सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/सप्तमस्तरङ्गः

विकिस्रोतः तः
॥ सप्तमस्तरङ्गः ॥
मातुस्तेजनि निर्मले1 पितृकुले श्लाघ्या तनुर्वेधसा त्वं संध्याहितसंनिधिर्मम जपारत्केधरे खेलसि । करात_7_0001कख
संध्यावन्दनसाभ्यसूयगिरिजास्तुत्येदृशैर्वाक्छलैर्यः संध्यामपि वन्दते स्व स जगत्प्रीणातु गौरीश्वरः ॥ करात_7_0001गघ
क्षमां1 क्षमापतिर्विभ्रन्मनसा च भुजेन च । करात_7_0002कख
गाम्भीर्येण च शक्त्या च सोजयद्वाहिनीपतीम्2 ॥ करात_7_0002गघ
जज्ञे राज्ञीक्षये भङ्गो यैस्तुङ्गस्य तदाखिलैः । करात_7_0003कख
दिनश्रीविगमे संध्याप्रसङ्गस्येव रागिणः ॥ करात_7_0003गघ
तत्तत्प्रतिभटाटोपत्रोटनात्प्रत्युतास्य तैः । करात_7_0004कख
उदयो ददृशे शश्वद्गतिं गो वेत्ति वेधसः ॥ युगमम्॥ करात_7_0004गघ
नृपेण जातज्ञातयः शूरः शक्तिसमन्वितः । करात_7_0005कख
सर्वाधिकारयोग्योगा1त्तदा चन्द्राकरः क्षयम् ॥ करात_7_0005गघ
अन्ये भीमतिकाग्रामदिविरस्योरुसंपदः । करात_7_0006कख
पुण्याकरस्य तनयाः शूराः शान्तिं प्रपेदिरे ॥ करात_7_0006गघ
समर्थमन्त्रिविरहादनिच्छन्नपि वेधसा । करात_7_0007कख
निन्ये गत्यन्तरत्यक्तस्तुङ्गपक्षं क्षमापतिः ॥ करात_7_0007गघ
संग्रामराजतुङ्गादीन्देवी कोशमपाययत्1 । करात_7_0008कख
मुमूर्षन्ती पुरा स्थातुमद्रोहेणेतरेतरम् ॥ करात_7_0008गघ
क्लेशासहो महीपालस्ततः कार्यवशादपि । करात_7_0009कख
तुङ्गन्यस्तप्रजाकार्यो भोगाभ्यसालसोभवत् ॥ करात_7_0009गघ
पर्याप्तं तस्य भीरुत्वं कियदन्यत्प्रकाश्यताम् । करात_7_0010कख
असमैर्यौनसंबन्धैश्चक्षमे यशसः क्षतिम् ॥ करात_7_0010गघ
साहायकार्थी यत्प्रादाच्छ्रीशौर्यादिमते सुताम् । करात_7_0011कख
दिद्दामठाधिपतये प्रेमनाम्ने स लोठिकाम् ॥ करात_7_0011गघ
क्व लोकोद्वहनोन्नद्धभूभृद्योग्या नृपात्मजा । करात_7_0012कख
प्रतिग्रहजलक्लिन्नपाणिः क्वाल्पमना द्विजः ॥ करात_7_0012गघ
अथ तुङ्गादिभङ्गाय प्रायं ब्राह्मणमन्त्रिणः । करात_7_0013कख
परिहासपुरे विप्रपारिषद्यानकारयन् ॥ करात_7_0013गघ
विप्रमन्त्रिमतैक्येन कृतो राज्ञः स विप्लवः । करात_7_0014कख
दुःसहः पवमानाग्निसमागमसमोभवत् ॥ करात_7_0014गघ
राज्ञोप्युत्पाटने सज्जैः कथंचित्प्रार्थितै1र्द्विजैः । करात_7_0015कख
मतिः क्षान्तिचरुप्राये2 तुङ्गनिःसारणे कृता ॥ करात_7_0015गघ
राज्ञा1 तुङ्गादिभिश्चैत2द्यावत्तेभ्यः प्रतिश्रुतम् । करात_7_0016कख
अन्यत्प्रार्थयितुं लग्नास्तावत्ते शठबुद्धयः ॥ करात_7_0016गघ
तुङ्गास्कन्देन विप्रोयं1 यो मृतस्तद्गृहे2 वयम् । करात_7_0017कख
तं निर्दहाम इत्युक्त्वा शवः कोप्यरघट्टतः ॥ करात_7_0017गघ
तैरुद्धृत्य यदानीतः शठैस्तुङ्गगृहान्प्रति । करात_7_0018कख
केशह्प्माच्च विहिताद्या कृत्योत्थापिताभवत् ॥ करात_7_0018गघ
तया प्रतीपपातिन्या निःशौचानां द्विजन्मनाम् । करात_7_0019कख
अकस्मान्निरगच्छस्त्रं विनाशायोत्थिते कलौ ॥ तिलकम् ॥ करात_7_0019गघ
ततः पलायिता विप्रा यस्तेषाम् मन्त्रदोभवत् । करात_7_0020कख
निगूढं राजकलशस्तद्वेश्म प्राविशन्भयात् ॥ करात_7_0020गघ
स व्यक्तीभूतकौटिल्यः संग्रामं सुचिरं व्यधात् । करात_7_0021कख
अपद्वारैस्तु ते विप्राः पलाय्य स्वगृहान्ययुः ॥ करात_7_0021गघ
1.
--1) A3 निर्मिते.
2.
--1) A3 gloss भुवं क्षान्तिं च.
--2) A3 gloss सेनापतीन् समुद्रांश्च.
5.
--1) गा supplied by A2.
8.
--1) A3 gloss कोशं । दिव्यं । अपाययत् अकारयत् । पीतकोशान् कृतवती इत्यर्थः.
15.
--1) Thus corr. by A3 from A1 प्रार्थितो.
--2) A3 ॰प्रायैस्तु॰.
16.
--1) Thus corr. by A3 from A1 राज्ञस्तु॰.
--2) A3 gloss निःसारणं.
17.
--1) यं supplied by A3.
--2) A4 gloss तुङ्गगृहे.
[page 106]
विजिते राजकलशे समकार्या द्विजातयः । करात_7_0022कख
मन्त्रिणः श्रीधरसुताः सप्तागत्य व्यधुर्मृधम् ॥ करात_7_0022गघ
ते कृत्वा सुमहत्कर्म समाप्तिं समरे गताः । करात_7_0023कख
निर्भिद्य मण्डलं सप्त सप्तसप्तेर्द्रुतं ययुः ॥ करात_7_0023गघ
जितः सुगन्धिसीहेन1 तेषु शान्तेषु संयुगे । करात_7_0024कख
बद्ध्वाथ राजकलशस्तुङ्गेनानायितो गृहम् ॥ करात_7_0024गघ
नीयमानोधिरोप्याशु स्कन्दं मार्गेषु विक्षतः । करात_7_0025कख
तुङ्गस्य युग्यवाहैः स नर्तितोपहृतायुधः ॥ करात_7_0025गघ
अन्योपि भूतिकलशो नाम मन्त्री विनिर्जितः । करात_7_0026कख
सुतेन राजकाख्येन सह शूरमठं ययौ ॥ करात_7_0026गघ
क्रमात्सुगन्धिसीहाद्यैर्मुक्तः करुणया ततः । करात_7_0027कख
सुपुत्रः सोवमानाग्नितप्तो देशान्तरं ययौ ॥ करात_7_0027गघ
परिहासपुरादेवं जातो यो देशविप्लवः । करात_7_0028कख
स दैवयोगात्तुङ्गस्य शुभाय प्रत्युताभवत् ॥ करात_7_0028गघ
ततः प्रसादिते राज्ञि गुणदेवेन मन्त्रिणा । करात_7_0029कख
आययौ भूतिकलशः कृतगङ्गानिमज्जनः ॥ करात_7_0029गघ
पुनर्नृपगृहे तस्मिन्किंचिल्लब्धपदे शनैः । करात_7_0030कख
तुङ्गं निहन्तुं राज्ञैनं गूढं दूताः प्रयोजिताः ॥ करात_7_0030गघ
ज्ञातवार्तेन तुङ्गेन तस्मिन्नर्थे प्रकाशिते । करात_7_0031कख
सपुत्रो भूतिकलशो राज्ञा निर्वासितः पुनः ॥ करात_7_0031गघ
अवष्टम्भं मनाग्लेभे चन्द्राकरसुतः शनैः । करात_7_0032कख
यो मय्यामन्तकः सोपि तस्मिन्काले व्यपद्यत ॥ करात_7_0032गघ
भूत्वा किंचित्क्षणं भूभृत्कन्यासंभोगभाजनम् । करात_7_0033कख
राजोपकारकृच्छ्रीमान्प्रेमापि प्रमयं ययौ ॥ करात_7_0033गघ
विपेदिरेन्ये गङ्गाद्याः सर्वेपि नृपतिप्रियाः । करात_7_0034कख
आविशिष्यत भोगाय तुङ्गः सभ्रातृकः परम् ॥ करात_7_0034गघ
इति यो यो हि वृत्तान्तस्तस्य नाशाय शङ्कितः । करात_7_0035कख
स स दैवानुकूल्येन प्रत्युतोद्रेचको1भवत् ॥ करात_7_0035गघ
कालक्रमत्रुटितसंश्रयभूः स्वमूलमात्राश्रयी तटतरुः सरितोम्बुपूरैः । करात_7_0036कख
यैः शङ्क्यते निपततीति वितीर्णमृद्भिस्तैरेव तस्य हि भवेत्स्थितिभूमिदार्ह्यम् ॥ करात_7_0036गघ
नीत्युज्ज्वलं व्यवहरन्प्रजाराधनतत्परः । करात_7_0037कख
प्राक्पुण्यसंक्षयात्तुङ्गः शनैस्त्वासीत्स्ख1लन्मतिः ॥ करात_7_0037गघ
यत्स्वभाग्यापहाराय हीनजन्मानमाददे । करात_7_0038कख
साहायकाय कायस्थं क्षुद्रं भद्रेश्वराभिधम् ॥ करात_7_0038गघ
विड्वा1णिज्यं सौनिकत्वं काष्ठविक्रयिता2दि च । करात_7_0039कख
आरामिकस्य यस्यासीत्कृत्यम् वंशक्रमोचितम् ॥ करात_7_0039गघ
कम्बलोद्धृष्टपृष्ठोथ भोजनार्थमवालगत्1 । करात_7_0040कख
भस्त्रामषीभाण्डवाही यश्च पश्चान्नियोगिनाम् ॥ करात_7_0040गघ
अनन्तराजकार्यादिचिन्ताश्रान्तो विधाय तम् । करात_7_0041कख
तुङ्गः सहायं नाबुद्धं संसर्गाद्भाग्यसंक्षयम् । करात_7_0041गघ
धार्मिकं तेन धर्मार्कं विनिवार्यार्यचेतसाम् । करात_7_0042कख
गृहकृत्याधिकारे1 स दुष्कृती विनिवेशितः ॥ करात_7_0042गघ
देवगोब्राह्मणानाथातिथिराजोपजीविनाम् । करात_7_0043कख
अकालमृत्युर्विदधे वृत्तिच्छेदम् स दुर्मतिः ॥ करात_7_0043गघ
शवाजीवोपि पुष्णाति क्रूरः कापालिको निजान् । करात_7_0044कख
भद्रेश्वरस्तु पापोभून्निजानामपि जीवहृत् ॥ करात_7_0044गघ
तुङ्गेन चैत्रे सर्वत्र कृते भद्रेश्वरे प्रभौ । करात_7_0045कख
सुगन्धिसीहः प्रययावाषाढे मासि संक्षयम् ॥ करात_7_0045गघ
परलोकं गते तस्मिन्सर्वभारसहेनुजे । करात_7_0046कख
तुङ्गश्छिन्नोत्तमाङ्गत्वं सदैन्योमन्यतात्मनः ॥ करात_7_0046गघ
श्रीत्रिलोचनपालस्य शाहेः साहायलार्थिनः1 । करात_7_0047कख
देशं ततो मार्गशीर्षे मासि तं2 व्यसृजन्नृपः ॥ करात_7_0047गघ
राजपुत्रमहामात्यसामन्तादिनिरन्तरम् । करात_7_0048कख
सैन्यं तमन्वगाद्भूरि भुवनक्षोभनक्षमम् ॥ करात_7_0048गघ
24.
--1) A4 gloss तुङ्गानुजेन.
35.
--1) A3 gloss वृद्धिकरः.
37.
--1) Thus emended with C; A R G ,,सीद्स्यल॰.
39.
--1) A2 gloss गोमयविक्रयित्वं.
--2) Thus corr. by A3 from A1 ॰क्रयिकादि.
40.
--1) Thus first half of this verse has been omitted by A1 and supplied by A3 in margin.
42.
--1) Thus corr. by A3 from A1 ॰कारी.
47.
--1) A4 gloss तुरुष्कसमरे.
--2) A4 gloss तुङ्गं.
[page 107]
अग्रागतेन ससुतः1 शाहिना कृतसत्क्रियः । करात_7_0049कख
पञ्चषाणि दिनान्यासीत्तद्देशे स यदोन्मदः ॥ करात_7_0049गघ
प्रजागरचरन्यासशस्त्राभ्यासादिवासनः । करात_7_0050कख
अभियोगोचिताः शाहिर1पश्यंस्त2 तदाब्रवीत् ॥ युग्मम्॥ करात_7_0050गघ
तुरुष्कसमरे यावन्न यूयं कृतबुद्धयः । करात_7_0051कख
आलस्यविवशास्तावत्तिष्ठतास्मिन्गिरेस्तटे ॥ करात_7_0051गघ
एवं त्रिलोचनेनोक्तं1 सोग्रहीन्न हितं वचः । करात_7_0052कख
तस्थौ परं समं सैन्यैरुत्सेकादाहवोत्सुकः ॥ करात_7_0052गघ
हस्मीरेण1 तदा सैन्यं जिज्ञासार्थम् विसर्जितम् । करात_7_0053कख
तौषीपारे2 मितप्रायैस्ततस्तीर्त्वावधीद्बलैः ॥ करात_7_0053गघ
ततस्त1माहितोत्सेकमपि शाहिः पुनः पुनः । करात_7_0054कख
जगादाहवतत्त्वज्ञः पूर्वोक्तामेव संविदम् ॥ करात_7_0054गघ
स तस्य नाग्रहीद्वाक्यम् रणौत्सुक्यवशंवदः । करात_7_0055कख
प्रत्यासन्नविनाशानामुपदेशो निरर्थकः ॥ करात_7_0055गघ
प्रातस्ततः स्वयं कोपात्तुरुष्कानीकनायकः । करात_7_0056कख
सर्वाभिसारेणाग1च्छच्छलाहवविशारदः ॥ करात_7_0056गघ
अथ तुङ्गस्य कटकह् सहसा भङ्गमाययौ । करात_7_0057कख
शाहिसैन्यं परं सख्ह्ये ददृशे विरचत्क्षणम् ॥ करात_7_0057गघ
शाहिसैन्ये गतेप्यासीज्जयसिंहः स्फुरन्रणे । करात_7_0058कख
श्रीवर्धनश्च सांग्रामि1विभ्रमार्कश्च डामरः ॥ करात_7_0058गघ
घोरे तुरङ्गतुमुले प्रहरद्भिस्त्त्रिभिर्भटैः । करात_7_0059कख
वीरक्षेत्रे निजे देशे रक्षितस्तैर्यशःक्षयः ॥ करात_7_0059गघ
करित्रलोचनपालस्य माहात्म्यं वक्तुमीश्वरः । करात_7_0060कख
निःसस्ंख्या अपि यं संख्ये न जेतुमशकन्द्विषः ॥ करात_7_0060गघ
शुशुभे रुधिरासारवर्षी युद्धे त्रिलोचनः । करात_7_0061कख
कल्पान्तदहनज्योतिर्विसारीव त्रिलोचनः ॥ करात_7_0061गघ
स योधयित्वा संग्रामे कोटीः कङ्कटवाहिनाम् । करात_7_0062कख
एकाकी कार्यमर्मज्ञो निर्ययौ रिपुसंकटात् ॥ करात_7_0062गघ
गते त्रिलोचने दूरमशेषं क्षितिम1ण्डलम् । करात_7_0063कख
प्रचण्डचण्डाaलचमूशलभच्छायमानशे ॥ करात_7_0063गघ
संग्रामविजयोप्यासीन्न हम्मीरः समुच्छ्वसन् । करात_7_0064कख
श्रीत्रिलोचनपालस्य स्मरञ्शौर्यममानुषम् ॥ करात_7_0064गघ
त्रिलोचनोपि संश्रित्य हास्तिकं स्वपदाच्च्युतः । करात_7_0065कख
सयत्नोभून्महोत्साहः प्रत्याहर्तुम् जयश्रियम् ॥ करात_7_0065गघ
यथा नामापि निर्नष्टं शीघ्रं शाहिश्रियस्तथा । करात_7_0066कख
इह प्रासङ्गिकत्वेन वर्णितं न सविस्तरम् ॥ करात_7_0066गघ
स्वप्नेपि यदसंभाव्यं यत्रव् भग्ना मनोरथाः । करात_7_0067कख
हेलया तद्विदधतो नासाध्यं विद्यते विधेः ॥ करात_7_0067गघ
ईषद्यद्भूमिवैपुल्यं1 राज्ञः शंकरवर्मणः । करात_7_0068कख
वृत्तान्तवर्णने पूर्वममुत्र प्रकटीकृतम् ॥ करात_7_0068गघ
स शाहिदेशः सामात्यः सभूभृत्सपरिच्छदः । करात_7_0069कख
किमभूत्किमु वा नाभूदिति संचिन्त्यतेधुना ॥ करात_7_0069गघ
अवतारं तुरुष्काणां दत्त्वाशेषे महीतले । करात_7_0070कख
प्राप्तभङ्गस्ततस्तुङ्गः स्वदेशं प्राविशच्छनैः ॥ करात_7_0070गघ
सृगालायेव तुङ्गाय लब्धभङ्गाय भूपतिः । करात_7_0071कख
न तत्रागसि चुक्रोध स धैर्यसदृशाशयः ॥ करात_7_0071गघ
किं तु खेदाय समभूत्तुङ्गायत्तत्वमीशितुः । करात_7_0072कख
परायत्तया चित्तं पशेoर1प्युपतप्यते ॥ करात_7_0072गघ
तुङ्गात्मजोपि कन्दर्पसिंहः श्रीशौर्यगर्वितः । करात_7_0073कख
राजे1चित्तं व्यवहरंस्तस्योद्वेगप्रदोभवत् ॥ करात_7_0073गघ
गूढलेखैः क्षणे तस्मिंश्छिद्रान्वेषी स भूभुजम्1 । करात_7_0074कख
भ्राता विग्रहराजोपि प्रैरयत्तुङ्गमारणे ॥ करात_7_0074गघ
कोशादिस्मरणा1द्राजा चिरं दोलायमानधीः । करात_7_0075कख
अभीक्ष्णप्रेरणोद्विग्नः प्रेरकानब्रवीत्ततः ॥ करात_7_0075गघ
49.
