कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/द्वितीयः सर्गः(ब्रह्मसाक्षात्कारः)

विकिस्रोतः तः
← प्रथमः सर्गः(उमोत्पत्तिः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
द्वितीयः सर्गः(ब्रह्मसाक्षात्कारः)
कालिदासः
तृतीयः सर्गः(मदनदहनः) →

द्वितीयः सर्गः


  तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
  तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥१॥

 तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुताः। दिवमोकः स्थानं येषां ते दिवौकसो देवाः । 'दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः। तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । 'नहिवृतिवृषि-' (पा.६।३।११६) इत्यादिना पूर्वपदस्य दीर्घः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टाबन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साड्रूपत्वाभावात् 'सहेः साडः सः' (पा.८।३।५६) इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् 'ओर्गुणः' (पा.६१४११४६) इति गुणो न। धाम स्थानं ययुः, ब्रह्मलोकं जग्मुरित्यर्थः ॥ १॥

  तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
  सरसा सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २ ॥

 तेषामिति ॥ परिम्लाना परिक्षीणा मुखश्रीर्मुग्वकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा । सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितिमान्सूर्य इवाविरभूत् , प्रकाशोऽभूदित्यर्थः। 'प्रकाशे प्रादुराविः स्यात्' इत्यमरः । सूर्योपमानेन तेषां म्लानिहरत्वं सूचितम् । अत्रोपमालंकारः। तल्लक्षणं तु-'स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा॥' इति ॥२॥

  अथ सर्वस्व धातारं ते सर्वे सर्वतोमुखम् ।
  वागीशं वाग्मिराभिः प्रणिपत्योपतस्थिरे ॥३॥

 अथेति ॥ अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् , चतुर्मुखमित्यर्थः। वाचां विद्यानामीशं वागीशं सर्वस्य जगतो धातारं स्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः, अर्थयुक्ताभिरित्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' (पा.४।४।९२) इति यत्प्रत्ययः। वाग्मिरुपतस्थिरे, तुष्टुवुरित्यर्थः । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम् ' (वा० ९१४) इत्यात्मनेपदम् ॥३॥

 स्तुतिप्रकारमाह 'नमः' इत्यादिभिर्द्वादशभिः श्लोकैः-

  नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
  गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥४॥

 नम इति ॥'हे भगवन्' इत्यध्याहार्य व्याख्येयम् । सृष्टेः प्राक् । 'अन्यारात्-' (पा.२।३।२९) इत्यादिनाऽञ्चत्तरपदयोगे पञ्चमी । केवलात्मन एकरूपाय । 'आत्मा वा इदमेक एवाग्र आसीत्' (ऐत० १११) इति श्रुतेः। 'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः । पश्चात्सृष्टिप्रवृत्तिकाले। विभज्यतेऽनेनेति विभागः। गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । 'गुणाः सत्त्वं रजस्तमः' इत्यमरः। भेदमुपाधिम् , स्रष्टत्वादिकमित्यर्थः। उपेयुषे प्राप्तवते । 'उपेयिवाननाश्वाननूचानश्च' (पा.३।२:१०९) इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररूपिणे तुभ्यं नमः ! 'नमःस्वस्ति-' (पा.२।३।१३) इत्यादिना चतुर्थी। उक्तं च-'नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च। तमोरूपाय संहारे त्रिरूपाय स्वयंभुवे ॥' इति ॥ ४॥

  यदमोघमपामन्तरुतं बीजमज ! त्वया ।
  अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥५॥

 यदिति ॥ न जायत इत्यजः, हे अज! अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुतं निक्षिप्तम् । 'मुक्तम्' इति पाठे विसृष्टमित्यर्थः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः। अतस्ते बीजाचराचरं स्थावरजंगमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् , उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । 'अदश्चराचरं विश्वं प्रसवस्तस्य गीयते' इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते, लोके इति शेषः । अत्र मनुः ( १।८-९)-अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥' इति ॥ ५ ॥

  तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
  प्रलयस्थितिसर्गाणामेकः कारणतां गतः॥६॥

 तिमृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्वैगुण्यमयीभिहरिहरब्रह्मस्वरूपाभिर्महिमानं निजशक्तिमुदीरयन्विजम्भयन् प्रलयस्थितिसर्गा- णामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं 'पश्चाबेदमुपेयुषे' (२।४) इत्यस्य विवरणमतो न गतार्थत्वदोषः ॥ ६॥

 भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनसृष्ट्यर्थ मूर्तिमतो ब्रह्मणो भेदमाह-

  स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
  प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥७॥

 स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रोपुंसौ। अचतुर-' (पा.५१४।७७) इत्यादिनाच्ऽप्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ। 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' इति विश्वः। तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः। सृज्यत इति सर्गस्तस्य, निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । 'पिता मात्रा' (पा.१।२।७०) इत्येकशेषः । स्मृतौ । वृद्धैरिति शेपः अत्र मनुः ( १:३२ )-'द्विधा कृत्वात्मनो देह- मर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥' इति ॥७॥

  स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।
  यो तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥८॥

 स्वकालेति ॥ स्वकालस्य परिमाणेन 'चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते' इत्युक्तरूपेण व्यस्ते विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि 'अचतुर-' (पा.५।४।७७) इत्यादिसूत्रेण रात्रौ च दिवा च रात्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि 'दोषामन्यमहः, दिवामन्या रात्रिः' इत्यादौ कर्मवदत्रापि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः (मनु. ११५२)-'यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥' इति । एतच्च दैनंदिनसृष्टिप्रलयाभिप्रायकं, महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ॥८॥


पाठा०-१ भावौ. २ परिणामेन. ३ यो स्वप्नबोधौ तावेव; स्वप्नावबोधौ

भूतानां तावेव.

  जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
  जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥९॥

 जगदिति ॥ हे भगवन् ! त्वं जगद्योनिर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । जगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः। त्वं जगतामादिर्जगदादिः, सृष्टेः प्रागपि सन्नित्यर्थः। अत एव त्वमनादिरादिरहितः । जगतामीशो नियन्ता स्वयं निरीश्वरः, अनियम्य इत्यर्थः । 'यतो वा इमानि भूतानि जायन्ते' (तैत्ति० ३।१।१) इत्यादिश्रुतिरेवान प्रमाणम् । अत्र 'अयोनिः' इत्यादौ नञ्तत्पुरुषाश्रयणे विरोधः, बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः। यथाहुः-'विरोधाभासत्वे विरोधः' इति ॥९॥

 तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह-

  आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
  आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥१०॥

 आत्मानमिति ॥ हे भगवन् ! स्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि। सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि, अधिष्ठानमपि स्वयमेवेत्यर्थः । 'स्वे महिम्नि प्रतिष्ठितम्' (छां ० ७।२४।१) इति श्रुतेः। कृतिना समर्थेन । इदं सर्वत्र संबध्यते। आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । 'प्रकृत्यादिभ्य उपसंख्यामम्' (वा० १४६६) इति वार्तिकात्सर्वत्रात्मनेति तृतीया। न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ॥ १० ॥

  द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
  व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ ११ ॥

 द्रव इति ॥ त्वम्' इत्यनुषज्यते । हे भगवन् ! त्वं द्रवः सरित्समुद्रादिवद्र-


पाठा०-१ अनन्तो जगदन्तकः; जगदन्तोऽप्यनन्तकः, २ जगदीशोऽप्यनी- श्वरः. ३ गुरुर्लघुः. टिप्प०-1 'अत्र स्वाधीनात्मसर्गस्थितिप्रलयस्यास्य ब्रह्मणः पराधीनसर्गादेः प्रपञ्चनाद्व्यतिरेकोक्तिः' इति नारायण० । सात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुहेमाद्रिवदचलनीयः । व्यक्तः कार्यरूपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एवं विभूतिप्वणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् ॥ ११ ॥

  उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
  कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ १२ ॥

 उद्धात इति ॥ हे भगवन् ! यासां गिरां वाचामुद्धात उपक्रमः प्रणव ओंकारात्मकः। 'ओंकारप्रणवौ समौ' इति। 'स्यादभ्यादानमुद्धा आरम्भः' इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । 'ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥' इति निरुक्तपरिशिष्टयोर्यास्कः। नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः। उक्तं च-'स्वरविशेषादर्थप्रतिपत्तिः'। 'यथेन्द्रशत्रुः स्वरतोऽपराधात्' (शिक्षा० ५२) इति । यासां गिरा त्रिभिर्न्यायरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः। यज्ञो ज्योतिष्टोमादिः, न तु चैत्यवन्दनादिरिति भावः। फलं स्वर्गः । कर्मद्वारेति शेषः। कर्मस्वगौं ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिराम् , वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन ॥ १२ ॥

 सांख्यमतेन स्तुवन्ति-

  त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
  तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः॥१३॥

 त्वामिति ॥ हे भगवन् ! त्वां पुरुषस्यार्थो भोगापवर्गरूपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । 'प्रकृतिः पञ्चभूतेषु प्रधानं भूलकारणम्' इति यादवः । आमनन्ति कथयन्ति । 'म्ना अभ्यासे' इति धातोर्लट् । 'पाघ्राध्मास्थाना-' (पा.७।३।७८) इत्यादिना मनादेशः । प्रकृतिपुरुष-


पाठा०-१ उद्गीथः. टिप्प०-1 सप्तविभूतयस्तु-'अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥' इत्यादिनोक्ताः । मेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः। त्वामेव तां प्रकृतिं साक्षित्वेन पश्यतीति तहर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । 'विदो लटो वा' (पा.३।४।८३) इति शेर्जुसादेशः 'अजामेकां लोहित शुक्लकृष्णाम्' (श्वेता० ४१५) इति श्रुतिरत्र प्रमाणम् ॥ ३॥

  त्वं पितृणामपि पिता देवानामपि देवता ।
  परतोऽपि परश्वासि विधाता वेधसामपि ॥१४॥

 त्वमिति ॥ हे भगवन् ! त्वं पितृणामग्निष्वात्तादीनामपि पिता, तेषामपि तर्पणीय इत्यर्थः । देवानामिन्द्रादीनामपि देवता, तेषामपि यजनीय इत्यर्थः । परतोऽपि परश्चासि, सर्वोत्तरोऽसीत्यर्थः । 'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' (कठोप० १।३।११) इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्रष्टाऽसि ॥१४॥

  त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः।
  वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥१५॥

 त्वमेवेति ॥ शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि 'कालाट्ठञ्' (पा.४।३।११) इति ठञपवादः। अत एव सूत्रकारस्यापि प्रयोगः-'येषां च विरोधः शाश्वतिकः' (पा.२।४।९) इति। तथापि प्रयोगवशात्साधुरिति वामन इत्याह-'शाश्वतमिति प्रयुक्तेः' (काव्या.सू.५।२।५१) 'इति । शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति । होता यजमानश्चासि। भोज्यमभ्यवहार्यमन्नम्। 'भोज्यं भक्ष्ये' (पा.७३।६९) इति निपातनात्कुत्वाभावः। भोक्ताऽxदश्चासि । वेद्यं साक्षात्कार्यं वस्तु, वेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तxसि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम् ॥ १५॥

  इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः।
  प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः॥१६॥


पाठा०-१ दैवतम्. २ शाश्वतम्. ३ वेद्यं वेदयिता; वेद्यश्च वेदिता. ४ यथार्थ. ५ब्रह्मा.  इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः। 'आख्यातोपयोगे' (पा.१।१।२९) इत्यपादानत्वात्पञ्चमी। यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः। खच्प्रकरणे 'गमेः सुप्युपसंख्यानम्' (वा० २००९) इति खच्प्रत्ययः । 'अरुषिदजन्तस्य मुम्' (पा.६।३।६७) इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच ॥ १६ ॥

अथ कविराह-

  पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
  प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥१७॥

 पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयी चतुर्विधा। 'संख्याया अवयवे तय' (पा.५।२।४२) इति तयप्। 'टिड्ढाणन्द्वयसच्' (पा.४।१।१५) इत्यादिना डीप्। शब्दानां प्रवृत्तिवैंखरीप्रमुखा वाग्वृत्तिः । उक्तंच- 'वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा। द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥' इति । पुराणस्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । तद्धितार्थ-' (पा.२।१।५१) इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः ॥ १७ ॥

 भगवानाह-

  स्वागतं स्वानधीकारान प्रभावैरवलम्ब्य वः।
  युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ! ॥१८॥

 स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः! 'प्राज्यं भूरि प्रभूतं च' इति यादवः । स्वान्स्वकीयानधीकारान्नियोगान् । 'उपसर्गस्य घञि-' (पा.६।३।१२२) इति वा दीर्घः। प्रभावैः सामथ्र्यैरवलम्ब्यास्थाय, यथाधिकारं स्थित्वापीत्यर्थः। युगपत्समकालं प्राप्तेभ्यः, युगप्राप्त्या महत्कार्यमनुमीयत इति भावः। युगबाहुभ्यः, दीर्घबाहुभ्य इत्यर्थः । आजानुबाहुत्वं भाग्यलक्षणम् , वो युष्मभ्यम् । 'बहुवचनस्य वस्नसौ' (पा.८।११२१) इति वसादेशः । 'कर्मणा यमभिप्रैति-' (पा.१।४।३२) इत्यत्र कर्मपदेन क्रियाग्रहणासंप्रदानत्वम् । स्वागतं

शोभनमागमनम् ? काकुरत्रानुसंधेया ॥ १८ ॥

  किमिदं द्युतिमात्मीयां न विभ्रति यथा पुरा ।
  हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥ १९ ॥

 किमिति ॥ 'वत्साः' इत्युत्तरश्लोकीय (२।२८) संबोधनमत्राप्यनुषञ्जनीयम् । हे वत्साः पुत्रकाः! हिमेन नीहारेण क्लिष्ट प्रकाशानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव । 'दीप्तिताराहुताशेषु ज्योतिः' इति शाश्वतः । वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युति न बिभ्रति । इदं किम् ? किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥ १९ ॥

उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः-

  प्रशमादर्चिषामेतदद्गीर्णसुरायुधम् ।
  वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥ २० ॥

 प्रशमादिति ॥ अर्चिषां तेजसा प्रशमान्निर्वाणाद नुद्गीर्णसुरायुधम् । अनुदितचित्रप्रभमित्यर्थः । एतदृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते ॥ २० ॥

  किं चायरिदुर्वारः पाणौ पाशः प्रचेतसः ।
  मत्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ २१ ॥

 किं चेति॥ किं च, अयमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । 'प्रचेता वरुणः पाशी' इत्यमरः। पाणौ पाशो रज्जुरायुधविशेषः। मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः। अत्र फणि निष्ठदैन्यस्य पाशेऽसंभवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः॥२३॥

  कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
  अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २२ ।।

 कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सोऽपविद्धगदः । अत एवं भग्नशाखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनःशल्यम् , दुःखहेतुत्वान्मनसः शल्यप्रायत्वमित्यर्थः । पराभवम् , शत्रुकृतमिति शेषः। शंसतीव कथयतीव, लक्षणयाऽनुमापयतीत्यर्थः। बाहौ मुख्यकथनस्यासंभवादिवशब्दोऽप्यत एव ॥२०॥


पाठा०-१ यथापुरम्. २ इमाम् ; इति. ३ प्रभावानि. ४ अनुदूर्णः, अनुगूर्ण,

५ कुण्ठितश्रीव. ६ अपि.

  यमोऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
  कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ।। २३ ॥

 यम इति ॥ अस्तं नाशमिताः प्राप्ताः, अस्तमिति मकारान्तमव्ययम् । तस्य 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापनैः' (पा.२।१।२४) इति समासः। अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि । प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका, तस्य यल्लाघवं क्लैब्यं तत्कुरुते । ‘अलातमुल्मुकं ज्ञेयम्' इति हलायुधः । 'निर्वाणोऽवाते' (पा.८१२५०) इति निपातनान्निष्ठानस्वम् । अत्रापि लाधवमिव लाघवमिति कल्पनान्निदर्शनालंकारः ॥ २३ ॥

  अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
  चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ २४ ॥

 अमी इति ॥ प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् , केन हेतुनेत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्राप्ताः? ॥ २४ ॥

  पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
  अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २५ ॥

 पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिप्ति शेषः । पर्याकुलस्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोम्भसां जलानां प्रतीपगमनात् , उत्तानावरोहादित्यर्थः । ओधस्य संरोधः प्रवाहप्रतिबन्ध इवानुमीयते ॥ २५ ॥

  आवर्जितजटामौलिविलम्बिशशिकोटयः।
  रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः ॥ २६ ॥


पाठा०-१ क्षितिशीतलाः. २ आयाताः. ३ दर्शिनः, दर्शनम्. ४ अहंकार. टिप्प०-1 ते च-'धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमः स्मृतः। एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥' इत्यनेनोक्ताः। 2 सप्तमरुतस्तु-'आवद्धः प्रवहश्चैव संवहश्चोद्वहस्तथा। विवहाख्यः परिवहः परावह इति क्रमात् ॥' इति ।  आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मौलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि, एकादशानामिति शेषः। मूर्धानः क्षत हुंकार शंसन्तीति तथोक्ताः, हुंकारक्षत्यनुमापका इत्यर्थः । हुंकारशस्त्रा हि रुद्रा इति भावः ॥ २६ ॥

  लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरेः ।
  अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २७ ॥

 लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकारप्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरुत्सर्गाः सामान्यशास्त्राणि ‘मा हिंस्यात्' इत्येवमादीनि । अपोद्यन्त एभिरित्यपवादैः 'गामालभेत' इत्यादिभिर्विशेषशास्त्रैरिव । किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः? कृतविषयसंकोचरूपबाधा इत्यन्यत्र । 'विषयसंकोच एव बाधः' इत्याचार्याः । निषेधशास्त्रस्यावैदिकहिंसापरिहारेण लौकिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्य. लमतिगहनावगाहनेन ॥२७॥

  तद्बूत वत्साः ! किमितः प्रार्थयध्वं समागताः ।
  मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।। २८ ॥

 तदिति ॥ तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः ! 'वत्सस्त्वर्भकपुत्राद्योवर्षे वत्सं तु वक्षसि' इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते। संभूयागताः समागता इतो मत्तः किं प्रार्थयध्वम् ? किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह-मयि लोकानां सृष्टिः । रक्षा युष्मास्ववस्थिता, अतस्तदर्थमपि नास्ति मदपेक्षेत्यर्थः ॥ २८ ॥

  ततो मन्दानिलोद्भूतकमलाकरशोभिना ।
  गुरुं नेत्रसहस्रेण नोदयामास वासवः ॥ २९ ॥

 तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । 'गुरूगीष्पतिपित्राद्यौ' इत्यमरः । मन्दानिलोद्धृतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्त्रेण नोर्दयामास प्रेरयामास । सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ॥२१॥


पाठा०-१ न खलु स्थ बलोत्तरः. २ प्रार्थयध्वे. ३ भूतानाम्. ४ चोदयामास;

प्रेरयामास. ५ वृत्रहा.

  स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ।
  वाचस्पतिरुवाचेदं प्राञ्जलिजलजासनम् ॥३०॥

 स इति ॥ हरेरिन्द्रस्य । 'इन्द्रो दुश्च्यवनो हरिः' इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् , तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्विनेत्रम् , प्रसिद्धाञ्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालंकारः। स वाचस्पतिः। कस्कादित्वादलुक्सत्वे। षष्ट्याः पतिपुत्र-' (पा.८।३।५३) इत्यादिना सत्वमिति स्वामी,-तन्न; छन्दोविषयत्वात् । प्राञ्जलिः सन् । जलजासनं ब्रह्माणमिदमुवाच ॥३०॥

  एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् ।
  प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥३१॥

 एवमिति ॥ हे भगवन् षड्गुणैश्वर्यसंपन्न ! यदात्थ 'कृतव्यावृत्तयः परैः' (२।२७) इति यद्ब्रवीषि । 'ब्रुवः पञ्चानाम्' (पा.३।४।८४) इत्यादिनाहादेशः। 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा.३।३।१३१) इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग इत्याह-'आहेति भूते णलन्तभ्रमात्-' (काव्या.सू.५।२।४४) इति । आहेत्युपलक्षणम् । तदेव सत्यम् । नोऽस्माकं पदमधिकारः परैः शत्रुभिरामृष्टमाक्षिप्तम्। हे प्रभो! प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरूपः, सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि? वर्तमानेऽपि वचनभङ्गया भविष्यन्निर्देशः प्रसिद्धः। 'अपह्नवे ज्ञः' (पा.११३।४४) 'अकर्मकाच' (पा.१।३।२६) इत्यात्मनेपदविकल्पः ॥३१ ॥

 उक्तमेव प्रपञ्चयति-

  भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
  उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥३२॥

 भवदिति ॥ भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः तारक इत्याख्या


पाठा०-१द्विनेत्रः. २ दशचक्षुःशताधिकम्. ३ यथा. ४ ज्ञास्यात प्रभुः. ५ त्वया दत्त; भवद्दत्त. टिप्प०--1 'ऋ गतौ इत्यस्य निष्ठा लिङ्सिचोरात्मनेपदम्-' इति विकल्पटूकत्वात् 'यस्य विभाषा' इतीडभावः' इति बालबोधिनी। 2 सेयं कथा महाभारतात् ( कर्णपर्वणस्त्रयस्त्रिंशाध्यायात् ) अनुसंधेया। नामधेयं यस्य स तारकाख्यः। महानसुरो महासुरः । 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' (पा.२३११६१) इति तत्पुरुषः। धूमकेतुरुत्पातविशेष इव लोकानामुपप्लवायोपद्वायोत्थित उत्पन्नः ॥ ३२॥

