कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/चतुर्दशः सर्गः(सेनाप्रयाणः)

विकिस्रोतः तः
← त्रयोदशः सर्गः(सैनापत्यभिषेकः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
चतुर्दशः सर्गः(सेनाप्रयाणः)
कालिदासः
पञ्चदशः सर्गः(सुरसैन्यसङ्घट्टः) →

चतुर्दशः सर्गः ।

 रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तैस्त्रिदशैर्जिगीषुणा ।
 महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्यत द्रुतम् ॥ १॥

 रणेति ॥ जेतुमिच्छति जिगीषति, जिगीषतीति जिगीषुस्तेन जिगीषुणा । सन्नन्ताज्जयतेः 'सनाशंसभिक्ष उः' (पा. ३।२।१६८ ) इत्युप्रत्ययः । अत एव रणे समरे । 'रणः कोणे कणे पुंसि समरे पुंनपुंसकम् ।' इति मेदिनी । उत्सुकेनोत्कण्ठितेनान्धकशत्रोः शिवस्य सूनुना कुमारेण कर्त्रा । प्रयुक्तैः प्रेरितैः, संनहनार्थमिति शेषः। त्रिदशैर्देवैरिन्द्रादिभिः समं सार्धं तारकसंज्ञकं द्विषं शत्रुं महासुरं दैत्यं प्रसह्य बलाद्धन्तुं मारयितुं द्रुतं शीघ्रम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । समनह्यत संनद्धम् । नह्यतेर्भावे लङ् । सर्गेऽस्मिन्नपि वृत्तमुपजातिरेव ॥ १ ॥

 इतः परं 'स' इत्यादिभिस्त्रिभिः कुमारसंनहनमाह-

 स दुर्निवारं मनसोऽतिवेगिनं जयश्रियः संनयनं सुदुःसहम् ।
 विजित्वरं नाम तदा महारथं धनुर्धरः शक्तिधरोऽध्यरोहयत् ।।२।।


पाठा०-१ स्वयम्. २ जयेषुणा. ३ तारकसंज्ञितं द्विषम् ; तारकमूर्जितद्विषम्. ४ संगमनम् ; संयमनम्. ५ ततः. ६ अध्यरोहत.  तत्र स इति ॥ स गुहः कार्तिकेयो धनुर्धरस्तथा शक्तिधरश्च सन् दुर्निवारं दुःखेन निवारयितुं प्रतिरोद्धुं शक्यम् , अप्रतिरुद्धगतिकमित्यर्थः । मनसः सका- शादप्यतिवेगिनम् , बहुगतिजववन्तमित्यर्थः । इहाति नाम बहुश्चासौ वेगो जवश्च । स विद्यते यस्येति कृते 'न कर्मधारयान्मत्वर्थीयः' इति निषेध- प्रसक्त्या मत्वर्थीयो न स्यात् । अतोऽतीत्यस्य क्रियाविशेषणतामाश्रित्य समर्थनी- यम् । केचित्पुनः 'मनसोऽपि' इति पठित्वा व्याचक्षते । तथा जयश्रियो विजयलक्ष्म्याः संनयनं सम्यक्प्राप्तिसाधनम् । यमारुह्य गच्छन्तो वीराः सजय- लक्ष्मीका एव भवन्तीति भावः । सुतरां दुःसहम् । दुःसहता चैतद्दर्शनविषयिणी बोध्या। एतद्दर्शनेनैव शत्रवः पराजिता भवन्ति । अतो युक्तमेव जयश्रीसन- यनत्वम् । अत एव विजित्वरम् । विजित्वरेत्यानुपूर्वीकं नाम । नामत्वं च व्यक्ति- बोधजनकतावच्छेदकसंकेतत्वम् , दधानमिति शेषः । तथाभूतं महारथं महान्तं स्यन्दनम् । 'रथः पुमानवयवे स्यन्दने वेतसेऽपि च' इति मेदिनी । तदाध्य- रोहयदारुरोह ॥ २॥

 सुरालयश्रीविपदां निवारणं सुरारिसंपत्परितापकारणम् ।
 केनापि दध्रेऽस्य विरोधिदारणं सुचारु चामीकरधर्मवारणम् ।।३।।

 सुरालयेति ॥ विरोधिनं तारकं दारयति मारयति तद्विरोधिदारणम् । णिजन्तप्रयोगं कुर्वता कविना छत्रस्य जडत्वात्स्वातन्त्र्येण दारणक्रियोपयोगित्वा- संभवात्तदीयधारणप्रभावेण वीरो ह्यसौ कुमारस्तारकं जेष्यतीति सूचितम् । 'ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः' इति न्यायादिति भावः । अत एव सुरालयस्य स्वर्गस्य श्रियो लक्ष्म्या विपदामापदां निवारणं नाशकम् । अत एव सुरारेस्तारकस्य संपदां परितापस्य संतापस्य कारणं कर्तृ । सर्वत्र कर्तरि ल्युट । सुचारु सुतरां मनोहरं चामीकरस्य हेम्नो घर्मवारगं छत्रम् । अस्य कुमारस्योपरि केनापि देवेन दध्रे धृतम् । कर्मणि ल्युट् ॥ ३ ॥

 शरच्चरच्चन्द्रमरीचिपाण्डुरैः स वीज्यमानो वरचारुचामरैः ।
 पुरःसरैः किंनरसिद्धचारणै रणेच्छुरस्तूयत वाभिरुल्बणैः ॥ ४ ॥

पाठा०-१ संसत्. २ वारणम्. ३ विरागदारणम्. ४ शरद्वलत्. ५ रोचिभिः. ६ सुवीज्यमानः. ७ रणोत्सुक; स पण्मुखः. ८ उच्चकैः.  शरदिति ॥ शरदि घनात्यये चरतो भ्रमतश्चन्द्रस्य मरीचयो मयूखास्तद्वत् पाण्डुरैः शुभैः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः' इत्यमरः । चरत इति विशेषणं चामराणामपि वीजनवशेन चलत्वादन्वर्थमिति बोध्यम् । तथाभूतवरैः श्रेष्ठैः । 'वरो जामातरि वृतौ देवतादेरभीप्सिते । खड्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम्' इति मेदिनी । चारुभिर्मनोहरैश्च चामरैर्वीज्यमानः । तथा रणेच्छुः संघ्रामाभिलाषुकः स कुमार उल्बणैरुद्भटः । किंनराः किंपुरुषाः । 'स्यात्किंनरः किंपुरुषः' इत्यमरः । सिद्धा देवविशेषाश्चारणाश्च तैः कर्तृभिः । पुरःसरैः सद्भि- र्वाग्भिः कृत्वाऽस्तूयतेडितः । 'ष्टु स्तुतौ' इत्यतः कर्मणि लङ् ॥ ४ ॥

 इदानीमिन्द्रादीनामष्टानामनुप्रयाणमाह-

 प्रयाणकालोचितचारुवेषभृद्वज्रं वहन्पर्वतपक्षदारणम् ।
 ऐरावतं स्फाटिकशैलसोदरं ततोऽधिरुह्य द्युपतिस्तमन्वगात् ॥५॥

 प्रयाणेति ॥ ततोऽनन्तरं द्युपतिरिन्द्रः प्रयाणकाले प्रस्थानसमय उचितं योग्यं चारु मनोहरं च वेषं बिभर्ति धरति तथोक्तः । तथा पर्वतपक्षाणां दारणं छेदनम् । करणे ल्युट । वज्रं स्वायुधं वहन् , करेणेति शेषः । तथा स्फाटिक- शैलः कैलासम्तस्य सोदरं सदृशमैरावतं गजमधिरुह्यास्थाय तं कुमारमन्वगात् । अनुययावित्यर्थः । 'अभ्यगात्' इति पाठस्त्वसाधुः । सेनानीत्वेन वृतत्वादति- श्रेयः कुमारापेक्षयान्येषामिन्द्रादीनामपि गौणत्वात्पुरतो गमनानौचित्यात् ॥ ५॥

 तमन्वगच्छद्गिरिशृङ्गसोदरं मदोद्धतं मेषमधिष्ठितः शिखी।
 विरोधिविद्वेषरुषाधिकं ज्वलन्महोमहीयस्तरमायुधं दधत् ॥ ६॥

 तमिति ॥ विरोधिनस्तारकस्य विद्वेषेण वैरेण हेतुना या रुट् क्रोधस्तया निमित्तेनाधिकं ज्वलन् प्रदीप्यमानः शिख्यग्निगिरेः शृङ्गस्य सोदरं सदृशम् , तद्व- द्विशालमित्यर्थः। तथा मदेन गर्वेण । 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः' इति मेदिनी। उद्धतं मेषं पशुविशेषं लोके 'मेंढा' इति ख्यातमधिष्ठितोऽधिरूढः, तथा महसा तेजसा महीयस्तरमतिशयं महदायुधं शस्त्रं दधत् , अथवा 'महो मही- यस्तरम्' इति छेदः । महस्तेजोरूपं महीयस्तरमायुधमिति व्याख्यातव्यम् । दध- त्सन् । तं कुमारमन्वगच्छदनुगतवान् । अत्राप्यभ्यगच्छदित्यसाधुर्बोध्यः ॥ ६॥

पाठा०-१ वेषः. २ ऐरावणम्. ३ महोद्धुरम् ; महोद्धतम्. ४ महामहौज-

स्तरसा युधे दधे महो महीयस्तरमादधद्युधि.

 अथेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम् ।
 अधिष्ठितः कासरमुद्धरं मुदा वैवस्वतो दण्डधरस्तमन्वंगात् ॥७॥

 अथेति ॥ अथानन्तरं वैवस्वतो यमः । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतो- ऽन्तकः' इत्यमरः । इन्द्रनीलानां नीलमणीनामचलः पर्वतस्तद्वश्चण्डविग्रहं प्रचण्ड- देहम् , कालत्वाद्भयानकमित्यर्थः । तथा विषाणाभ्यां शृङ्गाभ्यां विध्वस्ता अधः- पातिता महापयोधरा बृहन्मेधा येन तथा । उद्धरमुद्भटं कासरं महिषम् । 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । अधिष्ठितोऽधिरूढः । तथा दण्डं धरतीति तथाभूतश्च सन् । मुदा प्रीत्या तं कुमारमन्वगादनुजगाम ॥ ७ ॥

 मंदोद्भुतं प्रेतमथाधिरूढवांस्तमन्धकद्वेषितनूजमन्वगात् ।
 महासुरद्वेषविशेषभीषणः सुरोपणश्चण्डरणाय नैर्ऋतः ॥ ८॥

 मदोद्धतमिति ॥ अथानन्तरं महासुरद्वेषेण तारकासुरवैरेण विशेषमधिकं यथा तथा भीषणो भयानकः । 'भीषणं रसशल्लक्योर्ना गाढे दारुणेऽपि च' इति मेदिनी। तथा सुतरां रोषणः क्रोधनो नैर्ऋतो राक्षसो नैर्ऋतकोणाधीश्वरो मदेन गर्वेणोद्धतं प्रेतं पिशाचमधिरूढवानास्थितवान्सन् चण्डरणाय प्रचण्डरणं कर्तुं तमन्धकद्वेषिणो हरस्य तनूज पुत्रं कुमारमन्वगादन्वियाय ॥ ८॥

 नवोद्यदम्भोधरघोरदर्शने युद्धाय रूढो मकरे महत्तरे ।
 दुर्वारपाशो वरुणो रणोल्वणस्तमन्वियाय त्रिपुरान्तकात्मजम् ॥९॥

 नवेति ॥ रणे युद्ध उल्बण उद्भटो वरुणः प्रचेताः । 'वरुणस्तरुभेदेऽप्सु पश्चिमाशापतावपि' इति मेदिनी । नवो नव्यः । 'नवो नव्ये स्तुतौ' इति मेदिनी। उद्यन्नुदयमानो योऽम्भोधरो मेघस्तद्वद्घोरदर्शने भयानकदर्शने । 'घोरं भीमं

पाठा०-१ नन्विन्द्रनीलाचलचण्डविग्रहम् ; नवेन्द्रनीलोचितचण्ड विग्रहम्. २ शिलोच्चये. ३ स्थितोऽतिमत्ते महिषेऽसुभीषणः; अधिष्ठितः कासरमुद्धतं मुदा. ४ रणोत्सुकः, ५ अभ्यगात्. ६ मदोद्धतः प्रेतवराधिरोहणः; मदोद्धतप्रेतवराधिरूढः. ७ अभ्यगात्. ८ नवोदयाम्भोधरघोरदर्शनः, नवोदयस्तोरणधोरदर्शनम् ; नवोदयास्तोरणघोरदर्शनम्. ९ युद्धेऽधिरूढः; युद्धोपरूढः. १० मकरम्. ११ महातरम्. १२ रणोल्बणम्. भयानकम्' इत्यमरः । तथा महत्तरेऽतिशयदीर्घे मकरे नक्रे रूढः । तथा दुर्वारः पाश आयुधविशेषो यस्य, पाशधरः सन्नित्यर्थः । युद्धाय युद्धं कर्तुं तं त्रिपुरान्तकस्य शिवस्यात्मजं पुत्रं कुमारमन्वियायान्वगच्छत् ॥ ९॥

 दिगम्बराधिक्रमणोल्बणं क्षणान्मृगं महीयांसमरुद्धविक्रमम् ।
 अधिष्ठितः संगरकेलिलालसो मरुन्महेशात्मजमन्वगाद्द्रुतम् ॥१०॥

 दिगिति ॥ संगरकेलौ संग्रामक्रीडायां लालसा कामो यस्य । 'लालसौत्सुक्य- तृष्णातिरेकया्ज्चासु च द्वयोः' इति मेदिनी । तथाभूतो मरुत् पवनो वायुकोणा- धीशः क्षणान्मुहूर्तमात्रेणैव । 'क्षणः पर्वोत्सवे च स्यात्तथा मानेऽप्यनेहसि' इति मेदिनी । दिशामम्बरस्य च । 'अम्बरं वाससि व्योम्नि' इति मेदिनी । अधिक्रमण आक्रमण उल्बणमुद्भदं महीयांसं महत्तरम् । अरुद्धोऽप्रतिरूद्वो विक्रमो विवत् पक्षिवत् क्रमः पादक्षेपो यस्य तथाभूतं मृगं हरिगम् । 'मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः' इति मेदिनी । अधिष्ठितः सन् । तं महेशात्मजं कुमारं द्रुतं सत्वरमन्वगादनुजगाम ॥ १०॥

 विरोधिनां शोणितपारणैषिणीं गदामनूनां नरवाहनो वहन् ।
 महाहवाम्भोधिविगाहनोद्धतं यियासुमन्वागमदीशनन्दनम् ॥११॥

 विरोधिनामिति ॥ नरवाहनः कुबेरः । 'पौलस्त्यो नरवाहनः' इत्यमरः । विरोधिनां शत्रूणां संबन्धि शोणितं रुधिरं तेन या पारणा भोजनं तामिच्छति तथाभूतामनूनामन्यूनसारां गदामायुधविशेषं वहन्धारयन्सन् महाहवो महारण: स एवाम्भोधिः समुद्रस्तस्य विगाहन उद्धतमुद्भटम् , समर्थमिति यावत् । अत एव यियासुं जिगमिषुमीशनन्दनम् शिवपुत्रं कुमारमन्वागमत् , अनुगच्छति स्मेत्यर्थः ॥ ११ ॥

 महाहिनिर्बद्धजटाकलापिनो ज्वलत्रिशूलप्रबलायुधा युधे ।
 रुद्रास्तुषाराद्रिसैखं महावृषं ततोऽधिरूढास्तमयुः पिनाकिनः॥१२॥

पाठा०-१ अद्रिक्रमण. २ लालसम्. ३ अभ्यगात्. ४ ध्रुवम्. ५ विग्रह. ६ विगाहमानः. ७ अभ्यागमत्. ८ निर्बन्ध. ९ प्रवरायुधाः. १० युधि. ११रुषा. १२ समम्.  महाहीति ॥ ततोऽनन्तरं पिनाकिनः पिनाकवन्तो रुद्रा ईशानकोणाधीशाः महाहिभिर्महद्भिः सर्पैः कृत्वा निर्बद्धो यो जटाकलापः सोऽस्ति येषां ते तथोक्ताः अथवा महाहिभिर्निर्बद्वा जटा वा येषाम् । शेषाद्विभाषा' (पा. ५।४।१५४) इति कप् । तथा लापिनः 'इदानीं तारकं जेष्यामः' इत्युद्धतवादिनश्च । ततो विशेषणसमासः । केचित्तु 'जटाभरावराः' इति पाठं कल्पयन्ति । यथास्थितव्याख्याने तु 'न कर्मधारयान्मत्वर्थीयः' इति मत्वर्थीयाप्रसङ्गो दुर्वार इत्यलम् । तथा ज्वलद्दीप्यमानं त्रिशूलमेव प्रबल सबलमायुधं येषाम् । तथा तुषाराद्रेर्हिमवतः सखं सखायम् , तद्दच्छुभ्रमित्यर्थः । महावृषम् । जातावेकवचनम् । अधिरूढाश्च सन्तः । युधे युद्धाय तं कुमारमयुः, अन्वयुरित्यर्थः ॥ १२ ॥

 अन्येऽपि संनाह्य महारणोत्सवश्रद्धालवः स्वर्गिगणास्तमन्वयुः ।
 स्ववाहनानि प्रबलान्यधिष्ठिताः प्रमोदविस्मेरमुखाम्बुजश्रियः॥१३॥