--1) Thus A3; A1 स तथा.
50.
--1) र supplied by A3 in space left by A1.
--2) Thus corr. by A3 from A1 ॰पश्यत्तं.
52.
--1) Thus corr. by A3 from A1 ॰नोक्ताः.
53.
--1) Thus A1; altered by later hand to हस्मी॰; G as above.
--2) Thus corr. by A2 from A1 ॰प्राय; A3 gloss तौषी नाम नदी.
54.
--1) स्त supplied by A3.
56.
--1) Thus A3; A1 ॰रेणोद्गच्छ॰.
58.
--1) Thus A3 with gloss सङ्ग्रामस्यापत्यं साङ्ग्रामिः; A1 सङ्ग्रामे.
63.
--1) Thus A3; A1 रिपुम॰.
68.
--1) A3 gloss यस्य देशस्य भूमेः वैपुल्यं.
72.
--1) पशोर supplied by A3 in space left by A1.
73.
--1) Emended; A राज्यो॰.
74.
--1) Thus A1; altered by later hand to भूभुजाम् which is found also in G R.
75.
--1) A3 gloss वयं देव्या पीतकोशः कृता इति स्मरणात्.
[page 108]
एकाक्येव सुपुत्रः स गोचरो नः कदाचन । करात_7_0076कख
पतेद्यदि क्षणे तस्मिन्पश्यामः किं विदध्महे ॥ करात_7_0076गघ
अन्यथा ध्रुवमा1क्षिप्तो हन्यादस्मानसौ बलात् । करात_7_0077कख
इति कालापहारार्थमुक्त्वाभूद्विरतो नृपः ॥ करात_7_0077गघ
तावन्मात्रं वचो बीजभूतं हृदि निधाय ते । करात_7_0078कख
विधातुं तदवस्थत्वं तुङ्गस्यासन्कृतोद्यमाः ॥ करात_7_0078गघ
षण्मासाभ्यन्तरे तुङ्गो भूपेनाकारितो गृहात्1 । करात_7_0079कख
ससुतो निर्ययौ दृष्टदुःस्वप्नोपि विधेर्वशात् ॥ करात_7_0079गघ
स प्रविश्य नृपास्थानं स्थित्वा राज्ञोग्रतः क्षणम् । करात_7_0080कख
पञ्चषैः सहितो भृत्यैः प्राविशन्मन्त्रमण्डपम् ॥ करात_7_0080गघ
पश्चात्प्रविष्टास्तत्रैनं पर्वशर्करकादयः । करात_7_0081कख
अनुक्त्वापि महीपालं तुङ्गं शस्त्रैरपातयन् ॥ करात_7_0081गघ
मन्त्री महारथो नाम योभूच्छंकरवर्मणः । करात_7_0082कख
तद्वंश्यस्तुङ्गभृत्येषु श्लाघ्यः सिंहरथः परम् ॥ करात_7_0082गघ
निःशस्त्रो यः क्षणे तस्मिन्परित्राणविधित्सया । करात_7_0083कख
हृन्यमानस्य तुङ्गस्य पृष्ठे स्वं वपुरक्षिपत् ॥ करात_7_0083गघ
तुङ्गस्य प्रथमाघाते रुद्धः1 श्वासोभवद्भयात् । करात_7_0084कख
राजा तस्मिन्निरुच्छ्वासे सोच्छ्वासः समपद्यत ॥ करात_7_0084गघ
आस्थानब्राह्मणस्यासीद्धर्मनाम्नः सुतोन्तिके । करात_7_0085कख
यः पापकारी तुङ्गस्य पार्थः कङ्कश्च दुर्मतिः ॥ करात_7_0085गघ
ताभ्यामाशुचिरेकिभ्यां त्राणार्थं स्वाङ्गुलीमुखे । करात_7_0086कख
क्षिपद्भ्यां पशुवत्तत्र शस्त्रं त्रासवशाज्जहे ॥ करात_7_0086गघ
अन्तरङ्गाश्च च1ङ्गाद्या येभूवंस्तुङ्गमन्त्रिणः । करात_7_0087कख
तैः स्त्रीवदासितं तूष्णीं त्रस्तैः शस्त्रान्वितैरपि ॥ करात_7_0087गघ
अज्ञाततुङ्गमृत्युभ्यस्तुमुले तत्र भूपतिः । करात_7_0088कख
तद्भृत्येभ्यः शङ्कमानो वह्निदानाहवादिकम् ॥ करात_7_0088गघ
आश्वासाय स्वभृत्यानां छित्त्वा खड्गेन सत्वरम् । करात_7_0089कख
पातयामास तुङ्गस्य ससुतस्य शिरो बहिः ॥ करात_7_0089गघ
दृष्ट्वा स्वामिशिरश्छिन्नं सैन्ये दैन्यात्पलयिते । करात_7_0090कख
भृत्यतामुज्ज्वलीचक्रुः कतिचित्तुङ्गसेवकाः ॥ करात_7_0090गघ
भुजंगनामा सामन्तद्विजापत्यो गृहागतः । करात_7_0091कख
संग्रामराजं विदधे गेहाद्गेहं पलायितम् ॥ करात_7_0091गघ
द्वारं कनकदण्डेन भञ्जन्नर्गलितं ततः1 । करात_7_0092कख
विंशतिं हतवान्योधान्स राजास्थानमण्डपे ॥ करात_7_0092गघ
कोशाधिकारी त्रैलोक्यराजनामा हतो रणे । करात_7_0093कख
कय्यामन्तकधात्रेयो वीरोप्यभिनवाभिधः ॥ करात_7_0093गघ
अङ्गेन त्रिंशदेकाङ्गा वीरास्तुङ्गोपजीविनः । करात_7_0094कख
श्रेणीं बबन्धुर्निहता निःश्रेणीं स्वर्गपद्धतेः ॥ करात_7_0094गघ
संग्रामं पद्मराजाख्यः कृत्वापि1 निःसृ2तोक्षतः । करात_7_0095कख
स्वामिप्रमयदुःखाग्नितापं तीर्थाश्रयाज्जहौ । करात_7_0095गघ
अन्ये लोकद्वयत्रानमित्रं शस्त्रं रणाङ्गने । करात_7_0096कख
संत्यजन्तो व्ययुज्यन्त यशसा जीवितेन च ॥ करात_7_0096गघ
चन्दाख्यः सुभटंमन्यो दैशिकश्चार्जुनाभिधः । करात_7_0097कख
हेलाचक्रो डामरश्च त्यक्तशस्त्राः परैर्हताः ॥ करात_7_0097गघ
लोटितावसथस्तुङ्गो लुण्ठितश्रीर्महीभुजा । करात_7_0098कख
आषाढशुक्लद्वादश्यां कथाशेषो व्यधीयत ॥ करात_7_0098गघ
निर्द्रोहवृत्तौ भूभर्त्रा तुङ्गे सतनये हते । करात_7_0099कख
लब्धोदया व्यजृम्भन्त खलप्राया नृपास्पदे ॥ करात_7_0099गघ
राज्ञो मनः कलुषयन्गूढपैशुनकर्मणा । करात_7_0100कख
यो भ्रातृभ्रातृ1सुतयोर्विपत्तौ हेतुतां गतः ॥ करात_7_0100गघ
स दुष्प्रवादनिर्दग्धो नागो निजकुलान्तकः । करात_7_0101कख
तुङ्गभ्राता ततो राज्ञा कम्पनाधिपतिः कृतः ॥ युगलकम्॥ करात_7_0101गघ
भार्या कन्दर्पसिंहस्य क्षेमा परमचर्षणी1 । करात_7_0102कख
नागेन संगमं चक्रे रक्षसेवासितक्षपा2 ॥ करात_7_0102गघ
प्रशान्ते तुमुले बिम्बा चतुर्भिर्दिवसैः सती । करात_7_0103कख
तुङ्गस्नुषा सुता शाहेः प्रविवेश हुताशनम् ॥ करात_7_0103गघ
77.
--1) Thus corr. by A3 from A1 ह्ययमा॰.
79.
--1) Thus corr. by A3 from A1 गृहान्.
84.
--1) Emended; A R G रुद्धश्वासो॰.
87.
--1) च supplied by A3 in space left by A1.
92.
--1) Thus corr. by A3 from A1 रञ्जन्तेर्गलितं हतः.
95.
--1) Thus corr. by A3 from A1 ॰ख्य कृत्वा.
--2) A1 निस्सृतो; A3 निसृतो.
100.
--1) Thus corr. by A3 from A1 भ्रातृपुत्रसुत॰.
102.
--1) Emended; A ॰चर्षिणी.
--2) A3 gloss रक्षो हि रात्रौ चरति.
[page 109]
मम्मायाजवरुद्धायं कन्दर्पो1 यावज्जीवनत् । करात_7_0104कख
पुत्रं विचित्रसिंहं च मातृसिंहं च विश्रुतौ ॥ करात_7_0104गघ
गृहीत्य्वा तौ स्नुषां तां च मङ्खना तुङ्गवल्लभा । करात_7_0105कख
देशाद्विनिर्गता दीना राजपुर्यां स्थितिं व्यधात् ॥ युग्मम्1॥ करात_7_0105गघ
तुङ्गस्थाने ततो राज्ञा पापो भर्देश्वरः कृतः । करात_7_0106कख
भूतेश्वरादिदेवानां चक्रे1 कोशादिलुण्ठनात् ॥ करात_7_0106गघ
कियद्विवेकवैल्यमस्य राज्ञः प्रकाश्यताम् । करात_7_0107कख
तादृशानपि यश्चक्रे पार्थादीनधिकारिणः ॥ करात_7_0107गघ
पार्थः परमदुमेधाः ख्यातो भ्रातृकलत्रगः । करात_7_0108कख
निर्विचारेण यत्तेन नगराधिकृतः कृतः ॥ करात_7_0108गघ
वधादिपापं पार्थेन सुकृतत्यक्तचेतसा । करात_7_0109कख
पवित्रे प्रवरेशस्य रङ्गपीठे प्रवर्तितम् ॥ करात_7_0109गघ
चक्रे लुब्धस्य भूभर्तुर्मतङ्गः1 कृपणाग्रणीः । करात_7_0110कख
सिंधोः सुतः कोशवृद्धिम् प्रजापीडनपण्डितः ॥ करात_7_0110गघ
पुरा देवमुखाख्यस्य दिविरस्य किलाजनि । करात_7_0111कख
आपूलिकायां वेश्यायां पुत्रश्चन्द्रमुखाभिधः ॥ करात_7_0111गघ
यस्तुङ्गोपाश्रयाल्लब्ध्वा लालितत्वं महीपतेः । करात_7_0112कख
वराटकात्प्रभृत्यासीत्कोटीनां कृतसंचयः ॥ करात_7_0112गघ
विभूतिमध्ये लुब्धस्य प्राभृताया1न्यढौकितैः । करात_7_0113कख
अपूपैर्निजभृत्येषु विक्रयोभूत्कुलोचितः ॥ करात_7_0113गघ
प्रभूताग्निररोगश्च भूत्वा लब्धोदयः पुनः । करात_7_0114कख
यो मन्दाग्निः सरोगश्च तिष्ठंल्लोकैर्व्यवहस्यत ॥ करात_7_0114गघ
एकमेवाभवद्यस्य सुकृतं मरणक्षने । करात_7_0115कख
कोटोस्त्रिभागं यददाच्छ्रीरणेश्वरयोजने ॥ करात_7_0115गघ
तदात्मजाः कृताः नानभागनन्दिमुखास्त्रयः । करात_7_0116कख
अधीशाः पृतनाङ्गस्य राज्ञा तुङ्गोपजीविनः ॥ करात_7_0116गघ
हास्यं बभूव भूभर्तुस्तेषां तुङ्गपदार्पणम्1 । करात_7_0117कख
बन्धनं यदकाण्डीनां हेमस्थाने शिशोरिव ॥ करात_7_0117गघ
ते तुरुष्काहवे राज्ञा क्षान्तिशीले च भूपतौ । करात_7_0118कख
केचिदुद्रेकमभजन्दरद्दिविरडामराः ॥ करात_7_0118गघ
इत्थं मन्त्रिष्वयोग्येषु क्षान्तिशीले च भूपतौ । करात_7_0119कख
केचिदुद्रेकमभजन्दरद्दिविरडामराः ॥ करात_7_0119गघ
सा लोठिकामठं कृत्वा लोठिका नृपतेः सुता । करात_7_0120कख
तिलोत्तमाया विदधे मातुर्नाम्नापरं मठम् ॥ करात_7_0120गघ
पापिनामपि हन्तेयं कापि सत्कर्मवासना । करात_7_0121कख
भद्रेश्वरोपि यच्चक्रे विहारं सुकृतोज्ज्वलम् ॥ करात_7_0121गघ
सत्यं विवेक्ता संग्रामराजो योन्याय्यतोर्जितम् । करात_7_0122कख
निजं ब्रुवाणो द्रविणं प्रपामि न निर्ममे ॥ करात_7_0122गघ
श्रीलेखा पार्थिववधूः श्रीयशोमङ्गलात्मजा । करात_7_0123कख
पत्यौ शिथिलसामर्थ्ये स्वैरिणीत्वमसेवत ॥ करात_7_0123गघ
सुतः सुगन्धिसीहस्य जयलक्ष्म्यां1 बभूव यः । करात_7_0124कख
वल्लभो निर्भरं देव्याः सोस्यास्त्रिभुवनोभवत् ॥ करात_7_0124गघ
स जयाकरग1ञ्जादिगञ्जस्रष्टातितीक्ष्णधीः । करात_7_0125कख
कोशोपकारकृत्तस्य जारोप्यासीज्जयाकरः ॥ करात_7_0125गघ
मयग्रामीण1गञ्जादिकर्त्री संचयत्परा । करात_7_0126कख
साभूद्भर्तुः प्रसादेन सुभगा भूरिवैभवा ॥ करात_7_0126गघ
स चतुर्थसमाषाढप्रारम्भाहे महीपतिः । करात_7_0127कख
हरिराजाभिधं पुत्रमभिषिच्यास्तमाययौ ॥ करात_7_0127गघ
सुमनः1सेवितः कुर्वन्नशेषाशा2प्रकाशनम् । करात_7_0128कख
ह्लासा3वहः स सर्वस्य चैत्रोत्सव इवाभवत् ॥ करात_7_0128गघ
अमोघाज्ञेन तेनेमां निश्चौरां कुर्वता महीम् । करात_7_0129कख
पण्यवीथ्यां1 निशीथिन्यां2 निषिद्धा द्वारसंवृतिः ॥ करात_7_0129गघ
अचिरस्थायिनी राज्ञस्तस्याज्ञाचिन्तितोन्न1तिः । करात_7_0130कख
वन्द्या नवेन्दुलेखेव पार्थिवानामजायत ॥ करात_7_0130गघ
104.
--1) A3 gloss कन्द्र्पसिंहः.
105.
--1) युग्मम्. added by A3.
110.
--1) Emended with G C; A R भूभर्तुः सतङ्गः.
113.
--1) A3 gloss कोशलिकार्थं.
117.
--1) Thus A1; A3 ॰पदेर्पणम्.
124.
--1) Thus corr. by A3 from A1 ॰लक्ष्मीं.
125.
126.
--1) Thus words from गञ्जादिगञ्जस्रष्टा॰ to मयग्रामीण in the following verse have been omitted by A1 and supplied in margin by A3; they are found in G R.
128.
--1) A3 gloss पण्डितैः पुपैश्च.
--2) A3 gloss आकाङ्क्षा दिशश्च.
--2) A3 gloss शैत्यं तोषश्च.
129.
--1) Thus corr. by A3 from A1 पुण्यबोध्यां and निषीथिन्यां.
130.
--1) Thus A3; A1 ॰ज्ञाचिन्तनोन्नतिः.
