कौशिकपद्धतिः/अध्यायः ०५

विकिस्रोतः तः
← अध्यायः ०४ कौशिकपद्धतिः
अध्यायः ०५
केशवः
अध्यायः ०६ →

अथ पञ्चमोऽध्यायः
[विज्ञानकर्माणि]

अथ विज्ञानकर्मणां विधिं वक्ष्यामः । लाभालाभजयपराजयसुखदुःखोत्कर्षापकर्षसुभिक्षदुर्भिक्षक्षेमाक्षेमभयाभयरोगारोग त्रासोऽस्तीति न वेति । धनाधनधर्माधर्मजीवाजीवमरणामरणधान्यं भविष्यति न वेति । क्षेत्रे भविष्यति न वेति । गृहे वासो भविष्यति नेति । धान्यपुत्रपशुहिरण्यरत्नवस्त्राणि च । विद्याशास्त्रादिलाभो भविष्यति न वा । जीवितमरणे गमनागमने बलाबले सदसद्योगाद् । व्याधितस्य जीवितमरणाभ्याम् । प्रसवे पुत्रयोगात् । पुत्रे जाते धर्मसंयोगात् । मित्रामित्रसंयोगात् । ग्रामोऽस्ति वा न वेति । पुरुषस्य विवाहोऽस्ति वा न वेति । संवत्सरे मासे वा भविष्यति । सुभगा दुर्भगा वा । गृहं ग्रामादि भविष्यति न वा । अध्ययनं भवति न वेति । इत्यादि मनसा वाचा वा सञ्चित्य तत्कर्म कुर्यात् ॥

अथ विधानमुच्यते विज्ञानकर्मणाम्
[अम्बयो यन्ति (१.४) इति क्षीरौदनोत्कुचस्तम्बपाटाविज्ञानानि ॥ कौशिकसूत्र ५,१{३७}.१ ॥]
ऽअम्बयो यन्तिऽ इति सूक्तेन राध्यमानं क्षीरौदनमभिमन्त्र्य तत आसिञ्चेत् । मनसा चिन्तयेद्वाता चिन्तयेत् । ओदनं शृतं भवेदशृतं वा भवेत् । यदि यथाचिन्तितं भवति यदा तस्य कार्यसिद्धिर्भविष्यति जानीयात् । अथाशंसितं भवति न कार्यसिद्धिर्भविष्यतीति विद्यात् । अभिमन्त्र्याशंसेत् । यदि पाकश्चिन्तितस्तदा पाकेनार्थसिद्धिः ।ऽअम्बयो यन्तिऽ इति सूक्तेनेध्ममुपसमाधायाभिमन्त्र्यायाचेत् । उत्कुचनेनार्थः ।ऽअम्बयो यन्तिऽ इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । यत्र समविषमभावेनार्थसिद्धिः ।ऽअम्बयो यन्तिऽ इति सूक्तेन पूर्वेद्युः पाठामभिमन्त्र्यायाचेत् । पत्राणां सङ्कोचेनार्थसिद्धिः ॥

[साङ्ग्रामिकं वेदिविज्ञानम् ॥ कौशिकसूत्र ५,१{३७}.२ ॥]
ऽअम्बयो यन्तिऽ इति सूक्तेन सङ्ग्रामे पूर्वेद्युर्वेदिं कृत्वाभिमन्त्र्यायाचेत् । द्वितीयेऽहनि समविषमेन भावेन सिद्धिः ।ऽअम्बयो यन्तिऽ इति सूक्तेन व्यासकष्टादयोऽभिमन्त्र्य कर्तव्यानि । भोगे केवल्यादि लौकिकान्युपश्रुतये व्यासाष्टका व्यासः कष्टादयः । अन्यानि ज्योतिःशास्त्रपठितानि सर्वाणि विज्ञानानि शास्त्राण्यभिमन्त्र्य कर्तव्यानि ॥

[वेनस्तत्(२.१) इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुगेध्माक्षेषु पाण्योरेकविंशत्यां शर्करास्वीक्षते ॥ कौशिकसूत्र ५,१{३७}.३ ॥]
ऽवेनस्तत्ऽ इति सूक्तेन पञ्चग्रन्थिवेणुदण्डमभिमन्त्र्यायाच्य समे धारयत्यभीष्टदिशि पतनेनार्थसिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेनेषुं सन्धायाभिमन्त्र्यायाचेत् । चिन्तितप्रक्षेपणेनार्थम् ।ऽवेनस्तत्ऽ इति सूक्तेन कुम्भ उदकपूर्णं दुग्धं प्रक्षिप्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । यथाचिन्तितं तथा सिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेन कमण्डलुमुदकपूर्णं दुग्धमाक्षिप्याभिमन्त्र्यायाचेत् । ऊनाधिकेनार्थसिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । स्त्यायनेनार्थसिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेन काम्पीलशाखां मूर्ध्ना धारयित्वाभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेन युगमभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेनेध्मन्यभिमन्त्र्यायाचेत् । अग्नौ प्रक्षिपेत । प्रदक्षिणज्वलनेनार्थः ।ऽवेनस्तत्ऽ इत्यक्षावभिमन्त्र्य पातयति । अभियातनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेन हस्तयोरङ्गुलिद्वयमभिमन्त्र्यायाचेत् । अज्ञाने स्पर्शनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेनैकविंशत्या शर्करा अभिमन्त्र्यायाचेत् । समविषमभावेन यथावतार्थः ॥

अथ नष्टद्रव्ये परीक्षणे क्रियमाणे च इदं कर्म
[कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते सम्पातानतिनयति ॥ कौशिकसूत्र ५,१{३७}.४ ॥
अनतीकाशमवच्छाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् ॥ कौशिकसूत्र ५,१{३७}.५ ॥]
अभ्यातानान्तं कृत्वा कुम्भमहतेन परिवेष्ट्याधाय शयनेऽवेनस्तत्ऽ इति सूक्तेन कुम्भे सम्पातानानयति । अरजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् । अभ्यातानाद्युत्तरतन्त्रम् ॥

[एवं सीरे साक्षे ॥ कौशिकसूत्र ५,१{३७}.६ ॥]
तन्त्रं कृत्वाऽवेनस्तत्ऽ इति सूक्तेनाहतेन वस्त्रेण वेष्टितं हलं सम्पात्याभिमन्त्र्य येन हरेतां ततो नष्टम् । तत
उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवेनस्तत्ऽ इति सूक्तेनाक्षान् कुम्भवत्कृत्वा सम्पात्य येन हरेतां ततो नष्टम् । तत उत्तरतन्त्रम् । समाप्तं नष्टद्रव्ये परीक्षणे विज्ञानम् ॥

अथ कुमारीविज्ञानमुच्यते
[लोष्टानां कुमारीमाह यमिच्छसि तमादत्स्व इति ॥ कौशिकसूत्र ५,१{३७}.७ ॥
आकृतिलोष्टवल्मीकौ कल्याणम् ॥ कौशिकसूत्र ५,१{३७}.८ ॥
चतुष्पथाद्बहुचारिणी ॥ कौशिकसूत्र ५,१{३७}.९ ॥
श्मशानान्न चिरं जीवति ॥ कौशिकसूत्र ५,१{३७}.१० ॥
उदकाञ्जलिं निनय इत्याह ॥ कौशिकसूत्र ५,१{३७}.११ ॥
प्राचीनमपक्षिपन्त्यां कल्याणम् ॥ कौशिकसूत्र ५,१{३७}.१२ ॥]
आकृतिलोष्टवल्मीकलोष्टचतुष्पथलोष्टश्मशानमृत्तिकाः ।ऽवेनस्तत्ऽ इति सूक्तेनाभिमन्त्र्य चतस्रो मृत्तिकाः । ततः कुमारीं प्रेष्यति । तां मृत्तिकास्पर्शनम् ।ऽवेनस्तत्ऽ इति सूक्तेन कुमारीमुदकाञ्जलिं पूरयित्वाभिमन्त्र्याजानत्यैऽनिनयऽइति । यदि प्राचीं निनयति तदा कल्याणम् । आकृतिलोष्टवल्मीक आलभते कल्याणम् । चतुष्पथे स्पर्शे बहुचारिणी । श्मशाने स्पर्शेऽचिरं भविष्यतीति जानीयात् । समाप्तं कुमारीविवाहकाले ज्ञानम् । गृहपुत्रधनधान्यादिसर्वकल्याणम् । समाप्तानि विज्ञानानि । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३७ ॥


________________________________


[नैमित्तिकानि]

अथ नैमित्तिकान्युच्यन्ते
[जरायुजः (१.१२) इति दुर्दिनमायन् प्रत्युत्तिष्ठति ॥ कौशिकसूत्र ५,२{३८}.१ ॥]
ऽजरायुजःऽ इति सूक्तेन दुर्दिनमभिमुखमुपतिष्ठते । सर्वत्र दुर्दिनविनाशकानि ॥

[अन्वृचमुदवज्रैः ॥ कौशिकसूत्र ५,२{३८}.२ ॥]
ऽजरायुजःऽ इति सूक्तेन प्रत्यृचमुदकं प्रक्षिपति ॥

[अस्युल्मुककिष्कुरूनादाय ॥ कौशिकसूत्र ५,२{३८}.३ ॥]
ऽजरायुजःऽ इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठतेऽभिमुखम् ।ऽजरायुजःऽ इति सूक्तेनोल्मुकं गृहीत्वोपतिष्ठते सूर्यस्याभिमुखः ।ऽजरायुजःऽ इति सूक्तेन लकुटं गृहीत्वोपतिष्ठते ॥

[नग्नो ललाटमुन्मृजानः ॥ कौशिकसूत्र ५,२{३८}.४ ॥]
ऽजरायुजःऽ इति सूक्तेन नग्नो ललाटमुन्मृजानः अर्कमुखो भूत्वोपतिष्ठते ॥

[उत्साद्य बाह्यतोऽङ्गारकपाले शिग्रुशर्करा जुहोति ॥ कौशिकसूत्र ५,२{३८}.५ ॥]
ऽजरायुजःऽ इति सूक्तेनाभ्यन्तरे प्रविश्याङ्गान्युद्वर्त्य बहिर्निष्क्रम्याङ्गारकपालेऽग्निं कृत्वा शिग्रुं जुहोति ।ऽजरायुजःऽ इति सूक्तेन कपालेऽग्निं कृत्वा शर्करां जुहोति ॥

[केरार्कावादधाति ॥ कौशिकसूत्र ५,२{३८}.६ ॥]
ऽजरायुजःऽ इति सूक्तेन पटेरकसमिध आदधाति स्थण्डिले । अभ्यन्तरे प्रविश्य तत उद्वर्त्य ततो होमः । दुर्दिनस्य विनाशकामः । दुर्दिनमम्भादि पांशुवृष्ट्यादि ।ऽजरायुजःऽ इति सूक्तेनार्कसमिध आदधाति । समाप्तानि दुर्दिनकर्माणि । सर्वत्र कर्मणां विकल्पः ॥

वृष्टिनिवारणं वक्ष्यामः
[वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायामर्कं क्षिप्रं संवपति ॥ कौशिकसूत्र ५,२{३८}.७ ॥]
ऽजरायुजःऽ इति सूक्तेन खदां खात्वा खदां त्रिष्परिक्रम्यार्कं निर्लुचितं कृत्वा खदायां प्रक्षिपति सूक्तान्तेन । ततः पांशुना खदां पूरयति । नाग्निम् । वृष्टिनिवारणं समाप्तम् ॥

अशनिनिवारणं वक्ष्यामः
[नमस्ते अस्तु (१.१३) यस्ते पृथु स्तनयित्नुः (७.११) इत्यशनियुक्तमपादाय ॥ कौशिकसूत्र ५,२{३८}.८ ॥]
ऽनमस्ते अस्तु विद्युतेऽ इत्यशन्यभिमुखमुपतिष्ठते ।ऽयस्ते पृथु स्तनयित्नुःऽ इत्यृचाशन्यभिमुखमुपतिष्ठते ।ऽनमस्ते अस्तु विद्युतेऽ इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठते ।ऽनमस्ते अस्तुऽ इति सूक्तेन दण्डं गृहीत्वोपतिष्ठते ॥

[प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरस्युर्वरामध्ये निखनति ॥ कौशिकसूत्र ५,२{३८}.९ ॥]
ऽनमस्ते अस्तुऽ इति सूक्तेन सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रमेतानि द्रव्याणि भूर्जे कृत्वा मन्थशिरसि कृत्वाभिमन्त्र्य क्षेत्रमध्ये निखनति । एतत्कर्म क्षेत्रे । अशनिनिवारणम् ॥
"अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः.
स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥"


समाप्तान्यशनिनिवारणानि ॥


दधिनवे नाश्नात्या संहरणात् ॥ कौशिकसूत्र ५,२{३८}.१० ॥
अवदीर्यमाणे ग्रामे वावसाने वाग्निशरणे वा समज्यायां वा गृहे वा प्राकारे वा यान्यवातरक्षार्थं कर्म वक्ष्यामः

[आशापालीयं तृतीयावर्जं दृंहणानि ॥ कौशिकसूत्र ५,२{३८}.११ ॥
भौमस्य दृतिकर्माणि ॥ कौशिकसूत्र ५,२{३८}.१२ ॥
पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति ॥ कौशिकसूत्र ५,२{३८}.१३ ॥]
अभ्यातानान्तं कृत्वाऽआशानामाशापालेभ्यःऽ (१.३१) इति सूक्तेनऽअस्रामस्त्वाऽ (१.३१.३) इत्यृचं वर्जयित्वा चतुःपुरोडाशान् सम्पात्य गृहकोणेषु निखनति । पाषाणमुपरि दधाति । चतुः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[उभयान् सम्पातवतः ॥ कौशिकसूत्र ५,२{३८}.१४ ॥]
अभ्यातानान्तं कृत्वाऽआशानामाशापालेभ्यःऽ इति तृतीयावर्जेन सूक्तेन पुरोडाशानश्मनश्चोभयान् सम्पातवतः करोति । सूक्तस्याष्टावावृत्तिः ॥

[सभाभागधानेषु च ॥ कौशिकसूत्र ५,२{३८}.१५ ॥]
ग्रामकोणेषु चतुर्षु निखनति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽआशानामाशापालेभ्यःऽ इति सूक्तं तृतीयाऋग्वर्जं जपति । रात्रावग्निशरणमुपतिष्ठति । समाप्तान्यवदीरणे रक्षाकर्माणि ॥

पत्तने रक्षार्थान्युच्यन्ते
[असन्तापे ज्योतिरायतनस्यैकतोऽन्यं शयानो भौमं जपति ॥ कौशिकसूत्र ५,२{३८}.१६ ॥]
अभ्यातानान्तं कृत्वाऽसत्यं बृहत्ऽ (१२.१) इत्यनुवाकेन पुरोडाशान् सम्पात्याश्मोत्तरान् कृत्वा निखनति ग्रामस्य कोणेषु । चतुः सूक्तावृत्तिः । अभ्यातानान्तं कृत्वाऽसत्यं बृहत्ऽ इत्यनुवाकेन पुरोडाशानश्मनश्च सम्पात्य गृहकोणेषु निखनति । अष्टावावृत्तिः । पतने रक्षा । तत उत्तरतन्त्रम् ।ऽसत्यं बृहत्ऽ इत्यनुवाकं जपति शयानोऽग्निशरण उपविष्टः सन् । समाप्तानि दृढकर्माणि ।
सर्वत्र कर्मणां विकल्पः । गृहपतने ग्रामपतने कार्याणि दृढकरणेऽवदीरणरक्षार्थम् ॥
अथ विवादे जयकर्मणां विधिं वक्ष्यामः
[इयं वीरुत्(१.३४) इति मदुघं खादन्नपराजितात्परिषदमाव्रजति ॥ कौशिकसूत्र ५,२{३८}.१७ ॥]
ऽइयं वीरुत्ऽ इति सूक्तेन ज्येष्ठीमधुमभिमन्त्र्य भक्षयति । ततः सभां प्रविशति । अपराजिताद्देशात् । पर्षदं सभा । जयकर्म समाप्तम् ॥

विवादे जयकर्माण्युच्यन्ते
[नेच्छत्रुः (२.२७) इति पाटामूलं प्रतिप्राशितम् ॥ कौशिकसूत्र ५,२{३८}.१८ ॥]
ऽनेच्छत्रुःऽ इति पाटामूलमभिमन्त्र्य मुखे प्रक्षिप्य खादन्नपराजिताद्देशादागच्छति ॥

[अन्वाह ॥ कौशिकसूत्र ५,२{३८}.१९ ॥]
ऽनेच्छत्रुःऽ इति सूक्तेन पाटामूलं मुखे प्रक्षिप्यान्वाह ॥

[बध्नाति ॥ कौशिकसूत्र ५,२{३८}.२० ॥]
आज्यतन्त्रं कृत्वाऽनेच्छत्रुःऽ इति सूक्तेन पाटामूलं सम्पात्याभिमन्त्र्य बध्नाति । जयार्थम् ॥

