क्रियाधिकारः/त्रयोविंशोऽध्यायः

विकिस्रोतः तः
← द्वाविंशोऽध्यायः क्रियाधिकारः
त्रयोविंशोऽध्यायः
[[लेखकः :|]]
चतुर्विंशोऽध्यायः →


त्रयोविंशोऽध्याय:
नवीकरणम्
अत: परं प्रवक्ष्यामि नवीकरणमुत्तमम्।
प्रासादागोपुरादीनां मण्डपानां तपोधना: ।। 23.1 ।।
वर्णनाशे सुधास्फोटे भित्तिभेदे तथैव च।
शिलेष्टकादिपतने शीघ्र कर्मेदमाचरेत् ।। 23.2 ।।
आलयाभिमुखे कृत्वा कुण्डमौपासनस्य च।
न्यक्षादीनां चतुर्णान्तु मन्त्रान् हुत्वा तु मूर्तिभि: ।। 23.3 ।।
देवतानां गलस्थाने स्थापितानां विशेषत।
पादवर्गगतानाञ्च हुत्वा मन्त्राननुक्रमात् ।। 23.4 ।।
तद्विम्बान्तर्गतां शक्तिं ध्रुवबेरे निवेश्य च।
प्राकाराश्रयपीठेषु तत्तद्दिक्षु यथाक्रमम् ।। 23.5 ।।
न्यक्षादींश्च समावाह्य दशकृत्वस्तु वैष्णवम्।
चतुर्वेदादिमन्त्रांश्च हुत्वा चाग्निं विसृज्य च ।। 23.6 ।।
शिलेष्टकाप्रक्षेपाद्यैर्दृढं कृत्वा यथाविधि।
सुधावर्णानुलेपादीन् पूर्ववत्पारिकल्प्य च ।। 23.7 ।।
पञ्चगव्यैस्समभ्युक्ष्य वास्तुहोमस्सुहूयताम्।
अब्जाग्नौ वैष्णवं हुत्वा सूक्ते वैष्णवपौरुषे ।। 23.8 ।।
व्याहृतीरङ्गहोमञ्च पारमात्मिकसंयुतम्।
'ईङ्कारादी' श्च जुहुयादष्टाशीत्याहुतिं तथा ।। 23.9 ।।
सहस्राहुतिपर्यन्तं यजेत्तद्दोषशान्तये।
विमानस्थापनप्रोक्तप्रकारेण यथाविधि ।। 23.10 ।।
संस्थाप्य तत्तद्विम्बादीन् न्यक्षादींश्चतुरस्तथा।
सर्वाणि चान्यकर्माणि कारयेदिति शासनम् ।। 23.11 ।।
सर्वेषामेव देवानामालयेषु तथैव च।
न्यक्षादयो विमानेशा: परिवारालयेषु च ।। 23.12 ।।
विमानपतनादौ बालालय:
विमाने पतिने जीर्णे शीघ्रं बालालये तत:।
देवदेवं प्रतिष्ठाप्य विमानं कारयेत्पुन: ।। 23.13 ।।
यत्प्रमाणं यदाकारं यद्द्रव्यञ्च यदालयम्।
तद्द्रव्यञ्च तदाकारं तत्प्रमाणञ्च कारयेत् ।। 23.14 ।।
पौरुषञ्चेत्तदुत्कृष्टप्रमाणाकृतिवस्तुभि:।
अथवा कारयेत्प्राज्ञ: पूर्वनाशे यथोचितम् ।। 23.15 ।।
प्राकारीदिनाशे
प्राकारेषु विशीर्णेषु तत्प्राकाराधिदैवतै:।
मन्त्रैर्हुत्वा नवीकृत्य वास्तुहोमं यजेत्पुन: ।। 23.16 ।।
परिवारालये जीर्णे न्यक्षादींश्चंतुरस्तथा।
तन्मूलबेरे चारोप्य नवीकृत्य यथापुरा ।। 23.17 ।।