[page 110]
द्वाविंशतिमहान्युर्वीं स सक्षित्वा क्षमापतिः । करात_7_0131कख
क्षयं ययौ शुचियशाः शुचिशुक्लाष्टमीदिने ॥ करात_7_0131गघ
प्राणिनं द्योतमानानां नक्षत्राणामिव क्षणात् । करात_7_0132कख
लक्ष्मीर्ग्रीष्मक्षपेवेयं संगता भङ्गदायिनी ॥ करात_7_0132गघ
समन्योः स्वैरिणीवृत्तिः सुतस्य जननी निजा । करात_7_0133कख
अभिचारं चकारास्येत्यविगाना1 जनश्रुतिः ॥ करात_7_0133गघ
राज्योपकरणे सज्जीकृते राज्यार्थिनी स्वयम् । करात_7_0134कख
सा राजमाता श्लीलेखा यावत्स्नात्वा समागता ॥ करात_7_0134गघ
मिलितैस्तावदेकाङ्गैर्भ्रात्रा धात्रेयकेण च । करात_7_0135कख
सागराख्येन तत्पु1त्रो बालोनन्तो नृपः कृतः ॥ युग्मम्॥ करात_7_0135गघ
निधिं1 जिघृक्षोरन्येन हृते तत्र प्रमापणम् । करात_7_0136कख
तद्रक्षिणोर्हैर्लुब्धस्य पापायैव यथा किल ॥ करात_7_0136गघ
राजमातुस्तथा राज्यलुब्धायाः पुत्रनाशनम् । करात_7_0137कख
अभूदन्यहृते राज्ये वृजिनायैव केवलम् ॥ युग्मम्॥ करात_7_0137गघ
सा राज्यविप्रलम्भेन तादृशा व्यथिताशया । करात_7_0138कख
व्यस्मरत्तनयस्नेहं धिग्भोगाभ्यासवासनाम् ॥ करात_7_0138गघ
अथाजगाम स्थविरः पितृव्यो बालभूपतेः । करात_7_0139कख
राज्यं विग्रहराजाख्यो हर्तुं1 विततविक्रमः ॥ करात_7_0139गघ
स लोहरात्प्रचलितो दग्ध्वा द्वारमतर्कितः । करात_7_0140कख
दिनद्वयेन सार्धेन नगरं सत्वरोविशत् ॥ करात_7_0140गघ
श्रीलेखाप्रेरिताः सेनाः प्रविष्टं1 लोटिकामठम् । करात_7_0141कख
उद्दीपिताग्नयस्ततर निजघ्नुस्तं सहानुगम् ॥ करात_7_0141गघ
मठद्वयं ततः कृत्वा स्वस्य भर्तुः सुतस्य च । करात_7_0142कख
तस्थौ व्ययवती राज्ञी राज्यद्रोहोद्यतानिशम् ॥ करात_7_0142गघ
ततो नरपतिः किंचिच्छनैः शिथिलशैशवः । करात_7_0143कख
अतिव्ययादिव्यसनी गर्भेश्वरतयाभवत् ॥ करात_7_0143गघ
तस्यासन्रुद्रपालाद्याः शाहिपुत्राः परं प्रियाः । करात_7_0144कख
अनल्पवेतानादानै राज्योत्पत्त्यपहारिणः ॥ करात_7_0144गघ
कृतप्रत्यहनिर्वाहः सार्धलक्षेण भूभुजा । करात_7_0145कख
रुद्रपालो दरिद्रत्वं कदाचिदपि नात्यजत् ॥ करात_7_0145गघ
दिद्दापालः क्षमापाललब्धया प्र्तिवासरम् । करात_7_0146कख
सहस्राणामशीत्यापि शेते स्व न सुखं निशि ॥ करात_7_0146गघ
अनङ्गपालवेतालश्चक्रे क्ष्मापाललालितः । करात_7_0147कख
शश्वत्सुवर्णगीर्वाणप्रतिमापाटने1 मनः ॥ करात_7_0147गघ
रुद्रपालः परिव्राता धनप्राणादिहारिणाम् । करात_7_0148कख
बभूव चौरचण्डालप्रायाणां वज्रपञ्चरः ॥ करात_7_0148गघ
कायस्था रुद्रपालाप्ताः प्रजानां पीडनं व्यधुः । करात_7_0149कख
चकारान्धमठं श्रीमानुत्पलाख्यो यदग्रणीः ॥ करात_7_0149गघ
कियद्भूपालवाल्लभ्यमन्यत्तस्याभिधीयताम् । करात_7_0150कख
जालन्धराधिप1स्येन्दुचन्द्रस्येन्दुमुखीं सुताम् ॥ करात_7_0150गघ
उपयेमे मनोज्ञत्वाज्ज्येष्ठामास1मतिं स्वयम् । करात_7_0151कख
यया मठः स्वाभिधया विदधे त्रिपुरेश्वरे ॥ करात_7_0151गघ
तस्याः किंचिद्वयो1न्यूनां स्वसारं यो यवीयसीम् । करात_7_0152कख
अथ सूर्यमतीं देवीं भूभ्जे परिणीतवान् ॥ करात_7_0152गघ
रुद्रेण भूपतिः सख्या स कर्णसुखदायिना । करात_7_0153कख
पात्रीकृतो दुर्नयानां कर्णेनेव सुयोधनः ॥ करात_7_0153गघ
कम्पनाधिपतिस्तत्र क्षणे त्रिभुवनो बली । करात_7_0154कख
आययौ भूपतेर्हर्तुं राज्यं संभृतडामरः ॥ करात_7_0154गघ
आकृष्टाशेषकटके तस्मिन्योद्धुमुपागते । करात_7_0155कख
एकाङ्गाः सहयारोहा राजपक्षं न तत्यजुः ॥ करात_7_0155गघ
असिना लङ्घयन्प्रासानमोघाञ्श्लाव्यविक्रमः । करात_7_0156कख
प्रजहारानन्तदेवः स्वयं त्रिभुवनं रणे ॥ करात_7_0156गघ
संनाहरक्षिताद्गः स दृढप्रहृतिपीडितः । करात_7_0157कख
विदद्रौ1 वदनेनासृक्स्वप्रतापमिवोद्वमन् ॥ करात_7_0157गघ
विनयच्छन्नशौटीर्यः1 शिशुप्राaयः2 स भूपतिः । करात_7_0158कख
दृष्ट्वा बलमसंभाव्यं तस्मिंस्त्यक्त्वा रणं गते ॥ करात_7_0158गघ
133.
--1) त्यविगाता supplied by A3 in space left by A1.
135.,
--1) A4 gloss तस्या अपरः पुत्रः.
136.
--1) Thus A3; A1 रत्नं.
139.
--1) Thus A R; G C हन्तुं.
141.
--1) Thus corr. by A3 from A1 प्रविष्टो.
147.
--1) Thus corr. by A3 from A1 ॰मापटले.
150.
--1) प supplied by A3.
151.
--1) मास supplied by A3 in space left by A1.
152.
--1) Thus A1; A3 किंचिदिव.
157.
--1) A3 gloss चचाल.
158.
--1) A3 gloss शौटीर्यं अभिमानः प्रागल्भ्यं वा.
--2) A3 gloss शिशुसदृशः.
[page 111]
शमालाडामरं घ्नन्तं प्रासैरभिनवाभिधम् । करात_7_0159कख
शालास्थले व्यधाच्छ्लूव्यविक्रमो मोघविक्रमम्1 ॥ करात_7_0159गघ
मांसासृग्वेष्टनाद्यष्टीभूतखड्गो भ्रमन्त्रणे । करात_7_0160कख
भुवनक्षोभकृदभूद्भैरवोनन्तभूपतिः ॥ करात_7_0160गघ
पश्यन्प्रहारलूनाङ्गानेकाङ्गान्स पदे पदे । करात_7_0161कख
निवेद्यमानानग्रस्यैर्नामग्रहणपूर्वकम् ॥ करात_7_0161गघ
क्षितिभृज्जातदाक्षिण्यो विलब्धिस्थावेरे ततः । करात_7_0162कख
चाञ्चल्यमक्षपटलादेकाङ्गानां न्यवारयत् ॥ युग्मम्॥ करात_7_0162गघ
एवं तत्र कृतज्ञेन भृत्येभ्यः प्रतिपादिता । करात_7_0163कख
विलब्धिस्तेन दीन्नारकोटिषण्नवतेः क्रमात् ॥ युग्मम्॥ करात_7_0163गघ
राज्ञो रणान्निवृत्तस्य दुग्धसेकैः करात्त्सर्रुः । करात_7_0164कख
स्थिरग्रहदृढः कृष्टश्चिरेणेति जनश्रुतिः ॥ करात_7_0164गघ
अहो महत्त्वं भूभर्तुर्दिनो देशान्तरागतः । करात_7_0165कख
तादृक्त्रिभुवनो येन संविभेजे विमन्युना ॥ करात_7_0165गघ
ब्रह्मराजाभिधस्तेन बन्धुर्गञ्जाधिपः कृतः1 । करात_7_0166कख
रुद्रपालकृतद्वेषो विरक्तश्चलितो ययौ ॥ करात_7_0166गघ
सप्तभिर्म्लेच्छभूपालैः समं मिलितडामरः । करात_7_0167कख
तेना1नीतो दरद्राजो यत्नादचलमङ्गलः2 ॥ करात_7_0167गघ
क्षीरपृष्टा1भिधं ग्रामं प्राप्तस्य समरोत्सुकः । करात_7_0168कख
तस्याग्रं विक्रमोदग्रो रुद्रपालो विनिर्ययौ ॥ करात_7_0168गघ
श्वो व्यवस्थापिते युद्धे सैन्याभ्यां दरदीश्वरः । करात_7_0169कख
क्रीडन्पिण्डारकाख्यस्य नागस्य भवनं ययौ ॥ करात_7_0169गघ
दुर्नयाचरणात्तत्र पार्श्वस्थैर्वारितोपि सः । करात_7_0170कख
प्लवमानस्य मत्स्यस्य गात्रे कुन्तमपातयत् ॥ करात_7_0170गघ
अथोज्जगाम गोमायुवपुः कुण्डाद्भुजंगमः । करात_7_0171कख
स च तं मृगयौत्सुक्यादधावद्दरदीश्वरः ॥ करात_7_0171गघ
तमापतन्तमालोक्य व्यवस्थोन्मूलनं विदत्1 । करात_7_0172कख
आस्कन्दाशङ्कि भूभर्तुः सैन्यं युद्धाय निर्ययौ ॥ करात_7_0172गघ
अभूत्ततोस्त्रसंघर्षसंजातानलसंहतिः । करात_7_0173कख
कृतस्वर्गाङ्गनोद्बाहो वीराणां समरोत्सवः ॥ करात_7_0173गघ
तस्मिन्महाभटाटोपे शिरश्छिन्नं दरत्पतेः । करात_7_0174कख
रुद्रस्य रौद्रमहसः संप्ररूढं यशः पुनः ॥ करात_7_0174गघ
समरे वधबन्धादि म्लेच्छराजाः प्रपेदिरेव् । करात_7_0175कख
संप्राप हेमरत्नादि पुनः कश्मीरभूपतिः ॥ करात_7_0175गघ
1त्तंसमुक्ताद्योताम्भःक्षालितास्रझलज्झलम्2 । करात_7_0176कख
रुद्रपालो दरद्राजशिरो भर्तुरुपानयत्3 ॥ करात_7_0176गघ
भ्रात्रोदयनवत्सेन कृतप्रायैस्तथा द्विजैः । करात_7_0177कख
बह्यश्चैवं1विधास्तस्य बभूवुरव्वदालिकाः ॥ करात_7_0177गघ
रुद्रपाले ततो लूतामयेन प्रमयं गते । करात_7_0178कख
अन्येपि शाहिततनयाः क्षिप्रमेव क्षयं ययुः ॥ करात_7_0178गघ
पालस्नेहान्ध्यविगमे शुद्धाशयजुषोभवत् । करात_7_0179कख
देवी सूर्यमती भर्तुर्दर्पणस्येव बिम्बिता ॥ करात_7_0179गघ
सुभटापरनामा सा गौरीश्वरविधायिनी । करात_7_0180कख
पुण्यं वितस्तापुलिने निर्ममे सुभटामठम् ॥ करात_7_0180गघ
गोहेमहयरत्नादिप्रदानैः सुबहून्द्विजान् । करात_7_0181कख
सदाशिवप्रतिष्ठायामदरिद्रांश्चकार सा ॥ करात_7_0181गघ
आशाचन्द्रापराख्यस्य कल्लनस्यानुजन्मनः । करात_7_0182कख
नाम्ना व्यधापि वात्सल्यात्साग्रहारो मठस्तया ॥ करात_7_0182गघ
सिल्लनाख्यस्य च भ्रातुर्भर्तुश्चाभिधया सती । करात_7_0183कख
मटौ चाकारयत्पार्श्वे विजयेशामरेशयोः ॥ करात_7_0183गघ
अष्टोत्तरं चाग्रहारशतं श्रीविजयेश्वरे । करात_7_0184कख
ब्राह्मेभ्यो महापुण्यं विद्वद्भ्यः प्रत्यपादयत् ॥ करात_7_0184गघ
पत्युर्नाम्नाप्यग्रहारान्प्रददावमरेश्वरे । करात_7_0185कख
त्रिशूलबाणलिङ्गादिप्रतिष्ठाश्च विनिर्ममे ॥ करात_7_0185गघ
159.
--1) Thus corr. by A3 from A1 मोघवक्रियम्.
162.
--1) Supplied by A3.
166.
--1) Emended with G C; A कृपः.
167.
--1) A3 gloss ब्रह्मराजेन.
--2) दचलमङ्गलः supplied by A3 in space left by A1; A3 gloss नाम.
168.
--1) Thus A1; A3 स्यरपृष्ठा॰, with gloss स्वरोद् इति ग्रामः क्रमराज्ये.
172.
--1) Emended; A विदन्.
176.
--1) A3 gloss उत्तंसभूताः या मुक्ताः कुम्तामणयः तासां यो द्योतः दीप्तिः स एवाम्भः तेन क्षालिता अस्रस्य रुधिरस्य झलज्झलाकाचकच्यं प्रकाशः स्फार इति यावत् यस्य तत् इति शिरोविशेषणम् । झलज्झला नु शोभायामिति कोशः मुक्ताफलदीप्तेरतिशुक्लत्वादम्भस्त्वेन रूपणम् । जलस्य हि शुक्लं रूपमिति वैशेषिकाः ॥.
--2) Thus corr. by A3 from A1 झलज्जलम्.
--2) Thus corr. by A3 from A1 ॰रुपायनम्.
177.
--1) Thus A3; A1 तथा ह्येवं॰.
[page 112]
दंपती राजराजाख्ये मृते पुत्रे प्रचक्रतुः । करात_7_0186कख
सदाशिवान्तिके राजवेश्म संत्यज्य तौ स्थितिम् ॥ करात_7_0186गघ
ततः प्रभृति संत्यज्य पूर्वरागकुलस्थितिम् । करात_7_0187कख
तथैव रूढ्या1 भूपालास्तत्रैव वसतीर्व्यधुः ॥ करात_7_0187गघ
पार्थिवस्याश्वशालीयाः प्रियवाजितया प्रियाः । करात_7_0188कख
प्रसादैर्देशलुण्ठ्या1 च सर्वतः समतां ययुः ॥ करात_7_0188गघ
गर्भेश्वरतया भर्तुर्वल्लभो नर्मकोविदः । करात_7_0189कख
अलुण्ठयत्प्रजा नित्यं डल्लको नाम दैशिकः ॥ करात_7_0189गघ
मालवाधिपतिर्भोजः1 प्रहितैः स्वर्णसंचयैः । करात_7_0190कख
अकारयद्येन कुण्डयोजनं कपटेश्वरे ॥ करात_7_0190गघ
प्रतिज्ञा भोजराजेन पापसूदनतीर्थजैः । करात_7_0191कख
सततं वदनस्नाने या तोयैर्विहिताभवत् ॥ करात_7_0191गघ
अपूरयत्तस्य यस्तां1 दुस्तरां नियमादितः । करात_7_0192कख
प्रहितैः काच2कलशीकु3लैस्तद्वारिपूरितैः ॥ करात_7_0192गघ
स तस्य पद्मराजाख्यः पर्णप्राप्तिक1दैशिकः । करात_7_0193कख
प्रियताम्बूलशीलस्य त्यागिनो वल्लभोभवत् ॥ चक्कलकम्॥ करात_7_0193गघ
तेन नागरखण्डादिपर्णविक्रयिणा नृपः । करात_7_0194कख
देशोत्पत्तिधनं प्रायो निःशेषं दापितस्तदा ॥ करात_7_0194गघ
पञ्चचन्द्रकशोभाङ्कमैलिसिंहासस्ने1 नृपात् । करात_7_0195कख
बन्धायादत्त लब्धव्ये धने स धनिकोधिके ॥ करात_7_0195गघ
तद्राजचिह्नमास्थानोपयुक्तं तस्य मन्दिरात् । करात_7_0196कख
आनीयमानं मासा2र्धवासरे मासि मास्यभूत् ॥ करात_7_0196गघ
स्वकोशसंचयं दत्त्वा देवी सूर्यमती ततः । करात_7_0197कख
पद्मराजोद्भवां देशस्याव्यवथां न्यवारयत् ॥ करात_7_0197गघ
शमितो चाश्वशालीयडल्लकादिभये तदा । करात_7_0198कख
प्रावर्तन्त पुनर्देशे व्यवस्था नुरुपद्भवाः ॥ करात_7_0198गघ
ततः प्रभृति राज्ञ्येव राजकार्योद्यताभवत् । करात_7_0199कख
तस्थौ शौर्यकथां त्यक्त्वा राजा कार्यकरः पुनः ॥ करात_7_0199गघ
भर्तुर्नारीविधेयत्वं तस्या भर्तृजयस्तथा । करात_7_0200कख
निष्कलङ्केन शीलेन1 नान्योन्यं गर्ह्यता2मगात् ॥ करात_7_0200गघ
भवभक्तिव्रतस्नान1त्यागशीलादिभिर्गुणैः । करात_7_0201कख
कृतिनानन्तदेवेन मुनयोपि विनिर्जिताः ॥ करात_7_0201गघ
राज्ये तस्य महीभर्तुर्दीर्घे तांस्तानलङ्घयत् । करात_7_0202कख
पतिंवरेव राजश्रीर्भृत्यान्नवनवोन्म्खी ॥ करात_7_0202गघ
क्षेमाभिधो राजगञ्जपूरणं बालभञ्जकः2 । करात_7_0203कख
व्यधाद्द्वादशभागादिप्रकारैर्ढौकयन्धनम् ॥ करात_7_0203गघ
मन्त्री ततोभवत्साधुस्त्रैगर्तः केशवो1 द्विजः । करात_7_0204कख
सौधश्चन्द्रातपेनेव भूपालो येन भूषितः ॥ करात_7_0204गघ
भ्राम्यन्गतश्रीरेकाकि स एव ददृशे जनैः । करात_7_0205कख
भाग्याम्बुवाहतडितो निविडाः कस्य संपदः ॥ युगमम्॥ करात_7_0205गघ
भाग्याधीनं धनं ध्यात्वा मुधा मुग्धधियामसौ । करात_7_0206कख
कुलविक्रमयोर्दर्पो मिथ्यैव पृथुतां प्रति ॥ करात_7_0206गघ
प्रासादपालवैश्यस्य गौरीशत्रिदशालये । करात_7_0207कख
भूतेर्ह1लधरो वज्रो वराहश्चाभवन्सुताः ॥ करात_7_0207गघ
तेभ्यो हलधरः सूर्यमत्या विहितसेवनः । करात_7_0208कख
वृद्धिं दिने दिने गच्छंल्लेभे सर्वाधिकारिताम् ॥ करात_7_0208गघ
विधेयान्बुद्धियुक्तेन1 कुर्वतः क्षित्यनन्तरान्2 । करात_7_0209कख
सपत्नीकोभवत्तस्य मुखप्रेक्षी क्षमापतिः ॥ करात_7_0209गघ
क्षेमेन सूत्रितं पूर्वं सपादाग्रमुदग्रधीः । करात_7_0210कख
कर्मस्थानं स्फुटीचक्रे सर्वस्थान1धुरंधरम् ॥ करात_7_0210गघ
अभूद्वर्णकमूल्यादिलेखनं कनकस्य यत् । करात_7_0211कख
राजायत्तं जनस्यार्थसंचयानां प्रकाशकम् ॥ करात_7_0211गघ
स तन्निवारयामास भाविनां भूभुजां विदन् । करात_7_0212कख
ज्ञानी1 संचितवित्तस्य दण्डाद्यायासकारिताम् ॥ करात_7_0212गघ
187.
--1) Thus corr. by A3 from A1 रूढा.
188.
--1) Thus corr. by A3 from A1 ॰लुण्ठा.
190.
--1) Thus corr. by later hand from A1 ॰भोंजैः.
192.
--1) A3 gloss प्रतिज्ञां.
--2) Thus corr. by later hand from A1 प्रहितै काशक॰.
--3) A3 gloss शेष इति भाषया.
193.
--1) A3 gloss ग्रामविशेषः.
195.
--1) Thus corr. by later hand from A1 ॰सनं.
196.
--1) र्घ supplied by A3 in space left by A1.
200.
--1) Thus corr. by later hand from A1 शीलेना.
--2) Thus corr. by A3 from A1 गुह्यता॰/
201.
--1) Thus corr. by A3 from A1 ॰स्थान॰.
203.
--1) A3 gloss नापितः.
204.
--1) Thus corr. by later hand from A1 कैशवो.
207.
--1) Thus A1; A3 भूत्रिह॰.
209.
--1) Thus A1; A3 ॰शुद्धेन.
--2) Thus corr. by A3 from A1 ॰न्म्तरम्.