  पुरे तावन्तमेवास्य तनोति रविरातपम् ।
  दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥३३॥

 पुर इति॥ अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मानमेवातपं तनोनि। यावन्मात्रेण यावतैव । यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा, अल्पपरिमाणेनेत्यर्थः । 'मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कात्सर्येऽवधारणे' इत्यमरः। दीर्घिकासु क्रीडावापीपु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते । कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः ॥ ३३ ॥

  सर्वाभिः सर्वदा चन्द्रस्तं कलाभिनिषेवते ।
  नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥३४॥

 सर्वाभिरिति ॥ चन्द्रस्तं तारकं सर्वदा, कृष्णपक्षेऽपीत्यर्थः। सर्वाभिः कलाभिर्निषेवते। 'कला तु षोडशो भागः' इत्यमरः । केवलां हरचूडामणीकृतां शिवशिरोमणीकृतां लेखां नादत्ते न गृह्णाति ॥ ३४ ॥

  व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
  न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥ ३५ ॥

 व्यावृत्तेति ॥ वायुः स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् । स्तेनाद्यन्नलोपश्च' (पा.५।१।१२५) इति यत्प्रत्ययो नलोपश्च । कुसुमानां स्तेयं तस्मात्स्तेयाभियोगाद्दण्डाद्वा साध्वसं भयं तस्माद्वेतोरुधाने व्यावृत्तगतिः। निवृत्तोद्यानसंचार: सन्नित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। तत्पार्श्व तत्समीपे । तालस्य वृन्तैरुद्वथ्यते। तालस्येव वृन्तमस्येति वा तालवृन्तं तस्यानिलाब्द्यजनसंचारपवनादधिकं यथा तथा न वाति । 'व्यजनं तालवृन्तकम्' इत्यमरः ॥ ३५ ॥

  पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः ।
  उद्यानपालसामान्यमृतवस्तमुपासते ॥ ३६॥

 पर्यायेति ॥ ऋतवः षड्वसन्तादयः पर्यायसेवां क्रमसेवामुत्सृज्य पुष्पाणां


पाठा०-१ करोति. संभारे संग्रहे तत्पराः, आसक्ताः सन्त इत्यर्थः । 'तत्परे प्रसितासक्तौ' इत्यमरः । उद्यानपालैरुधानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकमुपासते सेवन्ते, शीतोष्णादिदोषप्रकाशनं तु दुरापास्तमित्यर्थः ॥ ३६ ॥

  तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
  कथमप्यम्भसामन्तराऽऽनिष्पत्तेः प्रतीक्षते ॥ ३७॥

 तस्येति ।। सरितां पतिः समुद्रस्तस्य तारकस्योपायनानां प्राभृतानां योग्यानि । 'प्राभृतं तु प्रदेशनम् । उपायनम्' इत्यमरः । रत्नान्यम्भसामन्तः आनिष्पत्तेः परिपाकपर्यन्तम् । विकल्पादसमासः । कथमपि महता यत्नेन प्रतीक्षते, कदा वा परिपच्येरन्नित्यैकाग्र्येण पालयतीत्यर्थः ।। ३७ ॥

  ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
  स्थिरप्रदीपतामेत्य भुजंगाः पर्युपासते ।। ३८ ॥

 ज्वलदिति ॥ किंचेति चार्थः । ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा ज्वाला येषां ते वासुकिप्रमुखा भुजंगाः सर्पाः सिद्धाश्च ध्वन्यन्ते । 'भुजंगः षिङ्गसर्पयोः' इत्यमरः । निशि स्थिरप्रदीपतामनिर्वाणदीपत्वमेत्यैनं तारकं पर्युपासते परिवृत्य सेवन्ते ॥ ३८ ॥

  तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः ।
  अनुकूलयतीन्द्रोऽपि कल्पडुमविभूषणैः ।। ३९ ॥

 तत्कृतेति ॥ इन्द्रोऽपि तेन तारकेण कृतं तत्कृतमनुग्रहं प्रसादमपेक्षत इति तथोक्तः सन् । मुहुर्दूतहारितैर्दूतप्रापितैः कल्पद्रुमाणां विभूषणैः, तत्प्रसूनैरि- त्यर्थः । तं तारकमनुकूलयत्यनुकूलं करोति ॥ ३९ ॥

  इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
  शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ ४० ॥

 इत्थमिति ॥ इत्थमुक्तप्रकारेण रविशशिपवनोदधिभुजंगसुरेन्द्रराराध्यमानोऽपि भुवनत्रयं क्लिश्नाति पीडयति । तथा हि-दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् ; उपकारेण तु न शाम्येत् , प्रत्युत प्रकुप्यतीति भावः ॥ १०॥


पाठा०-१ प्रहिताः. २ प्रत्यहम्. ३ खर्गद्रुम. ४ प्रत्युपकारेण.