 अन्येऽपीति ॥ अन्येऽप्युक्तातिरिक्ता अपि स्वर्गिगणाः देवगणाः प्रमोदेन रणानन्देन विस्मेरा विशेषेण समन्दहासा मुखाम्बुजश्रीर्येषाम् । अत एव महति रणोत्सवे श्रद्वालवः श्रद्वाशीला अत एव प्रबलानि स्ववाहनान्यधिष्ठिताः । तथा कवचादिना संनह्य संनद्धा भूत्वा तं कुमारमन्वयुः, अनुजग्मुरित्यर्थः ॥ १३ ॥

 अथ युग्मेनाह-

 उद्दण्डहेमध्वजदण्डसंकुलाश्चञ्चद्विचित्रातपवाग्णोज्ज्वलाः ।
 चलद्धनस्यन्दनघोषभीषणाः करीन्द्रघण्टारवचण्डचीत्कृताः ॥१४॥
 स्फुरद्विचित्रायुधकान्तिमण्डलैरुद्द्योतिताशावलयाम्बरान्तराः।
 दिवौकसां सोऽनुवहन्महाचमूः पिनाकपाणेस्तनयस्ततो ययौ॥१५॥

 उद्दण्डेति ॥ स्फुरदिति ॥ ततः सर्वमनहनानन्तरं स पिनाकपाणेहरस्य तनयः कार्तिकेय उद्दण्डा उच्चनालदण्डा ये हेमध्वजाः सुवर्णविकारध्वजास्तेषां दण्डैर्नालदण्डैः संकुला व्याप्ताः, अनेकध्वजदण्डवत्य इत्यर्थः । चञ्चन्ति दीप्यमानानि तथा विचित्राणि हरितपीतादिवर्णयुक्तानि च यान्यातपवारणानि

पाठा०-१महामहोत्सव; महामहोत्सवाः, २ प्रवराणि. ३ चलत्.४ उल्बणाः. ५ घनाघना. ६ चक्रि. ७ कन्दलैः. ८ अम्बरा वराः, च्छत्राणि तैरुज्ज्वलाः, कान्तिमत्य इत्यर्थः । चलन्तो ये घना मेघास्त इव ये स्यन्दना स्थास्तेषां घोषेणारवेण भीषणा भयानकाः । तथा करीन्द्राणां मत्तद्विपानां संबन्धीनि घण्टारवाः, चण्डानि भीषणानि चीत्कृतानि च यासु । चीत्कृतेति शब्दानुकृतिः, तथा स्फुरन्ति सर्वतः प्रसरन्ति विचित्राण्यनेकवर्णान्यायुधसंबन्धिनीनां कान्तीनां द्युतीनां मण्डलानि वलयानि तैः कृत्वोद्द्योतितमुच्चैः शोभितमाशावलयं दिङ्म्ण्डलमम्बरान्तरमाकाशमध्यं च याभिः । 'अम्बरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इति मेदिनी । एवंविधा दिवौकसां देवानां महाचमूर्महितीः सेना अनु पश्चाद्वहन्सन् ययौ, जगामेत्यर्थः ॥ १४-१५ ॥

 कोलाहलेनोच्चलतां दिवौकसां महाचमूनां गुरुभिर्ध्वजव्रजैः ।
 घनैर्निरुच्छ्वासमभूदनन्तरं दिङ्मण्डलं व्योमतलं महीतलम् ॥१६॥

 कोलाहलेनेति ।। उत्प्लुत्योड्डीय चलताम्, रोषवशादिति भावः । दिवौकसा देवानां कोलाहलेन घोरघोषेण । तथा महाचमूनां गुरुभिर्विशालैर्घनैः सघनैः । पुष्टैरिति यावत् । ध्वजव्रजैर्ध्वजसमूहैश्च कृत्वा निरुच्छ्वासं निरुद्धश्वासं निरोधहेतुकव्याप्तिमद्दिशां मण्डलं व्योमतलं महीतलमनन्तरमनुद्भासमानभेदमभूत् । 'एकमेवाद्वितीयं ब्रह्म' ( छा० ६।२।१ ) इत्यद्वैतवादिनां ब्रह्मणोऽद्वैतत्वप्रतिपादने निदर्शनमभूदिति भावः ॥ १६ ॥

 सुरारिलक्ष्मीपरिकम्पहेतवो दिक्चक्रवालप्रतिनादमेदुराः ।
 नभोन्तकुक्षिंभरयो घनाः स्वना निहन्यमानैः पटहैर्वितेनिरे ॥१७॥

 सुरारीति ॥ निहन्यमानैस्ताड्यमानैः पटहैः कर्तृभिः । 'पटहो ना समारम्भ आनके पुंनपुंसकम्' इति मेदिनी। 'आनकः पटहोऽस्त्री स्यात्' इत्यमरश्च । सुरारिलक्ष्म्यास्तारकसंपदः संबन्धिनि परिकम्पे हेतवो निदानम् । दिशां चक्रवाले मण्डले । 'चक्रवालं तु मण्डलम्' इत्यमरः । यः प्रतिनादः प्रतिध्वनिस्तेन मेदुराः पुष्टाः। तथा नभोन्तेनाकाशप्रान्तेन, प्रान्तपर्यन्तेनेस्यर्थः । कुक्षिं भरन्ति पिपुरन्ति नभोन्तकुक्षिंभरयः, सर्वं नभो व्याप्नुवन्त इत्यर्थः । 'फलेग्रहिरात्मंभरिश्च' (पा. ३।१२।२६ ) इत्यत्र चात्कुक्षेरपि समावेशात्कुक्षिंभरिरिति

पाठा०-१ उच्छलता. २ ध्वजाग्रैः ३ अलंतराम्. ४ घनस्वनाः. सिद्धम् । तथा घनाः सान्द्राः स्वनाः शब्दा वितेनिरे, वितस्तरिर इत्यर्थः ॥१७॥

 प्रमथ्यमानाम्बुधिगर्जितर्जनैः सुरारिनारीगणगर्भपातनैः ।
 नभश्चमूधूलिकुलैरिवाकुलं ररास गाढं पटहप्रतिस्वनैः ॥ १८ ॥

 प्रमथ्यमानेति ॥ चमूनां धूलिकुलै रेणुसमूहैः । 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च' इति मेदिनी । आकुलं व्याप्तं पीडितं नभः प्रमथ्यमानोऽवलोड्यमानो योऽम्बुधिस्तस्य गर्जिर्गर्जनं तस्य तर्जना जेतारः, ततोऽप्यधिकगर्जनैरित्यर्थः । अत एव सुरारेस्तारकस्य यो नारीगणः स्त्रीसमूहस्तस्य यो गर्भस्तस्य पातनैः पातनकारिभिः, अतिगर्जनभयादिति भावः । पटहप्रतिस्वनैरानकप्रतिघोषैः कृत्वा गाढं दृढं यथा तथा ररासेव रुरोदेव । उत्प्रेक्षालंकारः ।आर्तानां रोदनमेवैकं शरणं भवतीति भावः ॥ १८ ॥

 क्षुण्णं रथैर्वाजिभिराहतं खुरैः करीन्द्रकर्णैः परितः प्रसारितम् ।
 धृतं ध्वजैः काञ्चनशैलजं रजो वातैर्हतं व्योम समारुहत्क्रमात् ॥१९॥

 क्षुण्णमिति ॥ रथैः स्यन्दनैः क्षुण्णमुत्खनितम् । तथा काञ्चनशैलजं सुमेरुपर्वतजनितम् । इदं विशेषणं पीतत्वद्योतनार्थम् । रजो धूलिः । वाजिभिरश्वैः कर्तृभिः । खुरैः करणैः । कृत्वाऽऽहतं चूर्णीकृतम् , पिष्टीकृतमिति यावत् । तथा करीन्द्राणां मत्तगजानां कर्णैः श्रवणैः परितः सर्वतः प्रसारितं विस्तृतम् । तथा ध्वजैर्धुतं कम्पितम् । एतेन सघनता द्योतिता । तथा वातैः पवनैर्हतं स्पृष्टम् । एतेन पवनस्योपरि रहःप्राप्तौ साधकतोक्ता । क्रमाद्यथाक्रमं व्योम कर्म । समारुहत् , आकाशमारूढमित्यर्थः । अत्र रुहेर्भौवादिकत्वाल्लङि गुणप्रसङ्गः, लुङि शलन्तत्वात्क्सप्रसङ्गः, णिजन्तत्वे लङि यकारश्रवणप्रसङ्गः, इत्यतोऽयं प्रयोगश्चिन्त्य इति बहवः । वयं तु व्योम्न्याकाशे सम्यगारोहतीति समारोहः, इगुपधलक्षणः कः, तत आचारार्थे क्विपि अल्लोपे धातुत्वाल्लङि शपि अल्लोपस्य स्थानिवत्त्वाद्गुणाभावे च रूपसिद्धिरिति समादध्महे ॥ १९ ॥

पाठा०-१ अर्णवगर्जितस्वनैः. २ वरारि. ३ आकुलैः. ४ क्षिप्तम्. ५ धृतं घनैः, ६ ससार तत् ; समासदत् . ७ क्षणात्.   न केवलं व्योमन्यारूढं, किंतु दिगन्तेष्वपि तथेत्याह--

