कारैरुक्तमुत्तममुच्यते।
मध्यमे च तदुत्सेधे षड्विंशद्भागभाजिते ।। 5.283 ।।
द्व्यांशकं पादुकं चैव षड्भागं जगतीं विदु:।
पञ्चांशं कुमुदं विद्यादेकांशं पट्टिका भवेत् ।। 5.284 ।।
(3)कर्णं चैव चतुर्भागमेकभागं तु पट्टिका।
पहापट्टी द्विभागं स्यादेकांशं चोर्ध्वपट्टिका (3.) क. कर्ण.।। 5.285 ।।
द्विभागं स्यादेकपट्टी द्विभागं लम्बपद्कम्।
द्व्यंशकं लम्बपद्मं तु पद्मूर्ध्वन्तु द्व्यंशकम् ।। 5.286 ।।
एवं प्रमाणसंयुक्तं मध्यमं पीठमुच्यते।
अधमे तु तदुत्सेधं भागं विंशतिकं भवेत् ।। 5.287 ।।
पादुकं चैकभागन्तु जगती पञ्चभागिका।
कुमुदन्तु प्रतिष्ठांशं पट्टिका भागमिष्यते ।। 5.288 ।।
त्रिभागं कण्ठमित्युक्तमेकांशं चोर्ध्वपट्टिका।
महापट्टी द्विभागं स्याद्विभागं लम्बपद्मकम् ।। 5.289 ।।
ऊर्ध्वपद्मं तथैकांशं कनिष्टं पीठलक्षणम्।
गोपुरात्पुरत: कुर्यान्मध्यसूत्रस्थितं यथा ।। 5.290 ।।
( अधिष्ठानतलात्तुङ्गं बलिपीठं न कल्पयेत् ।)
यूथाधिपपीठम्
यूथाधिपं समुद्दिश्य द्वितीयावरणेऽथवा ।। 5.291 ।।
गोपुरायाममानं तु ?(1)द्विगुणं समनिर्गमम्।
अथवा कारयेद्विद्वान् प्रथमावरणे तथा (1.) ख. द्वितीये मण्डपेऽपि वा. ।। 5.292 ।।
वीशगोपुरयो: कुर्यात्तावन्मानं चतुर्गुणम्।
(2)यूथाधिपं समुद्दिश्य पीठं सम्यक् समाचरेत् (2.) ख. यूथाधिपं च संस्थाप्य विधिनाऽपि समर्चर्यत्। एवं यूयाधिपं कृत्वा प्रमुखे तु सलक्षणम् ---- इति अत्र श्लोक: व्यत्ययेन दृश्यते --- पञ्चंशं वेति श्लोकार्ध नास्ति. ।। 5.293 ।।
(ञ्चांशं वा प्रकुर्वीत पीठं सम्यक्सलक्षणम्)
द्वितीयावरणे कुर्यात् तृतीयावरणेऽपि वा ।। 5.294 ।।
विष्णुभूतं समुद्दिश्य (3)पीठं सम्यक्प्रकल्पयेत्
सर्वदेवमयं पीठं सर्वलोकमयं तथा (3.) ख. विधिनाऽपि बनिलं ददेत्। एवमेव प्रकारेण कारयेद्विष्णुभूतकम् --- इति दृश्यते. ।। 5.295 ।।
सर्वलोकस्य रक्षार्थं कारयेल्लक्षणान्वितम्।
रक्ष: पिशाचभूतानां शाशनं धान्यवर्धनम् ।। 5.296 ।।
श्रीसौभाग्याभिवृद्धिश्च भवेत्पीठे कृते नृणाम्।
प्रमुखे पृष्ठतो वाऽपि कारयेद्यत्र यत्र हि ।। 5.297 ।।
(तत्र तत्र च संस्थाप्य तत्र तत्र समर्चयेत्।
शिल्पशास्त्रोक्तमार्गेण कुर्यात्पीठं सलक्षणम्।
अष्टाक्षं षोडशदलमथवा कारयेद्बुध:।