तत्प्रतिष्ठाप्रकारेण विमाने स्थापयेत्पुन:।
गोपुरेषु विशीर्णेषु तद्दवाराधिपतींस्तथा ।। 23.18 ।।
पीठेषु तत्तत्पार्श्वेषु समावाह्यातुतीरत:।
तत्तन्मन्त्रैश्च हुत्वा तु नवीकृत्य यथापुरा ।। 23.19 ।।
तद्वारपालकांस्तत्र स्थापयित्वा समर्चयेत्।
मण्डपादिषु सर्वेषु तत्तत्प्रोक्ताधिदेवता: ।। 23.20 ।।
ध्रुवबेरे निवेश्यैव नीवकृत्य यथापुरा।
समावाह्याधिदेवास्तान् पूर्ववत्स्थापयेद्धरिम् ।। 23.21 ।।
नवकर्मणि शुद्धि:
प्रासादा?दिषु सर्वेषु नवकर्मावसानके।
सामान्यो वास्तुहोमश्च शुद्धि: पुण्याह एव च ।। 23.22 ।।
नवीकरणे केचन नियमा:
एकबेरविमानानां पौरुषाणां विशेषत:।
तथैवोद्धृतबिम्बानां जीर्णानान्तु (1)पुन: कृतौ (1.) पृथक्. क. ।। 23.23 ।।
पूर्वप्रमाणादधिकं यदि कुर्यान्न दोषकृत्।
(1)पदानुगुणमेवैतत् परितो वर्धयेत्तथा (1.) यथानुगुणं. आ. ।। 23.24 ।।
पूर्व मृदालयश्चेत्तदिष्टकाद्यै: प्रकल्पयेत्।
परितो वर्धयित्वैव कल्पयेदालयं तथा ।। 23.25 ।।
प्राकाराणान्तु जीर्णानां पुनस्सन्धानकर्मणि।
अथवा मृण्मयानाञ्च तथा वृद्धिं यदीच्छति ।। 23.26 ।।
परितो वर्धयेदेव प्राच्युदीच्योरथापि वा।
यद्यग्रे ग्रामवीथी स्यात्?ित्र?षु वाऽन्येषु वर्धयेत् ।। 23.27 ।।
शालानां मण्डपानाञ्च पार्श्वयोरग्रतस्तथा।
वृद्धिं कुर्याद्विशेषेण प्राच्युदीच्योरथापि वा ।। 23.28 ।।
उदीच्यामग्रतश्चैव वर्धयेत्पचनालयम्।
एकतस्सङ्कटञ्चेत्तु नदीसागरापर्वतै: ।। 23.29 ।।
वर्धयेदन्यपार्श्वेषु नात्र कार्या विचारणा।
दक्षिणापरवृद्धिञ्च क्षयञ्चापि न जातुचित् ।। 23.30 ।।
प्राकारमण्डपादीनां शालानाञ्च समाचरेत्।
पराणमन्दिरेषु नियमा:
पौराणिकविमानानां वृद्धिं वाऽपि न कारयेत् ।। 23.31 ।।
ग्रामाग्रहारनगरपत्तनाद्यनुकर्मसु।
अगर्भदैवतं वास्तु परितो वर्धयेत्समम् ।। 23.32 ।।
नैव विन्यासभेदेन यदि भेदो विनश्यति।
विमानं येन हस्तेन प्रमितं तेन कारयेत् ।। 23.33 ।।
प्राकारमण्डपादीनि नाधिकेन कदाचन।
स्थापयेदुत्तमं बेरमालये मध्यमेऽधमे ।। 23.34 ।।
अन्यथा यदि कुर्वीत राजराष्ट्रं विनश्यति।
तस्मात्सर्वप्रयत्नेन यथाविधि समाचरेत् ।। 23.35 ।।
ध्रुवबेरजीर्णोद्धार:
वक्ष्यामि ध्रुवबेरस्य जीर्णेद्धारमत: परम्।