 खातं खुरै रथ्यतुरंगपुंगवैरुपत्यकाहाटकमेदिनीरजः ।
 गतं दिगन्तान्मुखरैः समीरणैः सुविभ्रमं भूरि बभार भूयसा ॥२०॥

 खातमिति ॥ रथं वहन्ति ते रथ्याः। तद्वहति रथयुगप्रासङ्गम्' (पा. ४।४।७६) इति यत् । तथोक्ता ये तुरंगपुंगवा अश्वश्रेष्ठास्तैः कर्तृभिः । खुरैः कृत्वा खातं क्षुण्णम् । उपत्यकाद्रेरासन्ना या हाटकमेदिनी सुवर्णभूमिः । अद्रेः सौवर्ण्यासन्मभूमिरिति तात्पर्यार्थः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (पा. ५।२।३४ ) इत्यासन्नार्थे त्यकन्प्रत्ययः । तस्याः संबन्धि । रजः कर्तृ । भूरि बहुलं मुखरैः शब्दायमानैः समीरणैः पवनैर्दिगन्तान्दिक्प्रान्तान् गतम् , गमितमित्यर्थः । अन्तर्भावितणिजर्थोऽत्र बोध्यः । तथोक्तं सत् । भूयसातिशयेन शोभमानं विभ्रमं विलासम् , शोभामिति यावत् । बभार धृतवान् , अत्यन्तं शुशुभ इत्यर्थः ।'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः ॥ २०॥

 अधस्तथोर्ध्वं पुरतोऽथ पृष्ठतोऽभितोऽपि चामीकररेणुरुच्चकैः ।
 चमूषु सर्पन्मरुदाहतोऽहरन्नवीनसूर्यस्य च कान्तिवैभवम् ॥२१॥

 अध इति ॥ चमूषु सेनासु मरुता पवनेनाहत उत्पादितः । अत एवाधो नीचैः । तथोर्ध्वमूर्ध्वभागे । तथा पुरतोऽग्रभागे । अथ पृष्ठतः पार्श्वभागे । तथाभितोऽपि इतस्ततश्च सर्पन्प्रसरन् । चामीकररेणुः सुवर्णरजः । सुवर्णपर्वतोद्भूतत्वादिति भावः । नवीनसूर्यस्योषस्यसूर्यस्य कान्तिवैभवं द्युतिसंपदमहरत् ,ततोऽप्यधिकं शुशुभ इत्यर्थः ॥ २१ ॥

 बलोद्धृतं काञ्चनभूमिजं रजो बभौ दिगन्तेषु नभःस्थले स्थितम् ।
 अकालसंध्याघनरागपिङ्गलं घनं घनानामिव वृन्दमुद्यतम् ॥ २२ ॥

 बलोद्धृतमिति ॥ काञ्चनस्य भूमौ जातं रजो धूलिर्बलोद्धृतं सैन्येनोत्पातितमत एव दिगन्तेषु दिक्प्रान्तेषु तथा नभःस्थल आकाशदेशे स्थितं च सत् । अकाले या संध्या तस्या यो घनः सान्द्रो रागो लौहित्यं तेन पिङ्गलं पिशङ्गम् ,


पाठा०-१ उपत्यकानां कनकस्थलीरजः. २ प्रखरैः. ३ दाहभ्रमम्. ४ तत्कालबालातपवैभवं बहु; तत्कालबालारुणवैभवं बहु. ५ वातोद्धतम् ; बलोद्धतम्. ६ नभस्तले. ७ पिङ्गितम्. ८ दण्डम्. 'पिशङ्गौ कद्रुपिङ्गलौ' इत्यमरः । तथा घनं सान्द्रमुन्नतमुत्पन्नम् , पर्वतेभ्य इति शेषः । घनानां मेघानां वृन्दं समूह इव । बभौ, अकालसंध्यालिप्तो मेघो यथा भाति तद्वत्सुवर्णभूमिजमपि रजो बभावित्यर्थः । अत्र पूर्णोपमालंकारः । ननु भानावाश्रयीभूते रजसि घनवृन्दत्वेनोत्प्रेक्षासंभवात् संभावनैवास्त्विति चेत्,- सत्यम्; क्रियाप्राधान्यमते रजःकर्तृकशोभायां घनवृन्दवोत्प्रेक्षापत्तेः ॥ २२ ॥

 हेमावनीपु प्रतिबिम्बमात्मनो मुहुर्विलोक्याभिमुखं महागजाः ।
 रसातलोत्तीर्णगजभ्रमात्क्रुधा दन्तप्रकाण्डप्रहृतानि तेनिरे ॥ २३ ॥

 हेमेति ॥ महागजा महान्तो दन्तिनो हेम्नः सुवर्णस्यावनीषु पृथ्वीषु पतितमात्मनः प्रतिबिम्बमभिमुखं विलोक्य रसातलात्पातालात् । 'अधोभुवनपातालं बलिसद्म रसातलम्' इत्यमरः । उत्तीर्णा उत्थिता ये गजास्तेषां भ्रमाद्भ्रान्त्या निमित्तेन, जातयेति शेषः । क्रुधा क्रोधेन । 'प्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः । मुहुरनुवेलं दन्ता एव प्रकाण्डाः स्तम्बाः । 'काण्डं स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः' इति मेदिनी । तैस्तत्कर्मकानि प्रहृतानि प्रहारान् । भावे निष्टा । तेनिरे वितस्तरिरे । कर्तरि लिट् । 'अत एकहल्मध्येऽनादे-' (पा. ६।४।१२०) इत्येत्वाभ्यासलोपौ। पृथिव्यामात्मप्रतिबिम्बदर्शनेनान्यगजभ्रमवतां गजानां युक्तमेव प्रहारकरणमिति भावः । 'नान्यस्य गन्धमपि मानभृतः सहन्ते' इति गन्धस्यापि दुःसहत्वात् । किं पुनः साक्षाद्दर्शनस्य ? तद्दर्शनं तद्वति तत्प्रकारकमतद्वति तत्प्रकारकं वा, तत्र तेषां नातीव निग्रहः; मानान्धतायाः प्राधान्यात् ॥ २३ ॥

 सुजातसिन्दूरपरागपिञ्जरैः कलं चलद्भिः सुरसैन्यसिन्धुरैः ।
 शुद्धासु चामीकरशैलभूमिषु नादृश्यत स्वं प्रतिबिम्बमग्रतः ॥२४॥

 सुजातेति ॥ सुजातः शोभनो यः सिन्दूरस्य परागो रजस्तेन पिञ्जरैः पीतैः तथा कलं मन्द्रं यथा तथा चलद्भिर्गच्छद्भिः सुराणां देवानां सैन्यस्य सिन्धुरैर्गजैः कर्तृभिः । शुद्धासु निर्मलास्वपि चामीकरशैलस्य सुमेरुपर्वतस्य भूमिष्वग्रतः पतितमपि स्वं प्रतिविम्बं नादृश्यत नालोकि । कर्मणि लङ् । आधाराधेययोरेकवर्णतया पृथगभासमानत्वादिति भावः । सिन्दूरस्तनुभेदे स्यात्सिन्दूरे रक्तचूर्णके' इति मेदिनी ॥ २४ ॥

पाठा०-१ हैमावनीषु. २ गजभ्रमेण ते. ३ प्रहतानि; प्रकृतानि. ४ व्यदृश्यत.

 इति क्रमेणामरराजवाहिनी महाहवाम्भोधिविलासलालसा ।
 अवातरत्काञ्चनशैलतो द्रुतं कोलाहलाक्रान्तविधूतकन्दरा ॥२५॥

 इतीति ॥ महानाहवः सङ्ग्रामः स एवाम्भोधिः समुद्रस्तत्र यो विलासो लीला, क्रीडेति यावत् । 'विलासो हावभेदे स्याल्लीलायामपि पुंस्ययम्' इति मेदिनी। तत्र लालसोत्सुक्यं यस्याः। तथा कोलाहलेन कलकलेन । 'कोलाहल: कलकलः' इत्यमरः । आक्रान्ता व्याप्ता अत एव विधूताः कम्पिताः कन्दरा गह्वरा यया । 'कन्दरस्त्वङ्कुशे पुंसि गुहायां न नपुंसकम्' इति मेदिनी । एवंभूतामरराजवाहिनीन्द्रसेना । 'वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः' इति मेदिनी । इति क्रमेण पूर्वोक्तक्रमेण काञ्चनशैलतः सुमेरोः सकाशाद्द्रुतं शीघ्रमवातरत् , उत्ततारेत्यर्थः ॥ २५ ॥

 महाचमूस्यन्दनचण्डचीत्कृतैर्विलोलघण्टेभपतेश्च बृंहितैः ।
 सुरेन्द्रशैलेन्द्रमहागुहाशयाः सिंहा महत्स्वप्नसुखं न तत्यजुः ॥२६॥