कुर्वीतचतुरश्रं वा वृत्तं वाऽपि च कारयेत् ।। 5.298 ।।
(द्वारं समुदितं तस्य तव्द्दारमुखमुच्यते।
एवञ्च त्रिविधं कुर्याद्भूतपीठस्य तक्षणम्) ।।
अथवा कारयेद्विद्वान् विमानस्यानुरूपकम्।
आयामं च विमानस्य पञ्चधा विभजेत्पुन: ।। 5.299 ।।
द्व्यंशं पीठस्य विस्तारं त्र्यांशकं वाऽपि कारयेत्।
(1)चतुर्धाशं तु कृत्वा तु प्रासादस्यानुरूपकम् (1.) ख.चतुर्थाशन्तु कृत्वा तु प्रासादस्य बहि:कृतम्। विंशद्भागं चतुर्विशद्भागं चैवं प्रकल्पयेत्। षङ्विंशतिविभागं वा द्वात्रिंशद्वाऽपि कारयेत् इति पाठो भिद्यते. ।। 5.300 ।।
व्द्यंशकं यत्र कुर्वीत भागं षङ्विंशदासचरेत्।
चतुर्धाशंन्तु यत्रैव द्वात्रिंशद्भागमुच्यते ।। 5.309 ।।
पूर्वोक्तेन विधानेन भागं भागेन योजयेत्।
नित्यनृत्तं च यत्र स्याद्गोपुरात्प्रमुखेऽपि च ।। 5.302 ।।
गोपुरस्यैव पार्श्वे तु दक्षिणोत्तरत: क्रमात्।
सूत्रं कृत्वा तु यत्रैव गृहभागं विभज्य च ।। 5.303 ।।
वीथिं दक्षिणत: कुर्यात्सूत्रस्यैव तु दक्षिणे।
पीठस्योत्तरत: कुर्यात्सूत्रस्यैव तथोत्तरे ।। 5.304 ।।
चतुर्दण्डं समारभ्य यावद्विस्तारसंयुतम्।
गृहभागं विभज्यैव देवदासीश्च कल्पयेत् (?) ।। 5.305 ।।
अन्तर्वीथ्यान्तु यत्रैव मध्यसूत्रं तु मध्यत:।
पूर्वोक्तेन विधानेन पीठं कुर्याद्विचक्षण: ।। 5.306 ।।
इन्द्रादिषु चतुर्दिक्षु भूतरूपं प्रकल्पयेत्।
शङ्खनादसमायुक्तं पञ्चतालेन कारयेत् ।। 5.307 ।।
तन्मध्ये चाधिरूढस्स्यात् दण्डपाणिर्बहिर्मुख:।
महाभूतस्य तद्रूपं जत्रोरूर्ध्वं सितेतरम् ।। 5.308 ।।
जत्रोरधो रक्तवर्ण रुक्माभोरुयुगं तथा।
जान्वोरधस्तथा श्वेतमेवं वर्णसमन्वितम् ।। 5.309 ।।
विरजेशो भूतकेतु र्महाचातकवाहन:।
ज्येष्ठे मासि धनिष्ठायां जातस्तोकोऽस्य शैषिक: ।। 5.310 ।।
सर्वेषां परिवाराणां ध्रुवकौतुकसंयुतम्।
उत्तमं चैकबेरन्तु मध्यमं समुदाहृतम् ।। 5.311 ।।
भागतालोन्नताभिस्तु वेदिभिस्तिसृभिर्युतम्।
हस्तविस्तारसंयुक्तं पीठं कृत्वा तु तत्र वै ।। 5.312 ।।
अर्चनं त्वधमं प्रोक्तं पीठं चेदालयाश्रयम् ।। 5.313 ।।

इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
क्रियाधिकारे परिवारलक्षण्?ाबलिपीठविधिर्नाम पञ्चमोऽध्याय:
(1.) ख. ई. (7 अध्याय:)

श्रीविखनसे नम:
------