जीर्णे छिन्ने तथा भिन्ने स्?पुटिते वर्णसङ्क्षये ।। 23.36 ।।
बालालयमथाऽग्नेय्यां याम्यनैरऋतयोस्तथा।
वारुण्यां वा प्रकुर्वीत यथाविभवविस्तरम् ।। 23.37 ।।
बालालयप्रतिष्ठोक्तप्रकारेण तत: परम्।
बालालये प्रतिष्ठाप्य नवीकरणमाचरेत् ।। 23.38 ।।
दृश्यते यत्र दोषस्तु तत्र संस्कारमाचरेत्।
वर्णे वाऽध्यनुवर्णे वा स्फुटितं दृश्यते यदि ।। 23.39 ।।
निपुणैश्शिल्पिभिश्शुद्धैस्तद्वर्ण तत्र योजयेत्।
पटादूर्ध्वन्तु दोषश्चेत्तत्तत्कुर्यात्तु पूर्ववत् ।। 23.40 ।।
दोषयुक्ते पटे वाऽपि पटं सर्वं व्यपोह्य च।
पटमाच्छाद्य विधिना कारयेदुपरि क्रियाम् ।। 23.41 ।।
शूलोर्ध्वे दोषयुक्तश्चेदाशूलं शोधयेत्तथा।
मृण्मये दारवे शैले शर्करालेपनादिका: ।। 23.42 ।।
कारयित्वा क्रियास्सर्वा: बेरं सम्यक्प्रकल्पयेत्।
शूले च मृण्मये जीर्णे सर्वमब्धौ विसृज्य च ।। 23.43 ।।
दारुसङ्गहणं कृत्वा शूलं संस्थाप्य पूर्ववत्।
समुद्रे दारवं जीर्णं त्यक्त्वान्यस्थपयेत्तथा ।। 23.44 ।।
(1)अङ्गहीनं तथा शैलं बेरं प्रक्षिप्य तोयधौ।
शिलां गृहीत्वा विधिना कृत्वा बेरञ्च पूर्ववत् (1.) अग्नी. आ. ।। 23.45 ।।
संस्थाप्य विधिना पश्चाद्बेरं कुर्याद्यथाविधि।
ताम्रजस्याङ्गहीनस्य कौतुकोक्तवदाचरेत् ।। 23.46 ।।
पुनर्बिम्बनिर्माणे नियमा:
पूर्वं येनोद्धृतं बिम्बं यत्प्रमाणं यदाकृति।
तद्द्रव्येण तदाकारं तत्प्रमाणञ्च कारयेत् ।। 23.47 ।।
पूर्वन्तु पौरुषञ्चेत्तु मुख्यं वा स्थापयेत्पुन:।
मुख्यप्रमाणाकाराभ्यां कारयेद्वाऽथ पौरुषे ।। 23.48 ।।
बिम्बेषु द्रव्यभेदेन तरतमभाव:
मृद्दारूपलताम्रेषु पूर्वात्पूर्वात्परो वर:।
स्थानकादासनं तस्माच्छयनञ्च क्रमाद्वरम् ।। 23.49 ।।
पूर्वन्तु शैलजं यत्र तत्र शैलजमेव वा।
अशक्त: पूर्ववत्कर्तु स्थाननाशभयादिषु ।। 23.50 ।।
कालक्षेपेऽप्ययुक्तेन तु हेतुना येन केनचित्।
गौणमानाकृति?द्रव्यै: कारयेदिति केचन ।। 23.51 ।।
मूलनाशात् यथालाभं गौणं वाऽपि प्रशस्यते।
ध्रुवकौतुकमार्गेण पदे संस्थाप्य दैविके ।। 23.52 ।।
कृत्वा वर्णानुलेपादीन् प्रतिष्ठाप्यार्चयेत्पुन:।
कौतुकादिषु सर्वेषु नष्टे स्थाने तथैव च ।। 23.53 ।।
शैलञ्च ध्रुवबेरञ्च दृश्यते यत्र कुत्रचित्।