 महेति ॥ सुरेन्द्रस्येन्द्रस्य शैलेन्द्रे मेरौ या महागुहा महागह्वराणि तासु शेरते स्वपन्ति, गुहासु निद्रां कुर्वन्त इत्यर्थः । तथाभूताः सिंहा मृगेन्द्रा महाचमूषु महतीषु सेनासु ये स्यन्दना रथास्तेषां चण्डैः प्रचण्डैः, तीव्रैरिति यावत् । 'चण्डो धनहरी शङ्खपुष्पास्त्रिष्वतिकोपने । तीव्रेऽपि चूडावलभौ शिखायां बाहुभूषणे ॥' इति मेदिनी । चीत्कृतैः शब्दविशेषैः । इयं च शब्दानुकृतिः, तथा विलोलघण्टोऽतिचपलघण्टो य इभपतिर्गजराजस्तस्य । जातावेकवचनम् । बृंहितैर्गर्जितैश्च । 'बृंहितं करिगर्जितम्' इत्यमरः । महद्दीर्घं स्वप्ने निद्रायां यत्सुखम् । 'सुखं शर्मणि ना नाके' इति मेदिनी । 'स्वपो नन्' (पा. ३।३।९१ ) इति नन्प्रत्ययः। न तत्यजुर्न जहुः । अत्र निद्राप्रतिबन्धाश्रयीभूतबहुविधकोलाहलरूपे सत्यपि निदाने निद्राभङ्गरूपकार्योत्पत्त्यभावाद्विशेषोक्तिरलंकारः । 'कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे' इति लक्षणात् । 'शयवासवासिष्वकालात् (पा. ६।३।१८ ) इति सूत्रे हलदन्तादेवेति नियमाद्गुहाशय इत्यत्र तदभावान्नालुक् ॥ २६ ॥

पाठा०-१ इवारम्भ. २ कोलाहलावृत्तिविधूतकन्दरा; कोलाहलाकृतविधूतकन्दरा; कोलाहलाकृत्तविधूतकन्दराः. ३ महाचमूनां करिचण्ड. ४ घण्टाक्वणितोपहितैः. ५ महास्वप्न.

 गम्भीरभेरीध्वनितैर्भयंकरैर्म[१]हागुहान्तप्रतिनादमेदुरैः ।
 महारथानां गु[२]रुनेमिनिःस्वनैरनाकुलैस्तैर्मगराज[३]ताऽजनि ।। २७ ॥

 गम्भीरेति ॥ महान्तः परिणाहिनो ये गुहान्ता गह्वरमध्यानि तेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैः । अत एव भयंकरैर्विभीषकैः । 'मेघर्तिमयेषु कृमः'(पा.३।२।४३) इति खश् । गम्भीराणि मन्द्राणि यानि भेरीध्वनितानि दुन्दुभिशब्दाः । 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । तैः । तथा महारथानां महतां स्यन्दनानां संबन्धिन्यो या गुरुनेमयो महत्यश्चक्रधाराः । 'चक्रधारा प्रधिर्नेमिः' इत्यमरः । तासां निःस्वनैः शब्दैश्चापि, निमित्तभूतैरित्यर्थः । अनाकुलैराकुलत्वाभाववद्भिस्तैः सिंहैर्निमित्तैर्मृगराजता मृगाधिपत्यम्, अन्वर्थेति शेषः । सार्थाऽजनि जाता । राज्ञामयमेव परमो धर्मः प्रतिकर्तुमशक्तैरपि यदरिभ्यो न भेतव्यमिति । तदेभिर्मगरावधारिभिः कथंचिदपि न भीतम्, अतो युक्तमेषां खलु मृगराज इत्यभिधानमित्यभिप्रायः । अत्रापि विशेषोक्तिरलंकारः ॥ २७ ।।

 [४]मुत्थितेन त्रिदिवौकसां म[५]हाचमुरवेणाद्रितटान्तदारिणा ।
 प्रपेदिरे केसरिणोऽधिकं मदं स्व[६]वीर्यलक्ष्मीमृगराजतावशात् ॥२८॥

 समुत्थितेनेति ॥ समुत्थितेन समुदितेनात एवाद्रेः सुमेरोस्तटान्तानां शृङ्गमध्यानाम् । 'तटं नपुंसकं क्षेत्रे प्रतीरे तु तटी त्रिपु' इति मेदिनी । 'प्रपातस्त्वतटो' इत्यमरश्च । दारिणा विदारकेण । अतिघोषेण महान्तः पर्वतभृगवोऽपि विदीर्णा बभूवुरित्यर्थः । अत्र शब्दकर्तृकपर्वततटविदारणस्यायोगेऽपि तद्योगकल्पनात्संबन्धादतिशयोक्तिरलंकारः । त्रिदिवौकसां देवानां संबन्धिन्यो या महाचम्वो महत्यः सेनाः। 'चमूः सेनाविशेषेऽपि सेनामात्रे च योषिति' इति मेदिनी । तासां रवेण ध्वनिना निमित्तेन केसरिणः सिंहाः कर्तारः । स्वस्य वीर्यं पराक्रम एव लक्ष्मीः शोभा यस्याः, आत्मपराक्रमशालिनीत्यर्थः । तथाभूता या मृगराजता हरिणाधिपत्यं तस्या वशादायत्तत्वात् । 'वशो जनस्पृहायत्तेष्वायतत्वप्रभुत्वयोः' इति मेदिनी । अधिकं बहु मदं गर्व प्रपेदिरे । कर्तरि लिद । भयानकोऽपि चमूरवः प्रत्युत सिंहानामधिकमदकारक एव जात इति भावः ॥ २८॥

 भिया सुरानीकविमर्दजन्मना विदुद्रुवुर्दूरतरं द्रुतं मृगाः ।
 गुहागृहान्ताद्ब[७]हिरेत्य हे[८]लया तस्थुर्विश[९]ङ्ग्कं नितरां मृगाधिपाः॥२९

 भियेति ॥ मृगा हरिणाः । 'मृगः पशौ कुरङ्गे च' इति मेदिनी । सुराणां देवानामनीकस्य सैन्यस्य । 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी। यो विमर्दः प्राणापहारि मर्दनं तज्जन्मना, ततो जनितयेत्यर्थः । भिया भयेन निमित्तेन द्रुतं सत्वरं दूरतरं विदुद्रुवुः, पलायांचक्रिर इत्यर्थः ।भयशीलत्वादिति भावः । अथ च मृगाधिपाः सिंहा हेलया क्रीडया, सहसैवेत्यर्थः । गुहागृहस्य गह्वररूपस्य सद्मनोऽन्तान्मध्याद्बहिरेत्य । 'अपपरिबहिः - (पा.२।१।१२) इति समासविधानाज्ज्ञापकात्पञ्चमी । नितरां विशङ्कं निर्भयं यथा तथा तस्थुः ॥ २९ ॥

 वि[१०]लोकिताः कौतुकिनामरावतीजनेन जु[११]ष्टप्रमदेन दूरतः ।
 मुराचलप्रान्त[१२]भुवः प्रपेदिरे सुविस्तृ[१३]तायाः प्रसरं सु[१४]सैनिकाः ॥३०॥

 विलोकिता इति ॥ कौतुकिना। सैनिकदर्शने कौतुकाविष्टचेतसेत्यर्थः । जुष्टप्रमदेन सेवितकलत्रेण। कलत्रसहितं वर्तमानेनेति फलितोऽर्थः । अमरावतीजनेन सुरेन्द्रनगरीलोकेन दूरतो दूरात् । 'दूरान्तिकार्थेभ्यो द्वितीया च'(पा.२।३।३५) इति पञ्चमी । 'पञ्चम्या:-'(पा. ५।३।७) इति तसिल। विलोकिता दृष्टाः सुसैनिकाः शोभनाः सेनास्थलोकाः कर्तारः सुतरां विस्तृतायाः सुराचलस्य सुमेरोर्या प्रान्तभूस्तस्याः प्रसरं प्रदेशं प्रपेदिरे प्रापुः । सुमेरोरवरुह्याधः प्रापुरिति भावः ॥३०॥

 पीता[१५]सितारक्तसितैः सुराचलप्रा[१६]न्तस्थितैर्धातुरजोभिरम्बरम् ।
 [१७]यनगन्धर्वपुरोदयभ्रमं बभार भूम्नोत्प[१८]तितैरितस्ततः ॥ ३१ ॥

 पीतासितेति ॥ अम्बरं नभः कर्तृ । इतस्ततः सर्वत्रेत्यर्थः । भूम्नाबाहुल्येनोत्पतितैरुड्डयितैरत एव सुराचलस्य सुमेरोः प्रान्तेषु स्थितैः । प्रान्तत्वं ह्यूर्ध्वदैशिकमवगन्तव्यम् । तथा पीतानि चासितानि चारक्तानि च सितानि च तैर्धातुरजोभिगैरिकादिधूलीभिर्निमित्तेन । अयत्नेन यत्नाभावेन, अनायासेनेति यावत् । यो गन्धर्वपुरस्य देवगायननगरस्योदय उत्पत्तिस्तस्य भ्रमं बभार धृतवान् । श्लो० २९-३४] अन्तर्भाविणिजथः । गन्धर्वपुरस्य ह्यनेकवर्णपरिमण्डितत्वरूपसामान्यधर्मेण नभसो योपमा तन्मूलिका भ्रान्तिः । अत उपमोत्थापितोऽयं भ्रान्तिमानलंकारः । तेनोभयोरङ्गाङ्गिभावेन संकरः ॥ ३१ ॥