[मालां सप्तपलाशीं धारयति ॥ कौशिकसूत्र ५,२{३८}.२१ ॥]
ऽनेच्छत्रुःऽ इति सूक्तेन पाटापुष्पमालामभिमन्त्र्य शिरसि धारयति केचिज्जात्यादिगन्धपुष्पाणि ।ऽनेच्छत्रुःऽ इति सूक्तेन पाटापलाशीं सप्तपलाशीं सप्तपर्णीमालामभिमन्त्र्य धारयति । विवादे जयकर्मार्थम् ॥

परिषदि निवारणं कर्मोच्यते
[ये भक्षयन्तः (२.३५) इति परिषद्येकभक्तमन्वीक्षमाणो भुङ्क्ते ॥ कौशिकसूत्र ५,२{३८}.२२ ॥]
ऽये भक्षयन्तःऽ इति सूक्तेन भक्तमभिमन्त्र्य भक्तं शाकादि च ततो भुञ्जति । परिषदि निवारणं समाप्तम् ॥

[ब्रह्म जज्ञानम् (४.१) इत्यध्यायानुपाकरिष्यन्नभिव्याहारयति ॥ कौशिकसूत्र ५,२{३८}.२३ ॥]
ऽब्रह्म जज्ञानम्ऽ इति प्रथमेन काण्डादिना सूक्तेन वेदं वा अनुवाकं वा सूक्तं वा कल्पं वा ब्राह्मणं वाऽध्ययनं कर्तुमिच्छति तदा तदा सूक्तं जपित्वा ततोऽध्ययनं कुर्यात् । कलहशमनं समाप्तम् ॥

[प्राशमाख्यास्यन् ॥ कौशिकसूत्र ५,२{३८}.२४ ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तं जपति विवादे जयार्थम् ॥

[ब्रह्मोद्यं वदिष्यन् ॥ कौशिकसूत्र ५,२{३८}.२५ ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तं जपित्वा मीमांसाव्याकरणादिशास्त्रवादं करोति । तदा जपित्वा करोति । प्रतिवादिनं जयति ॥

विभागकर्मोच्यते
[ममाग्ने वर्चः (५.३) इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति ॥ कौशिकसूत्र ५,२{३८}.२६ ॥]
ऽममाग्ने वर्चो विहवेषुऽ इति सूक्तेन चाक्रिकस्य रज्जुमभिमन्त्र्य धारयति हस्तेन । कलहो न भवति । इति विवादकर्तुर्वदने कलहो न भवति ॥

सभाजयकर्माण्युच्यन्ते
[सभा च मा (७.१२) इति भक्षयति ॥ कौशिकसूत्र ५,२{३८}.२७ ॥]
सभास्तम्भनं कर्म जयकर्म । तदा सभासदधर्माधिकरणादि जीयते । आज्यतन्त्रं कृत्वाऽसभा च मा समितिःऽ इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसभा च माऽ इति पुरोडाशं सम्पात्याभिमन्त्र्य
भक्षयति । तत उत्तरतन्त्रम् ।ऽसभा च माऽ इति पञ्चर्चेन रसान् सम्पात्याभिमन्त्र्य भक्षयति आज्यतन्त्रे ॥

[स्थूणे गृह्णात्युपतिष्ठते ॥ कौशिकसूत्र ५,२{३८}.२८ ॥]
ऽसभा च माऽ इति पञ्चर्चं सूक्तं जपित्वा स्थूणां गृह्णाति ।ऽसभा च माऽ इति सभामुपतिष्ठते । धर्माधिकरणमपि जीयते । सभास्तम्भनम् ॥

[यद्वदामि (१२.१.५८) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ५,२{३८}.२९ ॥]
ऽयद्वदामिऽ इत्यृचं जपित्वा सभां वदेत् ।ऽयद्वदामिऽ इत्यृचं जपित्वा सभां निरीक्षते ।ऽयद्वदामिऽ इत्यृचं जपित्वान्वाह । यद्वदति तत्तथैव वदति यच्चक्षुषा पश्यति तद्वदन् । विघातो न भवति ॥

[अहमस्मि (१२.१.५४) इत्यपराजितात्परिषदमाव्रजति ॥ कौशिकसूत्र ५,२{३८}.३० ॥]
ऽअहमस्मि सहमानःऽ इत्यृचं जपित्वाऽपराजितात्पर्षदमाव्रजति जयकामः । समाप्तानि विवादजयकर्माणि । प्रतिवादी जीयते । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३८ ॥


________________________________


[दूष्या दूषिरसि (२.११) इति स्राक्त्यं बध्नाति ॥ कौशिकसूत्र ५,३{३९}.१ ॥]
अभ्यातानान्तं कृत्वाऽदूष्या दूषिरसिऽ इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः । अभिचारदोषान्मुच्यते । सर्वत्रान्वारब्धायाभिमन्त्रणहोमाः । प्रत्यभिचरणार्थी च मणिं बध्नाति । स्त्रीकृते शूद्रकृते राजकृते ब्राह्मणकृते कपालिककृते शाकिनीकृतेऽन्त्यजादिकृतेऽन्येषां वा दुःसिद्धिः । अयं रक्षार्थो मणिः । मणिना रक्षा भवति । अभिचाररक्षामणिः ॥
अथ कृत्याप्रतिहरणमुच्यते । अभ्यातानान्तं कृत्वाऽदूष्या दूषिरसिऽ इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः ॥

[पुरस्तादग्नेः पिशङ्गं गां कारयति ॥ कौशिकसूत्र ५,३{३९}.२ ॥
पश्चादग्नेर्लोहिताजम् ॥ कौशिकसूत्र ५,३{३९}.३ ॥
यूषपिशितार्थम् ॥ कौशिकसूत्र ५,३{३९}.४ ॥]
कारयितुः शान्त्युदकं करोति । पुरस्तादग्नेः पिशङ्गं गां धारयित्वा पश्चादग्नेर्लोहिताजं धारयित्वा ततः शान्त्युदकं करोति । महाशान्त्युदकं करोति ॥

[मन्त्रोक्ताः ॥ कौशिकसूत्र ५,३{३९}.५ ॥
वाशाकाम्पीलसितीवारसदम्पुष्पा अवधाय ॥ कौशिकसूत्र ५,३{३९}.६ ॥]
मन्त्रोक्ताः चित्त्याद्योषधीरानयति । दर्भा अपामार्गा सहदेवी आटरूषकः काम्पीलं सितीवारसदम्पुष्पा एता मन्त्रोक्ताः भाजन आनयति शान्तिगणेन ॥

[दूष्या दूषिरसि (२.११), ये पुरस्तात्(४.४०), ईशानां त्वा (४.१७), समं ज्योतिः (४.१८), उतो अस्य बन्धुः (४.१९), सुपर्णस्त्वा (५.१४), यां ते चक्रुः (५.३१), अयं प्रतिसरः (८.५), यां कल्पयन्ति (१०.१) इति महाशान्तिमावपते ॥ कौशिकसूत्र ५,३{३९}.७ ॥]
यन्मातलीवर्जं कृत्यादूषणगणम् ।ऽदूष्या दूषिरसिऽ सूक्तं,ऽये पुरस्तात्ऽ इति सूक्तम्,ऽईशानां त्वाऽ त्रीणि सूक्तानि,ऽसुपर्णस्त्वाऽ सूक्तं,ऽयां ते चक्रुःऽ सूक्तम्,ऽअयं प्रतिसरःऽ अर्थसूक्तं,ऽयां कल्पयन्तिऽ इत्यर्थसूक्तं कृत्याप्रतिहरगणः । ततो वास्तोष्पत्यः, मातृनामा, चातन, बृहच्छान्तिगण एते पञ्च गणाः शान्त्युदक आवाप्यन्ते । ततो मातलीं कृत्वाऽसर्वा इमाःऽ इत्यादि करोति ॥

[निश्यवमुच्योष्णीष्यग्रतः प्रोक्षन् व्रजति ॥ कौशिकसूत्र ५,३{३९}.८ ॥
यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुसीमेऽहं वामाभूः इति ॥ कौशिकसूत्र ५,३{३९}.९ ॥]
तेन शान्त्युदकेन प्रोक्षन् व्रजति कृत्यानिखननस्थानं च । अतो रात्रविदं कर्म क्रियते । उपानहौ परिधायोष्णीषं कृत्वाऽग्रे भूत्वा कर्ता शान्त्युदकेन प्रोक्षति ।ऽयतायै शान्तायैऽ इत्यनेन मन्त्रेण कृत्यास्थानं यावत् । वालागमपात्रेषु कृत्यादिषु च सर्वेष्विदं कर्म भवति ॥

[अभावादपविध्याति ॥ कौशिकसूत्र ५,३{३९}.१० ॥
कृत्ययामित्रचक्षुषा समीक्षन् कृतव्यधनि (५.१४.९) इत्यवलिप्तं कृत्यया विध्यति ॥ कौशिकसूत्र ५,३{३९}.११ ॥
उक्तावलेखनीम् ॥ कौशिकसूत्र ५,३{३९}.१२ ॥]
अमित्रचक्षुः । यदि कृत्या दुष्टा भवति तदा वक्ष्यमाणं कर्म करोति । अथ न भवति तदा न कुर्यात् । एवं वालागमपात्रेषु
कृत्यादिषु च सर्वेषु इदं कर्म भवति अमित्रचक्षुषा इति । अनेन मन्त्रेण कृत्यां निरीक्षते । कारयिता निरीक्षते ।ऽकृतव्यधनिऽ इत्यृचा कृत्यामवलेपनं करोति ।ऽकृतव्यधनिऽ इत्यृचा कर्ता काण्डेन विध्यति । आङ्गिरसकल्पविधानात् । धनुषाथवा दार्भ्यूषेण कार्योत्पन्नेन विध्यविधिना काण्डेन विध्यति ॥

[दूष्या दूषिरसि (२.११) इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति ॥ कौशिकसूत्र ५,३{३९}.१३ ॥]
ऽदूष्या दूषिरसिऽ इत्यृचा दर्व्या त्रिः सारूपवत्सस्य विनोदकेन मन्थेन गुल्फान् परिषिञ्चति । सकृन्मन्त्रः ॥

[शकलेनावसिच्य यूषपिशितान्याशयति ॥ कौशिकसूत्र ५,३{३९}.१४ ॥]
मथितं शकलेनावसिच्य तां यूषपिशितान्याशयति ॥

[यष्टिभिश्चर्म पिनह्य प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥ कौशिकसूत्र ५,३{३९}.१५ ॥]
मांसानि शकले निधाय कर्ता लकुटैश्चर्मणा बद्ध्वा प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥

[अन्यत्पार्श्वीं संवेशयति ॥ कौशिकसूत्र ५,३{३९}.१६ ॥]
पार्श्वीं संवेशयति ॥

[शकलेनोक्तम् ॥ कौशिकसूत्र ५,३{३९}.१७ ॥]
शकलेनावसिच्य तां यूषपिशितान्याशयति ॥

[अभ्यक्ता (१०.१.२५) इति नवनीतेन मन्त्रोक्तम् ॥ कौशिकसूत्र ५,३{३९}.१८ ॥]
ऽअभ्यक्ताक्ता स्वरङ्कृताऽ इत्यृचा नवनीतेनाभ्यज्याक्षिणी चाङ्क्ते । कृत्यां सालङ्कारां बध्नाति ॥

[दर्भरज्ज्वा सन्नह्य उत्तिष्ठैव (१०.१.२०) इत्युत्थापयति ॥ कौशिकसूत्र ५,३{३९}.१९ ॥]
ऽउत्तिष्ठैव परेहिऽ इत्यर्धर्चेन दर्भरज्ज्वा सन्नह्योत्थापयति प्रषकृत् ॥

[सव्येन दीपं दक्षिणेनोदकालाब्वादाय वाग्यताः ॥ कौशिकसूत्र ५,३{३९}.२० ॥]
सव्येन हस्तेन दीपं धारयति । दक्षिणेनालाबूदकपूर्णमादाय ततोऽरण्ये गच्छन्ति सह कर्त्रा सर्वे ॥

[प्रैषकृदग्रतः ॥ कौशिकसूत्र ५,३{३९}.२१ ॥
अनावृतम् ॥ कौशिकसूत्र ५,३{३९}.२२ ॥
अगोष्पदम् ॥ कौशिकसूत्र ५,३{३९}.२३ ॥
अनुदकखातम् ॥ कौशिकसूत्र ५,३{३९}.२४ ॥
दक्षिणाप्रवणे वा स्वयन्दीर्णे वा स्वकृते वेरिणेऽन्याशायां वा निदधाति ॥ कौशिकसूत्र ५,३{३९}.२५ ॥]
अनावृते वाऽगोष्पददेशे वाऽनुदकखाते वा दक्षिणाप्रवणे वा स्वयमवदीर्णे वा स्वकृते वेरिणेऽन्याशायां वा तत्र कृत्यां
निदधाति ॥

[अलाबुना दीपमवसिच्य यथा सूर्यः (१०.१.३२) इत्यावृत्याव्रजति ॥ कौशिकसूत्र ५,३{३९}.२६ ॥]
अलाबुना दीपमवसिच्य ततः सर्वे गृहानागच्छन्ति ।ऽयथा सूर्यःऽ इत्यावृत्य व्रजति । गृहद्वार इदं कर्म करोति ॥

[तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ कौशिकसूत्र ५,३{३९}.२७ ॥]
अभिचरितपुरुषसन्मुखो भूत्वा कर्ता चोपद्रष्टारश्च । वास्तोष्पत्यादयश्चत्वारो गणाः । उच्चैः पठन्ति ॥

[मर्माणि सम्प्रोक्षन्ते ॥ कौशिकसूत्र ५,३{३९}.२८ ॥]
कर्ताऽभिचरितपुरुषस्य शान्त्युदकेन मर्माणि सम्प्रोक्षते । गार्हपत्यसभामपात्रकूपकुक्कुट इत्यादीनि मर्माणि सम्प्रोक्षन्ते ॥

[कृष्णसीरेण कर्षति ॥ कौशिकसूत्र ५,३{३९}.२९ ॥
अधि सीरेभ्यो दश दक्षिणा ॥ कौशिकसूत्र ५,३{३९}.३० ॥
अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि ॥ कौशिकसूत्र ५,३{३९}.३१ ॥]
कृत्यास्थानं कृष्णवृषभेण हलेन कर्षति । दश गावो दक्षिणा वृषभैर्युक्तं हलं च आङ्गिरसकल्पे कृतां कृत्यां शमयति । अन्यां च । क्षुद्रविद्याकृतोऽभिचारः । सर्वावस्थस्याभिचारस्येयं चिकित्सा । शान्तिरित्यर्थः । अभिचारो यथाऽऽक्रोशपापान्मुच्यते । येन कृतोऽभिचारस्तस्यैव गच्छति यतः प्रत्यभिचारो भवति । ततस्तन्त्रं सर्वत्र । समाप्तं कृत्याप्रतिहरणमभिचारकृतं कर्म ॥ पञ्चमेऽध्याये तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३९ ॥


________________________________


अथ नदीप्रवाहविधिं वक्ष्यामः
[यददः सम्प्रयतीः (३.१३) इति येनेच्छेन्नदी प्रतिपद्येतेति प्रसिञ्चन् व्रजति ॥ कौशिकसूत्र ५,४{४०}.१ ॥]
नदीप्रवाहं खात्वाऽयददः सम्प्रयतीःऽ इति सूक्तेन प्रसिञ्चन् व्रजति । उदकं प्रक्षिपति वहनिकामध्यप्रवाहस्थाने । अन्यत्रैव वहनं कार्यम् । वहनविरोधो न भवति । इति नदीकर्म । नदीप्रवाहं खात्वा तस्मिन् प्रवाह इदं करोति ॥

[काशदिविधुवकवेतसान्निमिनोति ॥ कौशिकसूत्र ५,४{४०}.२ ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन काशमभिमन्त्र्य तत्र खाते रोपयति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन दिवि सेवालपर्णीमभिमन्त्र्य रोपयति नदीप्रवाहे ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन धुवक पटेरकमभिमन्त्र्य नदीप्रवाहे निखनति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन वेतसशाखामभिमन्त्र्य रोपयति । इति नदीप्रवाहकर्म ॥

[इदं व आपः (३.१३.७) इति हिरण्यमधिदधाति ॥ कौशिकसूत्र ५,४{४०}.३ ॥]
ऽइदं व आपःऽ इति पादेन हिरण्यमभिमन्त्र्य नदीमार्गखाते निदधाति ॥

[अयं वत्सः (३.१३.७) इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा ॥ कौशिकसूत्र ५,४{४०}.४ ॥]
ऽअयं वत्सःऽ इति पादेनेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां बद्ध्वाभिमन्त्र्य निदधाति खातप्रवाहे ॥

[इहेत्थम् (३.१३.७) इत्यवकया प्रच्छादयति ॥ कौशिकसूत्र ५,४{४०}.५ ॥]
ऽइहेत्थमेतऽ इति पादेनावकामभिमन्त्र्य मण्डूकोपरि निदधाति ॥