  तेनामरवधूहस्तैः सदयालूनपल्लवाः ।
  अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ।। ४१ ॥

 तेनेति ॥ तेन तारकेणामरवधूहस्तेः, सुकुमारैरिति भावः । तैरपि सदयमालूना अवतंसार्थं छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः । छेदाश्च पाताश्च छेदपातास्तेषाम् । अभिजानन्तीत्यभिज्ञाः । कृद्योगात्कर्मणि पष्ठी । क्रियन्ते ॥ ४१॥

  वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
  चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ।। ४२ ॥

 वीज्यत इति ॥ हि यस्मात्कारणात्स तारकः संसुप्तः सन् । श्वाससाधारणो निःश्वाससमानोऽनिलो येषां तैः, ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः। बाष्पशीकरवर्षिभिः, तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरबन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । 'प्रग्रहापग्रहौ बन्द्याम्' इत्यमरः । चामरैर्वीज्यते ॥ ४२॥

  उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।
  आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥ ४३ ॥

 उत्पाट्येति ॥ तेन तारकेण हरितां सूर्याश्वानाम् । 'हरित् सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि' इति विश्वः । खुरैः शर्फः क्षुण्णानि चूर्णितानि । एतेन तेषामत्योन्नत्यं सूचितम् । मेरुशृङ्गाण्युत्पाव्य स्वंपु वेश्मसु । 'वेश्मसु' इति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः। आक्रीडन्त एप्वित्याक्रीडाः, ते च ते पर्वताः कल्पिताः कृताः ॥ ४३ ॥

  मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् ।
  हेमाम्भोरुहशस्यानां तद्वाप्यो धाम सांप्रतम् ॥४४॥

 मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव शिष्यत इति शेषं शिष्टम् । कर्मणि घञ्प्रत्ययः ।'-त्रिष्वन्यत्रोपयुज्यते' इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह-हेमेति । हेमाम्भोरुहाण्येव शस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाठ्य स्वदीर्धिकास्वेव प्रतिरोपितवानित्यर्थः॥४॥


पाठा०-१ हस्तसदया.

  भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
  खिलीभृते विमानानां तदापातभयात्पथि ॥ ४५ ॥

 भुवनेति ॥ तस्य तारकस्यापातात् समापत्तेर्भयाद्विमानानां पथि खिलीभूते अप्रहतीभूते सति । 'द्वे खिलाप्रहते समे' इत्यमरः । स्वर्गिभिर्देवैर्भुवनानामालोकने प्रीतिर्नानुभूयते ॥ ४५ ॥

  यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
  जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ ४६॥

 यज्वभिरिति ॥ यज्वभिर्विधिवदिष्टवद्भिः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप् (पा.३।२।१०३) इति ङ्वनिप्प्रत्ययः । विततेष्वध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविर्मायी मायावी । व्रीह्यादित्वादिनिप्रत्ययः। स तारको नोऽस्माकं मिपतां पश्यताम् , पश्यत्सु सत्स्वित्यर्थः । 'षष्ठी चानादरे' (पा.२।३।३८) इति षष्टी । जातवेदा वह्निरेव मुखं तस्माज्जातवेदोमुखादाच्छिनत्ति, आक्षिप्य गृह्णातीत्यर्थः ॥ ४६ ॥

  उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
  देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥४७॥

 उच्चैरिति ॥ किं चेति चार्थः । तेन तारकेणोच्चैरुन्नत उच्चैःश्रवा नाम हयो रत्नमिव हयरत्नमश्वश्रेष्ठः । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः । अस्य शुभ्रत्वादुस्प्रेक्षते-देहबद्धं बद्धदेहम् , मूर्तिमदित्यर्थः । आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । चिरकालार्जितमिन्द्रस्य यश इव । अहार्यपहृतम् ॥ ४७ ॥

 तर्हि सामाद्युपायास्तत्र कथं न प्रयुक्ता इत्यत्राह--

  तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
  वीर्यवन्त्यौपधानीव विकारे सांनिपातिके ॥४८॥

 तस्मिन्निति ॥ क्रूरे घातुके । 'नृशसो धातुकः क्रूर' इत्यमरः । तस्मिन्नसुरे नोऽस्माकं सर्वे उपायाः संनिपातदोषत्रयस्य प्रकोपजे सांनिपातिके विकारे ज्वरादौ । 'संनिपाताच' (वा० ३०३४) इति वक्तव्याट्ठक् । वीर्यवन्ति सारवन्त्यौ- षधानीव प्रतिहतक्रिया विफलप्रयोगा भवन्ति ॥ ४८॥


पाठा०-१ पिबताम्. 1  तदेव प्रतिहतक्रियत्वमाह-

  जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
  हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ।। ४९ ॥

 जयाशेति ॥ किंचेति चार्थः । नूनमनेन हरिचक्रेण वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा, आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थिताचिषोद्गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्टे निष्कमुरो भूषणमर्पितमिवेत्युत्प्रेक्षा, स्वयमेव निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः। 'साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री' इत्यमरः ॥ ४९ ॥

  तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
  अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥ ५० ॥

 तदीया इति ॥ अद्य संप्रति निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्चावर्तकाश्च नामादयो येषां तेयु तोयदेषु मेघेषु तटाघातं वप्रक्रीडामभ्यस्यन्ति ॥ ५० ॥

  तदिच्छामो विभो ! स्रष्टुं सेनान्यं तस्य शान्तये ।
  कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ।। ५१ ॥

 तदिति ॥ तत्तस्मात्कारणात् । हे विभो स्वामिन् ! मोक्तुं भवं त्यक्तुमिच्छवो मुमुक्षवो विरक्ता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्तं छिनत्तीति कर्मबन्धच्छित् तं धर्ममिव, आत्मज्ञानहेतुभूतमिति शेषः। 'तमेव विदित्वातिमृत्युमेति' (श्वेता०३६८) इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीश्चमपतिः । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना क्विप् । तं सेनान्यं कंचित्स्रष्टुमिच्छामः, वयमिति शेषः ॥ ५१ ॥

 सेनानीसृष्टेः फलमाह--

  गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
  प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् ।। ५२ ।।


पाठा०-१ निष्कः. २ अर्पितः. ३ तटाघातान्.