 महा[१९]स्वनः सैन्यविमर्दसंभवः कर्णान्त[२०]कूलंकषतामुपेयिवान् ।
 पयोनिधेः क्षुब्धतरस्य व[२१]र्धनो बभूव भूम्ना भुवनोदरंभरिः ॥३२॥

महाखन इति ॥ कर्णान्तः श्रवणमध्यं स एव कूलं तटम् । 'अथ कूलं तटे सूर्ये सैन्यपृष्ठतडागयोः' इति मेदिनी । तत्कषत्युन्मार्ष्टि तस्य भावस्तत्ता ताम् । 'सर्वकूलाभ्रकरीषेषु कषः'(पा. ३।२।४२) इति खश्। 'अरुर्द्विषत्-'(पा.६।३।६७) इति मुम् । उपेयिवान्प्राप्तवान् । कर्णान्तं स्फोटयन्नित्यर्थः ।क्षुब्धतरस्यात्यन्तसंचलितस्य । वेलामतिक्रान्तस्येत्यर्थः । पयोनिधेः समुद्रस्य वर्धनः । कर्तरि ल्युट् । तथा भुवनैः कृत्वोदरं भरतीति तथोक्तः । आवृतसकलब्रह्माण्डत्वाद्भुवनानां मध्यपातो युक्त इति भावः । एवंभूतः सैन्यविमर्दसंभवः सेनासंघटनोत्पन्नो महास्वनो भूम्ना बाहुल्येन युक्तो बभूव । अतिमहत्त्वविशिष्टो जात इत्यर्थः ॥ ३२ ॥

 महागजानां गुरुबृंहितै[२२]स्ततैः सुहेषितैर्घोरतरैश्च वाजिनाम् ।
 [२३]नै रथानां गुरुचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः ३३

महागजानामिति ॥ महागजानां महतां दन्तिनां संबन्धिभिर्गुरुबंहितैर्गुरूणि गम्भीराणि यानि बृंहितानि ध्वनितानि तैः । तथा ततैर्विस्तृतैः । तथा घोरतरैरत्यन्तभयंकरैर्वाजिनां सुहेषितैः शोभनहेषणैः । तथा धनैर्गम्भीरै रथानां संबन्धिभिर्गुरूणि महान्ति चण्डानि भयानकानि च यानि चीत्कृतानि तैश्च पटहस्य निःस्वनः स्वनस्तिरोहितोऽन्तर्हितः । अप्रकाशित इति यावत् । अभूत् ॥ ३३ ॥

 महासुराणामवरोधयोषितां कचाक्षिपक्ष्मस्तनमण्डलेषु[२४] च।
 ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्थौ सुरसैन्यजं रजः ॥३४॥

महासुराणामिति ॥ महासुराणां तारकादीनां संबन्धिनीनामवरोधयोषितामन्तःपुरस्त्रीणाम् । 'शुद्धान्तश्चावरोधश्च' इत्यमरः । संबन्धीनि कचाश्च, अक्षिपक्ष्माणि च, स्तनमण्डलानि च, तस्मिन् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। (पा. २।४।२) इति प्राण्यङ्गत्वादेकवद्भावः । तथा ध्वजेषु नागेषु हस्तिषु रथेषु वाजिषु च धनं सान्दं सुरसैन्यजं रजो धूलिः क्षणेन तस्थौ । अनेन तेषां शत्रूणामशुभमुक्तमिति ध्वनिः ॥ ३४ ॥

 धनै[२५]र्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं न[२६]भःस्थलम् ।
 [२७]यायि हंसैरभि मानसं घनभ्रमेण सानन्दमनर्ति केकिभिः ॥३५॥

 घनैरिति ॥ धनैः सान्दैरत एव स्थगितार्कमण्डलैराच्छादितसूर्यबिम्बैश्चमूरजोभिः सेनाधूलिभिर्निचितं व्याप्त नभःस्थलं व्योमदेशं विलोक्य घनभ्रमेण मेधभ्रान्त्या हंसैमरालैर्मानसं सरोऽभि संमुखमयायि गतम् । भावे लुङ् । तेषां वर्षास्वप्रगल्भत्वादिति भावः । अथ च केकिभिर्मयूरैः सानन्दं सहर्षमनर्ति नृत्यमकारि । अत्रापि भावे लुङ् ॥ ३५ ॥

 सा[२८]न्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनिभैर[२९]भिश्रिते ।
 चकाशिरे स्व[३०]र्णमया महाध्वजाः परिस्फुरन्तस्तडितां गणा इव ३६

 सान्द्रेरिति ॥ अम्बरे नभसि । 'अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके' इति मेदिनी । नवो नूतनः, वार्षिक इति यावत् । योऽम्बुदो मेघस्तस्यानीकं समूहस्तन्निभैस्तत्सदृशैः । 'निभस्तु कथितो व्याजे पुंलिङ्गः सदृशे त्रिषु' इति मेदिनी । तथा सान्द्रैः सघनैः । 'सान्द्रं बले वापि घने मृदौ च' इति मेदिनी। सुराणामनीकस्य सैन्यस्य रजोभी रेणुभिः । रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' इति मेदिनी । अभिश्रित आवृते सति स्वर्णमया हेममया महाध्वजा महान्तो ध्वजाः। 'ध्वजः स्याच्छौण्डिके पुमान् । न स्त्रियां तु पताकायां खट्वाङ्गे मेढ्रचिह्नयोः' इति मेदिनी । परिस्फुरन्तः परितः स्फुरन्तः प्रकाशमानास्तडितां विधुताम् । 'तडित्सौदामिनी विद्युत्' इत्यमरः । गणाः समूहा इव चकाशिरे शुशुभिरे ॥३६॥

 विलोक्य धूलीपटलैभृशं भृतं द्यावापृथिव्योरलमन्तरं महत् ।
 किमूर्ध्वतोऽधः कि[३१]मधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत ३७

 विलोक्येति ॥ जनैर्लोकैर्द्यावापृथिव्योर्द्यौश्च पृथिवी च तयोः । 'दिवसश्च पृथिव्याम्' इत्यत्र चकाराद्दयावादेशः । महद्विशालमन्तरमवकाशो धूलीपटलै रजोनिचयैर्भृशं बहु यथा तथा भृतं पूर्ण विलोक्य रज ऊर्ध्वतः सकाशादध उपैति किंवाधस्तः सकाशादूर्ध्वत ऊर्ध्वभागे। सार्वविभक्तिकस्तसिः । अभ्युपैति किमित्यलं पर्याप्तमतर्क्यत तर्कितम् । भावे लङ् । सर्वतो रजोव्याच्या कुत आगच्छतीति

निश्चयाभावादिति भावः ॥ ३७ ॥

 नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु च[३२]क्षुषोगतिः।
 सू[३३]च्यग्रभेद्यैः पृतनार[३४]जश्चयैरा[३५]च्छादिता प्राणिगणस्य सर्वतः ॥३८॥

 नोर्ध्वमिति ॥ सूच्यग्रेण सीवनद्रव्यपुरोभागेन । 'सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे' इति मेदिनी । भेद्यैर्भेत्तुं योग्यैः । 'ऋहलो:-'(पा. ३।१।१२४) इति ण्यत् । अनेनातिसद्यस्ता द्योतिता । तथाभूतैः पृतनायाः सेनायाः । 'पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः' इति मेदिनी। रजसां चयैः समूहैः । 'चयः समूहे प्राकारमूलबन्धे समाहतौ' इति मेदिनी । सर्वत आच्छादितावृता प्राणिगणस्य जन्तुसमूहस्य चक्षुषोर्नेत्रयोः । 'लोचनं नयनं नेत्रमीक्षण चक्षुरक्षिणी' इत्यमरः । गतिः प्रसरणमूर्ध्वं नाभूत्, अधश्च नाभूत्, पुरो नाभूत्, पृष्ठतो नाभूत्, पार्श्वतोऽप्युभयतो नाभूत् । खलु निश्चयेन ॥ ३८ ॥

 दिगन्तद[३६]न्त्यावलिदानहारिभिर्विमानरन्ध्रप्रतिनादमेदुरैः ।
 अनेकवाद्य[३७]ध्वनितैरनारतैर्जगर्ज गाढं गु[३८]रुभिर्नभस्तलम् ॥ ३९ ॥