[यत्रेदम् (३.१३.७) इति निनयति ॥ कौशिकसूत्र ५,४{४०}.६ ॥]
ऽयत्रेदम्ऽ इति पादेनोदकमभिमन्त्र्य मण्डूकस्योपरि निनयति । समाप्तं वहनकर्म । वहने विघातो न भवति । पूर्णप्रवाहो न भवति ॥

अथ नवप्रवाह इदं कुर्यात्
[मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति ॥ कौशिकसूत्र ५,४{४०}.७ ॥]
वरुणदेवतापाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽयददः सम्प्रयतीःऽ इति सूक्तेन त्रिर्विभज्य जुहोति । तत उत्तरतन्त्रम् । कृष्णव्रीहिः कृष्णाया गोः पयः घृतं च वेतसकाष्ठस्रुव इन्धनं च वेतसपत्रैः स्तरणं पटेरकेन वा । अस्मिन् तन्त्रे सर्वं मारुतं कर्तव्यम् । उदके प्रवाह उदकप्रवाहभये नदीभये ग्रामे नगरे वा यत्रोदकनदीभयं भवति तत्र सर्वत्र वारुणो होमः कर्तव्यः । मुख्यं प्रवाहे कर्म ॥

[उक्तमुपमन्थनम् ॥ कौशिकसूत्र ५,४{४०}.८ ॥
दधिमन्थं बलिं हृत्वा सम्प्रोक्षणीभ्यां प्रसिञ्चन् व्रजति ॥ कौशिकसूत्र ५,४{४०}.९ ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन दधिसक्तुमन्थं बलिहरणं कृत्वा वैतसे चमसे वैतसाभ्यामुपमन्थनीभ्यामुपमथ्य बलिं हरेत् । ततःऽअति धन्वानिऽ (७.४१.१२) इति द्वाभ्यां सम्प्रोक्षणीभ्यां मन्त्रोदकं नदीप्रवाहे प्रसिञ्चन् व्रजति । समाप्तं नदीदूरगमनकर्म ॥

यदि न वहति नदी तदा वक्ष्यमाणमिदं कर्म
[पाणिना वेत्रेण वा प्रत्त्याहत्योपरि निपद्यते ॥ कौशिकसूत्र ५,४{४०}.१० ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन हस्तेन नदीं वहन्ति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन वेतसशाखामभिमन्त्र्य नदीमवसिञ्चति ।ऽयददः सम्प्रयतीःऽ इति सूक्तं जपित्वा स्वयं पतति । निवर्तमानायां नदीमध्ये स्वपति निश्चयम् । यदि दूरं गता पुनर्निवर्तते तदेदं कर्म । एक आचार्याःऽयददः सम्प्रयतीःऽ इत्यादि सर्वमेकं कर्म मन्यन्ते । अन्ये भिन्नानि कर्माणि मन्यन्ते । अन्ये प्रसिञ्चनकर्म हिरण्यमण्डूककर्म योगकर्म मन्थनकर्म पाणिकर्मैतेषां विकल्पं मन्यन्ते । समुच्चयो वेति दारिलभद्रमतम् । समाप्तमन्यप्रवाहे नदीकर्म ॥

अथारणिसमारोपणकर्मोच्यते
[अयं ते योनिः (३.२०) इत्यरण्योरग्निं समारोपयति ॥ कौशिकसूत्र ५,४{४०}.११ ॥]
ऽअयं ते योनिःऽ इत्यृचारणिद्वयं प्रतापयति ॥

[आत्मनि वा ॥ कौशिकसूत्र ५,४{४०}.१२ ॥]
पाणी वा प्रतापयति । उत्थाय वा गृह्णाति । अनेन विधानेन समारोपणं कृत्वा पथि गच्छतां दोषो न भवति । समाप्तं समारोपणम् ॥

अथावरोहणमुच्यते
[उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वहतु प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि इत्युपावरोहयति ॥ कौशिकसूत्र ५,४{४०}.१३ ॥]
ऽउपावरोहऽ इत्यृचारणिद्वयमभिमन्त्र्य ततो मन्थति । अथवा लौकिकाग्निमुपर्युच्छ्वासं प्रक्षिप्य ततोऽग्निकार्यं करोति । लौकिकाग्नौ हस्तौ प्रताप्य ततोऽग्निकार्याणि करोति । एकाग्नौ वा त्रेतायां वा शान्तिकपौष्टिकादौ च सर्वत्र समारोपणमुपावरोहणं भवति । समाप्तमुपावरोहणम् ॥

पुरुषस्य वीर्यकरणे विधिं वक्ष्यामः
[यां त्वा गन्धर्वो अखनत्(४.४) वृषणस्ते खनितारो वृषा त्वमस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि (ড়ैप्प्ष्४.५.२) इत्युच्छुष्मापरिव्याधावायसेन खनति ॥ कौशिकसूत्र ५,४{४०}.१४ ॥
दुग्धे फाण्टावधिज्योपस्थ आधाय पिबति ॥ कौशिकसूत्र ५,४{४०}.१५ ॥]
कपिकच्छुमूलं ओषधिवत्खात्वाऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्ते खनिताऽ इति मन्त्रेण दुग्धे श्रपयित्वोपविष्टं धनुरुत्सङ्गे कृत्वा दुग्धे प्रक्षिप्य ततो दुग्धंऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्तेऽ इत्यभिमन्त्र्य पाययति ।ऽयां त्वा गन्धर्वो अखनत्ऽऽवृषणस्तेऽ इत्यृचा सुरवालकमोषधिवत्खात्वा दुग्धे श्रपयति । उपविष्टं धनुरुत्सङ्गे कृत्वाऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्ते खनितारःऽ इति दुग्धमभिमन्त्र्य पाययति ॥

[मयूखे मुसले वासीनः]
ऽयां त्वा गन्धर्वो अखनत्ऽ इतिऽवृषणस्ते खनितारःऽ इत्यृचा कपिकच्छ्वोषधिवत्खात्वा दुग्धे श्रपयित्वा कीलक उपविश्यऽयां त्वाऽ इति दुग्धमभिमन्त्र्य पिबति ।ऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्ते खनितारःऽ इत्यृचैभिर्मन्त्रैः सुरवालकमोषधिवत्खात्वा दुग्धे क्वाथयित्वा मुशल उपविश्य दुग्धमभिमन्त्र्यऽयां त्वाऽ इति मन्त्रैः पिबति । यतो बाहुल्यं भवति । वीर्यकरणं समाप्तम् ॥

शिश्नस्य स्थूलकरणमुच्यते
[यथासितः (६.७२) इत्येकार्कसूत्रमार्कं बध्नाति ॥ कौशिकसूत्र ५,४{४०}.१६ ॥]
अभ्यातानान्तं कृत्वाऽयथासितःऽ इति सूक्तेनैकशाखाकर्मणिं सम्पात्याभिमन्त्र्यार्कसूत्रेण बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पतितस्योत्थापनं च भवति ॥

[यावदङ्गीनम् (६.७२.३) इत्यसितस्कन्धमसितवालेन ॥ कौशिकसूत्र ५,४{४०}.१७ ॥]
अभ्यातानान्तं कृत्वाऽयावदङ्गीनम्ऽ इत्यृचा कृष्णमृगचर्ममणिं सम्पात्याभिमन्त्र्य कृष्णवालेन बध्नाति । तत उत्तरतन्त्रम् । एतत्स्थूलकरणम् ॥

[आ वृषायस्व (६.१०.१) इत्युभयमप्येति ॥ कौशिकसूत्र ५,४{४०}.१८ ॥]
अभ्यातानान्तं कृत्वाऽआ वृषायस्वऽ इति सूक्तेनैकार्कसूत्रमार्कं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽआ वृषायस्वऽ इति सूक्तेन हरिणस्कन्धचर्ममणिं कृत्वा कृष्णवालेन बध्नाति सम्पात्याभिमन्त्र्य च । अभ्यातानाद्युत्तरतन्त्रम् । वीर्यकरणमुत्थापनं स्थूलकरणं च भवति । रेतनाशे च । समाप्तानि पुरुषस्य वीर्यकरणानि ॥ पञ्चमेऽध्याये चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४० ॥


________________________________


अथ वृष्टिकर्मविधिं वक्ष्यामः
[समुत्पतन्तु (४.१५) प्र नभस्व (७.१८) इति वर्षकामो द्वादशरात्रमनुशुष्येत् ॥ कौशिकसूत्र ५,५{४१}.१ ॥
सर्वव्रत उपश्राम्यति ॥ कौशिकसूत्र ५,५{४१}.२ ॥
मरुतो यजते यथा वरुणं जुहोति ॥ कौशिकसूत्र ५,५{४१}.३ ॥]
द्वादशरात्रं कृच्छ्रम् । त्रयोदशेऽहनि पाकयज्ञविधानेन व्रतोपायनान्तं कृत्वा ततोऽदेवस्य त्वा सवितुःऽ इत्यादिऽमरुद्भ्यो जुष्टं निर्वपामि मरुद्भ्यस्त्वा जुष्टं प्रोक्षामिऽ इत्यनेन यजुषा तावत्समानं यावदाज्यभागौ । ततः क्षीरौदनं जुहोतिऽसमुत्पतन्तुऽ इति सूक्तेन । पञ्चभिरृग्भिरेकामाहुतिम् । ततः पञ्चभिरृग्भिर्द्वितीयाम् । षड्भिस्तृतीयामाहुतिं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । पाकयज्ञियं तन्त्रमाज्यभागान्तं कृत्वा ततः क्षीरौदनं जुहोति ।ऽप्र नभस्वऽ इत्यृचैकामाहुतिम्ऽन घ्रंस्ततापऽ (७.१८.२) इत्यृचा द्वितीयामाहुतिं युक्ताभ्यां तृतीयामाहुतिम् । पार्वणाद्युत्तरतन्त्रम् । बर्हिर्होमेऽमरुद्भ्यो गच्छतु हविः स्वाहाऽ इति । सर्वेषु वृष्टिकर्मसु कृष्णाया गोराज्यं कृष्णाया गोः पयः । कृष्णा व्रीहिशालयः । वेतसः स्रुवः । वेतसी समितिन्धनं च । काशादयो बर्हिः कार्यम् । आज्यभागान्तं कृत्वाऽसमुत्पतन्तुऽ इति सूक्तेन प्रत्यृचमाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽप्र नभस्वऽ इति सूक्तेन प्रत्यृचमाज्यं जुहोति । तत उत्तरतन्त्रम् ॥

[ओषधीः सम्पातवतीः प्रवेश्याभिन्युब्जति ॥ कौशिकसूत्र ५,५{४१}.४ ॥]
अभ्यातानान्तं कृत्वाऽसमुत्पतन्तुऽ इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये पात्रमधोमुखं निनयति । तत उत्तरतन्त्रम् । आज्यभागान्तमभ्यातानान्तं कृत्वाऽप्र नभस्वऽ इति सूक्तेन काशाद्योषधीः पात्रे कृत्वा सम्पात्याभिमन्त्र्य पात्रमुदकमध्येऽधोमुखं निनयति । तत उत्तरतन्त्रम् ॥

[विप्लावयेत ॥ कौशिकसूत्र ५,५{४१}.५ ॥]
अभ्यातानान्तं कृत्वाऽसमुत्पतन्तुऽ इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्योदकमध्ये विप्लावयति । तत उत्तरतन्त्रम् ।ऽप्र नभस्वऽ इति द्व्यर्चेन सूक्तेन काशाद्येकत्र कृत्वा सम्पात्याभिमन्त्र्योदके विप्लावयति । उत्तरतन्त्रम् ॥

[श्वशिरएटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति ॥ कौशिकसूत्र ५,५{४१}.६ ॥]
ऽसमुत्पतन्तुऽ इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके प्रक्षिपति ।ऽप्र नभस्वऽ इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके विप्लावयति ।ऽसमुत्पतन्तुऽ इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति ।ऽप्र नभस्वऽ इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति ।ऽसमुत्पतन्तुऽ इति सूक्तेन मानुषकेशजरदुपानहौ वंशाग्रे प्रबध्य योधयति ।ऽप्र नभस्वऽ इति सूक्तेन केशजरदुपानहौ वंशाग्रे प्रबध्य योधयति जपन् ॥

[उदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति ॥ कौशिकसूत्र ५,५{४१}.७ ॥]
ऽसमुत्पतन्तुऽ इति सूक्तेनोदपात्रं सम्पात्य तेनोदकेन तुषसहितमामपात्रं त्रिपादे शिक्येऽश्मानमवधाय सूक्तं जप्त्वा सम्प्रोक्ष्याप्सु निदधाति । तत उत्तरतन्त्रम् ।ऽप्र नभस्वऽ इति सूक्तेनोदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । तन्त्रं च । समाप्तानि वृष्टिकर्माणि । षोडश । वृष्टि । समानम् । सर्वत्र कर्मणां विकल्पः । एकं वा द्वे वा सर्वान् वा करोति । क्रमोऽपि नास्ति ॥

अर्थोत्थापने विघ्नशमनविधिं वक्ष्यामः
[अयं ते योनिः (३.२०) आ नो भर (५.७) धीती वा (७.१) इत्यर्थमुत्थास्यन्नुपदधीत ॥ कौशिकसूत्र ५,५{४१}.८ ॥]
ऽअयं ते योनिःऽ इति सूक्तेन हविषामुपदधीताज्यसमिदादि । तन्त्रविकल्पो हस्तहोमे ॥

[जपति ॥ कौशिकसूत्र ५,५{४१}.९ ॥]
ऽअयं ते योनिःऽ इति सूक्तं जपति । अर्थकाम उद्यमं यदा करोति तदेदं करोति ।ऽआ नो भरऽ इति सूक्तेनाज्यसमित्पुरोडाशादि जुहोति ।ऽआ नो भरऽ इति सूक्तं जपति । द्रव्यहस्त्यश्वरत्नधनधान्याद्येवङ्कामो यदोद्यमं वणिजादि करोति तदेदं कर्म करोति । यस्मिन्नारम्भो गृहादि न सिध्यति तदेदं कर्म ।ऽधीती वा येऽ इति द्वाभ्यामृग्भ्यामाज्याद्युपदधीत ।ऽधीती वाऽ इति द्व्यर्चं सूक्तं जपति । अर्थ उद्यमं करिष्यमाणः । समाप्तमर्थविघ्नशमनं द्रव्योत्थापनम् ॥

अथ द्यूतजयकर्मोच्यते
[पूर्वास्वषाढासु गर्तं खनति ॥ कौशिकसूत्र ५,५{४१}.१० ॥]
पूर्वाषाढानक्षत्रे गर्तं खनति तूष्णीम् ॥

[उत्तरासु सञ्चिनोति ॥ कौशिकसूत्र ५,५{४१}.११ ॥]
उत्तराषाढानक्षत्रे सञ्चिनोति पूरयति तूष्णीम् ॥

[आदेवनं संस्तीर्य ॥ कौशिकसूत्र ५,५{४१}.१२ ॥
उद्भिन्दन्तीं सञ्जयन्तीं (४.३८) यथा वृक्षमशनिः (७.५०) इदमुग्राय (७.१०९) इति वासितानक्षान्निवपति ॥ कौशिकसूत्र ५,५{४१}.१३ ॥]
तत्र द्यूतस्थानं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा अक्षयति तान् पाशान् वाक्षान् वा कपर्दिकान् वा ।ऽउद्भिन्दन्तीं सञ्जयन्तीम्ऽ इति सूक्तेनाभिमन्त्र्य द्यूतक्रीडां कुर्यात् । पूर्वाषाढासु गर्तं खनत्युत्तरासु सम्मिनोति पूरयति । कपर्दकान् दधिमधुनि वासयित्वाऽयथा वृक्षमशनिःऽ इति नवर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । जयकामः । दधिमधुनि अक्षान् वासयित्वाऽइदमुग्राय बभ्रवेऽ इति सप्तर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । द्यूते जयो भवति । समाप्तानि द्यूतजयकर्माणि । द्यूतक्रीडां करोति तस्याभिमन्त्र्य ददाति द्यूतकाराय ॥