टिप्प०-1 "स्रष्टुम्" इति वा पाठे त्वयेति शेषः । “स्त्रष्टुं" इति केचनापपाठं मन्यन्ते' इति बाल०।  गोतारमिति ॥ सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय । 'पुरोऽव्ययम्' (पा.१।४।६७) इति गतित्वात् 'नमस्पुरसो- र्गस्योः' (पा.८।३।४०) इति सकारः । गां पृथ्वीं त्रायन्त इति गोत्रास्तान् भिनत्तीति गोत्रभिदिन्द्रो जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात् प्रत्यानेष्यति प्रत्याहरिप्यति । तं स्रष्टुमिति पूर्वेण संबन्धः ॥ ५२ ॥

  वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः ।
  गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ॥ ५३ ॥

 वचसीति ॥ तस्मिन्बार्हस्पत्ये वचस्यवसिते परिसमाप्ते सति आत्मभूर्ब्रह्मा गिरं वाचं ससर्ज । जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा.७१३।१९) इत्युभयपदवृद्धिः। गर्जिताद्गर्जितस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वाद्वृष्टेरिव तद्विज्ञापनफलत्वाद्गिरः सुभगत्वमिति भावः ।। ५३ ॥

  संपत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम् ।
  न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥ ५४ ।।

 संपत्स्यत इति ॥ अयं वो युष्माकं कामो मनोरथः सेनानीरूपः संपत्स्यते सेत्स्यति । कश्चित्कियानपि कालः प्रतीक्ष्यताम् , तु किंतु तस्य सेनान्यः सिद्धौ विषय आत्मना स्वयं सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि, नाहं स्रक्ष्यामीत्यर्थः ॥ ५४॥

 कुत इत्याशङ्कयाह-

  इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
  विपवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥ ५५ ॥

 इत इति ॥ इतो मत्त एव प्राप्तश्रीलब्धोदयः स दैत्यस्तारकासुर इतो मत्त एव क्षयं नाशं नार्हति । तथा हि-अन्यो वृक्षस्तावदास्ताम् । विषस्य वृक्षो विषवृक्षोऽपि संवर्ध्य कुतश्चित्कारणात्सम्यग्वर्धयित्वा स्वयं छेत्तुमसांप्रतमनर्हः । 'असांप्रतम्' इत्यनेन निपातेनाभिहितत्वावृक्ष इति द्वितीयान्तो न भवति, अनभिहिते कर्मणि द्वितीयाभिधानात् । यथाह वामनः (काव्या.सू.५।२।२२)- 'निपातेनाप्यभिहिते कर्मणि न विभक्तिः, परिगणनस्य प्रायिकत्वात्' इति ॥५५॥


पाठा०-१ उपरते. २ तस्य. ३ या. ४ सिद्ध्ये.

  वृतं तेनेदमेव प्राञ्जया चास्मै प्रतिश्रुतम् ।
  वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ ५६ ॥

 वृतमिति ॥ प्राक्पूर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' (पा. १।४।४०) इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह-लोकान् दग्धुमलं शक्तम् । 'पर्याप्तिवचनेष्वलमर्थेषु' (पा. ३।४।६६) इति तुमुन्प्रत्ययः। तस्य तपस्तत्तपो वरेण वरदानेन शमितं हि, मयेति शेषः ॥ ५६ ।।

  संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
  अंशाहते निषिक्तस्य नीललोहितरेतसः ॥ ५७ ॥

 संयुग इति ॥ संयुगे युद्ध उद्यतं व्याप्रियमाणम् । संयुगे साधु सांयुगीनम् । 'प्रतिजनादिभ्यः खञ्' (पा.४।४।९९) इति खञ्प्रत्ययः ।तं तारकं निषिक्तस्य कृषिक्षेत्रे क्षरितस्य । 'नीलः कण्टे लोहितश्च केशेष्विति नीललोहित इति पुराणम्' इति स्वामी। तस्य नीललोहितस्य धूर्जटे रेतसः शुक्रस्यांशादृतेंऽशं विनाऽन्यः कः प्रसहेताभिभवेत् ? 'प्रसहनमभिभवः' इति वृत्तिकारः ॥ ५७ ॥

 कथमसावीदृक्शक्तिरित्याह--

  स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
  परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ ५८ ॥

 स इति ॥ स देवो नीललोहितस्तमसः पारे परतो व्यवस्थितं तमोगुणा- तीतं परं ज्योतिः परमात्मा हि । अत एव मया परिच्छिन्नप्रभावर्द्धिरवगाढमहिमातिशयो न भवति, तथा विष्णुना च न, अतस्तस्यासाध्यं नास्तीत्यर्थः ॥ ५८ ॥


पाठा०-१ वृतः. २ अहम् ; आदौ. ३ अशमितम्. ४ उद्यन्तम् ; युध्य- न्तम्. ५ प्रतिष्ठितम्. टिप्प.--1 'तपसो ह्यवश्यं फलेन भाव्यम् , तत् वरेण यदि न शाम्येत्तदाधिकोपद्रवाय क्षमं स्यात्' इति बाल०। 2 'ज्योतिः-शब्दस्य नित्यनपुंसकत्वेन विशेषणविशेष्यभावेऽप्यदोषः, "वेदाः प्रमाणम्" इतिवत्' इति खाल०।  संप्रति तदंशोत्पत्तावुपायं दर्शयति-