210.
--1) Thus A1; A3 सर्वकार्यधु॰.
212.
--1) Thus A3; A1 ज्ञाने.
[page 113]
भर्तिसितानश्वशालीयान्धनदारापहारिणः । करात_7_0213कख
कांशिद्व्यापाद्य स शमं निन्ये लोकस्य विप्लवम् ॥ करात_7_0213गघ
तेनायासहृता नीतः कचत्स्व1र्णैः सुरास्पदैः । करात_7_0214कख
शोभां मठाग्रहारैश्च वितस्तासिन्धुसंगमः ॥ करात_7_0214गघ
भ्रातरश्च सुताश्चास्य लक्ष्मीपरिचयोन्मदाः । करात_7_0215कख
द्विरदा इव न क्वापि दानप्रणयितां जदुः ॥ करात_7_0215गघ
तद्भ्रातृपुत्रो बिम्बाख्यः श्रीमान्वीरो वराहजः । करात_7_0216कख
द्वाराधिकारकार्यासीद्दानप्रलयवारिदः ॥ करात_7_0216गघ
स डामरकुलाकालमृत्युः स्वल्पानुगमोभवन्1 । करात_7_0217कख
स्वशाहदे जहौ3 प्राणान्पलायनपराङ्मुखः ॥ करात_7_0217गघ
चम्पायां सालभूपालमुन्मूल्यानन्तभूपतिः । करात_7_0218कख
तत्तन्नृपजयी नव्यं धराधवमरोपयत् ॥ करात_7_0218गघ
मन्त्रशून्येन शौर्येण परदेशेषु भूपतिः । करात_7_0219कख
हठप्रवेशान्विदधत्सोभूत्कृच्छ्रगतोसकृत् ॥ करात_7_0219गघ
तुक्का1त्मजस्य कलशस्यारब्धौ खिन्नसैनिकम् । करात_7_0220कख
अमोचयद्धलधरो युक्त्या वल्लापुरादमुम् ॥ करात_7_0220गघ
उरशां च प्रविष्टस्य वैरिरुद्धाध्वनो व्यधात् । करात_7_0221कख
कम्पनाधिपतिस्तस्य मार्गान्सं1शोध्य निर्गमम् ॥ करात_7_0221गघ
कालेनन्तमहीभर्तुर्वैरिविग्रहसंकटे । करात_7_0222कख
साहसान्युदजृम्भन्त तानि तानि क्षणे क्षणे ॥ करात_7_0222गघ
राजेश्वरो द्वारपतिः श्रीमान्भद्रेश्वरात्मजः । करात_7_0223कख
डामरैः निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ करात_7_0223गघ
वीक्ष्य बूतुदृशा कार्यं भीत्या व्यवहरन्नपि । करात_7_0224कख
भृत्यतां निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ करात_7_0224गघ
दुष्प्रवादास्पदीभूतो देव्या निविडसेवनात् । करात_7_0225कख
आशाचन्द्रादिभिः क्रुद्धैर्बद्धो हलधरोप्यभूत् ॥ करात_7_0225गघ
स राज्ञा हृतसर्वस्वो बन्धनक्लेशमन्वभूत् । करात_7_0226कख
भाग्यप्रभावे निःसारे मुखमेकान्ततः कुतः ॥ करात_7_0226गघ
नृपेण बन्धनात्त्यक्तं तं श्रीः प्रत्यागता पुनः । करात_7_0227कख
आलिलिङ्ग सितच्छत्रलज्जास्मितसितानना ॥ करात_7_0227गघ
स राज्ञ्याः प्रावृष इव प्रणयेन क्षणे क्षणे । करात_7_0228कख
कोपप्रसादमेघार्कपर्यायापातमन्वभूत् ॥ करात_7_0228गघ
ततः सरलचित्तस्य क्रमेण समपद्यत । करात_7_0229कख
भार्याजितत्वं भूभर्तुर्दुर्विपाकार्पणोन्मुखम् ॥ करात_7_0229गघ
अधिकारपरित्यागाद्दोषाननुशयावहान् । करात_7_0230कख
वदद्भिर्वार्यमाणोपि प्राज्ञैर्हलधरादिभिः ॥ करात_7_0230गघ
पत्न्या संप्रेरितः शश्वत्तनयस्नेहमूढया । करात_7_0231कख
पुत्राय कलशायाभूद्राज्यं दातुं समुद्यतः ॥ करात_7_0231गघ
यास्यस्यनुशयं राजन्नेवंवाद्यपि कारितः । करात_7_0232कख
सज्जं1 तेन रणादित्यनामा क्षत्ताभिषेचनम्2 ॥ करात_7_0232गघ
एकान्नचत्वारिंशस्य वर्षस्य तनयः1 सिते । करात_7_0233कख
षष्ठेह्नि बाहुलस्या2भूदभिषिक्तो महीभुजा ॥ करात_7_0233गघ
अथास्थाने रणादित्यो राजपुत्रान्निवेशयन् । करात_7_0234कख
चिन्तयन्राज्यमाहात्म्यं प्रतिप1त्तिषु निष्ठुरः ॥ करात_7_0234गघ
अनन्तो राजपुत्रोयं देवेति कथयन्वचः । करात_7_0235कख
कृकाटिकान्यस्तहस्तः क्षितिपालं न्यवेदयत् ॥ करात_7_0235गघ
कुपितेन स भूभर्त्रा परिवृत्यावलोकितः । करात_7_0236कख
एवं कृतस्मितो व्यक्तं तमूचे नीतिनिष्ठुरः ॥ करात_7_0236गघ
इत्थं यत्र निवेद्यन्ते कान्यकुब्जादिभूभुजः । करात_7_0237कख
तत्रैव व्यक्तराज्यस्य कान्यास्तु प्रक्रिया तव ॥ करात_7_0237गघ
दिने दिने सानुशयो नियतं भविता भवान् । करात_7_0238कख
नाभिमानपरित्यागः कर्तुं शक्यो मुनेरपि ॥ करात_7_0238गघ
सुदूरदर्शिनां तत्र मन्त्रिणां हृदयंगमम् । करात_7_0239कख
राजा तस्य वचः श्रुत्वा प्रतिवाक्याक्षमोभवत् ॥ करात_7_0239गघ
दृष्ट्वान्येद्युर्नवं भूपं राजचक्रेण सेवितम् । करात_7_0240कख
नवेतरं च सहितं परिमेयैः परिच्छदैः ॥ करात_7_0240गघ
214.
--1) Thus corr. by A3 from A1 कश्चित्स्व॰; A3 gloss क्चत् देदीप्यमानं स्वर्णं येषां तैः.
217.
--1) Thus corr. by A3 from A1 ॰भवत्.
--2) Thus A3; A1 जहत्.
220.
--1) तुक्का supplied by A3 in space left by A1.
221.
--1) Thus corr. by A3 from A1 मार्गात्सं॰.
232.
--1) सज्जं supplied by A3 in space left by A1.
--2) A3 gloss तेनानन्तदेवेन रणादित्यनामा क्षत्ता प्रतीहारः अभिषेचनं सज्जं कारित इत्यन्वयः कथं भूतः एवंवादी अपि.
233.
--1) A2 gloss कलशः.
--2) Thus corr. by later hand from A1 बहु॰; A2 gloss कार्तिकस्य.
234.
--1) प supplied by A2.
[page 114]
धीमान्हरधरो युक्त्या कृतासूयया नqपम् । करात_7_0241कख
एवं निर्भर्त्सयंल्लक्षीं तं प्रत्याजीहरत्पुनः ॥ करात_7_0241गघ
विधाय निःसुखं सूनुं राज्यभारार्पणाच्छिशुम् । करात_7_0242कख
कस्मात्स्वसुखसपेक्षो न जिह्रेष्यनत्र वार्द्धके ॥ करात_7_0242गघ
तत्स्वयं राजकार्याणां कार्यमुद्वहनं त्वया । करात_7_0243कख
अशून्यो यौवनाभोगैरयमस्तु सुतस्तव ॥ करात_7_0243गघ
इत्युक्त्वा स पुनर्भूपमधिकारमजिग्रहत् । करात_7_0244कख
चक्रे कलशदेवं च कलया युक्तिवञ्चितम् ॥ करात_7_0244गघ
पित्रोरेवान्तिके कुर्वन्नाहाराद्यपि संततम् । करात_7_0245कख
ततो बभूव कलशो नाममात्रमहीपतिः ॥ करात_7_0245गघ
सर्वास्थानास्त्रपूजीदिविधाने पार्थिवोचिते । करात_7_0246कख
पितुः सहायकल्पः स पौरोहित्यमिवाकरोत् ॥ करात_7_0246गघ
अनिमित्तप्रहृड्टानामनिमित्तानुतापिनाम् । करात_7_0247कख
न क्वापि चलचित्तानां तिरश्चामिव निश्चयः ॥ करात_7_0247गघ
दापयित्वा पतिं राज्यं निर्बन्धेनापि तावता । करात_7_0248कख
सूनौ बभूव यद्राज्ञी विप्रेमेवा1नुतापिनी ॥ करात_7_0248गघ
सेर्ष्या स्नुषाणामुत्कर्षं पार्थिवप्रमदोचितम् । करात_7_0249कख
वेषालंकरणादौ सा रूक्षचित्ता न चक्षमे ॥ करात_7_0249गघ
दासीकृत्यं तया पुत्रमहिष्यः कारिताः सदा । करात_7_0250कख
गृहोपलेपने यावन्न वैमुख्यमदर्शयन् ॥ करात_7_0250गघ
पुत्रो विग्रहराजस्य क्षितिराजाभिधस्ततः । करात_7_0251कख
राज्ञः1 पितृव्यजो भ्राता कदाचित्पार्श्वमाययौ ॥ करात_7_0251गघ
तस्मै न्यवेदयत्खेदं स चित्तस्योपतापकम् । करात_7_0252कख
पुत्रे भुवनराजाख्ये राज्यल्ब्धेतिविप्लुते ॥ करात_7_0252गघ
स हि तस्यात्मजो नीलपुराराज्यं1 समाश्रितः । करात_7_0253कख
तद्बलैः पितुरारब्धिं2 विधातुं सोद्यमोभवत् ॥ करात_7_0253गघ
नाम भागवतानां च पूज्यानां स्वपितुर्व्यधात् । करात_7_0254कख
दत्त1यज्ञोपवीतानां शुनामशुचिमानसः ॥ करात_7_0254गघ
क्षितिराजः स्ववध्वां च विरुद्धायां विशुद्धधीः । करात_7_0255कख
मनस्तापापहे चक्रे सर्वत्यागामृते स्पृहाम् ॥ करात_7_0255गघ
राज्यं कलशपुत्राय ज्येष्ठानन्तरजन्मने1 । करात_7_0256कख
रामलेखाभिधानायां राज्ञ्यां जाताय सत्वरम् ॥ करात_7_0256गघ
दत्त्वा स्तनंधयायापि तदोत्कर्षाभिधाय सः । करात_7_0257कख
राजर्षिर्विबुधैः सार्धं विदधे तीर्थसेवनम् ॥ करात_7_0257गघ
भुक्त्वा शमसुखं भूरीन्वर्षान्परमवैष्णवः । करात_7_0258कख
स चक्रायुधसायुज्यं ययौ चक्रधरे सुधीः ॥ करात_7_0258गघ
1 च भोजनरेन्द्र2श्च दानोत्कर्षेण विश्रुतौ । करात_7_0259कख
सूरी तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवौ । करात_7_0259गघ
पितुः1 पितृव्यजाद्धा2तुर्जातस्या3नन्तभूभुजा । करात_7_0260कख
तन्वङ्ग4राजस्योत्सङ्गे नप्ता5 न्यासीकृतः शिशुः ॥ करात_7_0260गघ
तन्वङ्गोपि विवृद्धिं तन्नीत्वा राष्ट्रं शिशुं च तम् । करात_7_0261कख
पुनः प्रविष्टः कश्मीरानस्तं चक्रधरे ययौ ॥ करात_7_0261गघ
सर्वसाधारणीभूतभोगानां राजवीजिनाम् । करात_7_0262कख
तावज्ञातेयमभवन्नेहा द्रोहकलङ्कितम् ॥ करात_7_0262गघ
इन्दुराजात्मजात्सिद्धराजो यो बुद्धराजतः । करात_7_0263कख
जातो मदनराजाख्यं वीरं पुत्रमजीजनत् ॥ करात_7_0263गघ
1त्युत्सिक्तः सुतस्तस्य दर2न्नृपतिमण्डलात् । करात_7_0264कख
विधुरे राज्ञि निर्यातः शौर्योद्रेकादखण्डितः ॥ करात_7_0264गघ
तदानीं जिन्दुराजाख्यो डामरोद्रेकखिन्नया । करात_7_0265कख
राज्ञ्या स्वयं गृहं नीत्वा1 साचिव्यं ग्राहितोभवत् ॥ करात_7_0265गघ
काणः शोभाभिधस्तेन गाढोद्वेगावहः प्रभोः । करात_7_0266कख
देग्राम1स्थो डामरोथ दत्त्वास्कन्दं निपातितः ॥ करात_7_0266गघ
म्
ँ 248>.
--1) अँ2 ग्लोसस् ँ विप्रेमा निस्स्नेहा>;् अँ3 ँ क्षिप्रमेवानुतापिनी इत्यन्यादर्शे>.
ँ 251>.
--1) ँ ज्ञः> सुप्प्लिeद् बय् अँ3 इन् स्पचे लेFत् बय् अँ1.
ँ 253>.
--1) ठुस् अँ1;् अँ3 ँ नीलपूरराजं>.
--2) ठुस् चोरर्. बय् अँ3 Fरोम् अँ1 ँ ॰रालब्धिं>;् अँ3 ग्लोसस् ँ आस्कन्दं>.
ँ 254>.
--1) ँ दत्त> सुप्प्लिeद् बय् अँ3 इन् स्पचे लेFत् बय् अँ1.
ँ 256>.
--1) अँ4 ग्लोसस् ँ कलशदेवस्य द्वौ पुत्रौ हर्षदेव एकः कनिष्ठ उत्कर्षो द्वितीयः>.
ँ 259>.
--1) अँ4 ग्ग्लोसस् ँ अनन्तदेवः>.
--2) अँ4 ग्लोसस् ँ भोजराजश्च>.
ँ 260>.
--1) अँ3 गिवेस् इन् मर्गिन् अ गेनेaलोगिचल् लिसत् स्होड़िनग् थे देस्चेन्दनतस् ओF थे ब्रोथेरस् ँ उदयराज> अनद् ँ कान्तिराजः उदयराज, संग्रामदेव, अनन्तदेव, कलश>, अनद् ँ कान्तिराज, जस्सराज. तन्वङ्ग>. -- अँ4 ग्लोसस् (तो ँ पितुः>) ँ संग्रामदेवस्य>.
--2) अँ4 ग्लोसस् ँ कान्तिराजपुत्रजस्सराजात>.
--3) अँ4 ग्लोसस् ँ तन्वङ्गस्य>.
--4) ठुस् चोरर्. बय् अँ3 Fरोम् अँ1 ँ तन्वन्राज॰>.
--5) अँ4 ग्लोसस् ँ पौत्र उत्कर्षः>.
ँ 264>.
--1) ठुस् चोरर्. बय् अँ3 Fरोम् अँ1 ँ इत्यु॰>.
--2) अँ3 ँ दूरं नृपतीत्यन्यादर्शे>.
ँ 265>.
--1) ठुस् अँ1;् अँ2 ँ गत्वा>.
ँ 266>.
--1) अँ3 ग्लोसस् ँ देगामो इति भाषया>.
[page 115]
कम्पनाधिपतां दत्त्वा ततस्तस्य प्रतापिनः । करात_7_0267कख
पार्थिवो1 याजपुर्या2दीन्देशांश्चक्रे करप्रदान् ॥ करात_7_0267गघ
अनन्तभूभुजो राज्ये तत्तत्स्खलितसंकटे । करात_7_0268कख
आलम्बयिष्टिप्रतिमो ययौ हलधरः क्षयम् ॥ करात_7_0268गघ
मुमूर्षुणा चक्रधरे तेन पार्श्वस्थितो नृपः । करात_7_0269कख
सजानिरुपदेशार्थी स तदेत्यमकथ्यत ॥ करात_7_0269गघ
मा कार्ष्ठ परराष्ट्रेषु रभसारब्धिसाहसम् । करात_7_0270कख
युक्त्या वल्लापुरादौ वो व्यपोढं व्यसनं मया ॥ करात_7_0270गघ
विशङ्क्यो जिन्दुराजोयं परार्ध्यां वृद्धिमागतः । करात_7_0271कख
भेदं वः सह पुत्रेण1 जयानन्दो2 विधास्यति ॥ करात_7_0271गघ
कथितं तेन1 तत्स्मृत्वा जिन्दुराजं महौजसम् । करात_7_0272कख
विज्जेनाबन्धयद्राजा युक्तिमांस्त्याजितायुधम् ॥ करात_7_0272गघ
अथ कालेन कलशक्ष्माभृत्कलुषिताशयः । करात_7_0273कख
भृत्यैरसाधुस्संसेव्ये प्रसक्तिं ग्राहितोध्वनि ॥ करात_7_0273गघ
तस्याभवन्वि1ज्जपित्थराजपाजादयः प्रियाः । करात_7_0274कख
उत्सेकदा राजपुत्राश्चत्वारः शाहिवंशजाः ॥ करात_7_0274गघ
पुत्रो गञ्जपतेर्नागनाम्नो1 निकटसेवकः । करात_7_0275कख
सोपि तस्य जयानन्दः कौटिल्याध्यापकोभवत् ॥ करात_7_0275गघ
द्विजेन्द्रेमरकण्ठे तु याते शिवसमानताम् । करात_7_0276कख
राजा प्रमदकण्ठस्य ययौ तज्जस्य1 शिष्यताम् । करात_7_0276गघ
दुःशीलस्युa प्रकृत्यैव तस्याकृत्योपदेशकृत् ॥ करात_7_0277कख
गम्यागम्यविचारस्य परिहर्ताभवद्गुरुः । करात_7_0277गघ
गुरोर्गतविकल्पत्वं तस्यान्यत्किमिवोच्यताम् । करात_7_0278कख
त्यक्तशङ्कः प्रववृते स्वसुतासुर1तेपि यः ॥ करात_7_0278गघ
महासमयसंचारचतुरैर्यैरभीतितः । करात_7_0279कख
गण्यते स्वप्रभावोग्रैर्भैरवोपि न निर्भयैः1 ॥ करात_7_0279गघ
ते मट्टपादास्त्रासेन पतिता भग्नजानवः । करात_7_0280कख
विडाल1वणिजा स्वस्थाः शिरोहस्तार्पणैः कृताः ॥ करात_7_0280गघ
पुरा मट्टपादास्त्रासेन पतिता भग्नजानवः । करात_7_0281कख
विडालवणिगि1त्यात्मनामविस्मारिकां दधे ॥ करात_7_0281गघ
यो1 व्याजमूर्खो वैद्यत्वगुरुत्वाहंकृतः क्रमात् । करात_7_0282कख
पदकृद्रजकादीनां शिल्पिनां गुरुतामगात् ॥ करात_7_0282गघ
स भट्टपादानुल्लाघांश्चक्रे मूर्ध्न्यधिरोपयन् । करात_7_0283कख
श्रेष्ठी विडालविष्टौघहिङ्गुगन्धोत्कटं करम् ॥ करात_7_0283गघ
एवं प्रकृतिनिःसारैरपि गर्जद्भिरन्वहम् । करात_7_0284कख
आन्ध्यं स गुरुभिर्निन्ये दिवसोम्बुधरैरिव ॥ करात_7_0284गघ
ये दीर्घजागरा1 रात्रौ भूरिभोजनसेविनः । करात_7_0285कख
अजीर्णपिशितोद्गारनित्यदुर्गन्धकन्धराः ॥ करात_7_0285गघ
अवस्करप्रणालाभाः पृष्ठे क्षिप्तम1धःपथैः । करात_7_0286कख
शौचपाथ इव क्षिप्रमुज्झन्ति मधुनिर्झरम् ॥ करात_7_0286गघ
नक्तमातोद्यवाद्यज्ञैस्तैः सार्धं कृतसेवनः । करात_7_0287कख
चारणो वेणुवाaद्यज्ञो योषितां धर्षयन्हठात् ॥ करात_7_0287गघ
कनकाख्ये मदोद्दामे क्रुद्धे हलधरात्मजे । करात_7_0288कख
स्तम्भे निबद्ध्य तद्भृत्यैश्छिन्ननासो व्यधीयत ॥ करात_7_0288गघ
यो विटश्चमको नाम लूनाङ्गलावहः । करात_7_0289कख
शनैर्लेभे स वाल्लभ्यं कौट्ट1न्यान्नवभूपतेः ॥ करात_7_0289गघ
प्रसादवित्तो भूभर्तुरन्तरे मन्त्रिणामपि । करात_7_0290कख
लब्धप्रतिष्ठः स प्राप टक्कुराख्यां नृकुक्कुरः ॥ करात_7_0290गघ
प्रथां प्राप्तस्त्रपा1हेतुं स भञ्जन्वंशमञ्जसा । करात_7_0291कख
प्रागेव नासावंशस्य भञ्जनं बह्वमन्यत ॥ करात_7_0291गघ
तेनोद्दीपितदौःशील्यः स यच्च1क्रे त्रपोज्झितः । करात_7_0292कख
अवाच्यमपि वृत्तान्तं मध्यपातात्तदुच्यते ॥ करात_7_0292गघ
कल्लनाख्या स्वसा राज्ञो नागाख्या च तदात्मजा । करात_7_0293कख
परदारप्रसक्तेन संभोक्तुं नावशेषिता ॥ करात_7_0293गघ
237.