अथार्थोत्थापनोद्यमकरविघ्नशमनकर्मोच्यते
[अम्बयो यन्ति (१.४) शम्भुमयोभू हिरण्यवर्णाः (१.३३) यददः (३.१३) पुनन्तु मा (६.१९) सस्रुषीः (६.२३) हिमवतः प्र स्रवन्ति (६.२४) वायोः पूतः पवित्रेण (६.५१) शं च नो मयश्च नः (६.५७.३) अनडुद्भ्यस्त्वं प्रथमम् (६.५९) मह्यमापः (६.६१) वैश्वानरो रश्मिभिः (६.६२) इत्यभिवर्षणावसेचनानाम् ॥ कौशिकसूत्र ५,५{४१}.१४ ॥]
ऽअम्बयो यन्तिऽ,ऽआपो हि ष्ठाऽ (१.५)ऽशं नो देवीःऽ (१.६) इति त्रिभिः सूक्तैर्मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् ।ऽमारुतं क्षीरौदनं मारुतशृतम्ऽ इत्यादि भवति । अर्थकामः ।ऽहिरण्यवर्णाःऽ इति मरुतो यजते यथा वरुणम् ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽपुनन्तु माऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽसस्रुषीःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽहिमवतःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽवायोः पूतःऽ इति तृचेन मरुतो यजते यथा वरुणम् ।ऽशं च नो मयश्च नःऽ इति मरुतो यजते यथा वरुणम् ।ऽअनडुद्भ्यस्त्वं प्रथमम्ऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽमह्यमापःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽवैश्वानरो रश्मिभिःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । एवमाद्या ओषधीः सम्पात्याभिन्युब्जनं विप्लावनं श्वशिर एडकशिरः केशजरदुपानहयुद्ध उदपात्रकर्म एतान्यभिवर्षणानि कर्माणि भवन्ति । एकैकस्य सूक्तस्य । एके आचार्या मरुतयागस्थाने मन्त्रोक्तादेवतायागं कुर्यात्यथा वरुणम् । अथौषध्यादि समानम् । वर्षकर्मणामर्थोत्थापनकामः । अभ्यातानान्तं कृत्वाऽअम्बयो यन्तिऽ इतिऽआपो हि ष्ठाःऽ,ऽशं नो देवीःऽ इति त्रिभिः
सूक्तैरुदकघटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । विघ्नोपशमनकामः । पूर्वतन्त्रं कृत्वाऽहिरण्यवर्णाःऽ इति सूक्तेनोदकपूर्णं घटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापनकामः । अभ्यातानान्तं कृत्वाऽयददः सम्प्रयतीःऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । विघ्नशमनकामः । तन्त्रं कृत्वाऽपुनन्तु माऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अर्थमुत्थापनकामः । तन्त्रं कृत्वाऽसस्रुषीःऽ,ऽहिमवतःऽ इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽवायोः पूतःऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशं च नो मयश्च नःऽ इत्यृचोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽअनडद्भ्यस्त्वं प्रथमम्ऽ इति सूक्तनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽमह्यमापःऽऽवैश्वानरो रश्मिभिःऽ इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापने विघ्नशमनकामः ।ऽअम्बयो यन्तिऽऽआपो हि ष्ठाःऽऽशं नो देवीःऽ इति त्रिभिः सूक्तैरुदकघटमभिमन्त्र्यावसिञ्चति ।ऽहिरण्यवर्णाःऽ इति सूक्तेनावसिञ्चति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेनोदकघटमभिमन्त्र्य पुरुषमवसिञ्चति । विद्याधनविषये विघ्नं न भवति.
ऽपुनन्तु माऽ इति सूक्तेनोदकमभिमन्त्र्यावसिञ्चति पुरुषम् ।ऽसस्रुषीःऽऽहिमवतःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति ।ऽवायोः पूतःऽ इत्युदकमभिमन्त्र्यावसिञ्चति ।ऽशं च नो मयश्च नःऽ इत्यृचोदकमभिमन्त्र्यावसिञ्चति ।ऽअनडुद्भ्यस्त्वं प्रथमम्ऽ इत्युदकमभिमन्त्र्यावसिञ्चति ।ऽमह्यमापःऽऽवैश्वानरो रश्मिभिःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति । विघ्नशमनकामः । समाप्तान्यभिवर्षणावसेचनानि कर्माणि ॥

[उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तमुपतिष्ठते ॥ कौशिकसूत्र ५,५{४१}.१५ ॥]
ऽवैश्वानरो रश्मिभिःऽ सूक्तेनऽउदेहि वाजिन्ऽ (१३.१.१२०) इति विंशतिभिरृग्भिश्चोद्यन्तमुपतिष्ठते । अर्थकामः ॥

[स्नातोऽहतवसनो निक्त्वाहतमाच्छादयति ॥ कौशिकसूत्र ५,५{४१}.१६ ॥]
ऽवैश्वानरो रश्मिभिःऽ इति सूक्तेनऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्च स्नानं कृत्वोपतिष्ठते । अर्थमुत्थापनकामः । अहतवस्त्रपरिधानं कृत्वाऽवैश्वानरो रश्मिभिःऽ इति सूक्तेनऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्चोपतिष्ठते । अर्थसिद्धिकामः ॥

[ददाति ॥ कौशिकसूत्र ५,५{४१}.१७ ॥]
ऽवैश्वानरो रश्मिभिःऽऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्च वस्त्रमभिमन्त्र्य परिधापयति । अर्थो मम सिध्यतामेवङ्कामः ।ऽवैश्वानरो रश्मिभिःऽऽउदेहि वाजिन्ऽ इति विंशतिरृग्भिश्च वस्त्रमभिमन्त्र्य ददाति । विद्रावनादिविषये शमनकामः । समाप्तानि विघ्नशमनकर्माणि ॥

अथ गोवत्सद्वेषविरोधे साम्मनस्यमुच्यते
[यथा मांसम् (६.७०) इति वननम् ॥ कौशिकसूत्र ५,५{४१}.१८ ॥
वत्सं सन्धाव्य गोमूत्रेणावसिच्य त्रिः परिणीयोपचृतति ॥ कौशिकसूत्र ५,५{४१}.१९ ॥]
ऽयथा मांसम्ऽ इति सूक्तेन वत्सं स्नानं कारयित्वा गोमूत्रेणावसिच्य ततो वत्सं त्रिः परिभ्रामयित्वा ततोऽभिमन्त्र्य ततः पानार्थं मुञ्चति ॥

[शिरःकर्णमभिमन्त्रयते ॥ कौशिकसूत्र ५,५{४१}.२० ॥]
ऽयथा मांसम्ऽ इति सूक्तेन गोः शिरः कर्णं चाभिमन्त्रयते । गवां वत्सेन सह विरोधे । वत्सगोविरोधे साम्मनस्यं कर्म । समाप्तं गोवत्सस्य विरोधे साम्मनस्यम् । अकरणे गौः पूर्वा विनश्यति ॥

अश्वविनाशे प्रकार उच्यते । अथाश्वशान्तिविधिं वक्ष्यामः
[वातरंहा (६.९२) इति स्नातेऽश्वे सम्पातानभ्यतिनयति ॥ कौशिकसूत्र ५,५{४१}.२१ ॥]
अभ्यातानान्तं कृत्वा अश्वान् स्नापयित्वा अग्रेकृत्य स्वाश्वंऽवातरंहा भवऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ॥

[पलाशे चूर्णेषूत्तरान् ॥ कौशिकसूत्र ५,५{४१}.२२ ॥]
ततः पलाशपत्रे सर्वौषधीः कृत्वोत्तरसम्पातानौषधावानयति ॥

[आचमयति ॥ कौशिकसूत्र ५,५{४१}.२३ ॥
आप्लावयति ॥ कौशिकसूत्र ५,५{४१}.२४ ॥]
उदपात्रेणाचामयत्याप्लावयति च ॥

[चूर्णैरवकिरति ॥ कौशिकसूत्र ५,५{४१}.२५ ॥
त्रिरेकया चेति ॥ कौशिकसूत्र ५,५{४१}.२६ ॥]
सर्वौषधिचूर्णैरवकिरति त्रिः ।ऽएकया च दशभिःऽ (७.४.१) इत्यृचा स्नातान्मर्ध्नि परिकिरति । अभ्यातानाद्युत्तरतन्त्रम् । अश्वशान्तिः । अश्वाः शान्तास्तेजस्विनो निरुपद्रवा वेगवन्त आरोग्यवन्तो भवन्ति । अश्वशान्तिः समाप्ता ॥ पञ्चमेऽध्याये पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४१ ॥

________________________________


अथ प्रवासेन द्रव्योत्थापनमुच्यते
[भद्रादधि (७.८) इति प्रवत्स्यन्नुपदधीत ॥ कौशिकसूत्र ५,६{४२}.१ ॥]
ऽभद्रादधिऽ इत्यृचाज्यं जुहोति । आज्यतन्त्रे ।ऽभद्रादधि श्रेयःऽ इत्यृचा समिध आदधाति शान्ताः । विघ्नशमनकामः ।ऽभद्रादधि श्रेयःऽ इत्यृचा पुरोडाशं जुहोति । तन्त्रविकल्पः ।ऽभद्रादधिऽ इत्यृचा पयो जुहोति । तन्त्रे ।ऽभद्रादधि श्रेयःऽ इत्यृचोदौदनादि हविषामुपधानं कुर्यात् । सर्वत्र तन्त्रविकल्पः । प्रवासे गत्वा चौरभयमुदकभयं गमने विघ्नं न भवति । समाप्तं प्रवासे गच्छतां विघ्नशमनम् ॥

[जपति ॥ कौशिकसूत्र ५,६{४२}.२ ॥]
ऽभद्रादधिऽ इत्यृचं जपति । पथि गच्छतां विघ्नं न भवति । इति विघ्नशमनम् ॥

[यानं सम्प्रोक्ष्य विमोचयति ॥ कौशिकसूत्र ५,६{४२}.३ ॥]
ऽभद्रादधिऽ इत्यृचा यानं सम्पात्याभिमन्त्र्याज्यतन्त्रे ग्रामे गत्वा तत उदकेन सम्प्रोक्षति विमोचयति । विघ्नशमनकामः । द्रव्योत्थापनं च ॥

[द्रव्यं सम्पातवदुत्थापयति ॥ कौशिकसूत्र ५,६{४२}.४ ॥]
यदि यानेन याति तदा इदं कर्म । आज्यतन्त्रे सम्पात्याभिमन्त्र्यारोहणं कुर्यात् ॥

[निर्मुज्योपयच्छति ॥ कौशिकसूत्र ५,६{४२}.५ ॥]
अभ्यातानान्तं कृत्वाऽभद्रादधिऽ इत्यृचा वणिजद्रव्यं वस्त्रवलयाश्वादि सर्वद्रव्यं सम्पात्याभिमन्त्र्य । प्रतिद्रव्यं मन्त्रावृत्तिः । अश्ववस्त्रवलयादि । तत उत्तरतन्त्रम् । वस्त्रादिद्रव्यं विक्रयार्थं नयति । यदा द्रव्यं गृह्णाति तदेदं कर्म ।ऽभद्रादधिऽ इत्यृचाभिमन्त्र्य गृह्णाति । समाप्तं वणिजलाभकर्म । पथि गृहेऽन्यत्र वा वणिजविघातो न भवति ॥
अथाभ्यागतपुरुषाणां साम्मनस्यं क्रियते । यदा विशिष्टो गृह आगच्छति तदेदं मैत्रीकर्म क्रियते । मित्रं त्वेषां दर्शने आगतानां यदा गृह आगच्छति तदेदं कुर्यात् ॥

[उभा जिग्यथुः (७.४४) इत्यार्द्रपादाभ्यां साम्मनस्यम् ॥ कौशिकसूत्र ५,६{४२}.६ ॥]
आज्यतन्त्रं कृत्वाऽउभा जिग्यथुःऽ इत्यृचा हस्त्यादि यानं सम्पात्याभिमन्त्र्य तत उत्तरतन्त्रम् । तस्मिन् याने यस्य साम्मनस्यं क्रियते । सर्वे यानस्योपर्युपविशन्ति । सर्वे यानस्योपरि चटन्ति ॥

[यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयच्छति ॥ कौशिकसूत्र ५,६{४२}.७ ॥]
ततः पश्चिमदिग्भागे गत्वा पुनर्गृह आगच्छन्ति । ततऽउभा जिग्यथुःऽ इत्यृचोदनमभिमन्त्र्य प्रयच्छति भोजनार्थम् । मन्थं वा । सर्वैः सह भुञ्जन्ति । समाप्तं साम्मनस्यम् । एकस्मिन् युद्धे क्रियमाणे सहायगतस्य कर्म । अन्यस्य च साधारणमित्यर्थः । यो युद्धे साहायत्वं करोति तस्येदं कर्म । प्रथमं पादौ प्रक्षाल्य ततः कर्म चेति । केचित्क्षत्रिययोरिदं कर्म मन्यन्ते । समाप्तं साम्मनस्यमर्थोत्थापनं विघ्नशमनं युद्धादि ॥

अथ गृहे विरुद्धे सति साम्मनस्यमुच्यते
[आयातः समिध आदाय ऊर्जं बिभ्रत्(७.६०) इत्यसङ्कल्पयन्नेत्य सकृदादधाति ॥ कौशिकसूत्र ५,६{४२}.८ ॥]
कर्तारण्ये गत्वा समिधो गृहीत्वा तूष्णीं गृह आगत्य ततःऽऊर्जं बिभ्रत्ऽ इति सूक्तेन ताः समिधः सकृत्सर्वाः सूक्तान्तेनादधाति । गृहमानुषाणां साम्मनस्यं भवति । कलहनिवारणम् । कलहो न भवतीत्यर्थः । समाप्तं गृहसाम्मनस्यं विघ्नशमनं च ॥

मन्त्रब्राह्मणयोर्द्रव्यमिच्छति तस्येदं कर्म प्रतिग्रहाद्युच्यते
[ऋचं साम (७.५४.१२) इत्यनुप्रवचनीयस्य जुहोति ॥ कौशिकसूत्र ५,६{४२}.९ ॥
युक्ताभ्यां तृतीयाम् ॥ कौशिकसूत्र ५,६{४२}.१० ॥
आनुमतीं चतुर्थीम् ॥ कौशिकसूत्र ५,६{४२}.११ ॥]
अभ्यातानान्तं कृत्वाऽऋचं सामऽ इत्यृचाज्यं जुहोति ।ऽऋचं साम यदप्राक्षम्ऽ इत्यृचाज्यं जुहोति ।ऽऋचं सामऽ इति द्वाभ्यां तृतीयामाहुतिं जुहोति ।ऽअनुमतये स्वाहाऽ इति चतुर्थीमाहुतिं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । वेदपाठेन शास्त्रपाठेनार्थोत्थापनमिच्छन्निदं करोति । समाप्तं वेदेन शास्त्रेण अर्थोत्थापने विघ्नशमनम् ॥

अथ परिमोक्षसमावर्तनविधिं वक्ष्यामः
[समावर्तनीयसमापनीययोश्चैषेज्या ॥ कौशिकसूत्र ५,६{४२}.१२ ॥
अपो दिव्याः (७.८९) इति पर्यवेतव्रत उदकान्ते शान्त्युदकमभिमन्त्रयते ॥ कौशिकसूत्र ५,६{४२}.१३ ॥
अस्तमिते समित्पाणिरेत्य तृतीयावर्जं समिध आदधाति ॥ कौशिकसूत्र ५,६{४२}.१४ ॥
इदावत्सराय (Kऔश्ष्४२.१७) इति व्रतविसर्जनमाज्यं जुहुयात् ॥ कौशिकसूत्र ५,६{४२}.१५ ॥
समिधोऽभ्यादध्यात् ॥ कौशिकसूत्र ५,६{४२}.१६ ॥
इदावत्सराय परिवत्सराय संवत्सराय प्रतिवेदयाम एनत् । यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन्मे व्रतं व्रतपते लुलोभाहोरात्रे समाधातां म एनत् । उद्यन् पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभिगृणात्वेनत् ॥ यद्व्रतमतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास्तन्मयि वसवश्च समिन्धताम् ॥ व्रतानि व्रतपतय उपाकरोम्यग्नये । स मे द्युम्नं बृहद्यशो दीर्घमायुः कृणोतु मे इति व्रतसमापनीरादधाति ॥ कौशिकसूत्र ५,६{४२}.१७ ॥]
गोदानिकं तन्त्रमाज्यभागान्तं कृत्वा ततः शान्त्युदकं कृत्वाभिमन्त्रयते ।ऽअपो दिव्याःऽ इति चतसृभिः.
ततोऽभ्यातानादि परिधापनान्तं कृत्वा केचित्परिदानान्ते ततोऽभ्यातानं हुत्वा ततऽइदावत्सरायऽ इति कल्पजैश्चतुर्भिरृग्भिराज्यं जुहुयात् । पुनःऽइदावत्सरायऽ इति चतस्रः समिध आदधीत । इति व्रतविसर्जनम् । व्रतश्रावणम् । व्रतं विसर्जति । ततोऽभ्यातानानि जुहोति । ततऽऋचं सामऽ इति प्रथमयर्चाज्याहुतिं हुत्वाऽऋचं साम यदप्राक्षम्ऽ इति द्वितीयाम् । युक्ताभ्यां तृतीयामानुमतीं चतुर्थीम् ॥

[त्रिरात्रमरसाशी स्नातव्रतं चरति ॥ कौशिकसूत्र ५,६{४२}.१८ ॥]
ततोऽभ्यातानानि जुहोति ।ऽदोषो गायऽ (६.१) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । इति परिमोक्षं समाप्तम् । वेदव्रतं कल्पव्रतं मृगारव्रतं विषासहिव्रतं यमव्रतं शिरोव्रतमङ्गिरोव्रतमित्येवमादिष्वभ्यातानान्तं कृत्वाऽइदावत्सरायऽ इति व्रतविसर्जनं व्रतश्रावणं च करोति । तन्त्रविकल्पो हस्तहोमत्वात् । यत्र क्वचिद्व्रतं वैदिकं लौकिकं च तत्र सर्वत्र व्रतादानं व्रतविसर्जनं च भवति विधानेन । शिरोव्रतादीनि नित्यानि । कृच्छ्रचान्द्रायणादीनि स्मृतिविहितानि । कृच्छ्रचान्द्रायणादीनि काम्यानि स्मृतिपुराणशास्त्रवेदविहितानि च । तस्मात्सर्वाणि व्रतशब्दवाच्यानि । तानि सर्वाण्येव विधानेन कर्तव्यानि । यत्र वपनं तत्र सर्वत्र गोदानिकं कुर्यात् । परिमोक्षादनन्तरं त्रिरात्रं स्नातव्रतं चरेत् । अस्तमितेऽअपो दिव्याःऽ इति तिसृभिः समिध आदधाति । तृतीयावर्जम् । अन्ये एकरात्रं समिदाधानं कुर्वन्ति । इति परिमोक्षः समाप्तः ॥