 दिगन्तेति ॥ दिगन्तेषु या दन्त्यावलिर्गजपङ्क्तिस्तस्या दानं मदजलं तस्य हारिभिः शोषकैः । घोरध्वनितश्रवणजनितभयवशाद्दिगन्तदन्तिनोऽपि शुष्कमदजला जाता इति भावः । तथा विमानानां देवस्यन्दनानां रन्ध्रेषु जालेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैर्गुरुभिर्दीधैरनारतैरविद्यमानक्षणिकविरामैरनेकवाद्यानां मृदङ्गादीनां ध्वनितैर्घोषैः कृत्वा नभम्तलं कर्तृ गाढं दृढ़ जगर्ज । प्रतिननादेत्यर्थः । अन्योऽपि कस्मिंश्चित्कर्णकटुरवकारिणि सति तटस्थोऽपि प्रतिनदति तद्वत् । समासोक्तिरलंकारः-'समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य यत्' इति लक्षणात् ॥ ३९॥

 भुवं विगाह्य प्रययौ महाचमूः क्व[३९]चिन्न मान्ती म[४०]हतीं दिवं खलु ।
 सुसंकुलायामपि तत्र निर्भरा[४१]त्किं कांदिशीकत्वमवाप नाकुला ४०

 भुवमिति ॥ महाचमूर्महती सेना भुवं विगाह्य व्याप्य क्वचिदपि भूमिस्थले न मान्त्यसमाविशन्ती सती महतीं विशालां दिवं स्वर्ग प्रययौ प्राप । खलु निश्चयेन । अथ च निर्भरादधिकात्मभाराद्धेतोस्तत्रापि दिव्यपि सुतरां संकुलायां व्याप्तायां सत्यामाकुला व्याकुला सती कांदिशीकत्वं भयद्गुतत्वम् । 'कांदिशीको भयद्रुतः' इत्यमरः । किं नावाप ? अपि त्ववापैवेत्यर्थः । परस्परपेषणभिया व्याकुलत्वाद्दुद्रुवुरित्यर्थः । अत्र द्रवणं द्रवणेच्छामाप्रपरं द्रवणं कर्तुमैच्छदिति तात्पर्यार्थः । अन्यथा व्याप्तेः प्रतिबन्धकत्वेन द्रवणासंभवाद्रवणोक्तेरफलत्वापत्तिः ॥ ४०॥

 उद्दामदानद्वि[४२]पवृन्दबंहितैर्नितान्तमुत्तुङ्गतुरंगहेषितैः ।
 [४३]लद्धनस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमिवाकु[४४]लं ज[४५]गत् ॥४१॥

 उद्दामेति ॥ उद्दामदाना उत्कटमदा ये द्विपा गजाम्तेषां वृन्दस्य समूहस्य बृंहितैः शब्दैः । तथोत्तुङ्गा उन्नता ये तुरंगा अश्वाम्तेषां हेषितैर्हेषाभिः । तथा नितान्तमत्यन्तं चलन्तो धना इव स्यन्दना रथाम्तेषां या नेमयश्चक्रधारास्तासां निःस्वनैश्च नितरामाकुलं व्याकुलं जगन्निरुच्छासमिव निरुद्धश्वासमिवाभूत् । आकुलत्वसाधारणधर्मेण निरुद्धश्वासत्वमुत्प्रेक्षत इत्युत्प्रेक्षालंकारः ॥ ४ ॥

 महागजानां गुरुभिस्तु गर्जितर्विलोलघण्टारणितै रणो[४६]ल्बणैः ।
 वीर[४७]प्रणादैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः ॥ ४२ ॥

 महागजानामिति ॥ महागजानां संबन्धिभिर्गुरुभिर्दीर्घैर्गर्जितै रणोल्बणैर्विलोला या घण्टास्तासां रणितैश्च प्रमदेनोन्मादेन निमित्तेन प्रमेदुरैः प्रकर्षेण पुष्टैर्वीरप्रणादैर्वीराणां शब्दैश्च दिशः काष्ठाः कर्त्र्यः । वाचालतां मुखरतामादधिरेतरामतिशयेन धृतवत्यः । तरपि 'किमेत्तिङ् -' (पा. ५।४।११) इत्याम् ॥४२॥

 दन्तीन्द्रदा[४८]नद्रववारिवीचिभिः सद्योऽपि नद्यो बहु[४९]धा पुपूरिरे ।
 धा[५०]रा रजोभिस्तुरगैः क्षतैर्भृता याः पङ्कतामेत्य रथैः स्थलीकृताः ४३

 दन्तीन्द्रेति ॥ दन्तीन्द्राणां गजेन्द्राणां ये दानद्रवा मदस्रुतयस्तेणां वारीणि जलानि तेषां वीचिभिस्तरङ्गैः कर्तृभिः । नद्यो वाहिन्योऽपि सद्यो बहुधा पुपूरिरे पूरिताः । कर्मणि लिट् । ग्रीष्मसंतापेन शुष्का अपि नद्यो जलपूर्णा आसन्नित्यर्थः । अथ या नद्यस्तुरगैः क्षतैः क्षुण्णै रजोभिर्भृताः पूर्णा अत एव पङ्कतां कर्दमतामेत्य स्थिताः ता रथैः कर्तृभिः । धाराश्चक्रधारा भ्रामयित्वा स्थलीकृताः ॥ ४३ ॥

 नि[५१]म्नाः प्रदेशाः स्थलतामुपागमनिम्नत्वमुच्चैरपि स[५२]र्वतश्च ते ।
 तुरंगमाणां व्रजतां खुरैः क्ष[५३]ता रथैगजेन्द्रैः परितः स[५४]मीकृताः ४४

 निम्ना इति ॥ निम्ना नीचाः प्रदेशा भूमयः स्थलतां समानभूमित्वमुपागमन्प्रापुः । सर्वत उच्चैरप्युन्नता अपि ते प्रदेशा निम्नत्वमुपागमन् । निम्नमुच्चैरभवत्, अन्यप्रदेशोत्थापितधूलिपूरितत्वात् । उच्चैर्निम्नमभवत्, आत्मधूलीनामन्यत्र पतितत्वादिति भावः । अथ च ते प्रदेशा जतां गच्छतां तुरंगमाणां खुरैः क्षताश्रुक्षुदिरे । अत एव रथैर्गजेन्द्रैश्च परितो निम्नोन्नतेषु समीकृताः, समाश्चक्रिर इत्यर्थः ॥ ४४ ।।

 नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्बणैः ।
 [५५]योधिनिर्धूननकेलिभिर्जगद्बभूव भेरीध्व[५६]नितैः समाकुलम् ॥४५॥

 नभ इति ॥ नभसि व्योम्नि दिगन्तेषु च यः प्रतिघोषः प्रतिध्वनिस्तेन भीषणैर्भयानकैः । महान्ति यानि महीभृतां पर्वतानां तटानि भृगवस्तेषां दारणे भेदन उल्बणैरुद्भटैः, समर्थैरिति यावत् । तथा पयोधेः समुद्रस्य निर्धूनने कम्पने केलिः क्रीडा येषाम्, पयोधिमपि कम्पयद्भिरित्यर्थः । भेरीध्वनितैर्वदनैकवाद्यमानवाद्यविशेषरवैर्निमित्तैर्जगत्समाकुलं व्याकुलं बभूव ॥ ४५ ॥

 इतस्ततो वातविधूत[५७]चञ्चलैनीरन्ध्रि[५८]ताशागमनैर्ध्वजांशुकैः ।
 [५९]क्षैः क्वणत्काञ्चनकिङ्किणीकुलैरमज्जि धूलीजलधौ न[६०]भोगते ॥४६॥

 इत इति ॥ इतस्ततो वातविधूतानि पवनकम्पितान्यत एव चञ्चलानि च तैः । तथा नीरन्ध्रितं निरवकाशीकृतमाशासु दिक्षु गमनं यैः, आत्मव्याप्त्या रुद्धपथिकपथैरित्यर्थः । क्वणद्रणकाञ्चनकिङ्किणीनां सौवर्णनूपुराणां कुलं जालं येषां प्रान्तभागेपु तैः, शोभायं प्रतिबद्धनूपुरजालैरित्यर्थः । लक्षैर्लक्षसंख्यैः । 'लक्षं शरण्ये संख्यायाम्' इति मेदिनी । ध्वजांशुकैर्ध्वजपटैः । 'अंशुकं शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः' इति मेदिनी । नभसि गते प्रसृते धूलीजलधौ रजोऽम्बुधावमज्जि मज्जितम् । भावे लुङ् । सर्वाणि ध्वजांशुकानि धूलीभिरलक्षितानि बभूवुरित्यर्थः॥४६॥

 घण्टारवै रौद्रतरैर्निरन्त[६१]रं विसृत्वरैर्गजरवैः सुभैरवैः ।
 [६२]त्तद्विपानां प्रथयांबभूविरे न वाहिनीनां पटहस्य निःस्वनाः ॥४७॥