--1) Thus corr. by A3 from A1 सपर्थो and ॰न्देशाञ्चक्रे.
--2) A3 gloss राजविर्.
271.
--1) A4 gloss कलशेन.
--2) A4 gloss अनन्तदेवगञ्जपतेर्नागनाम्नी भृत्यस्य पुत्रः.
272.
--1) A4 gloss हलधरेण.
274.
--1) Emended; A R G ॰भवद्विज्ज॰.
275.
--1) A4 gloss तुङ्गभ्रातुः.
276.
--1) Thus corr. by A3 from A1 तज्जनशि॰.
278.
--1) र supplied by A3; A3 gloss स्वा आत्मीया चासौ पुत्री तस्याः सुरते सम्भोगे.
272.
--1) Thus A1; A3 निर्भयः.
280.
--1) Thus corr. by A3 from A1 विडाज॰.
281.
--1) Thus corr. by A3 from A1 विडालनाम इत्या॰.
282.
--1) This verse has been omitted by A1 and added in margin by A3; found in R G.
285.
--1) Thus A3; A1 ॰जागराद्रात्रौ.
286.
--1) Thus corr. by A3 from A1 क्षिप्रम॰.
289.
--1) Thus corr. by A3 from A1 कौढ॰.
291.
--1) Thus A3; A1 कथामाप्तो - पाहेतुं.
292.
--1) Thus R G; A यश्चक्रे.
[page 116]
तमुदन्तं सपत्नीको बुद्धवान्वृद्धभूपतिः । करात_7_0294कख
न प्रत्यभैत्सीत्त्रपया तस्थौ तु निभृतव्यथः ॥ करात_7_0294गघ
भिक्षको1 धान्यमुष्टीनामोवना3ग्रामजो द्विजः । करात_7_0295कख
योप्यभूद्वामदैवज्ञो वैधेयो लोष्टकाभिधः ॥ करात_7_0295गघ
स ग्रामक्षेत्रपालस्य प्रसादात्पर्यटन्निशि । करात_7_0296कख
वस्तूनां मुष्टिबद्धानां विज्ञानान्मुष्टिलोष्टकः ॥ करात_7_0296गघ
परां प्रसिद्धिं संप्राप्तो नवक्ष्मापस्य रागिणः । करात_7_0297कख
आसीद्गुरुत्वकौट्टन्यदैवज्ञत्वै रतिप्रियः ॥ तिलकम्॥ करात_7_0297गघ
भट्टारकमठा1धीशः साधुर्व्योमशिवो जटी । करात_7_0298कख
खुर्खुटाख्याधिकरणे गृहीतनियतव्रतः ॥ करात_7_0298गघ
अन्धगान्धर्विकान्मम्मनाम्नः स्वार्चनसेवकात् । करात_7_0299कख
अवन्तिपुरजं हस्तग्राहकद्विजचेलकम्1 ॥ करात_7_0299गघ
परिभ्रष्टमुपादत्त लालितत्वेन यं2 पुरा । करात_7_0300कख
स तेन2 वारिताशस्तभङ्गासूत्रमयाम्बरः ॥ करात_7_0300गघ
विसृज्यमानः पुष्पाणि ग्राहयित्वा नृपान्तिकम् ।1 करात_7_0301कख
... ... ... ... ... ... ... ... ... ... .... ॥ करात_7_0301गघ
मदनो नाम वाचालः प्रपेदेत्यन्तरङ्गताम् । करात_7_0302कख
शनैः कौट्टन्यदुर्गोष्ठीमध्यपातं समाश्रयन् ॥ चक्कलकम्॥ करात_7_0302गघ
तैश्चान्यैश्च विटैश्चाटुकारैः क्षिप्रविमोहितः । करात_7_0303कख
दोषानपि गुणान्मेने कलशः कलुषीकृतः ॥ करात_7_0303गघ
नर्म ह्रेपणकारि वाक्यमुचितं कृत्यं प्रजापीडनं तेजस्वित्वमलज्जता सरसतागम्याङ्गनासंगमः । करात_7_0304कख
सारत्वं खलगालिदानसहनं येषां न तत्संनिधौ किंचित्कर्म कुकर्म दोष इति यद्विज्ञाय संत्यज्यते ॥ करात_7_0304गघ
राजा चौर्यरतौत्सुक्यात्प्रतिगेहं परिभ्रमन् । करात_7_0305कख
स्वदारालिङ्गनैः प्रीतिं क्षणदासु न लब्धवान् ॥ करात_7_0305गघ
पारतन्त्र्यकृतापारप्रीतिः परवधूरतिः । करात_7_0306कख
अभिलाषानलोत्सेके रागभाजां धृताहुतिः ॥ करात_7_0306गघ
तान्कुट्टनान्पु1रस्कृत्य पञ्चषानेकदा नृपः । करात_7_0307कख
जिन्दुराजगृहं प्रायात्स रात्रौ चौर्यकामुकः ॥ करात_7_0307गघ
तत्रासीज्जिन्दुराजस्य स्नुषा परमपुंश्चली । करात_7_0308कख
स्वगृहे दत्तसंकेतो नक्तं कलशभूभुजः ॥ करात_7_0308गघ
प्रविशन्तमधावंस्तं भषद्भिः सूचितं श्वभिः । करात_7_0309कख
धृतासयो गृहद्वारं चण्डालाश्चौरशङ्किताः ॥ करात_7_0309गघ
तान्हन्तुमुद्यतान्दृष्ट्वा तंक्षितौ पतितं भयात् । करात_7_0310कख
पृष्ठन्यस्तस्ववपुषो ररक्षुरनुयायिनः ॥ करात_7_0310गघ
तेभ्यः स मुष्टिघातादि ददद्भ्यः कथमप्यभूत्1 । करात_7_0311कख
मैवं कलशदेवोयमित्युक्त्वा त्याजितो निजैः ॥ करात_7_0311गघ
घ्राणहीनं1 पुरस्कृत्य नारीमभिससार यत् । करात_7_0312कख
तदेव कामिनस्तस्य नूनमासीदमङ्गलम् ॥ करात_7_0312गघ
स निर्यातो गृहात्कान्ताकटाक्षविवशीकृतः । करात_7_0313कख
पथि कालीकटाक्षाच्च1 दैवान्न प्रलयं ययौ ॥ करात_7_0313गघ
निजचित्तापराधेन कुर्वन्नीतिव्यतिक्रमम् । करात_7_0314कख
अस्पृश्येभ्यः परिभवं भूपालोप्युप1लब्धवान् ॥ करात_7_0314गघ
इन्द्रियैरिन्द्रचन्द्राद्या ह्रेषिता यैः सुरा अपि । करात_7_0315कख
अपरिम्लानमानत्वं तैर्मर्त्यस्याथ वा कथम् ॥ करात_7_0315गघ
प्रागुन्मीलति दुर्यशः सुविषमं गर्ह्योभिलाषस्ततो धर्मः पूर्वमुपैति संक्षयमथो श्लाघ्योभिमानक्रमः । करात_7_0316कख
संदेहं प्रथमं प्रयात्यभिजनं पश्चात्पुनर्जीवितं किं नाभ्येति विपर्ययं विगलने शीलस्य चिन्तामणेः ॥ करात_7_0316गघ
राजधानीमवाप्तस्य दुःशीलस्य महीपतेः । करात_7_0317कख
क्षपायामेव तां वार्तां पितरावधिजग्मतुः ॥ करात_7_0317गघ
तौ रुदित्वा सुतस्नेहलज्जाशोकान्वितौ चिरम् । करात_7_0318कख
निश्चयं बन्धने तस्य सदोषस्य प्रचक्रतुः ॥ करात_7_0318गघ
सवविद्यानिधिं ज्येष्ठं नप्तॄणां बप्पिकात्मजम् । करात_7_0319कख
हर्षं राज्ये चिकीर्षू च निन्यतुस्तां निशीथिनाम् ॥ करात_7_0319गघ
295.
--1) Thus A B G; C भिक्षुकः.
--2) A2 gloss उयन् नाम ग्रामः.
298.
--1) A3 gloss भ्रडीमइ.
299.
--2) The second half of this verse has been omitted by A1 and supplied by A3 in margin.
300.
--1) A4 gloss मदनं वक्ष्यमाणं.
--2) A4 gloss व्योमशिवेन.
301.
--1) A1 indicate here a lacuna of two padas.
307.
--1)Thus corr. by two dots.
312.
--1) A4 gloss चमकं विटं.
313.
--1) Thus emended with C and G sec. manu; A ॰कटाक्षा.
314.
--1) प suipplied by A3.
[page 117]
आकारितस्ततस्ताभ्यां प्रातः कलशभूपतिः । करात_7_0320कख
ऊचे विज्जजयानन्दौ1 साaशङ्कौ जनकाद्भयम् ॥ करात_7_0320गघ
तन्मन्तेन जयानन्ददत्तहस्तः कथंचन । करात_7_0321कख
अन्वीयमानो विज्जेन स पित्रोः प्राविशद्गृहम् ॥ करात_7_0321गघ
पिता प्रविष्टमात्रं तं वक्त्रे दत्तचपेटकः । करात_7_0322कख
अभाग्यभागिञ्जहिहि क्षुरिकामित्यथाब्रवीत् ॥ करात_7_0322गघ
एवं त्रासविसूत्राङ्गसंधिमालम्ब्य पाणिना । करात_7_0323कख
सावष्टम्भं स्पृशञ्शस्त्रं विज्जो राजानमब्रवीत् ॥ करात_7_0323गघ
राजन्मानवतां धुर्यो भवन्नपि भवान्कथम् । करात_7_0324कख
नात्या1ज्यं मानिनां वेत्ति मानग्रहमहान्रतम् ॥ करात_7_0324गघ
गृहीतवेतनेनायं राजपुत्रेण शस्त्रिणा । करात_7_0325कख
संकटेस्मिन्मया स्वामी जीवता त्यज्यते कथम् ॥ करात_7_0325गघ
पिता भवानयं पुत्रः क्षणेन्न्यस्मिन्महीपते । करात_7_0326कख
मय्यसंनिहितेमुष्य यद्योग्यं तद्विधीयताम् ॥ करात_7_0326गघ
मुग्धं विमोह्य नृपतिं वचोभिः स्निग्धकर्कशैः । करात_7_0327कख
बिज्जः स्वामिनमादाय निराक्रामत्तदन्तिकात् ॥ करात_7_0327गघ
बिज्जस्यापूजयन्धीरास्तद्धैर्यमतिमानुषम् । करात_7_0328कख
अनन्तदेवस्याप्यग्रे यदेवं स व्यजृम्भत ॥ करात_7_0328गघ
चण्डी नरपतेः1 पत्नी भाव्यर्थबलवत्तया । करात_7_0329कख
अत्यात्यजपमौनस्था तस्मिन्नवसरेभवत्1 ॥ करात_7_0329गघ
सा चेदासिष्यतो1द्युक्ता नाभविष्यत्तदेतरत् । करात_7_0330कख
नियतात्सर्वनाशाद्वा बन्ध2नात्कलशस्य वा ॥ करात_7_0330गघ
ततो बिज्जेन कलशः सत्वरेण प्रवेशितः । करात_7_0331कख
त्रस्यन्दिल्हाभिधानाया वल्लभाया निवेशनम् ॥ करात_7_0331गघ
शिरोर्तिरस्य संजातेत्युक्त्वा भीतं पतिं व्यधात् । करात_7_0332कख
सा प्राज्ञा ज्ञातवृत्तान्ता तैर्लेनाभ्यक्तमस्तकम् ॥ करात_7_0332गघ
व्याजेन तेन सर्वस्य संप्रवेशं निषिध्य सा । करात_7_0333कख
पतिं जुगोप विन्यस्य बिज्जं द्वारस्य रक्षणे ॥ करात_7_0333गघ
ततः समाधेर्विरता राज्ञी निर्भर्त्स्य भूपतिम् । करात_7_0334कख
कुशलान्वेषणमिषात्तनयस्यान्तिकं ययौ ॥ करात_7_0334गघ
बद्धुं1 बद्धोद्यमो राजा तथैव प्रययौ यदा । करात_7_0335कख
दत्तप्रवेशो बिज्जेन तदैकाक्येव सोभवत् ॥ करात_7_0335गघ
निषेधादनुगन्तॄणां ततः क्रुद्धो धराधवः । करात_7_0336कख
रुषित्वा विजयक्षेत्रं गन्तुं प्रावर्ततोद्धतः1 ॥ करात_7_0336गघ
तं प्रयान्तं सपत्नीकं प्राप्तं पद्मपुरान्तिकम् । करात_7_0337कख
अवोचन्नेत्य तत्रस्था विश्शा1वट्टादयो द्विजाः ॥ करात_7_0337गघ
अधिकारं स्वयं त्यक्त्वा राजन्किमनुपत्यसे । करात_7_0338कख
कृतस्या1नुशयो युक्तो न सतो नासतोपि वा ॥ करात_7_0338गघ
न च ते दुर्मतौ त्यक्ताः1 प्रजा एता मयेत्यपि । करात_7_0339कख
ध्यात्वा सूनोः समुचिता कर्तुं दुष्टस्य वाच्यता2 ॥ करात_7_0339गघ
न यन्त्रपुत्रकस्येव शक्तिः कापि हि भूभुजः । करात_7_0340कख
भवेत्साधुर्वा स प्रजानां शुभाशुभैः ॥ करात_7_0340गघ
उज्झन्ति यत्पयोवाहा जलानि तडितोथ वा । करात_7_0341कख
वनस्पतीनां सदसत्कर्मपाकस्य तत्फलम् ॥ करात_7_0341गघ
यच्चापथस्थितं पुत्रं त्यक्त्वेच्छस्यासितुं सुखम् । करात_7_0342कख
कोशं1 त्यक्त्वा प्रस्थितस्य घटते तत्कथं तव ॥ करात_7_0342गघ
धाराधिरूढसामर्थ्यः सदृशः शुचिमानपि । करात_7_0343कख
संस्पृश्यते क्षीणकोशः कृपाण इव कैः पुमान् ॥ करात_7_0343गघ
श्रुत्वेत्यैच्छन्नृपो यावत्प्रत्यावृत्तिं विचारवान् । करात_7_0344कख
तावत्स पुत्रेणाभ्येत्य सभार्येण प्रसादितः ॥ करात_7_0344गघ
अथ प्रविश्य नगरं स प्रासादा1पवर्जितान् । करात_7_0345कख
अशान्तमन्युरादाय लक्ष्मीं भूयो विनिर्ययौ ॥ करात_7_0345गघ
320.
--1) A3 gloss जयानन्दः नागपुत्रः तुङ्गभ्रातृपुत्रः.
324.
--1) Thus corr. by A3 from A1 न व्याज्यं.
329.
--1) ण्डीनरपतेः and न्नवसरेभवत् supplied by A2 in space left by A1.
330.
--1) सिध्यतो supplied by A2 in space left by A1.
--2) र्वनाशाद्वा बन्ध supplied by A2 in space left by A1.
335.
--1) Emended: A1 बन्धुं; A3 बन्द्धुं.
336.
--1) द्धतः supplied by A3 in space left by A1.
337.
--1) Emended; A बिश्चाव॰.
338.
--1) कुतस्या supplied by A3.
339.
--1) Thus corr. by A3 from A1 व्यक्त्त्वा.
--2) A3 gloss, partly effaced, दुर्मतौ दुष्टबुद्धिविशिष्टेँ पुत्रे मया एताः प्रजाः त्यकत्[आः] पुत्र एव राज्य[स्या]पनादित्यपि [ध्या]त्वा दुष्टस्य पुत्रस्य वाच्यता निन्दा कर्तुं न समुचिता ते --- त्यन्वयः.
342.
--1) A3 gloss भाण्डागारं.
345.
--1) Emended: A प्रसादा॰; C प्रमादा॰.