अथ पापलक्षणस्त्री तस्याः शान्तिरुच्यते
[निर्लक्ष्म्यम् (१.१८) इति पापलक्षणाया मुखमुक्षत्यन्वृचं दक्षिणात्केशस्तुकात् ॥ कौशिकसूत्र ५,६{४२}.१९ ॥]
ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन सा स्त्री मुखं प्रत्यृचं प्रक्षालयति । तस्या मुखे हस्तयोर्मशकशिग्रुवारकावस्थानतिलकं ह्रस्वकेशादिपापलक्षणं सामुद्रिके स्त्रीलक्षणं व्याख्यातम् ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेनोदकघटमभिमन्त्र्य स्त्रीं
पापलक्षणामभिषिञ्चति दक्षिणात्केशादारभ्य यावदुत्तरं पार्श्वम् । ततः पापलक्षणं विनश्यति ॥

[पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति ॥ कौशिकसूत्र ५,६{४२}.२० ॥
फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति ॥ कौशिकसूत्र ५,६{४२}.२१ ॥]
अभ्यातानान्तं कृत्वाऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन पालाशपर्णेन कुकुसाञ्जुहोति । होमशेषान् कुकुसान् सव्यायां पादपार्ष्ण्यां निदधाति । तत उत्तरतन्त्रम् ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन फलीकरणाञ्जुहोति । हस्तहोमत्वात्तन्त्रविकल्पः ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन व्रीहितुषान् जुहोति । होमशेषान् व्रीहितुषान् सव्यायां पादपार्ष्ण्यां निदधाति ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन बुसं जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन काष्ठावतक्षणानि जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति । अनेन पापलक्षणं न भवति । इति पापलक्षणदोषशमनशान्तिः समाप्ता ॥

अथ पापदर्शने शान्तिरुच्यते
[अपनोदनापाघाभ्यामन्वीक्षं प्रतिजपति ॥ कौशिकसूत्र ५,६{४२}.२२ ॥]
ऽआरेऽसौऽ (१.२६) इतिऽअप नः शोशुचदघम्ऽ (४.३३) इति सूक्ताभ्यामन्वीक्षं दृष्ट्वा जपेत् । दर्शनदोषो न भवति.
एको वा यदि वा त्रीणि पञ्च सप्त नवस्तथा.
पुरुषस्य भाग्यकाले हरिणा यान्ति प्रदक्षिणाः ॥
अप्रदक्षिणेषु हरिणेष्वयं जपः । पक्षिषु च । ग्रामेऽपि बहिर्वापशकुने दृष्ट इदं करोति । श्वानरुदिते काकरुदिते शिवारुदिते चायम् । काकमैथुने पुरुषस्य मैथुने श्येनमैथुनदर्शने नग्नास्त्रीदर्शने नग्नपुरुषस्य नपुंसकस्य दर्शने पुंश्चलीचन्द्रमण्डलश्यामस्य च । कृत्तिकारोहिणी पठिता अपशकुनाः । यत्र क्वचिदपशकुनाः पठितास्तत्र सर्वत्रायं जपः । श्रुतौ स्मृतौ वा पठिता अदृष्टव्यास्तेषां सर्वेषां दर्शनेऽद्भुतानां दर्शनेष्वयं जपः कर्तव्यः । लोके यद्विरुद्धम् । अन्वीक्षं प्रसिद्धमदृष्टव्यास्तेषामयं जपः । अपशकुनजपः समाप्तः ॥

अथ पुरुषो स्त्री वा कार्यकरणे विघ्नशमने च कर्मोच्यते
[दीर्घायुत्वाय (२.४) इति मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ५,६{४२}.२३ ॥]
अभ्यातानान्तं कृत्वाऽदीर्घायुत्वायऽ इति सूक्तेन जङ्गिडमणिं शणसूत्रेण बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । कृत्यादूषणार्थः । आप्याययति । विघ्नशमने रक्षाकरणः । विघ्नः विस्कन्धेयः । समाप्तं विघ्नशमनम् ॥ पञ्चमेऽध्याये षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४२ ॥


________________________________


पुनर्विघ्नशमनमुच्यते
[कर्शफस्य (३.९) इति पिशङ्गसूत्रमरलुदण्डं यदायुधम् ॥ कौशिकसूत्र ५,७{४३}.१ ॥]
अभ्यातानान्तं कृत्वाऽकर्शफस्यऽ इति सूक्तेन पिशङ्गवर्णसूत्रेऽरलुमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । विस्कन्धविघ्नशमनो मणिः । स्पर्धाविनाशो भवतीत्यर्थः । स्पर्धमानस्य स्पर्धा विनश्यतीत्यर्थः । समाप्ता विघ्नशमने मणिशान्तिः । अभ्यातानान्तं कृत्वाऽकर्शफस्यऽ इति सूक्तेन वेणुदण्डादीन् सम्पात्य ततः सूक्तेन विमृज्य धारयति । तत उत्तरतन्त्रम् । चित्रदण्डे ध्वजदण्डे चिह्नदण्डे वेदयष्टौ लकुटादिदण्डं सर्वं सम्पात्य यो धारयति तस्य सर्पशृङ्गिदंष्ट्रादि विघ्नं न भवति । अज्ञाते ज्ञाते तेजवृद्धिश्च भवति । अभ्यातानान्तं कृत्वाऽकर्शफस्यऽ इति सूक्तेनायुधं सम्पात्य विमृज्य धारयति । तत उत्तरतन्त्रम् । सर्वशस्त्रसम्पातिते मायादिकं मायाजालयुद्धे निवारणम् । सङ्ग्राम इन्द्रजालनिवारणम् । युद्धे विघ्नं न भवति । शत्रुहठं निवारयति । शत्रवो गच्छन्ति । स्पर्धमानशत्रुं जयति । हठं विनाशयति ॥

[फलीकरणैर्धूपयति ॥ कौशिकसूत्र ५,७{४३}.२ ॥]
ऽकर्शफस्यऽ इति सूक्तेन फलीकरणानग्नौ प्रक्षिप्य विघ्नगृहीतं पुरुषं धूपयति । विघ्नशमनं भवति । यस्यारम्भा न सिध्यन्ति तस्येदं कर्म भवति । इति विघ्नशमनं समाप्तम् ॥

अथ भूमिशुद्धिः । गृहं करिष्यमाण इदं करोति
[अति धन्वानि (७.४१) इत्यवसाननिवेशनानुचरणानि निनयनेज्या ॥ कौशिकसूत्र ५,७{४३}.३ ॥]
ऽअति धन्वानिऽ इति द्वाभ्यामुदपात्रमभिमन्त्र्य तत्र निनयति भूमौ यत्र गृहं करिष्यति । तत्र विघ्नशमनं भवति । श्येनदेवतायै पाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽअति धन्वानिऽ इति द्वाभ्यामृग्भ्यां चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । भूमिस्थाने यत्र गृहं करिष्यति तत्र श्येनयागं कृत्वा गृहं कुर्यात् । अथवा नवे गृहे श्येनयागः कर्तव्यः । विकल्प इति भाष्यकारः । प्रथमतो वा श्येनयागो नवे गृहे ॥

अथ गृहप्रवेश उच्यते । वास्तुसंस्कार उच्यते
[वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतोऽग्नेः सम्भारमाहरति ॥ कौशिकसूत्र ५,७{४३}.४ ॥
वास्तोष्पत्यादीनि महाशान्तिमावपते ॥ कौशिकसूत्र ५,७{४३}.५ ॥]
ऽइहैव ध्रुवाम्ऽ इत्यादि गणेन भूमिं हलेन कर्षति । ततो दक्षिणतः सम्भारमाहरत्यग्नेः । ततः शान्त्युदकं करोति । मातलीवर्जं कृत्वा वास्तोष्पत्यादीनि चतुर्गणी महाशान्तिः । शान्त्युदक आवपते । ततो मातलीं कृत्वा ततः शान्त्युदकं समाप्यते । तेन भूमिं प्रोक्षयेत् । ततः ॥

मध्यमे गर्ते दर्भेषु व्रीहियवमावपति ॥ कौशिकसूत्र ५,७{४३}.६ ॥
निक्षिपति ॥

शान्त्युदकशष्पशर्करमन्येषु ॥ कौशिकसूत्र ५,७{४३}.७ ॥
शान्त्युदकं शष्पशर्करानन्येषु स्थूणागर्तेषु पार्श्वस्थितेषु प्रक्षिपति ॥

[इहैव ध्रुवाम् (३.१२) इति मीयमानामुच्छ्रीयमाणामनुमन्त्रयते ॥ कौशिकसूत्र ५,७{४३}.८ ॥]
ऽइहैव ध्रुवाम्ऽ इति सूक्तेन मीयमानां शालामनुमन्त्रयते । यदा स्थूणोच्छ्रीयते तदाऽइहैव ध्रुवाम्ऽ इति सूक्तेनानुमन्त्रयते ॥

[अभ्यज्य ऋतेन (३.१२.६) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ५,७{४३}.९ ॥]
स्थूणावंशं घृतेनाभ्यज्य तूष्णीम् । ततःऽऋतेन स्थूणाम्ऽ इत्यृचा वंशान् रोपयति ॥

[पूर्णं नारी (३.१२.८) इत्युदकुम्भमग्निमादाय प्रपद्यन्ते ॥ कौशिकसूत्र ५,७{४३}.१० ॥]
ततः पुण्याहवाचनं कृत्वाऽपूर्णं नारीऽ इत्यृचोदकुम्भसहितां पत्नीमभिमन्त्र्य बाह्यतो गृहं प्रवेशयन्ति । यजमानपुरुषोऽग्निं गृहीत्वा । अन्ये प्रविशन्ति ॥

[ध्रुवाभ्यां दृंहयति ॥ कौशिकसूत्र ५,७{४३}.११ ॥]
ऽइहैव ध्रुवाम्ऽ (३.१२.१२) इति द्वाभ्यामृग्भ्यां दृढां कारयति शालाभूमिम् ॥

[शम्भुमयोभुभ्यां विष्यन्दयति ॥ कौशिकसूत्र ५,७{४३}.१२ ॥]
ऽआपो हि ष्ठाऽ (१.५)ऽशं नो देवीःऽ (१.६) इति द्वाभ्यामुदकुम्भमभिमन्त्र्य तेन गृहभूमिमाप्लावयति ॥

[वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो न एधि । यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः इति वास्तोष्पतये क्षीरौदनस्य जुहोति ॥ कौशिकसूत्र ५,७{४३}.१३ ॥]
ततः पाकयज्ञविधानेनऽवास्तोष्पतये जुष्टं निर्वपामिऽ इति निर्वापः ।ऽवास्तोष्पतये त्वा जुष्टं प्रोक्षामिऽ इति प्रोक्षणम् ।ऽवास्तोष्पतिं गच्छतु हविः स्वाहाऽ इति बर्हिर्होमे । वास्तोष्पतिदेवताकं क्षीरौदनं चाज्यभागान्तं कृत्वाऽवास्तोष्पते प्रति जानीहिऽ इति द्वाभ्यां चरुं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । केचिदस्मिन् तन्त्रेऽभ्यातानान्तं हुत्वा ।ऽयजूंषि यज्ञेऽ (५.२६) इति द्वादशर्चेन सूक्तेन नवशालायां सर्पिर्मधुमिश्रं जुह्वति सकृदेकामाहुतिम् ।ऽदोषो गायःऽ (६.१) इति द्वितीयामाहुतिं जुहोति । युक्ताभ्यां तृतीयामाहुतिं जुहोति । आनुमतीं चतुर्थीम् । कलशोदकपानीयमाचार्यो गृहीत्वा शालामङ्गुलिभ्यां सम्प्रोक्ष्य यजमानपत्नीसहितेषु गृहेषु मध्य आसाद उपविश्य कलशोदकं भूमौ निनयति तूष्णीम् । आचार्याद्या आदौ वाङ्मौनं कुर्वन्ति ।ऽइहैव स्तऽ (७.६२.७) इत्यृचा वाग्विसर्गः । अभ्यातानाद्युत्तरतन्त्रम् ॥

सर्वान्नानि ब्राह्मणान् भोजयति ॥ कौशिकसूत्र ५,७{४३}.१४ ॥
मिष्टान्नानीत्यर्थः ॥

[मङ्गल्यानि ॥ कौशिकसूत्र ५,७{४३}.१५ ॥]
वृद्धा स्त्रियो गीतमङ्गल्यादि कुर्वन्ति । ब्राह्मणाः पुण्याहानि पठन्ति । श्राद्धं च केचित्पश्चात्कुर्वन्ति केचित्पूर्वं कुर्वन्ति । सर्वत्र भूमिशुद्धिविधानम् । गृहकरणविधानं च । यत्र यत्र गृहं मण्डपं वा कुटी वा चित्रशाला वा मठस्थानं वा प्राकाराट्टालकं वा देवगृहं वाऽन्यद्वा तृणमयं वा काष्ठमयं वेष्टिकामयं वा पाषाणमयं वा गृहादिकं करोति । तत्रानेन विधानेन वास्तुयागः कर्तव्यः । समाप्तं गृहप्रवेशकर्म । अनेन विधिना शाला कृता शान्ता । गृहिणो निरुपद्रवाः सुखिनः पुत्रवन्तो गोधनधान्यपुष्टाः । भोग्या च शाला भवति । एवं वास्तुसुखं भवति ॥

अथ क्रव्यादोपहतगृहे क्षेत्रे वान्यत्र गोष्ठे वा यत्र क्वचित्तत्र शान्तिरुच्यते
[ये अग्नयः (३.२१) इति क्रव्यादनुपहत इति पालाशं बध्नाति ॥ कौशिकसूत्र ५,७{४३}.१६ ॥]
अभ्यातानान्तं कृत्वाऽये अग्नयो अप्स्वन्तःऽ इति सप्तर्चेन पालाशवृक्षमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[जुहोति ॥ कौशिकसूत्र ५,७{४३}.१७ ॥]
ऽये अग्नयःऽ इति सप्तर्चेनाज्यं जुहोति । आज्यतन्त्रे ॥

[आदधाति ॥ कौशिकसूत्र ५,७{४३}.१८ ॥]
ऽये अग्नयःऽ इति सप्तर्चेन पालाशसमिध आदधाति । तन्त्रविकल्पः । क्रव्यादे प्रविष्टे गृहे कुमारा म्रियन्ते वत्सा वा किशोरा वा अन्या वोपहतिः कुलकलहो हानिर्धननाशो यत्र भवति तद्गृहं ग्रामं नगरं वा क्रव्यादोपहतं जानीयात् ॥

[उदञ्चनेनोदपात्र्यां यवानद्भिरानीयोल्लोपम् ॥ कौशिकसूत्र ५,७{४३}.१९ ॥]
ऽये अग्नयःऽ इति सप्तर्चेन सूक्तेन पालाश्युदञ्चनेनोदकं जुहोति अग्नौ । तन्त्रविकल्पः ।ऽये अग्नयःऽ इति सप्तर्चेनोदधान्यास्तदुदकं चोदकपात्र्यां पालाश्यां यवान् प्रक्षिप्य ततः प्रत्यृचं जुहोत्यग्नौ । हस्तहोमे तन्त्रविकल्पः । कुले कलहकुमारवत्समरणगोमरणादि धनधान्यविनाशादि चिन्तितोद्वेगादि क्रव्यादचिह्नानि । क्रव्यादोपहतशान्तिः समाप्ता ॥

अथ क्रव्याच्छमनविधानमुच्यते
[ये अग्नयः (३.२१) इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्याम् ॥ कौशिकसूत्र ५,७{४३}.२० ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन सक्तूदकं काम्पीलसमिद्द्वयेन मन्थमालोड्य ततः पालाश्या दर्व्या जुहोति प्रत्यृचम् । तन्त्रविकल्पः दर्विहोमत्वात् । समाप्तं क्रव्याच्छमनम् । लौकिके वाग्नौ गृह आवसथ्ये वा शान्तिकपौष्टिकार्थे मन्थने वा यत्र वा क्रव्यादोपहतिर्दृश्यते तत्र सर्वत्र कुर्यादिति ॥

अथ वशाशमनविधानमुच्यते
[शमनं च ॥ कौशिकसूत्र ५,७{४३}.२१ ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन वशामभिमन्त्र्य ततो ब्राह्मणाय ददाति । यस्य गृहे वशा भवति जायते तद्गृहं दैवहतं जानीयात् । इति वशाविधानेन शमनं समाप्तम् ॥ पञ्चमेऽध्याये सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४३ ॥