 घण्टारवैरिति ॥ मत्तद्विपानां संबन्धिभिर्निरन्तरं विसृत्वरैः प्रसृमरैः । सुतरां भैरवैर्भीषणैः । 'भैरवः पुंसि शम्बरे। भीषणेऽपि च' इति मेदिनी । गर्जरवैर्गर्जनारूपघोषैः । रौद्भतरैरत्युग्रैः । 'रौद्रं तूग्रममी त्रिषु' इत्यमरः । घण्टास्वैश्च । वाहिनीनां सेनानां संबन्धिनः पटहस्यानकाख्यवाद्यविशेषस्य निःस्वनाः शब्दा न प्रथयांबभूविरे न प्रकटीचक्रिरे ॥ ४७ ॥

 करालवाचालमुखा[६३]श्च[६४]मूखनैर्ध्वस्ता[६५]म्बरा वीक्ष्य दिशो रजस्वलाः ।
 तिरोबभूवे ग[६६]हनैर्दिनेश्वरो रजोन्धकारैः परितः कुतोऽप्यसौ ॥४८॥

 करालेति ॥ चमूस्वनैः सेनाघोषैः करालानि वाचालानि च मुखानि प्रारम्भाः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति मेदिनी । तथा ध्वस्तं रजोव्याप्तमम्बरं यासाम् । तथा रजस्वला रजोयुक्ता दिशो वीक्ष्य परितो गहनैः सघनैः रजोन्धकारैः कर्तृभिः असौ दिनेश्वरः सूर्यः कुतोऽपि कुत्रापि तिरोबभूवे तिरोगमितः, अन्तर्हित इत्यर्थः । 'भूङ् गतौ' इत्यतो लिद, 'भू प्राप्तौ' इत्यतो वा । वीक्ष्येवेति गम्योत्प्रेक्षा । अथ द्वितीयपक्षे-रजस्वला आर्तववतीः। अत एव कराला भीषणा वाचं वाणीमलान्त्यगृह्णन्ति मुखानि यासाम् । ततो विशेषणसमासः मौनव्रतधारिणीरित्यर्थः । तथा ध्वस्ताम्बराः वस्तशाटिकाः, नग्ना इत्यर्थः । एवंभूता चमूर्योषितः । 'चमूः सेनाविशेषे च सेनामात्रे च योषिति' इति मेदिनी । वीक्ष्य रजस्यार्तवविषयेऽन्धकारोऽन्धवत्कारः कृतिः, क्रिया इति यावत् । भावे घञ्, आर्तवमपन्नपद्भिरित्यर्थः । रजस्वलादर्शननिषेधात् । गहनैर्गहनमनोभिः सद्भिरित्यर्थः । दिनेश्वरः कश्चित्पुरुषः कुतोऽपि कुत्रापि तिरोबभूवे, कश्चिदसत्पुरुषो रजस्वलां पश्यन्नपि सद्भिः करुणया पटादिभिस्तिरोधीयते तद्वदित्यर्थः ॥ ४८॥

 आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योम रजोभिदूषिता ।
 भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं घ[६७]नमत्सरादिव ॥ ४९ ॥

 आक्रान्तपूर्वेति ॥ सैनिकैः सेनाजनै रभसेन वेगेनाक्रान्तपूर्वा पूर्वमाक्रान्ता दिगङ्गना दिग्रूपा नायिका रजसा धूल्या । आर्तवेन च । 'रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' इति मेदिनी । अभिदूषिता कृता, वीक्ष्येति शेषः । अतो घनमत्सरादिव गाढवेषादिव व्योम कर्तृ भेरीरवाणां घनैः प्रतिशब्दितैः कृत्वा गाढं जगर्ज । अन्योऽप्यात्मपत्नीमन्यसंगमेन रजोयुक्तां वीक्ष्य गर्जति ॥ ४९ ॥

 गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे ।
 गुरुतरा इ[६८]व वारिधरा रथा भुवमि[६९]तीह विव[७०]र्त इवाभव[७१]त् ॥ ५० ॥

 गुरुसमीरेति ॥ गुरुणा महता समीरेण वातेन समीरिता उपरि क्षिप्ता भूधराः पर्वता इवेत्युत्प्रेक्षा। गजा गगनं विजगाहिरे, अवगाहितवन्त इत्यर्थः । गुरुतरा अपि महान्तो वारिधरा मेघा इवेत्युत्प्रेक्षा । स्था भुवं विजगाहिरे। इह सङ्गर इत्येवं विवर्त इव व्यत्यय इवाभवत् ; गगनपृथिव्यवगाहने स्यन्दननागयोर्भूधरसंभवात् । उत्प्रेक्षितं च तस्सादृश्यदर्शनात् । द्रुतविलम्बितं वृत्तम् ॥ ५० ॥

  [७२]लमदसुरलोकानल्पक[७३]ल्पान्तकाले
   निरवधय इवाम्भोराशयो घोर[७४]घोषाः ।
  गुरुतरपरिमज्जद्भूभृतो देवसेना
   [७५]वृधुरपि सु[७६]पूर्णा व्योमभूम्यन्तराले ॥५१॥

 बलवदिति ॥ गुरुतरा अत एव परिमज्जन्तो भूभृतो राजानः पर्वताश्च यासु येषु च व्योमभूम्योर्द्यावापृथिव्योरन्तराले मध्ये सुतरां पूर्णा अपि । इत्युभयत्रापि समानम् । घोरघोषा भयानकरवा देवसेना ववृधुः । तत्रोत्प्रेक्षते-बलवतामसुरलोकानामनल्पो महान् यः कल्पान्तकालः प्रलयकालस्तत्र निरवधयोऽपारा अम्भोराशय इव समुद्रा इव । अत्रोपमैवास्त्विति चेत्-न; तत्राभिन्नलिङ्गमुभयोरिति नियमात् । मालिनी छन्दः । लक्षणं पूर्वमुक्तम् ॥ ५१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये देव-
सेनाप्रयाणं नाम चतुर्दशः सर्गः ॥

  1. मुहुर्मुहान्तः.
  2. गुरुनादनिःस्वनैः.
  3. तापि किम्.
  4. समुच्छ्रितेन.
  5. चमूरवेण तेन.
  6. स्ववीरलक्ष्मी.
  7. अभिसृत्य,
  8. लीलया.
  9. विनिःशङ्कतराः
  10. विलोकिता.
  11. जातप्रमदेन, दुष्ट प्रमदेन.
  12. भुवि.
  13. सुविस्तृतायाम्.
  14. न सैनिकाः
  15. पीतासितं रक्तसितम.
  16. प्रान्तोत्थितैः.
  17. अखर्व.
  18. सुतराम् ; नितराम्.
  19. रवः प्रगल्भाहतभेरिसंभवः.
  20. मूलंकषताम्.
  21. मन्थनः.
  22. शतैः;
    स तैः.
  23. स्वनैः.
  24. ष्वलम्.
  25. चलै.
  26. नभस्तलम्.
  27. अयापि;
  28. सान्द्रे.
  29. विलासिभिः श्रिते; निभैरभिस्नुतैः.
  30. वर्णमयध्वजवजाः; वर्णमया ध्वजवजाः.
  31. अधस्तात्.
  32. चक्षुषः,
  33. सूच्याभिन्नैः.
  34. रजोभरैः; रजोभिः.
  35. सुनिर्भरम्;
    सुनिर्भरैः.
  36. दन्तावल.
  37. वाह.
  38. गुरुमत्सरादिव.
  39. १ ततः.
  40. दिवमभ्यगात्ततः.
  41. निर्भरा विकांदिशीकत्वम्.
  42. द्विपबृंहितः शतैः.
  43. चलध्वज.
  44. अथ.
  45. नभः; तत्.
  46. रणोज्वलैः
  47. वीरप्रभेदैः.
  48. दानाम्बुधि; दानद्रुत.
  49. बहु ताः.
  50. धरारजोभिस्तुरगक्षतै तं याः पङ्कतामेत्य रजस्वलीकृतम् ; धारारजोभिस्तुरगैः क्षितिभृता या पढ़तामेत्य रथैः स्थलीकृता.
  51. निम्नप्रदेशाः.
  52. सर्वतःस्थलम् ; सर्वतःस्थलाः.
  53. क्षिती.
  54. समीकृता.
  55. पयोविनिधूननकेलिभिः; पयोधिनिधूतककेलिभिः,
  56. स्खनितैः.
  57. विधूति.
  58. आराधिताशा.
  59. लघु क्वणत्; चलत्कणत्,
  60. नभोगतैः.
  61. निरन्तैः.
  62. मदद्विपानाम्.
  63. मुखैः; रवैः.
  64. चमूरवैः.
  65. सस्ताम्बराः; स्रस्तां धराम्.
  66. गगने; गहने.
  67. गुरुमत्सरादिव.
  68. बहुवारिभराद्धनाः,
  69. अतीव.
  70. नमन्तः.
  71. अभवत्.
  72. वरतरसुर.
  73. संहारकाले.
  74. घोरघोरः.
  75. ववृषुः.
  76. भूम्यन्तरालाः; समाना व्योनि भूम्यन्तराले.