[page 118]
हयायुधतनुत्रादि स्वयं स्वीकृत्य निर्गतः । करात_7_0346कख
देवीं प्रतीक्षमाणोस्थात्स1रित्पारे ततः क्षणम् ॥ करात_7_0346गघ
नानाप्रकारानारोप्य कोशानौषु नृपाङ्गनाः । करात_7_0347कख
नायःशङ्कूनपि गृहे निर्यान्त्यः पर्यशेषयन् ॥ करात_7_0347गघ
अज्ञातवार्तः प्राक्तूष्णीं तत्प्रस्थानेभवज्जनः । करात_7_0348कख
ज्ञातवार्तस्तदा त्वा1सीदाक्रन्दमुखराननः ॥ करात_7_0348गघ
प्रतिमोक्तुं पुरे ताभ्यां दत्तपुष्पाञ्जलौ जनः । करात_7_0349कख
बाष्पबिन्दुमिषादौज्झीद्दीर्घानर्घकणानिव ॥ करात_7_0349गघ
हा मातर्हा पितः क्वेत्थं1 गच्छतः परिदेवितात् । करात_7_0350कख
इत्यस्मादपरः शब्दो मार्गेषु न तदा श्रुतः ॥ करात_7_0350गघ
मार्गेन्तरान्तराक्रन्दविरतौ निर्झरध्वनिः । करात_7_0351कख
शैलानां शोकनिःश्वासशूत्कार इव शुश्रुवे ॥ करात_7_0351गघ
तयोराक्रन्दितैः शश्वत्पथि संजातसंस्तवौ । करात_7_0352कख
कर्णौ शून्येप्यशृणुतामाक्रन्दितमिवासकृत् ॥ करात_7_0352गघ
पुत्रागसा तादृशौ तौ दृष्ट्वा मार्गे द्रुमौकसाम् । करात_7_0353कख
खगानां शावभरणम1पि लोको व्यगर्हत ॥ करात_7_0353गघ
तयोः पुत्रनयोत्तप्तचेतसोर्विजयेश्वरः । करात_7_0354कख
मनःप्रसादं संदृष्टः स्निग्धबन्धुरिवाकरोत् ॥ करात_7_0354गघ
तत्तत्र भाण्डागाराश्वभृत्याद्यावसथार्पणैः । करात_7_0355कख
संविधानक्रियाभिश्च व्यग्रयोरगमद्दिनम् ॥ करात_7_0355गघ
देशे कोशोपकरणपूर्णगोणीगणावृते । करात_7_0356कख
आसन्निन्धनगण्डालीच्छ1न्नरथ्या इवापणाः ॥ करात_7_0356गघ
तन्वङ्गराजतुङ्गा1दिज्ञातिपुत्रा नृपात्मजाः । करात_7_0357कख
तं सूर्यवर्मचन्द्राद्या डामराश्चानुवव्रजुः ॥ करात_7_0357गघ
डामरान्क्षीरभूपादीनान्राजा नौनगरादिषु । करात_7_0358कख
स्थानेषु स्वेषु निक्षिप्य रक्षित्वे गुप्तिमानभूत् ॥ करात_7_0358गघ
विश्रान्तसर्वचित्तस्य श्रीमतोनन्तभूपतेः । करात_7_0359कख
प्रावर्तन्तोत्सवैर्गन्तुं दिनानि वियजेश्वरे ॥ करात_7_0359गघ
राजपुत्रहयारोहशास्त्रिडामरमण्डलैः । करात_7_0360कख
कृत्स्नैरेव स्थितिर्बद्धा सविधे वृद्धभूभुजः ॥ करात_7_0360गघ
वत्सरे पञ्चपञ्चाशे ज्यैष्ठे मासि विनिर्गतः । करात_7_0361कख
आसाद्य विजयक्षेत्रं स1 स्वर्गसुखम1न्वभूत् ॥ करात_7_0361गघ
कलशस्तु गते राज्ञि प्राप वीतवसुं1 महीम् । करात_7_0362कख
रक्षाहौ चलिते यातरात्नां निधिमहीमिव ॥ करात_7_0362गघ
स्वराज्यमुज्ज्वलीकर्तुम् रिक्तोपि विहितोद्यमः । करात_7_0363कख
चक्रे संमन्त्र्य बिज्जाद्यैः संमतानधिकारिणः ॥ करात_7_0363गघ
तेन सर्वाधिकारेषु जयानन्दो नियोजितः । करात_7_0364कख
द्वारे वराहदेवश्च वितस्तात्र1पुरोद्भवः2 ॥ करात_7_0364गघ
यो ह्यम्बरा1धिकार्यासीज्जिन्दुराजस्य कम्पने । करात_7_0365कख
राज्ञा2 विजयमित्रः स कम्पनाधिपतिः कृतः ॥ करात_7_0365गघ
यथाधिकारमन्यांश्च विनिधायाधिकारिणः । करात_7_0366कख
राजार्थचिन्तामारेभे संरब्धः पितृविग्रहे ॥ करात_7_0366गघ
जयानन्दः पदातीनां चिकीर्षुरथ संग्रहम् । करात_7_0367कख
रत्नादनुचितेभ्योपि संरब्धः पितृविग्रहे ॥ करात_7_0367गघ
स्वीकृत्य पत्तीम्बिज्जादिराजपुत्रगणान्वितः । करात_7_0368कख
अथावन्तिपुरं प्राप योद्धुं वृद्धिनराधिपम् ॥ करात_7_0368गघ
अभ्यर्थ्य कारितो वे1लां राज्ञा काराविनिर्गतः । करात_7_0369कख
शिमिकावर्त्मना योद्धुं जिन्दुराजो विनिर्ययौ ॥ करात_7_0369गघ
तेषामुद्योगमाकर्ण्य क्रुद्धा वृद्धमहीभुजाम् । करात_7_0370कख
स्वे डामराश्ववाराद्याः संरम्भा1दुपतस्थिरे ॥ करात_7_0370गघ
अजायत न्यस्तगुडक्रीडत्तुरगमण्डला । करात_7_0371कख
शस्त्रैः सत्राटवी कृत्स्ना संकटा विजयेश्वरे ॥ करात_7_0371गघ
तत्ः सूर्यमती रत्नात्पतिं परमकोपनम् । करात_7_0372कख
ययाचे पुत्रवात्सल्यादयुद्धं दिवसद्वयम् ॥ करात_7_0372गघ
343.
--1) Thus corr. by A3 from A1 ॰स्या सरि॰.
348.
--1) Thus corr. by A3 from A1 ॰स्तदाप्यासी॰.
350.
--1) Thus corr. by A3 from A1 क्व.
353.
--1) A2 gloss शावाः पोताः तेषां भरणं पोषणम्.
356.
--1) A2 गण्डाल्यः गण्यः इति भाषया.
357.
--1) Thus corr. A3 from A2 ॰गुङ्गा॰.
361.
--1) A2 gloss अनन्तदेवः.
--2) A3 gloss स्वर्गसुiखं परमानन्दं न तु भृ[तिम्].
362.
--1) A3 gloss धनरहिताम्.
364.
--1) त्र supplied by A3 in space left by A1.
--2) A3 gloss वितस्तात्रं नाम यत्पुरं । तस्मादुद्भवो यस्य स वितस्तात्रपुरोद्भवः.
365.
--1) Thus corr. by A3 from A1 यो-.
--2) A3 gloss कलशेन.
369.
--1) वे supplied by A3 in space left by A1.
370.
--1) संरम्भा supplie A2 in space left by A1.
[page 119]
अत्याप्तानथ मय्यादीन्द्विजान्निशि विसृज्य सा । करात_7_0373कख
तन्मुखेनातिवात्सल्यादिदमूचे रहः सुतम् ॥ करात_7_0373गघ
विनाशशंस्ययं पुत्र कस्ते मतिविपर्ययः । करात_7_0374कख
तीव्रशौर्येण पित्राद्य यदेवं योद्धुमिच्छसि ॥ करात_7_0374गघ
यस्य भ्रूभङ्गमात्रेण दरद्राजादयो हताः । करात_7_0375कख
तत्प्रकोपानले कस्मादीहसे1 शलभायितुम् ॥ करात_7_0375गघ
अस्मिंस्तु वीतमा1रूढे वीतिहोत्रसमे नृपे । करात_7_0376कख
कस्त्राता स्यात्त्वदीयानां तृणानामिव शस्त्रिणाम् ॥ करात_7_0376गघ
सेनाङ्गैः कतमैः केन शौर्येण कतमैर्धनैः । करात_7_0377कख
भवाञ्शक्तिमतां धुर्य योद्धुमेनं प्रधावति ॥ करात_7_0377गघ
दैवात्संत्यक्तमेतेन भुङ्क्ष्व1 राज्यमखण्डितम् । करात_7_0378कख
पित्रा तीर्थोपविष्टेन किमिवापकृतं तव ॥ करात_7_0378गघ
द्वैधेच्छुविः पात्यमानो व्यसनेस्मिन्सुदारुणे । करात_7_0379कख
प्रयास्यसि दिनैरेव रिक्तोप्यत्यन्तरिक्तताम् ॥ करात_7_0379गघ
नय सेनाः पितुर्भीतिर्जीवन्त्यां मयि नास्ति ते । करात_7_0380कख
ऋजुमेनं नयस्वार्द्रं प्रत्युतानुनयोक्तिभिः ॥ करात_7_0380गघ
इति दूतमुखैर्गूढं पुत्रो मात्रा कृतार्थनः । करात_7_0381कख
सर्वाशाभ्योनयत्सैन्यं रात्रावेव निजान्तिकम् ॥ करात_7_0381गघ
श्रुतापसारं सैन्यानां दूतश्चैत्य प्रसादितम् । करात_7_0382कख
उपालेभे पतिं प्रातर्धृष्टा प्रत्युत वल्लभा ॥ करात_7_0382गघ
राज्ञ्या मिथस्तयोरे1वं शमिताक्षेपयोरपि । करात_7_0383कख
पिशुनप्रेरणात्प्राप कालुष्यं धीः क्षणे क्षणे ॥ करात_7_0383गघ
वैरस्य रूप1मेतद्धि भेदं याति मुहुर्मुहुः । करात_7_0384कख
संधीयमानमपि यत्क्लिन्नाम्बरमिवाशयम् ॥ करात_7_0384गघ
बाह्याल्यादौ सुतोदन्तं श्रुत्वा तप्ताशयो नृपः । करात_7_0385कख
गृहं प्रविष्टो धृष्टस्त्रीभाषितैर्जाडतां ययौ ॥ करात_7_0385गघ
एवं प्रतिदिनं तप्तस्त्यक्ततापः प्रतिक्षपम् । करात_7_0386कख
स्वच्छाशयः शरत्तुच्छ1तडाकौपम्यमाययौ ॥ करात_7_0386गघ
चकार पितृपक्ष्याणां पुत्रो वेश्मादिनाशनम् । करात_7_0387कख
पिता तु पुत्रपक्ष्याणां न किंचित्स्त्रीवशीकृतः ॥ करात_7_0387गघ
पुत्रस्नेहान्धया पत्न्या बाधितैश्चानुयायिभिः । करात_7_0388कख
रूक्षोक्तिभिस्ताप्यमानस्तस्थौ दुःस्थः सदा1 नृपः । करात_7_0388गघ
राज्यं जिहीर्षुः पुत्रस्य निःशूरं तद्बलं विदन् । करात_7_0389कख
ईषत्स जिoन्दुराजस्य गणनां पौरुषेकरोत् ॥ करात_7_0389गघ
पुत्राज्जिहीर्षुणा राज्यं तेन तन्वङ्गनन्दनाः । करात_7_0390कख
प्रार्थ्यन्ते स्म तदा राज्यकृतये तत्पराङ्मुखाः ॥ करात_7_0390गघ
संप्रेर्य तं तदा रात्रौ स्वान्व1याशर्मशङ्किनी । करात_7_0391कख
हर्षं देवी नृपं कर्तुं दूतैराहूतवत्यभूत् ॥ करात_7_0391गघ
स पितामहयो1र्दूतैराहूतः साहसोन्मुखः । करात_7_0392कख
बाह्याल्यां निर्गतः सज्जै रक्ष्यमाणोपि रक्षिभिः ॥ करात_7_0392गघ
दत्तपार्ष्णिकषाaघातः क्षणार्धेनोदलङ्घयत् । करात_7_0393कख
मनोजवेनाभग्नौजा वाजिना पञ्चयोजनीम् ॥ करात_7_0393गघ
वाजिनं विजिताभ्यासमनुगन्तुं समुद्यताः । करात_7_0394कख
अगच्छन्बहवो मार्गे दीनाः सेनाहयाः श्रमम् ॥ करात_7_0394गघ
प्राप्तस्य पादयोस्तस्य पतितस्य पितामहौ । करात_7_0395कख
आनन्दास्रुजलस्यन्दैरभिषेकं प्रचक्रतुः ॥ करात_7_0395गघ
पुत्रे तन्निकटं प्राप्ते कलशः प्राज्ञो व्यसर्जयत् । करात_7_0396कख
अप्रियाचरणात्पित्रोः संधित्सुः स न्यवर्तत ॥ करात_7_0396गघ
स तस्य नगरात्पत्रीः पार्श्वं प्राज्ञो व्यसर्जयत् । करात_7_0397कख
अकरोद्विप्लुते राष्ट्रे स्वभेदस्याप्रकाशनम् ॥ करात_7_0397गघ
एवं प्रवर्धमानेपि वैरे कलशभूपतिः । करात_7_0398कख
कंचित्कालं मते मातुरवर्तिष्ट मनागिव ॥ करात_7_0398गघ
खशालाः कलशादेशाद्यियासोः कम्पनापतेः । करात_7_0399कख
तया प्रावर्तितनतेर्मार्गं संत्याजितः पतिः ॥ करात_7_0399गघ
अत्रान्तरे शमयितुं वैरं देशोपघातकृत् । करात_7_0400कख
तावुद्दिश्य पितापुत्रौ द्विजाः प्रायं प्रचक्रिरे ॥ करात_7_0400गघ
375.
--1) Thus corr. by A3 from A1 दीशिषे.
376.
--1) A3 gloss अश्वं.
378.
--1) Thus corr. by A3 from A1 भुङ्क्त.
383.
--1) A3 gloss अनन्तकलशयोः.
384.
--1) रूप supplied by A3 in space left by A1.
385.
--1) Thus corr. by A3 from A1 बाह्याला॰.
386.
--1) ॰त्तुच्छ upplied by A3 in space left by A1.
388.
--1) Thus A3; A1 तदा.
391.
--1) Thus corr. by A3 from A1 स्वन्व॰.
392.
--1) A3 gloss पितामहयोः पितामहपितामह्योः.
[page 120]
संधिबन्धे समुत्पन्ने ततस्तदनुरोधतः । करात_7_0401कख
दंपती संप्रविष्टौ तौ सार्धं मासद्वयं पुरम् ॥ करात_7_0401गघ
यजानन्दादिबुद्ध्याथ बुद्ध्वा बन्धोद्यतं सुतम् । करात_7_0402कख
भूयोपि ययतुः खेदान्निर्गत्य विजयेश्वरम् ॥ करात_7_0402गघ
तस्याश्ववासकूटानि पुत्रो रात्रावदाहयत् । करात_7_0403कख
व्यापादयत्पदातींश्च विषशस्त्राग्नियुक्तिभिः ॥ करात_7_0403गघ
तथा प्रवर्धमानेपि विरोधे सत्यरोधयत् । करात_7_0404कख
वात्सल्यविवशा राज्ञी भर्तुः प्रतिचिकीर्षितम् ॥ करात_7_0404गघ
लुड्डाभिधाभूत्कैवर्तबन्धकी तद्विधेयधीः । करात_7_0405कख
थक्कडामरनामा च तञ्जारः खलतिस्तदा ॥ करात_7_0405गघ
स तन्नाम्नैव दुष्टात्मा कथ्यमानौ समीपगैः । करात_7_0406कख
शुश्राव पित1रौ नित्यं लीलास्मितसिताननः ॥ युग्मम्॥ करात_7_0406गघ
तौ दंपती पुनर्हेमतुलापुरुषयुग्मदौ । करात_7_0407कख
चित्राभिर्धर्मचर्याभिर्मनस्तापममुञ्चताम् ॥ करात_7_0407गघ
यदा पुनस्तयोर्दार्ढ्यमाद्यत्वान्न व्यहीयत । करात_7_0408कख
तदा सेर्ष्यः स दुष्पुत्रो रात्रौ वह्निमहापयत् ॥ करात_7_0408गघ
तेनाग्निनोर्वरीशस्य सर्वोपकरणैः समम् । करात_7_0409कख
भस्मावशेषमभवद्विजयेश्वरपत्तनम् ॥ करात_7_0409गघ
सर्वनाशशुचा दीना राज्ञी मर्तुं समुद्यता । करात_7_0410कख
तन्वङ्गपुत्रैश्चकृषे कथंचिज्ज्वलतो गृहात् ॥ करात_7_0410गघ
त्यक्त्वांशुकानि शय्याभ्यो निशायां सुप्तमुत्थितम् । करात_7_0411कख
निःशेषं राजसैन्यं तदजायत दिगमबरम् ॥ करात_7_0411गघ
तद्राजधानीसौधाग्रात्पश्यन्कलशभूपतिः । करात_7_0412कख
तोषादनृत्यज्ज्वलौघैर्गगनालिङ्गिभिः समम् ॥ करात_7_0412गघ
अतरन्नष्टसर्वस्वः स पारं सरितो नृपः । करात_7_0413कख
निममज्ज सजानिस्तु दुस्तरे शोकसागरे ॥ करात_7_0413गघ
संप्राप्य च1 प्रददौ पूर्वं भृत्यानां भोजनांशुके । करात_7_0414कख
संप्राप्य प्रातरप्लुष्टं रत्नलिङ्गं नृपाङ्गना1 । करात_7_0414गघ
व्य2क्रीणाल्लक्षसप्तत्या टाकानां पार्श्व3मीयुषाम् ॥ करात_7_0415कख
धनेन तेन निदग्धान्यपि धामान्यशोधयत् ॥ करात_7_0415गघ
भस्मकूलतलात्तावल्लब्धं स्वर्णादि भूभुजा । करात_7_0416कख
कथापि यावतो हन्त ग्रथयत्यद्य कौतुकम् ॥ करात_7_0416गघ
राजा शून्याटवीभूते पत्तने तत्र सानुगः । करात_7_0417कख
नडत्वन्ग्र1थितच्छत्रपटलाच्छादितेवसत् ॥ करात_7_0417गघ
तावत्यप्यर्थसामर्थ्ये चिकीर्षोस्तत्पुरं नवम् । करात_7_0418कख
विना राजोचितामाज्ञां न सिद्धं वृद्धभूपतेः ॥ करात_7_0418गघ
अदृष्टाभिभवो मातुरानुकूल्यान्नवो नृपः । करात_7_0419कख
परितापं पितुस्तैस्तैर्दुःसंदेशैः सदाकरोत् ॥ करात_7_0419गघ
निबन्धादथ पुत्रेण पर्णोत्सगमनं पिता । करात_7_0420कख
निर्वासनोत्सुकेनोक्तः शश्वद्दूतमुखैर्यदा ॥ करात_7_0420गघ
प्रभवन्त्या यदा चासीत्पत्न्या तस्यैव वस्तुनः । करात_7_0421कख
निष्पत्तये प्रेर्यमाणः साधिक्षेपं क्षणे क्षणे ॥ करात_7_0421गघ
तदा जातु रहः कमप्यंस्तन्वङ्गे थक्कने स्थिते । करात_7_0422कख
उवाचानुक्तपूर्वं तामेवं स पुरुषं वचः ॥ तिलकम्॥ करात_7_0422गघ
अभिमानो यशः शौर्यं राज्यमोजो मतिर्धनम् । करात_7_0423कख
मया जायाविधेयेन हन्त किं किं न हारितम् ॥ करात_7_0423गघ
मिथ्योपकरणं नारीर्गणयन्ति नृणां जनाः । करात_7_0424कख
परिणामे तु नारीणां क्रीडोपकरणं नराः ॥ करात_7_0424गघ
द्वेषोन्मेषात्प्रसक्ताभिर्विरक्ताभिरसूयया । करात_7_0425कख
के नाम नात्र कान्तिभिः कृतान्तस्यातिथीकृताः ॥ करात_7_0425गघ
रूपं काश्चिद्बलं काश्चित्प्रज्ञां काश्चिच्च कार्मणैः । करात_7_0426कख
पुंस्त्वं काश्चिदसून्काश्चि1द्भर्तॄणां जह्रुरङ्गनाः ॥ करात_7_0426गघ
हरन्ति ग्रावभिरिव क्ष्मां पुत्रैरन्यगोव्रजैः । करात_7_0427कख
मत्ताः पयोधरौन्नत्यात्तरङ्गिण्य इवाङ्गनाः ॥ करात_7_0427गघ
पर्यन्ते वैतनमिमे किं जीर्णैरीदृशैरिति । करात_7_0428कख
पोषयन्ति सुतान्भर्तॄञ्शोषयन्ति तु योषितः ॥ करात_7_0428गघ
सर्वकालं विदित्वापि दोषान्योषित्कृतानमून् । करात_7_0429कख
प्रतिपत्त्यनुरोधेन मयेयं नावधीरिता ॥ करात_7_0429गघ
406.