________________________________


अथ वशाशमनविधानमुच्यते
[य आत्मदा (४.२) इति वशाशमनम् ॥ कौशिकसूत्र ५,८{४४}.१ ॥
पुरस्तादग्नेः प्रतीचीं धारयन्ति ॥ कौशिकसूत्र ५,८{४४}.२ ॥
पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति ॥ कौशिकसूत्र ५,८{४४}.३ ॥]
पाकतन्त्रमाज्यभागान्तं कृत्वा पुरस्तादग्नेः प्रतीचीं गां धारयित्वा पश्चादग्नेः प्राङ्मुख उपविश्य कर्ता शान्त्युदकं
करोति । वशाया अन्वारब्धायै ॥

[तत्रैतत्सूक्तमनुयोजयति ॥ कौशिकसूत्र ५,८{४४}.४ ॥]
काष्ठेन तृणेन वाऽय आत्मदाऽ इति सूक्तं शान्त्युदकेऽनुयोजयेत् ॥

[तेनैनामाचामयति च सम्प्रोक्षति च ॥ कौशिकसूत्र ५,८{४४}.५ ॥]
मातल्यन्तेन शान्त्युदकेनाचामयति च सम्प्रोक्षति च वशाम् ॥

[तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ कौशिकसूत्र ५,८{४४}.६ ॥]
कर्तोर्ध्वस्थितः । वास्तोष्पत्यादिचतुर्गणीमहाशान्तिमुच्चैरभिनिगदति । वशामभिमुखस्थितः कर्ता ॥

[य ईशे पशुपतिः पशूनाम् (२.३४) इति हुत्वा वशामनक्ति शिरसि ककुदे जघनदेशे ॥ कौशिकसूत्र ५,८{४४}.७ ॥]
ऽय ईशे पशुपतिःऽ इति सूक्तेनाज्यं हुत्वा ततो वशाया शिरसि अनक्ति ककुदे स्कन्धे जघनदेशे ॥

[अन्यतरां स्वधितिधारामनक्ति ॥ कौशिकसूत्र ५,८{४४}.८ ॥]
छुरिकायां पश्चादनक्ति ॥

[अक्तया वपामुत्खनति ॥ कौशिकसूत्र ५,८{४४}.९ ॥
दक्षिणे पार्श्वे दर्भाभ्यामधिक्षिपति अमुष्मै त्वा जुष्टमिति यथादेवतम् ॥ कौशिकसूत्र ५,८{४४}.१० ॥
निःसालाम् (२.१४) इत्युल्मुकेन त्रिः प्रसव्यं परिहरत्यनभिपरिहरन्नात्मानम् ॥ कौशिकसूत्र ५,८{४४}.११ ॥]
दक्षिणे पार्श्वे दर्भाभ्यां द्वाभ्यामधिक्षिपतिऽप्रजापतये त्वाधिक्षिपामिऽ इत्यनेन मन्त्रेण ।ऽनिःसालाम्ऽ इति सूक्तेनोल्मुकेन त्रिः प्रदक्षिणं परिभ्रामयित्वा पशुं मध्ये कृत्वात्मानं हि ॥

[दर्भाभ्यामन्वारभते ॥ कौशिकसूत्र ५,८{४४}.१२ ॥]
द्वाभ्यां दर्भाभ्यां वशामन्वालभ्य ॥

[पश्चादुत्तरतोऽग्नेः प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥ कौशिकसूत्र ५,८{४४}.१३ ॥
समस्यै तन्वा भव इत्यन्यतरं दर्भमवास्यति ॥ कौशिकसूत्र ५,८{४४}.१४ ॥]
पश्चादुत्तरतोऽग्नेर्वशां नीत्वा तत एकं दर्भंऽसमस्यैऽ इति मन्त्रेण भूमौ कृत्वा तत उपरि वशां पातयति प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥

[अथ प्राणानास्थापयति प्रजानन्तः (२.३४.५) इति ॥ कौशिकसूत्र ५,८{४४}.१५ ॥]
ततः समिदाध्वर्युर्वशामुखं निरोधयति निरुच्छ्वासं करोति मारयतिऽप्रजानन्तःऽ इत्यृचा ॥

[दक्षिणतस्तिष्ठन् रक्षोहणं जपति ॥ कौशिकसूत्र ५,८{४४}.१६ ॥]
दक्षिणतस्तिष्ठन्ऽरक्षोहणम्ऽ (८.३.४) अनुवाकं जपति ॥

[सञ्ज्ञप्तायां जुहोति यद्वशा मायुमक्रतोरो वा पड्भिराहत । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः इति ॥ कौशिकसूत्र ५,८{४४}.१७ ॥]
ऽयद्वशा मायुम्ऽ इत्यृचा कल्पजयाज्यं जुहोति सञ्ज्ञप्तायाम् । ततः पत्न्युदपात्रं गृहीत्वा पशुसमीपं गच्छति ॥

[उदपात्रेण पत्न्यभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते ॥ कौशिकसूत्र ५,८{४४}.१८ ॥]
ततः पशोर्मुखादीनि गात्राणि प्रक्षालयति ॥

[मुखं शुन्धस्व देवयज्यायै इति ॥ कौशिकसूत्र ५,८{४४}.१९ ॥
प्राणानिति नासिके ॥ कौशिकसूत्र ५,८{४४}.२० ॥
चक्षुः इति चक्षुषी ॥ कौशिकसूत्र ५,८{४४}.२१ ॥
श्रोत्रमिति कर्णौ ॥ कौशिकसूत्र ५,८{४४}.२२ ॥
यत्ते क्रूरं यदास्थितमिति समन्तं रज्जुधानम् ॥ कौशिकसूत्र ५,८{४४}.२३ ॥
चरित्राणि इति पादान् समाहृत्य ॥ कौशिकसूत्र ५,८{४४}.२४ ॥
नाभिमिति नाभिम् ॥ कौशिकसूत्र ५,८{४४}.२५ ॥
मेढ्रमिति मेढ्रम् ॥ कौशिकसूत्र ५,८{४४}.२६ ॥
पायुमिति पायुम् ॥ कौशिकसूत्र ५,८{४४}.२७ ॥]
ऽमुखं शुन्धस्व देवयज्यायैऽ इति मन्त्रं कर्ता ब्रूयात् ।ऽप्राणान् शुन्धस्व देवयज्यायैऽ इति प्राणान् ।ऽनासिके शुन्धस्वऽ इति नासिके ।ऽचक्षुषी शुन्धस्वऽ इति चक्षुषी ।ऽश्रोत्रं शुन्धस्वऽ इति श्रोत्रम् ।ऽकर्णौ शुन्धस्वऽ इति कर्णौ ।ऽयत्ते क्रूरं यदास्थितम्ऽ इति समन्तं रज्जुधानम् ।ऽचरित्राणिऽ इति मन्त्रेण पादान् समाहरति ।ऽनाभिं शुन्धस्व देवयज्यायैऽ इति नाभिम् ।ऽमेढ्रं शुन्धस्वऽ इति मेढ्रम् ।ऽपायुं शुन्धस्वऽ इति पायुं प्रतिमन्त्रं गात्रप्रक्षालनम् ॥

[यत्ते क्रूरं यदास्थितं तच्छुन्धस्व इत्यवशिष्टाः पार्श्वदेशेऽवसिच्य यथार्थं व्रजति ॥ कौशिकसूत्र ५,८{४४}.२८ ॥]
शेषमुदकं पार्श्वदेशे निक्षिप्यऽयत्ते क्रूरं यदास्थितं तच्छुन्धस्वऽ इति मन्त्रेण ततो पत्नी यथार्थं व्रजति ॥

[वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादायाभिव्रज्योत्तानां परिवर्त्मानुलोमं नाभिदेशे दर्भमास्तृणाति ॥ कौशिकसूत्र ५,८{४४}.२९ ॥]
ततो वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादाय पशुस्थाने गच्छति । परिवर्त्मानुलोमं ततो नाभिदेशे दर्भमास्तृणाति ॥

औषधे त्रायस्वैनं स्वधिते मैनं हिंसीः इति शस्त्रं प्रयच्छति ॥ कौशिकसूत्र ५,८{४४}.३० ॥
ऽओषधे त्रायस्वैनम्ऽ इति छुरिकां प्रयच्छति ॥

[इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामि इत्यपकृत्य ॥ कौशिकसूत्र ५,८{४४}.३१ ॥]
ऽइदमहं महुमदस्य भूतिकर्णपुत्रस्यऽ इत्यनेन मन्त्रेण दर्भसहितं नाभिदेशं छिनत्ति ॥

[अधरप्रव्रस्केन लोहितस्यापहत्य ॥ कौशिकसूत्र ५,८{४४}.३२ ॥
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामि इत्यास्ये निखनति ॥ कौशिकसूत्र ५,८{४४}.३३ ॥]
ऽइदमहम्ऽ इति मन्त्रेणावरदर्भखण्डं लोहितलिप्तमास्यस्थानेऽपहन्ति । निखनतीत्यर्थः ॥

[वपया द्यावापृथिवी प्रोर्णुवाथामिति वपाश्रपण्यौ वपया प्रच्छाद्य ॥ कौशिकसूत्र ५,८{४४}.३४ ॥
स्वधितिना प्रकृत्योत्कृत्य ॥ कौशिकसूत्र ५,८{४४}.३५ ॥
आव्रस्कमभिघार्य ॥ कौशिकसूत्र ५,८{४४}.३६ ॥]
ऽवपया द्यावापृथिवीऽ इत्यनेन वपाश्रपण्यौ वपया प्रच्छाद्य स्वधितिना प्रकृत्योत्कृत्य ततश्छेदनस्थानं घृतेनाभिघार्य । शान्तवृक्षमयावेकैकशृङ्गा द्वितीया द्विशृङ्गा ॥

[वायवे स्तोकानामिति दर्भाग्रं प्रास्यति ॥ कौशिकसूत्र ५,८{४४}.३७ ॥]
ऽवायवे स्तोकानाम्ऽ इति दर्भाग्रं प्रास्यति क्षिपति ॥

[प्रत्युष्टं रक्षः इति चरुमङ्गारे निदधाति ॥ कौशिकसूत्र ५,८{४४}.३८ ॥]
ऽप्रत्युष्टं रक्षःऽ इत्यनेन मन्त्रेणाग्नेः पश्चाद्भागे निदधाति ॥

[देवस्त्वा सविता श्रपयतु इति श्रपयति ॥ कौशिकसूत्र ५,८{४४}.३९ ॥
सुशृतां करोति ॥ कौशिकसूत्र ५,८{४४}.४० ॥]
ऽदेवस्त्वाऽ इति मन्त्रेण श्रपयति । सुशृतां करोति ततः ॥ पञ्चमेऽध्यायेऽष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४४ ॥


________________________________


[यद्यष्टापदी स्याद्गर्भञ्जलौ सहिरण्यं सयवं वा य आत्मदा (४.३) इति खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥ कौशिकसूत्र ५,९{४५}.१ ॥]
यद्यष्टापदी स्याद्गर्भञ्जलौ सहिरण्यं सयवं वाऽय आत्मदाऽ इति सूक्तेन खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥

[विशस्य समवत्तान्यवद्येत् ॥ कौशिकसूत्र ५,९{४५}.२ ॥
हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि ॥ कौशिकसूत्र ५,९{४५}.३ ॥
दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव ॥ कौशिकसूत्र ५,९{४५}.४ ॥
तदवद्य प्रज्ञातानि श्रपयेत् ॥ कौशिकसूत्र ५,९{४५}.५ ॥]
अवदानानि पशोरेकादश गृह्णाति । हृदयम् । जिह्वा । क्रोडम् । वामबाहुः । पार्श्वे द्वे । यकृत्कालेयमित्युच्यते । पृष्टकौ द्वौ । गुदश्च । पश्चिमदक्षिणबाहुश्च । एकादश गृहीत्वा । ततः स्विष्टकृदवदानानि गृह्णाति । तानि त्रीणि । दक्षिणो बाहुः । वामजङ्घा च । अन्त्रविभागम् । एतानि त्रीणि गृहीत्वा । चरुमध्ये मांसानि निदधाति ।ऽपरि त्वाग्नेऽ इत्यादि करोति ॥

[होष्यन् द्विर्द्विर्देवतानामवद्येत् ॥ कौशिकसूत्र ५,९{४५}.६ ॥
सकृत्सकृत्सौविष्टकृतानाम् ॥ कौशिकसूत्र ५,९{४५}.७ ॥]
ततो यद्दैवत्यः पशुस्तद्दैवत्यश्चरुः श्रपयितव्यः ॥

[वपायाः समिद्धः (५.१२) ऊर्ध्वा अस्य (५.२७) इति जुहोति ॥ कौशिकसूत्र ५,९{४५}.८ ॥]
ततो वपायाश्चत्वारि खण्डानि करोति ।ऽसमिद्धो अद्यऽ इति सूक्तेनैकं खण्डं जुहोति ।ऽऊर्ध्वा अस्यऽ इति सूक्तेन द्वितीयं खण्डं जुहोति ॥

[युक्ताभ्यां तृतीयाम् ॥ कौशिकसूत्र ५,९{४५}.९ ॥]
ऽसमिद्धो अद्यऽऽऊर्ध्वा अस्यऽ इति सूक्ताभ्यां तृतीयं खण्डं जुहोति ॥

[आनुमतीं चतुर्थीम् ॥ कौशिकसूत्र ५,९{४५}.१० ॥]
ऽअनुमतये स्वाहाऽ इति चतुर्थं खण्डं जुहोति ॥

[जातवेदो वपया गच्छ देवांस्त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा ॥ कौशिकसूत्र ५,९{४५}.११ ॥]
ततोऽजातवेदो वपया गच्छ देवान्ऽ इति मन्त्रेणाज्यं जुहोति ॥

[ऊर्ध्वं नभसं मारुतं गच्छतमिति वपाश्रपण्यावनुप्रहरति ॥ कौशिकसूत्र ५,९{४५}.१२ ॥
प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ॥ कौशिकसूत्र ५,९{४५}.१३ ॥]
ऽऊर्ध्वं नभसं मारुतं गच्छतम्ऽ इत्यनेन मन्त्रेण वपाश्रपण्यौ द्वे सह जुहोति । प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गां कृत्वा ॥

[पित्र्येषु वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या
एषामाशिषः सन्तु कामाः स्वाहा स्वधा इति वपायास्त्रिर्जुहोति ॥ कौशिकसूत्र ५,९{४५}.१४ ॥
समवत्तानाम् ॥ कौशिकसूत्र ५,९{४५}.१५ ॥]
ततोऽवदानानि जुहोतिऽय आत्मदाऽ इति सूक्तेन । प्रत्यृचं जुहोति । पुनःऽय आत्मदाऽ इति सूक्तेन चरुं जुहोति ॥

[स्थालीपाकस्य सम्राडस्यधिश्रयणं नाम सखीनामभ्यहं विश्वा आशाः साक्षीय । कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि ॥ अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत्करोमि तदृध्यतामनुमतये स्वाहा इति जुहोति ॥ कौशिकसूत्र ५,९{४५}.१६ ॥]
ऽसम्राडस्यधिऽ इति मन्त्रेणाज्यं जुहोति ।ऽसर्ववीराय स्वाहा सर्वपुरुषाय स्वाहा सर्वगणाय स्वाहा सर्वकामाय स्वाहाऽ चतस्र आहुतीर्जुहोति ।ऽअन्वद्य नोऽनुमतिः । पूषा सरस्वती मही यत्करोमि तदृध्यतामनुमतये स्वाहाऽ जुहोति । पार्वणादि प्रजापतिं च हुत्वा ततः सकृन्मांसं चरुं चावद्य स्विष्टकृतं यजति ।ऽस्वाहेष्टेभ्यःऽ इत्याद्युत्तरतन्त्रम् । समाप्तं वशाशमनविधानम्.
दैवहतं तस्य गृहं यस्य गृहे वशा जायते । तस्य धनादिनाशो भवति । तस्माच्छान्तिः कर्तव्येति । वशाया द्वे प्रतिपत्ती । अभिमन्त्र्य वा ददाति शमनं वा विधानेन कुर्यात् । एतेन विधानेन पशवो व्याख्याताः । नित्ये नैमित्तिके काम्ये पशवो व्याख्याताः ।ऽद्वादशरात्रेऽग्निं पशुना यजेतऽ इति नित्यम् । नैमित्तिकाकाम्याश्च धूमकेतुः पञ्च पशवस्तायन्ते । धातारं च पशुना च पुरोहितपरिशिष्टेषु पठ्यते । इत्येवमादयो नैमित्तिकाः । पैठीनसिना काम्याः पठिताः ।ऽछागेन स्वहुतेन त्रयोदशमासान्ऽ इत्यादि पुष्टिकर्मणामुपधानमध्ये पशुः पठितः । तस्मात्मन्त्रोक्ता देवताः । काम्याः पशवः । तथा वैतानसूत्रे ऐन्द्राग्नः पशुरायुःप्रजापशुकामस्येत्यादयः काम्याः पशवः । तेषां विधिरुच्यते.
पाकयज्ञमाज्यभागान्तं कृत्वा शान्त्युदकाभिवादनपर्यन्तं कृत्वाऽय ईशे पशुपतिः पशूनाम्ऽ इत्यादि भवति । समानं नित्ये पशौ ।ऽसमिद्धो अद्यऽ इतिऽऊर्ध्वा अस्यऽ इति वपाहोमः । नैमित्तिके च । तथा द्वयोः प्रधानकर्म होमः । प्रधानसूक्तेनैव काम्येषु तथैव च.
अथ पित्र्येषु काम्येषु विशेषः तत्रऽवह वपाम्ऽ इत्यृचा त्रिरावृत्तिः । वपां त्रिर्जुहोति । तथा अवदानानि । तथा चरुंऽवह वपाम्ऽ इति त्रिर्जुहोति । शेषं समानम् ॥