अशक्त: पूर्ववत्कर्तुं स्थाननाशभयादिषु ।। 23.54 ।।
कृत्वा नयनमोक्षं तत्स्थापयेद्वा ध्रुवार्चनम्।
असत्यां नाशशङ्खायामशक्तेऽपि यथापुरा ।। 23.55 ।।
कारयेत विधानेन गौणेनैव प्रकल्पयेत्।
शिथिले ध्रुवपीठे तु कृत्वा बालालय क्षणात् ।। 23.56 ।।
शिल्पिभिस्सुदृढं कृत्वा पुन: स्थापनमाचरेत्।
स्थलनाशे च रत्ननि सुसुन्न्यस्य तु पूर्ववत् ।। 23.57 ।।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्।
बहुबेरप्रतिष्ठा चेद्यद्वेरं दोषसंयुतम् ।। 23.58 ।।
वस्त्रेणावेष्ट्य निर्दोषं दोषदुष्टस्य तस्य तु।
संस्कारं पूर्ववत्कुर्यादिति पूर्वजशासनम् ।। 23.59 ।।
परिवारेषु दुष्टेषु तत्तत्पार्श्वे तथैव च।
कृत्वा बालालयं हुत्वा तत्तन्मन्त्रं सवैष्णवम् ।। 23.60 ।।
प्रतिष्ठाप्य नवीकृत्य पुन: स्थापनमाचरेत्।
बहुभूमिविमानेषु दोषयुक्तं तलं प्रति ।। 23.61 ।।
बालागारं प्रकल्प्यैव द्वितीयावरणेऽथवा।
प्रथमावरणे वाऽथ उक्तदेशे यथाविधि ।। 23.62 ।।
सदोषतलबिम्बानि निर्दोषेषु तलेषु वै।
नैव संस्थापयेन्मोहाद्यदि कुर्याद्विनश्यति ।। 23.63 ।।
शीघ्रं हुत्वा महाशान्तिं स्थापयेत्तरुणालये।
ऊर्ध्वं तलं समुद्दिश्य पश्चिमे तरुणालये ।। 23.64 ।।
अधस्तलस्य तत्पूर्वे स्थानं सम्यक्प्रकल्पयेत्।
पञ्चमूर्तिविधाने तु बालागारं यथाविधि ।। 23.65 ।।
तत्तन्मूर्ति समुद्दिश्य तत्तद्दिशि च कारयेत्।
बेराणां केषाञ्चिदेकद्रव्यनियमः
बेराणि पञ्चमूर्तीनामेकद्रव्येण कारयेत् ।। 23.66 ।।
तथैव पञ्चवीराणां ब्रह्मणो गरुङस्य च।
विपरीतं यदि भवेत्तद्ग्रामयजमानयो: ।। 23.67 ।।
भवेदाशु विनाशाय विशेषाद्राजराष्ट्रयो:।
वालालयमकृत्वा न नवीकरणम्
बालालयमकृत्वा तु नवकर्माचरेद्यति ।। 23.68 ।।
आभिचारिकमित्युक्तं तस्य दोषस्य शान्तये।
नवाहं वाऽथ सप्ताहं पञ्चाहं त्रियहन्तु वा ।। 23.69 ।।
हुत्वाऽब्जाग्नौ महाशान्तिं स्थापयित्वा समर्चयेत्।
आदित्यमण्डलात्कुम्भे समावाह्य समर्चयेत् ।। 23.70 ।।
अन्येषामपि देवानामेष एव विधि: स्मृत:।
कौतुकादिषु गुप्तेषु नवीकरणप्रकार:
कौतुकादिषु गुप्तेषु जीर्णे तस्मिन् ध्रुवे सति ।। 23.71 ।।
कुम्भे शक्तिं समावाह्य नवीकरणमाचरेत्।
कुम्भात्कुम्भे समावाह्य यजेत्पर्वणि पर्वणि ।। 23.72 ।।