--1) A2 gloss पितराविति पितरौ राजा राज्ञी च राजा थक्कडामरनाम्ना समीपगैः कथ्यमानः राज्ञी च लुड्डाभिधा कैवर्ती नाम्ना कथ्यमाना उपहासार्थमित्यर्थः.
414.
--1) Thus corr. by A3 from A1 नृपात्मजा.
--2) Thus corr. by A3 from A1 विक्री॰.
--3) Thus A3; A1 पूर्वमीयु॰.
415.
--1) Thus A1; A3 तत्प्र॰.
417.
--1) नडत्वक् । पिचू इति भाषया.
426.
--1) दसून्काश्चि supplied by A2 in space left by A1.
[page 121]
प्रभविष्णुर्निहत्येयमैहिकीः सुखसंपदः । करात_7_0430कख
परलोकसुखस्याशामपि हन्तुं ममोद्यता ॥ करात_7_0430गघ
वलीपलितयुक्तस्य नेदीयोमरणावधेः । करात_7_0431कख
विहाय विजयक्षेत्रं कुत्र गन्तुं ममोचितम् ॥ करात_7_0431गघ
क्षणाकरकलामौलेः किल्विषक्षपणक्षमा । करात_7_0432कख
द्वारोपकण्ठसंसेवोत्कण्ठा कुण्टीभवेत्कथम् ॥ करात_7_0432गघ
पुत्रो लोकद्वयत्राता कस्यान्यस्येदृशो भवेत् । करात_7_0433कख
तीर्थात्प्रस्थापयन्मां यत्कुपथे मृतमिच्छति ॥ करात_7_0433गघ
प्रतिभात्यवतीतोयं प्रवादो मेद्य चेतसि । करात_7_0434कख
अनयान्यकुलिद्भूतो यदयं संप्रवेशितः ॥ करात_7_0434गघ
विसंवादिनमाकाराचारैर्बन्धुविरोधिनम् । करात_7_0435कख
पुत्रं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ करात_7_0435गघ
सुचिराविष्कृताकूतां त्यक्त्वा प्राणाय यन्त्रणाम् । करात_7_0436कख
एवं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ करात_7_0436गघ
गोत्रजस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् । करात_7_0437कख
आमृष्टविप्रियालापा साभूदधिकलज्जिता ॥ करात_7_0437गघ
महत्त्तमस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् । करात_7_0438कख
विपन्नापत्ययोपात्तयेत्यासीज्जनश्रुतिः ॥ करात_7_0438गघ
उत्सिक्तभाषितं भर्तुर्योषितो जितभर्तृकाः । करात_7_0439कख
जानन्त्याङ्घ्रिसंवृत्तशिरस्ताडनसंनिभम् ॥ करात_7_0439गघ
अतः सा सुदृढं प्रौढिसंस्कारपरुषं वचः । करात_7_0440कख
प्राकृतप्रमदेवोच्चैरित्युवाच रुषा पतिम् ॥ करात_7_0440गघ
गतश्रीस्तापसो यस्यास्य नाभूत्प्रावरणं पुरा । करात_7_0441कख
वृथा वृद्धः क्व किं वाच्यमिति मूढो न वेत्त्ययम् ॥ करात_7_0441गघ
स्नात्वोत्थितस्य यस्यास्य नाभूत्प्रावरणं पुरा । करात_7_0442कख
लोको जानात्ययं किं न तेन मां प्राप्य हारितम् ॥ करात_7_0442गघ
स्वकुलस्त्रीसमुचितं यत्किंचिन्मामभाषयाः । करात_7_0443कख
क्रियते किं न कालोयं यत्प्रायश्चित्तसेवने ॥ करात_7_0443गघ
अकर्मण्यो गतवया देशात्पुत्रेण वारितः । करात_7_0444कख
पत्न्यापि त्यक्त इत्यस्मात्परिवादाद्धि मे भयम् ॥ करात_7_0444गघ
कुलदोषादिवृत्तान्तगर्भोपालम्भनिर्भरैः । करात_7_0445कख
वचोभिर्व्यथितस्तस्यास्तस्थौ तूष्णीं यदा नृपः ॥ करात_7_0445गघ
तदा तस्यासनप्रान्तनिःसृतः प्रसरन्बहिः । करात_7_0446कख
निर्विकाराकृतेर्व्यक्तं ददृशे रक्तनिर्झरः ॥ करात_7_0446गघ
संभ्रान्तायां ततो राज्ञ्यामपश्यत्थक्कनो रुदन् । करात_7_0447कख
असिधेनुं गुदे तेन क्रुधा राज्ञा प्रवेशिताम् ॥ करात_7_0447गघ
ततोतिधीरो राजैव तं लज्जाचकितोन्वशात् । करात_7_0448कख
राज्ञो रक्तातिसरणं जातमित्युच्यतां बहिः ॥ करात_7_0448गघ
विधेया नारीणां तनयनिहिताशेषविभवाः कृतमालौ भृत्ये पुनरुदितविस्रम्भरभसाः । करात_7_0449कख
नयन्तो गण्यत्वं प्रसभमभियोगैर्घु1मरिं नयत्यक्ताः क्ष्मापाः प्रलयमुपगच्छन्ति न चिरात् ॥ करात_7_0449गघ
नृपतिर्वाहितहयः शरदातपखेदितः । करात_7_0450कख
तृष्यन्निपीय धान्याम्बु1 च्युतासृग्जात इत्यभूत् ॥ करात_7_0450गघ
गम्भीरै राजपुरुषैस्तथा वार्ता प्रवर्तिता । करात_7_0451कख
यथा नाबुद्ध वृत्तान्तमेतं कोपि बहिर्जनः ॥ युग्मम्॥ करात_7_0451गघ
वत्सरे सप्तपञ्चाशे पौर्णमास्यां स कार्तिके1 । करात_7_0452कख
विजयेशाग्रतो राजा जीवितेन व्ययुज्यत ॥ करात_7_0452गघ
पत्न्याः पुत्रस्य चौद्वेगैस्त्यक्तो राजा सुखोचितः । करात_7_0453कख
प्रसार्य पादौ निद्रातुं प्राप सोवसरं चिरात् ॥ करात_7_0453गघ
चुकोपासौ न कस्मैचिच्चुकोपास्मै न कश्चन । करात_7_0454कख
चक्रे सुखी विमन्युश्च मरणेन महामनाः ॥ करात_7_0454गघ
संग्रामराजदायादो न कस्यचिदिव प्रियः । करात_7_0455कख
अंशुकाच्छादितो भूमावनाथ इव सोस्वपत्1 ॥ करात_7_0455गघ
न प्रियाक्रन्दितैः स्निह्यन्न कुप्यन्नप्रियोक्तिभिः । करात_7_0456कख
सर्वत्यागी ययौ राजा दीर्घनिद्रारसज्ञताम् ॥ करात_7_0456गघ
दाक्षिण्योल्लङ्घनप्रायश्चित्तायेव त्यजन्नसून् । करात_7_0457कख
कृतज्ञया पतिः पत्न्या ततो निन्ये सनाथताम् ॥ करात_7_0457गघ
449.
--1) Thus A3; A1 ॰योगं लघु॰.
450.
--1) A2 gloss धान्यं धनिका धान्यवल् इति भाषया । तदम्बु.
452.
--1) Thus corr. by A3 from A1 क्षपान्तिके.
455.
--1) Thus corr. by A1 सोभवत्.
[page 122]
आराजपुत्रचण्डालं देयं प्रत्यहवेतनम् । करात_7_0458कख
ददौ स्वस्येव भृत्येभ्यः सा कर्तुमनृणं पतिम् ॥ करात_7_0458गघ
गृहीतवेतना भृत्याः कोशं1 सर्वे तया स्वयम् । करात_7_0459कख
पुरस्ताद्विजयेशस्य नप्तुः क्षेमाय पायिताः ॥ करात_7_0459गघ
पादन्यस्तशिराः पौत्रो रुदन्नर्पितकोशया । करात_7_0460कख
मूर्धन्याघ्राय कथितो मा पितुर्विश्वसीरिति ॥ करात_7_0460गघ
उत्थितै1व ततो भूत्वा स्वयमात्तलता2 सती । करात_7_0461कख
प्रातिहार्यं3 व्यधाद्भर्तुः कारयन्त्यन्तमण्डनाम् ॥ करात_7_0461गघ
सादिनां शतमादिश्य नप्तस्तत्रैव रक्षणे । करात_7_0462कख
सा पुनः शिबिकारूढमथ प्रास्थापयत्पतिम् ॥ करात_7_0462गघ
क्षामेकां दिनार्धं च स्थित्वैवं पतिदेवता । करात_7_0463कख
प्रणम्य विजयेशानं युग्यारूढा प्रास्थापयत्पतिम् ॥ करात_7_0463गघ
निर्यान्तौ वीक्ष्य तौ प्रेततूर्यकल्लोलमिश्रितैः । करात_7_0464कख
लोकस्याक्रन्दतुमुलैर्भग्ना इव दिशोभवन् ॥ करात_7_0464गघ
विमानस्योत्पताकस्य परिष्कारेषु बिम्बिताः । करात_7_0465कख
प्रजा राज्ञेन्तिके रेजुरनुगन्तुमिवोद्यताः ॥ करात_7_0465गघ
राज्ञां वितीर्णस्कन्दानां1 मरुल्लोलाः शिरोरुहाः । करात_7_0466कख
विमानस्थस्य नृपतेरवहंश्चामरश्रियम् ॥ करात_7_0466गघ
पश्यन्ती1 पश्चिमां सेवां सैन्यानां नृपतिप्रिया । करात_7_0467कख
अस्ताभिलाषिणि दिने प्रपेदे पितृकाननम् ॥ करात_7_0467गघ
दुस्त्यजात्सुतवात्सल्याद्यद्वा केनापि हेतुना । करात_7_0468कख
सा बभूव क्षणे तस्मिंस्तनयालोकनोत्सुका ॥ करात_7_0468गघ
जानन्ती पवनोद्धूतं रजः सेनासमुत्थितम् । करात_7_0469कख
चकितोत्कण्ठिता साभूत्कलशागमना1शया ॥ करात_7_0469गघ
तस्मिन्क्षणे जनाः केचिदायाता नगराध्वना । करात_7_0470कख
अङ्ग किं कलशः प्राप इति पृष्टास्ततया स्वयम् ॥ करात_7_0470गघ
स तु पुत्रः क्षणे तस्मिन्यियासुर्मातुरन्तिकम् । करात_7_0471कख
दत्त्वा विभीषिकास्तास्ता निरुद्धो द्वैधकारिभिः ॥ करात_7_0471गघ
ततो गृहीतनैराश्या राज्ञी पुत्रावलोकने । करात_7_0472कख
सा प्रार्थयित्वा वैतस्तं वारि श्लोकमथापठत् ॥ करात_7_0472गघ
वैतस्तेन तु तोयेन जठरस्थेन ये मृताः । करात_7_0473कख
मोक्षं गच्छन्त्यसंदेहं ते यथा ब्रह्मवादिनः ॥ करात_7_0473गघ
उपनीतं वितस्ताम्बु पीत्वोपस्पृश्य चाथ सा । करात_7_0474कख
एवं शशाप पिशुनान्स्नेहसंक्षयकारिणः ॥ करात_7_0474गघ
जनितं प्राणदृद्वैरं यैः पुत्रेण सहावयोः । करात_7_0475कख
सान्वयानां क्षयस्तेषां भूयात्परिमितैर्दिनैः ॥ करात_7_0475गघ
तस्यास्तेनोपतप्तायाः शापेनाव्यभिचारिणा । करात_7_0476कख
क्षिप्रमेव जयानन्दजिन्दुराजादयो मृताः ॥ करात_7_0476गघ
चक्रे हलधराप्रत्वजातकौलीनशान्तये । करात_7_0477कख
परलोकं पणीकृत्य युक्त्या च शपथं सती ॥ करात_7_0477गघ
एवं विशुद्धशीलत्वं संप्रकाश्य शुचिस्मिता । करात_7_0478कख
कर्णीरथाददाज्झम्पां ज्वलिते जातवेदसि ॥ करात_7_0478गघ
अजायत नभो वह्निज्वालावलयमालितम् । करात_7_0479कख
तदागमोत्सवे दत्तसिन्दूरमिव निर्जरैः ॥ करात_7_0479गघ
साक्रन्दैर्न चटत्कारी दुःखोत्तप्तैर्न चोष्मलः । करात_7_0480कख
परमालेख्यलिखित इव जज्ञे शिखी जनैः ॥ करात_7_0480गघ
गङ्गाधरष्टक्किबुद्धो युग्यवाहश्च दण्डकः । करात_7_0481कख
तावुद्दा नोनिका वल्गा चेति दास्यस्तदान्वयुः ॥ करात_7_0481गघ
बप्पटोद्भटयोः कुल्यौ सेनटक्षेमटावुभौ । करात_7_0482कख
भूपालवल्लभावास्तां वैराग्याद्विजयेश्वरे ॥ करात_7_0482गघ
भावा यन्त्रनिसर्गभुङ्गुरतरास्तिष्ठन्ति नैते चिरं चेतःकाचघटस्य1 तस्य घटते दीर्घोयमेको गुणः । करात_7_0483कख
यत्तस्मिन्निहितप्ररूढि न गलत्यायाति न म्लानतां धत्ते नापचयं चमत्कृतिवचो गीर्वाणगङ्गापयः ॥ करात_7_0483गघ
एकषष्टिमतिक्रम्य वर्षान्भूपतिरायुषः । करात_7_0484कख
सपत्नीकः पुरारातिगौरीसायुज्यमासदत् ॥ करात_7_0484गघ
459.
--1) A3 gloss दिव्यं.
461.
--1) उत्थि supplied by A2 in space left by A1.
--2) A3 gloss आत्ता गृहीता लता यथा.
--3) A3 gloss द्वास्स्थत्वं.
466.
--1) A3 gloss वितीर्णाः दत्ताः स्कन्दाः भुजशिरांसि शिविकावाहार्थं यैः तेषां.
467.
--1) Thus corr. by A3 from A1 पश्यन्त्यपश्चि॰.
469.
--1) Thus corr. by A3 from A1 ॰गमाशया.
483.
--1) A3 gloss चेतोरूपे काचघटे शीश इति प्रसिद्धे.