  उमारूपेण ते यूयं संयमस्तिमितं मनः ।
  शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ ५९॥

 उमेति ॥ ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमा- रूपेणोमासौन्दर्येण । 'रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥' इति विश्वः । अयस्कान्तेन मणिविशेषेण । 'कस्कादिषु च' (पा.८।३।४८) इति सकारः । लोहवदयोधातुमिव । 'तेन तुल्यं क्रिया चेद्वतिः' (पा.५:१६११५) इति वतिप्रत्ययो मृग्यः । आक्रष्टुमाहर्तुं यतध्वमुद्युक्ता भवत ॥ ५९॥

न च गत्यन्तरमस्तीत्याह-

  उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् ।
  सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥ ६ ॥

 उभे इति ॥ उभयोः शंभोर्मम चाहितं निषिक्तं बीजं तेजो वोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम, उभे एव क्षमे, न तृतीयेत्यर्थः । 'वा'शब्दो द्वन्द्वार्थे, न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालंकारः। प्राकरणिकयोरुमामहेश्वरयोरप्राकरणिकयोब्रह्मजलमूत्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- 'प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्' इति । न चेयं तुल्ययोगिता, तस्याः केवलप्रस्तुतविषयत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति ॥ ६० ॥

  तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः।
  मोक्ष्यते सुरवन्दीनां वेणीवीर्यविभूतिभिः ।। ६१ ॥

 तस्येति ।। तस्य शितिकण्ठस्याष्टमूर्तेरामा, पुत्र इत्यर्थः । ‘आत्मा वै पुत्रनामासि' (कौषी० २।११) इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् । 'पत्यन्तपुरोहितादिभ्यो यक्' (पा.५११२८) इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्य-


पाठा०--१ सोढुम्. २ सेनापत्यम्. ३ वेणीबन्धानदूषितान्.


टिप्प०-1 'वा-शब्दोऽत्र प्रथमोऽत्यन्तान्यसंयोगवारणाय, अन्यस्तु समुच्चये । तदीया शांभवी जलमयी जलप्रधाना मूर्तिरष्टमूर्तिमध्ये जलस्य पठितत्वात्' इति बाल०। विभूतिभिः शौर्यसंपत्तिभिः सुरबन्दीनां वेणीमॊक्ष्यते विलंसयिष्यति । तारकासुरं हनिष्यतीति भावः ॥ ६ ॥

  इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे ।
  मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः ॥ २ ॥

 इतीति ॥ विश्वस्य योनिः कारणम् । 'योनिः स्त्रीणां स्थानभेदे कारणे तान्त्रिके पणे' इति वैजयन्ती । विबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधेऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्तै तथोक्ताः सन्तो दिवं स्वर्गं ययुः प्रापुः ॥६२॥

  तत्र निश्चित्य कंदर्पमगमत् पाकशासनः ।
  मनसा कार्यसंसिद्धौ स्वराद्विगुणरंहसा ॥ ६३ ॥

 तत्रेति ॥ पाको नाम कश्चिदसुरस्तस्य शासन इन्द्रस्तस्य हरचित्ताकर्षणकृत्ये कंदर्प निश्चित्य, साधकत्वेनेति शेषः । कार्यसंसिद्धौ त्वरयौत्सुक्येन द्वौ गुणौ यस्य तद्द्विगुणं द्विरावृत्तं रंहो वेगो यस्य तेन तथोक्तेन । 'गुणस्तु वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । मनसाऽगमत् , सस्मारेत्यर्थः । गमेर्लुङ् । लूदित्त्वाच्च्लेरङादेशः ॥ ६३ ॥

  अथ स ललितयोषिद्भूलताचारुशृङ्गं
   रतिवलयपदाङ्के चापमासज्य कण्ठे ।
  सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
   शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ ६४ ॥

 अथेति ॥ अथ स्मरणानन्तरम् , स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । 'वा संज्ञायाम्' (पा. ५१४।१३३) इत्यानङ् । 'ललितं त्रिषु सुन्दरम्' इत्यमरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लते इव चारुणी शृङ्गे कोटी यस्य तत्तथोक्तं चापम् । रतिः स्मरप्रिया। रतिः स्मरप्रिया' इत्यमरः। तस्या वलयपदानि


पाठा०-१ प्रति. २ कर्मसंसिद्धि; कार्यसंसिद्ध्यै कार्यसंसिद्धित्वरा. ३ सुललित. ४ शार्ङ्गम्. ५ पुष्पकेतुः. टिप्प०---1 'अत्र लता-शब्दः प्राशस्त्यवचनः; अन्यथा भ्रू-शब्दग्रहणेनैव सिद्धे लताशब्दस्याचारितार्थं स्यात्' इति बाल० । कङ्कणस्थानान्यङ्कश्चिन्हं यस्य स तथोक्ते कण्ठ आसज्य लगयित्वा । चापकण्ठविशेषणाभ्यां शृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य शृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते। सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चूताङ्कुरमेघास्त्रं यस्य स तथोक्तः प्राञ्जलिः कृताञ्जलिः सन् । शतमखमिन्द्रमुपतस्थे संगतवान् । संगतिकरणार्थादात्मनेपदम् । अत्र स्वभावोक्तिः, 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ।मालिनीवृत्तमेतत् -'ननमयययुत्तेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ ६४ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतो कुमारसंभवे महाकाव्ये
ब्रह्मसाक्षात्कारो नाम द्वितीयः सर्गः ।