नवकर्मावसाने तु ध्रुवं संस्थाप्य पूर्ववत्।
तस्मात्कूर्चे समावाह्य नित्यं विधिवदर्चयेत् ।। 23.73 ।।
कौतुकाभावे सुवर्णशकलेऽर्चनम्
सर्वत्र कौतुकाभावे सुवर्णशकलन्तु वा।
(कुम्भे तु मासमेकं स्यात् षण्मासं दर्पणे तथा ।।
वत्सरान्तं पटे प्रोक्तं दारौ द्वादशवत्सरम्।
अत ऊर्ध्वं हरिस्तत्र न रमेत पुनस्तथा) ।।
अर्चापीठेऽथवा कूर्च सन्न्यस्यावाह्य पूजयेत् ।। 23.74 ।।
जीर्णबेरार्चनं यत्तद्दोषायैव भविष्यति।
तस्माच्छीघ्रन्तु विधिना जीर्णादौ कौतुकादिके।
कौतुके ताम्रजे बिम्बे शैलजे दारुवेऽथवा ।। 23.76 ।।
जीर्णे छिन्ने च भिन्ने च खण्डे वृद्धौ तथैव च।
हीनप्रमाणे सुषिरे बिम्बं त्याज्यन्तु तत् त्यजेत् ।। 23.77 ।।
जीर्णे छिन्ने च भिन्ने च खण्डे वृद्धौ तथैव च।
हीनप्रमाणे सुषिरे बिम्बं ज्याज्यन्तु तत् त्यजेत् ।। 23.77 ।।
वस्त्रेण बिम्बं संवेष्ट्य तत्प्रक्षिप्य जलाशये।
मधूच्छिष्टप्रयोगेण बिम्बं कृत्वा यथाविधि ।। 23.78 ।।
पूर्ववद्विम्बमासाद्य विधिना स्थापयेत्पुन:।
कालापेक्षा न कर्तव्या शीघ्रं कर्मेदमाचरेत् ।। 23.79 ।।
अङ्गादिसंज्ञा
कण्ठोदरशिरोवक्षोबाहुकोष्ठोरुपाणय:।
कटिजङ्घे महाङ्गानि नेत्रनासौष्ठतालव: ।। 23.80 ।।
कर्णश्चाङ्गुलयोऽङ्गानि केशरोमनखादय:।
उपाङ्गानीति चोक्तानि मकुटं भूषणाम्बरे ।। 23.81 ।।
शङ्खचक्रे शिरश्चक्रं पादपद्मायुधान्यपि।
पीठं प्रभा च छत्रं च प्रत्यङ्गानि विदुर्बुधा: ।। 23.82 ।।
क्रीडायष्टिश्च वंशश्च प्रत्यङ्गं कृष्णविग्रहे।
आषाढो वामने चापि प्रत्यङ्गमभिधीयते ।। 23.83 ।।
हुत्वा शान्तिं त्यजेद्विम्बमङ्गहीनन्तु कौतुकम्।
उपाङ्गहीने बिम्बस्य ताम्रजस्यैव भक्तित: ।। 23.84 ।।
कौतुकसंस्कारप्रकार:
ध्रुवे शक्तिं समारोप्य सन्धानं तुल्यवस्तुना।
हुत्वा पुरषसूक्तेन विष्णुसूक्तेन वैष्णवै: ।। 23.85 ।।
'ईङ्काराद्यै' श्च जुहुयादष्टाशीत्या समाहित:।
रात्रिसूक्तेन हुत्वैव जयाद्यैर्जुहुयात्पुन: ।। 23.86 ।।
बिम्बशुद्धिं तत: कृत्वा प्रतिष्ठां कारयेत्तथा।
सन्धानयोग्यताकथनम्
प्रत्यङ्गे तु तथा हीने न त्यजेदिति शासनम् ।। 23.87 ।।
किरीटे भूषणे वस्त्रे नखे वा रोमकेशयो:।
चक्रे शङ्खे शिरश्चक्र हीने सन्धानमाचरेत् ।। 23.88 ।।