अथ दुष्टे प्रतिग्रहे सौम्ये वा कृते याजने वा दक्षिणाप्रतिग्रहणे येन कर्मणा पापं विनश्यति तदुच्यते
[क इदं कस्मा अदात्(३.२९.७८) कामस्तदग्रे (१९.५२) यदन्नं (६.७१) पुनर्मैन्त्विन्द्रियम् (७.६८) इति प्रतिगृह्णाति ॥ कौशिकसूत्र ५,९{४५}.१७ ॥
उत्तमा सर्वकर्मा ॥ कौशिकसूत्र ५,९{४५}.१८ ॥
वशया पाकयज्ञा व्याख्याताः ॥ कौशिकसूत्र ५,९{४५}.१९ ॥]
ऽक इदम्ऽ इति द्वाभ्यामृग्भ्यां प्रतिग्रहमभिमन्त्र्य गृह्णाति । प्रतिग्रहदोषो न भवति ।ऽयदन्नम्ऽ इति तृचेनऽभूमिष्ट्वाऽ(३.२९.८) इत्यृचा भूमिप्रतिग्रहे विशेषः ।ऽकामस्तदग्रेऽ इति सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति ।ऽयदन्नम्ऽ इति तृचेन सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति ।ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा प्रतिग्रहमभिमन्त्र्य गृह्णाति । समाप्तं प्रतिग्रहदोषनाशनकर्म । सर्वाणि कर्माणि कृत्वाऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा कर्म समाप्य तत आत्मानमनुमन्त्रयते । सर्वकर्मसु भवतीत्यात्मशान्तिः । सन्ध्यावन्दन आज्यतन्त्रे पाकतन्त्रेऽस्मिन् कर्मणि नित्यनैमित्तिककाम्येषुऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचात्महृदयमनुमन्त्रयते ॥ पञ्चमेऽध्याये नवमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४५ ॥


________________________________


अथ अकृते पापे लोके पापवचनमुत्पद्यते तत्र शान्तिरुच्यते
[उतामृतासुः (५.१.७) शिवास्ते (८.२.१५) इत्यभ्याख्याताय प्रयच्छति ॥ कौशिकसूत्र ५,१०{४६}.१ ॥]
ऽउतामृतासुःऽ इत्यृचाभ्याख्यातमग्रे कृत्वा गृहे प्रविश्य तूष्णीं ततः सक्तुमन्थमभिमन्त्र्याभ्याख्याताय ददाति । पापं विनश्यति । प्रथममग्रे कृत्वाभ्याख्यातं गृहे प्रवेश्य कर्ता पश्चात्प्रविशति ।ऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा सक्तुमन्थमभिमन्त्र्य ततोऽभ्याखाताय ददाति । लोके निन्दा भवति ।ऽउतामृतासुःऽ इत्यृचा भक्तमभिमन्त्र्य ददाति ।ऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा भक्तमभिमन्त्र्य ददाति । लोके निन्दा विनश्यति ॥

[द्रुघणशिरो रज्ज्वा बध्नाति ॥ कौशिकसूत्र ५,१०{४६}.२ ॥]
अभ्यातानान्तं कृत्वाऽउतामृतासुःऽ इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिशस्त इदं कर्म ।
आज्यतन्त्रं कृत्वाऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् ॥

[प्रतिरूपं पलाशायोलोहहिरण्यानाम् ॥ कौशिकसूत्र ५,१०{४६}.३ ॥]
तन्त्रं कृत्वाऽउतामृतासुःऽ इत्यृचा पालाशमणिं द्रुघणसदृशं कृत्वा ततः सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशिवास्तेऽ इत्यृचा पालाशकाष्ठमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽउतामृतासुःऽ इत्यृचा लोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्याभिशस्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽशिवास्तेऽ इत्यृचा कृष्णलोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पापश्रवणे पापविनाशो भवति । तन्त्रं कृत्वाऽउतामृतासुःऽ इत्यृचा ताम्रमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशिवास्तेऽ इत्यृचा ताम्रमयद्रुघणप्रतिरूपं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽउतामृतासुःऽ इत्यृचा हिरण्यमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽशिवास्तेऽ इत्यृचा हिरण्यमयमणिं कृत्वा द्रुघणप्रतिरूपं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अकृते पापे निन्दा यस्य भवति तस्येदं कर्म । कृते वा प्रायश्चित्तम् । यदि पापश्रवणं भवति तदेदं कर्म । समाप्तं लोके निन्दाविघातकर्म । सर्वत्र कौशिके कर्मणां विकल्पः । एकस्मिन् विषये यत्र बहूनि कर्माणि पठितानि तत्रैकं कुर्याद्द्वे वा सर्वाणि वा ॥

अथ यागे क्रियमाणे येन कर्मणा विघ्नशमनं भवति तदुच्यते
[येन सोम (६.७) इति याजयिष्यन् सारूपवत्समश्नाति ॥ कौशिकसूत्र ५,१०{४६}.४ ॥]
अभ्यातानान्तं कृत्वाऽयेन सोमऽ इति सूक्तेन सारूपवत्सं पायसं सम्पात्याभिमन्त्र्य ऋत्विजो यजमानं चाशयति । अविघ्नेन यज्ञसिद्धिर्भवति । तत उत्तरतन्त्रम् । यागे विघ्नशमनं समाप्तम् ॥

यागसमाप्तौ विघ्नशमनमुच्यते
[निधने यजते ॥ कौशिकसूत्र ५,१०{४६}.५ ॥]
सोमदेवत्यं चरुं पाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽयेन सोमऽ इति तृचेन चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । समाप्तं सोमयागे याजनदोषशमनं विघ्नशमनं च । अनेन कर्मणा अयाज्ययाजनदोषान्मुच्यते ॥

अथ धनधान्यादिप्रतिग्रहादियाचनमिच्छन्निदं कर्म कृत्वा याचति । विघातो न भवति ॥
[यं याचामि (५.७.५) यदाशसा (७.५७.१२) इति याचिष्यन् ॥ कौशिकसूत्र ५,१०{४६}.६ ॥]
अभ्यातानान्तं कृत्वाऽयं याचामिऽ इत्यृचा सारूपवत्सं पायसं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । याचितं न प्रतिषेधयति । आज्यतन्त्रं कृत्वाऽयदाशसाऽ इति द्वाभ्यामृग्भ्यां सारूपवत्सं पायसं सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । समाप्तं याचने प्रतिषेधशान्तिः ॥

अथ कपोत उलूके वा गृहे प्रविष्टेऽन्यत्राभीष्टदेशेऽपि तत्र शान्तिरुच्यते
[मन्त्रोक्तानि पतितेभ्यो देवाः कपोतः (६.२७) ऋचा कपोतम् (६.२८) अमून् हेतिः (६.२९) इति महाशान्तिमावपते ॥ कौशिकसूत्र ५,१०{४६}.७ ॥]
शान्त्युदकं विधानेन कृत्वा ततो मातलीं न करोति ।ऽदेवाः कपोतःऽऽऋचा कपोतम्ऽऽअमून् हेतिःऽ इति सूक्तत्रयं वास्तोष्पत्यं चातनं मातृनामा शान्तिगणः एते चत्वारो गणाः । शान्त्युदक आवपति । ततो मातलीं कृत्वा शान्त्युदकं समापयेत् । रात्रौ तेन शान्त्युदकेन तत्स्थानं प्रोक्षतिऽयतायैऽ इत्येतैर्मन्त्रैः । कपोतोलूकस्थानं यावत् । कारयितुः सम्प्रोक्षणमाचमनं च कर्तव्यम् । गृहादिस्थानं प्रोक्षति ॥

[परीमेऽग्निम् (६.२८.२) इत्यग्निं गामादाय निशि कारयमाणस्त्रिः शालां परिणयति ॥ कौशिकसूत्र ५,१०{४६}.८ ॥]
ऽपरीमेऽग्निम्ऽ इत्यृचा गामग्निं गृहीत्वा त्रिः शालां परिणयति । कपोतस्थानं वा परिभ्रामयेत् । सकृन्मन्त्रः । कर्ता सर्वं कुर्यात् । अरण्यके पक्षिणि प्रविष्ट इदं कर्म कुर्यात् । कपोत उलूके वा प्रविष्टे । द्विपदचतुष्पदविनाशो वेदे श्रूयते तस्य दोषशमनम् । कपोतोलूकशान्तिः । समाप्ता महाशान्तिः । घृतकम्बलादिकं करोति । अमृतां वा दशगणीं वा करोति ॥

अथ स्वप्नाध्याये पठित उग्रे स्वप्नदर्शने शान्तिरुच्यते । स्वप्नाध्यायपठितं दुःस्वप्नं रुद्रभाष्यकारमतेन
गृहीतव्यम् । पक्वमांसे प्रेतदमने परिष्वङ्गमर्कटशकटे दृष्ट्वा तैलाभ्यङ्गे नग्नपुरुषदर्शने नग्नस्त्रीदर्शने च कालसूत्रेत्यादि स्वप्नाध्यायपठिता अनेकशः । इति दुःस्वप्नदर्शने शान्तिरुच्यते
[परोऽपेहि (६.४५) यो न जीवः (६.४६) इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि ॥ कौशिकसूत्र ५,१०{४६}.९ ॥
अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति ॥ कौशिकसूत्र ५,१०{४६}.१० ॥]
ऽपरोऽपेहिऽऽयो न जीवःऽ इति सूक्ताभ्यां स्वप्नं कुत्सितं दृष्ट्वा मुखं प्रक्षालयति ।ऽपरोऽपेहिऽऽयो न जीवःऽ इति सूक्ताभ्यां मैश्रधान्यं पुरोडाशं श्रपयित्वाग्नौ जुहोति । तन्त्रविकल्पः ।ऽपरोऽपेहिऽऽयो न जीवःऽ इति सूक्ताभ्यां द्वितीयं पुरोडाशं श्रपयित्वाऽभिमन्त्र्य शत्रुक्षेत्रे निदधाति । समाप्तं दुःस्वप्ननाशनम् ॥

[पर्यावर्तः (७.१००) इति पर्यावर्तते ॥ कौशिकसूत्र ५,१०{४६}.११ ॥]
ऽपर्यावर्तःऽ इत्यृचं जपित्वा पर्यावर्तते ॥

[यत्स्वप्ने (७.१०१) इत्यशित्वा वीक्षते ॥ कौशिकसूत्र ५,१०{४६}.१२ ॥]
ऽयत्स्वप्नेऽ इत्यृचं जपति । अन्नं स्वप्ने भक्षयति तदेदं करोति ॥

अथ पुनर्घोरदुःस्वप्ननाशनकर्मोच्यते
[विद्म ते स्वप्न (६.४६.२) इति सर्वेषामप्ययः ॥ कौशिकसूत्र ५,१०{४६}.१३ ॥]
ऽविद्म ते स्वप्नऽ इति एकेन पर्यायेण दुःस्वप्नं दृष्ट्वा मुखं विमार्ष्टि ।ऽविद्म ते स्वप्नऽ इति सूक्तेन स्वप्नं दृष्ट्वा पार्श्वेण द्वितीयेन भयते ।ऽविद्म ते स्वप्नऽ इति सूक्तेनान्नं स्वप्ने दृष्ट्वा निरीक्षते ।ऽविद्म ते स्वप्नऽ इति सूक्तेन मैश्रधान्यं पुरोडाशं जुहोति । तन्त्रविकल्पः । समाप्तं दुःस्वप्ननाशनम् ॥

अथ आचार्ये मृते ब्रह्मचारीदं कर्म करोति श्रेयस्कामः
[न हि ते अग्ने तन्वः (६.४९) इति ब्रह्मचार्याचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ कौशिकसूत्र ५,१०{४६}.१४ ॥
त्रिरात्रमपर्यावर्तमानः शयीत ॥ कौशिकसूत्र ५,१०{४६}.१५ ॥
नोपशयीतेति कौशिकः ॥ कौशिकसूत्र ५,१०{४६}.१६ ॥]
आचार्यस्य दहनेऽअग्निर्भूम्याम्ऽ (१२.१.१९२३) इत्यादि पञ्च सामिधेनीहुत्वा ततो दहनं त्रिः परिभ्राम्य ततोऽन हि ते अग्ने तन्वःऽ इति सूक्तान्तेन पुरोडाशं जुहोति तस्मिन् दहने । त्रिरात्रं तस्य दहनसमीपे शेतेऽभिमुखस्थितः । कौशिकस्तत्र शयनं न मन्यते । प्रेतादिभयात् । तद्विघातशमनम् ॥

[स्नानीयाभिः स्नायात् ॥ कौशिकसूत्र ५,१०{४६}.१७ ॥
अपर्यवेतव्रतः प्रत्युपेयात् ॥ कौशिकसूत्र ५,१०{४६}.१८ ॥]
ऽअपो दिव्याःऽ (७.९४) इति चतसृभिरृग्भिः स्नानं कृत्वा त्रिरात्रं गृह आगत्य ततः शयीतेति कौशिकमतम् । मृतं आचार्य इदं कर्म । प्रायश्चित्तं कृत्वा ततः समावर्तनं कुर्यातित्यर्थः । अन्यं गुरुमुपासीत । समाप्तं ब्रह्मचारिप्रायश्चित्तम् ॥

अथ ब्रह्मचारी स्त्रिया मैथुनसंयोग इदं करोति सोऽवकीर्णीत्युच्यते । तस्य प्रायश्चित्तमिदं कर्मोच्यते
[अवकीर्णिने दर्भशुल्बमासज्य यत्ते देवी (६.६३) इत्यावपति ॥ कौशिकसूत्र ५,१०{४६}.१९ ॥
एवं सम्पातवतोदपात्रेणावसिच्य ॥ कौशिकसूत्र ५,१०{४६}.२० ॥
मन्त्रोक्तं शान्त्युदकेन सम्प्रोक्ष्य ॥ कौशिकसूत्र ५,१०{४६}.२१ ॥]
ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वाऽयत्ते देवी निरृतिःऽ इति सूक्तेन तिलाञ्जुहोति । ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वा ततोऽयत्ते देवी निरृतिःऽ इति सूक्तेन व्रीहिञ्जुहोति । अवकीर्णिनं दर्भरज्ज्वा कण्ठे बद्ध्वा अभ्यातानान्तं कृत्वाऽयत्ते देवीऽ इति सूक्तेनोदपात्रं सम्पात्य ततो दर्भरज्ज्वा सम्प्रोक्ष्य ततोऽयत्ते देवीऽ इति मुञ्चति । तत उत्तरतन्त्रम् । दर्भरज्ज्वावकीर्णिनं कण्ठे बद्ध्वा ततः शान्त्युदकं कृत्वा ततोऽयत्ते देवीऽ इति सूक्तेन प्रोक्ष्य ततः सूक्तेनैव दर्भरज्जुं मुञ्चति । समाप्तमवकीर्णिप्रायश्चित्तम् । सर्वत्र कर्मणां विकल्पः । क्रमोऽपि नास्ति सर्वत्र ॥

अथ स्वयम्प्रज्वलितेऽग्नौ प्रायश्चित्तमुच्यते
[सं समिद्(६.६३.४) इति स्वयम्प्रज्वलितेऽग्नौ ॥ कौशिकसूत्र ५,१०{४६}.२२ ॥]
ऽसं समिद्ऽ इत्यृचा यवाञ्जुहोति ।ऽसं समिद्ऽ इत्यृचा तिलाञ्जुहोति । यदि ज्वलति स्वयमग्निस्तदेदं कर्म । स्वयम्प्रज्वलिते शान्तिः ॥

अथाग्निशब्दकरणे शान्तिरुच्यते
[अग्नी रक्षांसि सेधति (८.३.२६) इति सेधन्तम् ॥ कौशिकसूत्र ५,१०{४६}.२३ ॥]
ऽअग्नी रक्षांसिऽ इत्यृचाग्निमुपतिष्ठतेऽग्निसेधने एषा शान्तिः ॥

[यदस्मृति (७.१११) इति सन्देशमपर्याप्य ॥ कौशिकसूत्र ५,१०{४६}.२४ ॥]
अथ सन्देशे विस्मृतेऽयदस्मृतिऽ इत्यृचाग्निमुपतिष्ठते । यदि ग्रामे वा गृहे वा सन्देशं न कथयति तदा इदं प्रायश्चित्तम् ॥