शैलस्यायुधविच्छेदे कुर्यात्लोहेन वाऽऽयुधम्।
ताम्रजस्याङ्गसन्धानं केचिदाहुर्मनीषिण: ।। 23.89 ।।
बिम्बत्यागे प्रतिप्रसव:
सौवर्णं राजितं बिम्बमङ्गहीनं भवेद्यदि।
न त्यजेत्तुल्यलोहेन सन्धाय स्थापयेत्क्रमात् ।। 23.90 ।।
सन्धाने निमित्तान्तराणि
प्रत्यङ्गे तु तथा हीने सन्धानं कारयेत्क्रमात्।
तथा बिम्बे तु चलिते तथा पीठाद्वियोजिते ।। 23.91 ।।
रेखासुषिरयुक्ते च सन्धानं कारयेद्दृढम्।
वस्त्रादिषु च चक्रेषु छेदे भेदे तथैव च ।। 23.92 ।।
पूर्ववत्कारयेत्तद्वत् तुल्यलोहेन युक्तित:।
पूर्ववच्छान्तिहोमान्ते पुन: स्थापयति क्रमात् ।। 23.93 ।।
बिम्बस्य ताम्रजस्यापि कर्णनासाङ्गुलीषु च।
हीनेष्वङ्गेषु सन्धानं कुर्यादेव न संशय: ।। 23.94 ।।
?Bउपाङ्गे तस्य हीनेऽपि शैजलं दारवं त्यजेत्।
एकद्वियवमात्रे तु स्फुटिते तत्र तत्र वै ।। 23.95 ।।
तत्तदङ्गसमुत्तिं रेखामात्रेण कल्पयेत्।
वृद्धं प्रमाणहीनञ्च जीर्णं रौक्मञ्च राजितम् ।। 23.96 ।।
लोहवत्तत्समाहृत्य शान्तिहोमावसानके।
मधूष्छिष्टविधानेन नवीकरणमाचरे ।। 23.97 ।।
अक्ष्युन्मेषादिकं कृत्वा प्रतिष्ठापयति क्रमात्।
रत्नजप्रतिमा या स्याद्रूपमात्रं समाहरेत् ।। 23.98 ।।
निर्दुष्टबिम्बस्य न चालनम्
अर्च्यमाने तु निर्दोषे बिम्बे तत्र विशेषत:।
लोहगौरवमुद्दिश्य पुनर्बिम्बं न कारयेत् ।। 23.99 ।।
यदि कुर्यात्तदज्ञानाद्राजा राष्ट्रञ्च नश्यति।
जीर्णं हीनाधिकाङ्गञ्च बिम्बं त्यक्त्वा यथाविधि ।। 23.100 ।।
शक्तोऽधिकेन द्रव्येण कारयेच्चेत्तदुत्तमम्।
अङ्गहान्यादियुक्ते तु कौतुके पूर्वमर्चिते ।। 23.101 ।।
ध्रुवबेरे समारोप्य तच्छक्तिं शीघ्रमेव तु।
यावद्विम्बं पुन: कृत्वा स्थापयेद्विधिकोविद: ।। 23.102 ।।
तावतृकौतुकपीठे तु स्नापनं बिम्बमेव च।
औत्सवं बलिबेरं वा स्थापयित्वाऽथ वै ध्रुवात् ।। 23.103 ।।
आवाह्य च विधानेन नित्यमर्चनमाचरेत्।
पूर्ववत्कौतुकं कृत्वा तत्र संस्थाप्य पूजयेत् ।। 23.104 ।।
स्नापनौत्सवबल्यर्चा: स्वस्थाने सन्निवेशयेत्।
कैतुकबिम्बप्रतिनिधित्वेन स्वर्णकूर्चाराधनम्
स्नापने चौत्सवे हीने कूर्चं रौक्मन्तु तत्र वै ।। 23.105 ।।
न्यस्य देवं समावाह्य ध्यायन् पूर्ववदर्चयेत्