अथ पापनक्षत्रे जाते स्त्री वा पुरुषो वा यो जातस्तस्य शान्तिरुच्यते
[प्रत्नो हि (६.११०) इति पापनक्षत्रे जाताय मूलेन ॥ कौशिकसूत्र ५,१०{४६}.२५ ॥]
अभ्यातानान्तं कृत्वा तस्य मुञ्जरज्ज्वा कण्ठे च पादे च बद्ध्वा ततःऽप्रत्नो हिऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य दर्भपिञ्जूली घटे प्रक्षिप्य ततोऽभिषिञ्चति । ततोऽभ्यातानाद्युत्तरतन्त्रम् । ग्रीवां पाशं नदीफेनेषु निदधातिऽनदीनां फेनान्ऽ (६.११३.२) इत्यर्धर्चेन कटिपाशमुदकमध्ये प्रक्षिपति । मातृपितृभ्रातृषु दोषः श्रूयते तस्मात्पापनक्षत्रे शान्तिः कर्तव्येति । आर्द्राश्लेषा मघा चित्रा स्वाति विशाखा ज्येष्ठा मूलं शतभिषक्भरणी एतानि पापनक्षत्राणि । एतेषु यो जायते तस्येदं कर्म गण्डेन सन्धौ च । मूले नक्षत्र इदं कर्म क्रियते । यो नक्षत्रकल्पोक्तं कर्म कुर्यात्तदुच्यते । अभ्यातानान्तं कृत्वाऽप्रत्नो हिऽ इति सूक्तेनागमक्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे समूलं बर्हि स्तृणाति समूलमिध्ममुपसमाधायैष विशेषः । नक्षत्रकल्पोक्तं सर्वं च । काले प्रयोगः । एतन्नक्षत्रकल्प उक्तम् । एतानि पापनक्षत्रे जातस्य समाप्तानि । एषा नक्षत्रकल्पोक्ता शान्तिः । आप्लावनावसेचने च क्षीरौदनप्राशनं चैतानि त्रीणि । अथवाऽप्रत्नो हिऽ इति सूक्तेनोदकमभिमन्त्र्य पापनक्षत्रजातमवसिञ्चति शिरसि । एतानि त्रीणि कर्माणि भवन्ति । समाप्ता पापनक्षत्रजातशान्तिः ॥

अथ ज्येष्ठे भ्रातरि जीवति विवाहमाधानं दीक्षां च करोति तस्य शान्तिरुच्यते
[मा ज्येष्ठम् (६.११२) त्रिते देवाः (६.११३) इति परिवित्तिपरिविविदानावुदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ५,१०{४६}.२६ ॥
अवसिञ्चति ॥ कौशिकसूत्र ५,१०{४६}.२७ ॥
फेनेषूत्तरान् पाशानाधाय नदीनां फेनान् (६.११३.२) इति प्रप्लावयति ॥ कौशिकसूत्र ५,१०{४६}.२८ ॥]
तन्त्रं कृत्वाऽमा ज्येष्ठम्ऽऽत्रिते देवाःऽ इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जैः पाशैर्बद्ध्वा ततो दर्भसहितेन घटेनाप्लावयति । तत उत्तरतन्त्रम् । उत्तरपाशंऽनदीनां फेनान्ऽ इत्यर्धर्चेन नदीफेने निदधाति । अधरपाशान् गृहीत्वा नदीमध्ये प्रविश्य तूष्णीं प्रक्षिपति ॥

[सर्वैश्च प्रविश्यापां सूक्तैः ॥ कौशिकसूत्र ५,१०{४६}.२९ ॥]
ऽमा ज्येष्ठम्ऽऽत्रिते देवाःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य ततो बन्धनं कृत्वा ततोऽवसिञ्चति । पूर्ववत्पाशोत्सर्गः । अभ्यातानान्तं तन्त्रं कृत्वाऽअम्बयो यन्तिऽ इत्यादिभिः सर्वैरपां सूक्तैर्घटं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । परिवित्तिपरिवेत्तृप्रायश्चित्तम् ।ऽअम्बयो यन्तिऽ इत्यादिभिः सर्वैरपां सूक्तैरुदकमभिमन्त्र्यावसिञ्चति । समाप्तं परिवित्तिपरिवेत्तृप्रायश्चित्तम् । द्वयोः पृथक्पृथक्भवति ॥

अथ मृते आचार्य इदं कर्म
[देवहेडनेन मन्त्रोक्तम् ॥ कौशिकसूत्र ५,१०{४६}.३० ॥
आचार्याय ॥ कौशिकसूत्र ५,१०{४६}.३१ ॥
उपदधीत ॥ कौशिकसूत्र ५,१०{४६}.३२ ॥]
देवहेडनेनानुवाकेन (६.११४१२४) स्रुवेणाज्यं जुहोति । मृत आचार्य आहिताग्नौ इदं कर्म भवति ॥

अथ देवपितृवर्जितखदाशयहितस्यान्नस्य याज्ञिकेन कर्मणा भवति तदुच्यते
[खदाशयस्यावपते ॥ कौशिकसूत्र ५,१०{४६}.३३ ॥
वैवस्वतं यजते ॥ कौशिकसूत्र ५,१०{४६}.३४ ॥
चतुःशरावं ददाति ॥ कौशिकसूत्र ५,१०{४६}.३५ ॥]
ऽयद्देवा देवहेडनम्ऽ इत्यनुवाकेन खदाया अन्नादुद्धृत्य सेतिकामेकां जुहोति । तन्त्रविकल्पः । प्रत्यृचं यवहोमः । वैवस्वतदेवताकं पाकयज्ञमाज्यभागान्तं कृत्वाऽयद्देवा देवहेडनम्ऽ इत्यनुवाकेन चरुं जुहोति । खदाशयस्य प्रायश्चित्तम् । पार्वणाद्युत्तरतन्त्रम् । यद्देवा देवहेडनमित्यनुवाकेन खदान्नं चतुःशरावपरिमितमभिमन्त्र्य ततो ब्राह्मणाय ददाति । खदाशयान्नसंस्कारशान्तिः समाप्ता ॥

अथ मृते धनिक ऋणिकस्यर्णदानशान्तिरुच्यते
[उत्तमर्णे मृते तदपत्याय प्रयच्छति ॥ कौशिकसूत्र ५,१०{४६}.३६ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ (६.११७११९) इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य पुत्राय ददाति । अनृणो भवति ॥

[सगोत्राय ॥ कौशिकसूत्र ५,१०{४६}.३७ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य गोत्रिणे ददाति । अनृणो भवति ॥

[श्मशाने निवपति ॥ कौशिकसूत्र ५,१०{४६}.३८ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैः द्रव्यमभिमन्त्र्य धनिकस्य श्मशाने निक्षिपति । अनृणो भवति ॥

[चतुष्पथे च ॥ कौशिकसूत्र ५,१०{४६}.३९ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य ग्रामचतुष्पथे निक्षिपेत् । अनृणो भवति ॥

[कक्षानादीपयति ॥ कौशिकसूत्र ५,१०{४६}.४० ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्याग्नौ प्रज्वलिते प्रक्षिप्य ततोऽनृणो भवति । ऋणदानशान्तिः समाप्ता ॥

आकाशोदकेन शरीराप्लवने दोषो भवति तस्य शान्तिरुच्यते
[दिवो नु माम् (६.१२४) इति वीध्रबिन्दून् प्रक्षालयति ॥ कौशिकसूत्र ५,१०{४६}.४१ ॥
मन्त्रोक्तैः स्पृशति ॥ कौशिकसूत्र ५,१०{४६}.४२ ॥]
ऽदिवो नु मां बृहतःऽ इति सूक्तेनोदकमभिमन्त्र्य शरीरं प्रक्षालयति । आकाशबिन्दुपतनदोषो न भवति ।ऽदिवो नु मां बृहतःऽ इति सूक्तेनैकत्र तैलं सर्वौषधिः गन्धं हिरण्यं वास एतान्यभिमन्त्र्य शरीरमुद्वर्तयेत् । ततः शान्तिर्भवति । आकाशबिन्दुदोषोपशान्तिः समाप्ता ॥

अथ कुमारस्य कुमार्या वा यस्योत्तमदन्तौ पूर्वौ जातौ तत्र मातापित्रोर्मरणशङ्का भवति तत्र शान्तिरुच्यते
[यस्योत्तमदन्तौ पूर्वौ जायेते यौ व्याघ्रौ (६.१४०) इत्यावपति ॥ कौशिकसूत्र ५,१०{४६}.४३ ॥]
ऽयौ व्याघ्रौऽ इति सूक्तेन व्रीहिञ्जुहोति ।ऽयौ व्याघ्रौऽ इति सूक्तेन यवाञ्जुहोति ।ऽयौ व्याघ्रौऽ इति सूक्तेन तिलाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र क्रमो नास्ति ॥

[मन्त्रोक्तान् दंशयति ॥ कौशिकसूत्र ५,१०{४६}.४४ ॥]
ऽयौ व्याघ्रौऽ इति सूक्तेन व्रीहियवतिलमाषानेकीकृत्वाभिमन्त्र्योत्तमजातदन्ताभ्यां दंशयति ॥

[शान्त्युदकशृतमादिष्टानामाशयति ॥ कौशिकसूत्र ५,१०{४६}.४५ ॥
पितरौ च ॥ कौशिकसूत्र ५,१०{४६}.४६ ॥]
अथाज्यभागान्तं कृत्वा व्रीहियवतिलमाषानेकीकृत्य ततः शान्त्युदकं कृत्वा स्थालीपाकं श्रपयित्वा ततोऽभ्यातानानि हुत्वाऽयौ व्याघ्रौऽ इति सूक्तेन स्थालीपाकं सम्पात्याभिमन्त्र्य तत उत्तमजातदन्तमाशयति । मातापितरौ वाशयतः । शान्त्युदकेन स्थालीपाकस्य श्रपणम् । आज्यभागान्ते सर्वत्र शान्त्युदकक्रिया कर्तव्या । अभ्यातानाद्युत्तरतन्त्रम् । उत्तमदन्तजातदोषशान्तिः समाप्ता ॥

अथ शिरसि अङ्गे वा काकोपविष्टदोषः श्रूयते तस्य शान्तिरुच्यते
[इदं यत्कृष्णः (७.६४) इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति ॥ कौशिकसूत्र ५,१०{४६}.४७ ॥]
ऽइदं यत्कृष्णःऽ इति द्वाभ्यामृग्भ्यामुदकमभिमन्त्र्य शरीरं प्रक्षालयति । काकोपविष्टदोषो न भवति । स्नानं वा करोति ॥

[उपमृष्टं पर्यग्नि करोति ॥ कौशिकसूत्र ५,१०{४६}.४८ ॥]
ऽइदं यत्कृष्णःऽ इति द्वाभ्यामृग्भ्यामुल्मुकमभिमन्त्र्य काकमुखेनोपमृष्टं पुरुषं पर्यग्नि करोति । उपरि भ्रामयित्वा दूरे निक्षिपति । काकोपविष्टदोषशान्तिः समाप्ता ॥

अथ संसर्गदोषशान्तिरुच्यते
[प्रतीचीनफलः (७.६५) इत्यपामार्गेध्मेऽपामार्गीरादधाति ॥ कौशिकसूत्र ५,१०{४६}.४९ ॥]
बर्हिर्लवनाद्याज्यतन्त्र इध्मस्थानेऽपामार्गेध्ममुपसमाधाय ततोऽभ्यातानान्तं कृत्वाऽप्रतीचीनफलःऽ इति तिसृभिरृग्भिरपामार्गसमिध आदधाति । सर्वत्र प्रादेशमात्रीः समिधो भवति । अभ्यातानाद्युत्तरतन्त्रम् । अथवापामार्गकाष्ठप्रज्वलितेऽग्नौऽप्रतीचीनफलःऽ इति तिसृभिरपामार्गसमिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः । सर्वेषु रोगेषु श्यावदता कुनखिना षण्डेन ज्वरेणापामार्गादि सर्वेषु रोगेषु संसर्गेषु सर्वदोषान्मुच्यते । संसर्गे दोषशान्तिः समाप्ता ॥

[यदर्वाचीनम् (१०.५.२२) इत्याचामति ॥ कौशिकसूत्र ५,१०{४६}.५० ॥]
ऽयदर्वाचीनम्ऽ इत्यृचोदकमभिमन्त्र्याचामयति । अनृतमुक्त्वाचमनं करोति ॥ वणिज्यनृतं कृत्वाचमनं करोति । अनृतदोषो न भवति । अनृतवचनदोषशमनशान्तिः समाप्ता ॥

[यत्ते भूमे (१२.१.३५) इति विखनति ॥ कौशिकसूत्र ५,१०{४६}.५१ ॥]
यत्र क्वचित्खनति तत्र सर्वत्रऽयत्ते भूमेऽ इत्यृचा खनति गृहनिधौ वा स्थूणागर्ते वा स्नानार्थं मृत्तिकाग्रहप्रकरणार्थं सर्वत्र मृत्तिकाखननं विधानेन ॥

[यत्त ऊनम् (१२.१.६१) इति संवपति ॥ कौशिकसूत्र ५,१०{४६}.५२ ॥]
ऽयत्त ऊनम्ऽ इत्यृचा गृहादि पूरयति सर्वत्रानेन विधानेन पूरणम् । खनने खननदोषो न भवति । पूरणे पूरणदोषो न भवति । समाप्ता खननपूरणशान्तिः ॥

अथ शकुनशान्तिरुच्यते
[प्रेहि प्र हर इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ कौशिकसूत्र ५,१०{४६}.५३ ॥
प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जल ॥ शुनं वद दक्षिणतः शुनमुत्तरतो वद । शुनं पुरस्तान्नो वद शुनं पश्चात्कपिञ्जल ॥ भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । भद्रमस्माकं वद भद्रं नो अभयं वद ॥ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन् वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥ यौवनानि महयसि जिग्युषामिव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ कौशिकसूत्र ५,१०{४६}.५४ ॥]
ऽप्रेहि प्र हर वा दावान्ऽ इति सूक्तेन षडर्चेनापशब्दं श्रुत्वा जपति कपिञ्जलवासितं श्रुत्वा ग्रामेऽरण्ये पक्षिवासितं श्रुत्वा वा स्वयं वा क्रुद्धभाषणं कृत्वान्यस्यासद्वचनं श्रुत्वा सागोवासे वा उलूकवासने कपोतवासने पूर्वतो वोत्तरतो वा लोके निन्दितः । यत्किञ्चिल्लोकविरुद्धं दृष्ट्वा श्रुत्वा वा सर्वत्र जपने स्वस्त्ययनं भवति ।ऽप्रेहि प्र हरऽ इति सूक्तं नित्यं जपति ।
स्वस्त्ययनकामः । समाप्तं नित्यजपस्वस्त्ययनम् । अपशकुनजपस्त्ययनशान्तिः समाप्ता ॥

[यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधतित्यभ्यवकाशे संविशत्यभ्यवकाशे संविशति ॥ कौशिकसूत्र ५,१०{४६}.५५ ॥]
आकाशे यद्धि स्वपिति अरण्ये वा गृहे वा शून्ये गृहे वा पर्वते वा तदाऽयो अभ्यु बभ्रुणाऽ इत्यृचं जपित्वा स्वपिति । राजसेना आकाशे स्वपिति अरण्ये तदेदं कर्म कुर्यात् । नैमित्तिकान्यवश्यं कर्तव्यानि । अकरणे धनधान्यपश्वादिविनाशः । तस्मान्नित्यनैमित्तिकानि कार्याणि ।ऽजरायुज इति दुर्दिनमायन्ऽ (Kऔश्ष्३८.१) इत्यादीनि । अथाद्भुतानि वर्षे यक्षष्वादीनि नैमित्तिकानि तान्यवश्यं कार्याणि । अकरणे गृहे ग्रामे वा नगरे वा जनपदे वा दोष उत्पद्यते । मेधाजननग्रामसम्पदासर्वसम्पदासाम्मनस्यवर्चस्यविजयराजकर्मपौष्टिकस्त्रीकर्मस्वस्त्ययनायुष्यकाम्यादीनि इज्यायाः प्रवृत्तिः । यदि काम्येच्छा तदा तदा प्रवृत्तिः । अथवा नेच्छा तदा न प्रयुञ्ज्यात् । नित्यानि जातकर्मादीनि । नित्यानां नैमित्तिकानामकरणे प्रत्यवायो भवति । तथा चोक्तम्

नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया.
मन्त्रक्रमेण नैमित्तिकान्युक्तानि संहिताविधौ ॥
मन्त्रविधानं कौशिके । ब्राह्मणपाठत्वात्समाप्तानि नैमित्तिकानि.
सर्वज्ञानप्रबोधार्थं विज्ञानं प्रोक्तवानृषिः.
दुष्टदोषविनाशाय नैमित्तिकानि पञ्चमे ॥
दशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४६ ॥




इति कौशिकपद्धतौ पञ्चमोऽध्यायः समाप्तः ॥


____________________________________________________________________________