चोरापहृतबिम्बविचार:
चोरैर्वा शत्रुभिर्वाऽपि बिम्बं त्वपहृतं यदि ।। 23.106 ।।
यावद्विम्बं पुन: कुर्यात्तावत्कालनतु तत्र वै।
भक्त्या सुवर्णशकले समावाह्य समर्चयेत् ।। 23.107 ।।
बिम्बं तत्पूर्ववत्कृत्वा प्रतिष्ठां कारयेद्बुध:।
तत्र विकल्पा:
विनैव देवदेवेन देव्यावपहृते यदि ।। 23.108 ।।
देव्यौ ते विधिना कृत्वा प्रतिष्ठाप्य यथापुरा।
पूर्वोक्तेन विधानेन विवाहं विधिना चरेत् ।। 23.109 ।।
जुहुयाद्यदि नित्याग्नौ ध्रुवादावहनं यदि।
न विवाहविधिं कुर्यादिति पूर्वजशासनम् ।। 23.110 ।।
देवीभ्यान्तु विना तत्र देवेशेऽपहृते यदि।
देव्योरनुगुणं देवबेरं कृत्वा यथाविधि ।। 23.111 ।।
ध्रुवादावाहनं कृत्वा नित्यमग्निं प्रणीय च।
प्रतिष्ठोक्तक्रमेणैव कृत्वा नित्यमग्निं प्रणीय च।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ।। 23.112 ।।
त एव देव्यौ देवस्य नान्ये देव्यौ प्रकल्पयेत्।
तच्छक्तै: पूर्वसंस्कारं (?) न विवाहविधिं चरेत् ।। 23.113 ।।
स्थापितेऽपि नवे बेरे दृष्टे त्वपहृते पुन:।
समन्त्रं लौकिकं बेरं स्थापयित्वा समर्चयेत् ।। 23.114 ।।
अन्यथा यदि कुर्वीत राजराष्ट्रं विनश्यति।
ध्रुवे स्थिते तु देवेशे तद्देव्योरङ्गहीनयो: ।। 23.115 ।।
तद्देव्यो: स्थितयोर्देवे हीनाङ्गेऽपि तपोधना:।
तत्तद्विम्बगतां शक्तिं कुम्भे सम्यङ्निवेश्य च ।। 23.116 ।।
बालालये प्रतिष्ठाप्य कुर्वन्वै नित्यपूजनम्।
देवेशानुगुणं देवौ देवं वाऽनुगुणं तयो: ।। 23.117 ।।
पूर्वमानाकृतिद्रव्यै: कृत्वा संस्थापयेत्क्रमात्।
पूर्वप्रमाणादधिकं मुख्याकारञ्च (?) नाचरेत् ।। 23.118 ।।
कारयेत्तुल्यलोहेन देव्यौ नैवाधिकेन च।
यद्यद्विम्बन्तु निर्दुष्टं तत्तन्न त्याज्यमुच्यते ।। 23.119 ।।
यागशालाग्निकुण्डेषु नित्यमग्निं प्रणीय च।
शक्तिमुद्वास्य तामेव कुम्भे सम्यङ्निवेश्य च ।। 23.120 ।।
प्रतिष्ठां पूर्ववत्कुर्याद्विवाहं तत्र नाचरेत्।
शक्तौ संस्कृतपूर्वायां न संस्कारान्तरं पुन: ।। 23.121 ।।
सर्वेषामेव देवानां स्थितायां पुरुषाकृतौ।
स्त्रीबेरनाशे पुरुषबेरनाश्?ोऽथवा स्त्रियाम् ।। 23.122 ।।
सामान्योऽयं विधि: प्रोक्त: पुनस्सन्धानकर्मणि।
सन्धानकर्तु: फलप्रशंसा
पुनस्सन्धानकर्तु: स्यात्तन्मूलाद्द्विगुणं फलम् ।। 23.123 ।।
सर्वान् कामानवाप्नोति की?र्तिमान् धनवान् भवेत्।
सर्वपापविनिर्मुक्तो भोगान् भुङ्क्ते महीतले ।। 23.124 ।।
(जङ्गमेषु च गुप्तेषु परचक्रभयेषु च।
यावत्कालं तदुद्धार: तावत्कालञ्च तत्र वै ।। 23.125 ।।
कूर्चे भक्त्या समावाह्य ध्यात्वा देवं समर्चयेत्।
उद्धृत्य तानि बिम्बानि शुद्धिद्रव्येण शोधयेत् ।। 23.126 ।।
कलशै: स्नापयेद्देवं यथाविभवविस्तरम्।
महाशान्तिच्च हुत्वा तु पुण्याहमपि वाचयेत् ।। 23.127 ।।
ब्राहृमणान् भोजयित्वा तु शक्तितो दक्षिणां ददेत्।
अर्चयेञ्च यथान्यायं हविस्सम्यङ्निवेदयेत्) ।। 23.128 ।।
जङ्गमेषु च गुप्तेषु हीने च स्थावरार्चने।
महाशान्तिञ्च हुत्वा तु तत्कालानुगुणणं पुन: ।। 23.129 ।।
पुन: प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत्।
अर्च्यमानं गृहे बेरं सुन्दरं लक्षणान्वितम् ।। 23.130 ।।
ध्रुवबेरानुरूपञ्चेद् ग्रामस्यानुगुणं तथा।
लब्धं चेदौत्सवार्थन्तु स्नापनार्थमथापि वा ।। 23.131 ।।
नित्योत्सवार्थं वा तत्र स्थापयित्वा समर्चयेत्।
तद्विम्बसंस्थितां शक्तिं निवेश्यादित्यमण्डले ।। 23.132 ।।
ध्रुवात्तस्मिन्त्समावाह्य पूर्ववत्स्थापयेत्सुधी:।
तामेव शक्तिमथवा कुम्भे सम्यङ्निवेश्य च ।। 23.133 ।।
लौकिकं तत्र संस्थाप्य कुम्भादावाह्य पूजयेत्।
लौकिकस्य प्रतिष्ठायां लौकिकाग्नौ जुहोति वै ।। 23.134 ।।
एष एव विशेष: स्यादन्यत्सर्वं समं भवेत्।
रूपमिच्छन्ति ये देवा ये न नेच्छन्ति मन्दिरे ।। 23.135 ।।
पीठकुङ्यकवाटादावर्च्यन्ते सुप्रतिष्ठिता:।
अर्चनाङ्गेषु पात्रेषु यानादिष्वासनादिषु ।। 23.136 ।।
वापीकूपतटकादिष्वावाह्य चिरमर्चिता:।
नवकर्मणि तेऽर्हन्ति बालागारोचिता: क्रिया: ।। 23.137 ।।
तस्मात्सर्वप्रयत्नेन मन्त्रतो य: प्रतिष्ठित:।
तं सर्वं नवकर्मादौ जीर्णोद्धारक्रमेण वै ।। 23.138 ।।
संस्कृत्य नवकर्मान्ते संस्कुर्यात्पुनरेव वै।
(जीर्णोद्धारविधि: प्रोक्त: विस्तरेण मरीचितना)
आदाय नववस्तूनि प्रतिष्ठां वा समाचरेत् ।। 23.139 ।।
इत्योर्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नवीकरणप्रायश्चित्तविधिर्नाम त्रयोविंशोऽध्याय:।
-----------