[page 123]
अथास्थीनि सस्मादाय चतुर्थे दिवसे तयोः । करात_7_0485कख
पुत्रास्तन्वङ्गराज्यस्य सर्वे गङ्गां प्रतस्थिरे ॥ करात_7_0485गघ
पैतामहेन कोशेन परिवारेण चान्वितः । करात_7_0486कख
पित्रा विरोधं जग्राह हर्षस्तु विजयेश्वरे ॥ करात_7_0486गघ
आद्ये पिता पुरवरे1 पिता श्रीविजयेश्वरे । करात_7_0487कख
तस्मिन्पुत्रस्तु तत्रासीत्पिता तु नगरान्तिके ॥ करात_7_0487गघ
ततोतिव्ययिनं पुत्रं दरिद्रो नीतिमान्पिता । करात_7_0488कख
अभ्यर्थ्यानर्थभीतश्च संधिं दूतैरयाचत ॥ करात_7_0488गघ
स तैरसकृदायातैरुत्सिक्तो युक्तवादिभिः । करात_7_0489कख
राजपुत्रः समं पित्रा संधिं निन्ये कथंचन ॥ करात_7_0489गघ
रक्षां पैतामहे कोशे शरीरे चात्मजन्मने । करात_7_0490कख
प्रतिशुश्राव जनकः कृतप्रत्यहवेतनः ॥ करात_7_0490गघ
नृपतेः पुत्रमानेतुम् विशतो विजयेश्वरम् । करात_7_0491कख
दृष्टिः प्लुष्टैर्गृहैर्दग्धा श्रुतिश्च जनगर्हया ॥ करात_7_0491गघ
स पीतकोशः संगृह्य तनयं प्राविशत्पुरम् । करात_7_0492कख
कोशं चास्थापयन्मुद्रां दत्त्वा तदभिधाङ्किताम् ॥ करात_7_0492गघ
अत्रान्तरे तस्य राज्ञो धार्मिकी धीरजायत । करात_7_0493कख
दारिद्र्यच्छेदिनी धर्म्या धनबुद्धिश्च सर्वतः ॥ करात_7_0493गघ
तनयो नयनाख्यस्य कल्पः सेल्यपुरौकसः । करात_7_0494कख
कुटुम्बिनो जय्यकाख्यः क्रमाड्डामरतामगात् ॥ करात_7_0494गघ
स्थलोत्पत्तिः स दिग्देशविक्रीतान्नो वणिज्यया । करात_7_0495कख
संभृतार्थः शनैर्लुब्धो धनेशस्प1र्धितां दधे2 ॥ करात_7_0495गघ
सार्धं क्रोशं खनित्वा स नित्यं दीन्नारराशिभिः । करात_7_0496कख
पूरितायाः क्षितेः पृष्ठे बहून्व्रीहीनवापयत् ॥ करात_7_0496गघ
दीन्नारन्यसनं भृत्यैः कारयित्वा प्रतिक्षपम् । करात_7_0497कख
बहवो भेदभीतेन तेन गूढं निपातिताः ॥ करात_7_0497गघ
स भाङ्गिलं लब्धुमिच्छन्वलेकस्मात्पलायिते । करात_7_0498कख
द्राक्षालतानिरुद्धाश्वो हतः केनापि पत्तिना ॥ करात_7_0498गघ
तदीयेनोपलब्धेन धनेन वसुधातलात् । करात_7_0499कख
पर्याप्तेनात्यजद्राजा यावदायुर्दरिद्रताम् ॥ करात_7_0499गघ
समृत्सु क्षाल्यमानेषु तद्दीन्ना1रेष्वहर्निशम् । करात_7_0500कख
कलुषाम्भा बहून्मासान्वितस्ता समपद्यत ॥ करात_7_0500गघ
दानोपभोगरहिताः काले क्लेशेन भूयसा । करात_7_0501कख
अन्यार्थमर्थान्रक्षन्ति चित्रं लुब्धा महाशयाः ॥ करात_7_0501गघ
प्राणान्धारयते निपीय मरुतः शेते तमोन्धे बिले संभोगे परदत्तमिच्छति पटं नग्नस्त्रपाशान्तरे । करात_7_0502कख
विस्तार्येति कदर्यतामहिरवत्यन्यस्य हेतोर्निधीन्नान्यः कोपि परं परोपकृतिषु प्रौढोस्ति लुब्धं विना ॥ करात_7_0502गघ
अन्यैश्च बहुभिर्मर्गैर्नद्यः सिन्धुमिवाविशत् । करात_7_0503कख
नानाथसंपदस्तास्ता1 भाग्यभाजं महीभुजम् ॥ करात_7_0503गघ
अर्था भाग्योदये जन्तुं विशन्ति शतशः स्वयम् । करात_7_0504कख
दिम्भ्योभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥ करात_7_0504गघ
स्रोतांसि प्रबलत्वमेत्य वसुधां मूलेषु पुष्णन्त्यधो व्योम्नोम्भः पतति त्यजन्ति हरितो वारि प्रणालीमुखैः । करात_7_0505कख
इत्थं शुष्कसरः पयोदसमये संपूर्यते सर्वतो भाग्यानामुदये विशन्ति शतशो द्वारैर्न कैः संपदः ॥ करात_7_0505गघ
जनरक्षणदाक्षिण्ये ततः1 पितुरिवान्वहम्2 । करात_7_0506कख
कुशला कलशस्यासीत्प्रजापुण्योदयैर्मतिः ॥ करात_7_0506गघ
स्वयं वणिगिवार्थानां गणनाकुशलोपि सः । करात_7_0507कख
विवेक्ता सत्पथत्यागे मुक्तहस्तः सदाभवत् ॥ करात_7_0507गघ
उपस्हितौ भाविनौ च पश्यन्नायव्ययौ स्वयम् । करात_7_0508कख
अन्तिकान्नात्यजद्भूर्जखटिकादि नियोगिवित् ॥ करात_7_0508गघ
तस्य स्वरूपमूल्येन रत्नादि क्रीणतः स्वयम् । करात_7_0509कख
नाशकन्वञ्चनां कर्तुं केपि विक्रयकारिणः ॥ करात_7_0509गघ
त्रिवर्गं सेवमानः स विभज्य समयं सुखी । करात_7_0510कख
मध्याह्नादूर्ध्वमभवददृश्यः सर्वकार्यिणाम् ॥ करात_7_0510गघ
तस्य त्वेषां परेषां च कृत्यमन्विष्यतश्चरैः । करात_7_0511कख
अज्ञातः स्वप्नवृत्तान्तः प्रजानामभवद्यदि ॥ करात_7_0511गघ
487.
--1) Thus emended with G; A पुत्रवरे.
495.
--1) शस्प supplied by A3 in space left by A1.
--2) Thus corr. by A2 from A1 र्धतामगात्.
500.
--1) Emended; A तद्दीना॰.
503.
--1) Thus corr. by A3 from A1 ॰स्ताता.
506.
--1) ततः supplied by A3 in space left by A1.
--2) Thus corr. by A3 from A1 ॰वान्तिकम्.
[page 124]
स्ववेश्यमेव गृहस्थस्य ध्यायतश्चास्य मण्डलम् । करात_7_0512कख
जनो जनपदे जातु न कश्चिद्दैन्यमस्पृशत् ॥ करात_7_0512गघ
कौलीनचकितो राजा कुर्वन्कण्टकशोधनम् । करात_7_0513कख
प्रकटं नात्यजद्दण्डं चौरेभ्योपो स जातु चित् ॥ करात_7_0513गघ
न तस्यार्थः कोपि नष्टो मन्त्रिणो यमयोजयन् । करात_7_0514कख
मन्त्रिणां स पुनश्चक्रे नष्टस्यार्थस्य योजनम् ॥ करात_7_0514गघ
विवाहयज्ञयात्रादिमहोत्सवशताकुलः । करात_7_0515कख
नित्यप्रहृष्टो निर्दैन्यस्तद्राज्ये ददृशे जनः1 ॥ करात_7_0515गघ
तेन नीतिविदाक्रान्तः क्ष्माभुजः क्षित्यनन्तराः । करात_7_0516कख
आहाराचरणेप्यासंस्तदध्यक्षान्विताक्षमाः ॥ करात_7_0516गघ
तन्वङ्गस्थस्य1क्वनादींस्त्रीनायातान्दिगन्तरात् । करात_7_0517कख
व्ययितैकानुजान्मल्लप्रमुखान्गुङ्गजानपि ॥ करात_7_0517गघ
अप्रीणयद्बन्धुभृत्यान्स भव्याभिर्विभूतिभिः । करात_7_0518कख
कलाभिरमृतार्द्राभिः सोमः1 सुरपितॄनिव ॥ युग्मम्॥ करात_7_0518गघ
अवाप्तपरिपाकोपि दौःशील्येन न भूपतिः । करात_7_0519कख
कुदैशिकोपदिष्टेन दुष्टाचारेण चोज्झितः ॥ करात_7_0519गघ
टक्केन बुल्लियाख्येन कन्यकाः समुपाहृताः । करात_7_0520कख
क्रीतास्तस्य तुरुष्केभ्यो1 नानादिग्देशसंभवाः ॥ करात_7_0520गघ
स ताभिः परदारैश्च रूपलोभादुपाहृतैः । करात_7_0521कख
अवरोधपुरंध्रीणां द्वासप्ततिमढौकयत् ॥ करात_7_0521गघ
बह्वीः कामयमानस्य योषितः प्रतिवासरम् । करात_7_0522कख
मत्स्ययूषादिभिर्वृष्यैर्ना1स्य पुष्टिरंहीयत ॥ करात_7_0522गघ
महासमयपूजासु व्यग्रः स गुरुभिः समम् । करात_7_0523कख
महाचरूणामाहारं नीतिमुत्सृज्य चाकरोत् ॥ करात_7_0523गघ
एवं शबलकृत्येन पुरं तेन नवीकृतम् । करात_7_0524कख
निर्दग्धे विजयक्षेत्रे शिलावेश्म न1 शूलिनः ॥ करात_7_0524गघ
विजयेशशिलावेश्ममौलावातपवारणम् । करात_7_0525कख
नृपोम्बरशिरश्चुम्बि जाम्बूनदमयं व्यधात् ॥ करात_7_0525गघ
व्यवस्थितिं चानपायां व्यधत्त त्रिपुरेश्वरे । करात_7_0526कख
पिनाकिनश्च प्रासादं स स्वर्णामलसारकम् ॥ करात_7_0526गघ
ततः सत्कर्मकुशलश्चकार कलशेश्वरम् । करात_7_0527कख
निःसंख्यहाटकघटीपटलाङ्कशिलागृहम् ॥ करात_7_0527गघ
कलशेशोपरि छत्त्रं चिकीर्षोः काञ्चनाञ्चितम् । करात_7_0528कख
तुरुष्कदेशजः शिल्पी राज्ञोभ्यर्णमुपाययौ ॥ करात_7_0528गघ
सहस्रैर्भूरिभिर्हेम्नश्छत्त्रसिद्धिं वदन्कलाम् । करात_7_0529कख
स छादयन्निजां ताम्रे काञ्चनारोपणं विदन् ॥ करात_7_0529गघ
कानिचिद्दिवसान्यासीत्प्राप्नुवन्नृपसत्क्रियाम् । करात_7_0530कख
ततोतितीक्ष्णप्रज्ञेन नोनकाख्येन मन्त्रिणा ॥ करात_7_0530गघ
अभ्यूह्य शिक्षितकलो विलक्षोगाद्यथागतम् । करात_7_0531कख
तच्च छत्त्रं ययौ सिद्धिमत्यल्पैरेव काञ्चनैः ॥ करात_7_0531गघ
अनन्तेशाभिधं बाणलिङ्गमन्याश्च भूपतिः । करात_7_0532कख
प्रतिष्ठा विविधाश्चक्रे स शक्राधिकवैभवः ॥ करात_7_0532गघ
नृपे सहजपालाख्ये शान्तिं यातेभ्यषिच्यत । करात_7_0533कख
ततः संग्रामपालाख्यो राहपुर्यां1 तदात्मजः ॥ करात_7_0533गघ
राज्यं जिहीर्षुर्बालस्य पितृव्यस्तस्य भूपतेः । करात_7_0534कख
भेजे पश्चाज्जयानन्दं शूरैर्विज्जादिभिः समम् ॥ करात_7_0534गघ
रद्भयाच्छरणं प्रायान्नृपं साहायकार्थिनी । करात_7_0535कख
स्वसा संग्रामपालस्य1 जस्सराजश्च टक्कुरः ॥ करात_7_0535गघ
कृतप्रसादो नृपतिः साहायककृते ददौ । करात_7_0536कख
तयोः पश्चाज्जयानन्दं शूरैर्विज्जादिभिः समम् ॥ करात_7_0536गघ
तत्र विद्रावितामित्रः स1 स्फूर्जन्क्रान्तमण्डलः । करात_7_0537कख
संग्रामपालामात्यानां कार्यान्ते शङ्क्यतां2 ययौ ॥ करात_7_0537गघ
काङ्क्षन्तो गमनं तस्य दत्त्वा तास्ता विभीषिकाः । करात_7_0538कख
ते त्रासमैच्छन्नाधातुम् स वीरो न त्वकम्पत ॥ करात_7_0538गघ
मतिं राजपुरीयाणामसावेतामदादिति । करात_7_0539कख
शङ्कमानेन तेनाथ बिज्जे मन्युरुपाहृतः ॥ करात_7_0539गघ
525.
--1) Thus corr. by A1 from जनैः.
527.
--1) Doubtful; thus A.
528.
--1) मः supplied by A3 in space left by A1.
520.
--1) Thus A3; A1 तुरुष्केन.
522.
--1) A3 gloss वृष्यैः वाजीकरणैः. A2 quotes: वृष्यकल्पतरौ पारिभद्ररसेनैव हिङ्गुलं याममात्रकम् । मर्दयित्वा पारदवत्पातयेत्पूर्वयुक्तितः । योजयेत्सर्वयोगेषु सप्तकञ्चुकवर्जितम्॥.
524.
--1) न supplied by A3 in space left by A1.
533.
--1) A3 gloss राजविर् इति भाषया.
535.
--1) Thus corr. by A3 from A1 संग्रामराजस्य.
537.
--1) A4 gloss जयानन्दः.
--2) Thus emended with G sec. manu; A शक्यतां.
[page 125]
तैस्तत्र दत्तद्रविणैः प्रार्थितोथ महामतिः । करात_7_0540कख
रक्षापदेशात्स्वं सैन्यं स्थापयित्वा न्यवर्तत ॥ करात_7_0540गघ
एवं राजपुरीं तस्मिन्स्वीकृत्यान्तिकमागते । करात_7_0541कख
तुतोष कार्यमर्मज्ञः प्राज्ञः कलशभूपतिः ॥ करात_7_0541गघ
क्रमाद्राजायमानेषु बिज्जादिष्वथ पस्पृशे । करात_7_0542कख
आमयेन जयानन्दो दैवात्प्रमयहेतुना ॥ करात_7_0542गघ
स्वास्थ्यवार्तोपलम्भाय भूपतिं गृहमागतम् । करात_7_0543कख
वाच्यमस्ति रहः किंचिदित्यूचे स कथान्तरे ॥ करात_7_0543गघ
निर्यातेष्वथ सर्वेषु किंचिन्नैवाब्रवीद्यदा । करात_7_0544कख
तदा ताम्बूलतित्यक्षाव्याजाद्बिज्जो विनिर्ययौ ॥ करात_7_0544गघ
आप्तेनोक्तोपि निर्गच्छन्किं प्रयासीति भूभुजा । करात_7_0545कख
मन्त्रिणा चैत्य स प्राज्ञो बहिरेव व्यलम्बत ॥ करात_7_0545गघ
जयानन्दोभ्यधाद्भूपमुक्त्वा राजपुरीकथाम् । करात_7_0546कख
व्यक्तं नास्त्येव ते राज्यं बिज्जे वृद्धिमुपागते ॥ करात_7_0546गघ
आदीयमानाद्बिज्ज्येन कार्येभ्यो वेतनादपि । करात_7_0547कख
दर्शयामास गणनां बहुमूल्यां महीभुजे ॥ करात_7_0547गघ
प्राप्तः कलुषतां राजा प्रयातः स्वगृहांस्ततः । करात_7_0548कख
याचितो गमनानुज्ञां बिज्जेनेङ्गितवेदिना ॥ करात_7_0548गघ
निषेधन्निव दाक्षिण्यलेशान्निर्बन्धकारिणः । करात_7_0549कख
तस्यानुज्ञां ददौ गन्तुं सान्तस्तोषो महीपतिः ॥ करात_7_0549गघ
लब्धादेशो गृहान्गम्त्वा सर्वोपकरणैः समम् । करात_7_0550कख
प्रस्थाप्य सोग्रतो भ्रातॄनाप्रष्टुं नृपतिं ययौ ॥ करात_7_0550गघ
राज1धर्मभीरत्वक्रूरयोः स्वामिभृत्ययोः । करात_7_0551कख
काचिदेव क्षणे तस्मिंश्चेष्टाभूदद्भुतावहा ॥ करात_7_0551गघ
न यत्प्रभुः प्रियं भृत्यं गमनात्स व्यवर्तयत् । करात_7_0552कख
उपालेभे समन्युश्च न यद्भृत्यः प्रियं प्रभुम् ॥ करात_7_0552गघ
सहोत्थितेन कतिचित्पदानि सह भूभुजा । करात_7_0553कख
चिरं कृत्वा कथां नीचैर्हसन्बिज्जो विनिर्ययौ ॥ करात_7_0553गघ
जिन्दुराजं हलधरो मुमूर्षुर्दूषयन्यथा । करात_7_0554कख
तथा बिज्जं यजानन्दः स व्यवारोपयत्पदात् ॥ करात_7_0554गघ
तल्लक्ष्मीमात्रशेषां क्ष्मां कृत्वा गच्छन्विधीयताम् । करात_7_0555कख
हृतार्थो बिज्ज इत्युक्तिं नाग्रहीन्मन्त्रिणां नृपः ॥ करात_7_0555गघ
निर्वर्तयिष्यति क्ष्माभृन्नियतं गमनादमुम् । करात_7_0556कख
इत्याशयान्वगाद्बिज्जं राजवर्जं जनोखिलः ॥ करात_7_0556गघ
आस्कन्दं शङ्कमानोस्थाद्बिज्जाद्राजा बलोर्जितात् । करात_7_0557कख
तृणस्पन्देपि चकितो निर्निद्रः पञ्च यामिनीः ॥ करात_7_0557गघ
तस्मिञ्शूरपुराद्या1ते निवृत्तेष्वनुगन्तृषु । करात_7_0558कख
निवृत्तशङ्कस्तां शङ्कां प्रादुश्चक्रे स मन्त्रिणाम् ॥ करात_7_0558गघ
ते तदाकर्ण्य यं मन्त्रं बिज्जार्थहरणेब्रुवन् । करात_7_0559कख
तस्याविधाने भूभर्तुरमन्यन्त नयज्ञाताम् ॥ करात_7_0559गघ
बिज्जादयस्तु निर्द्रोहा यं यं देशमशिश्रयन् । करात_7_0560कख
तत्र तरैव पूज्यत्वं रत्नानीव प्रपेदिरे ॥ करात_7_0560गघ
बिज्जोधिकं प्रवृद्धोपि दैवतस्येव भक्तिमान् । करात_7_0561कख
पद्भ्यां कलशदेवस्य सत्यंकरः सदाभवत् ॥ करात_7_0561गघ
एवं निर्वास्य बिज्जादीनशिरावाप्तवैभवः । करात_7_0562कख
क्षिप्रं सूर्यमतीशापाजयानन्दः क्षयं ययौ ॥ करात_7_0562गघ
राज्ञो विरोधकृद्वक्तुं शापस्याव्यभिचारिताम् । करात_7_0563कख
प्रमयम् जिन्दुराजोपि तस्मिन्नेव क्षणे ययौ ॥ करात_7_0563गघ
तेपि बिज्जादयः क्षिप्रमचिरावाप्तसंपदः । करात_7_0564कख
प्रापुः शापोचितं सर्वे प्रमयं गौडमण्डले ॥ करात_7_0564गघ
आकस्मिकेथ प्रमये1 बिज्जः प्रमयमाययौ । करात_7_0565कख
सुदीर्घबन्धनक्लेशं प्राप्युस्तदनुजा अपि ॥ करात_7_0565गघ
पलायितेषु कारायास्तेषु व्याघ्रेण पाजकः1 । करात_7_0566कख
हत1स्तदनुजाः शेषा मुक्तक्लेशाः क्षयं ययुः ॥ करात_7_0566गघ
द्वित्रास्तद्द्वैध1काराणां नानश्यन्मदनादयः । करात_7_0567कख
अदीर्घेणैव कालेन दुरन्तैर्यैर्भ1विष्यते ॥ करात_7_0567गघ
जयानन्दसहायोथ तत्पुत्रान्परिपालयन् । करात_7_0568कख
सर्वाधिकारी भूपेन वामनाख्यो व्यधीयत ॥ करात_7_0568गघ
551.
--1) Thus corr. by later hand from A1 राज्य॰.
558.
--1) A3 gloss हूरपुर्.
565.
--1) A2 gloss आकस्मिके प्रमये मारीदोष इत्यर्थः.
566.
--1) Thus A1; A3 R G पाजकाः.
--2) Thus A1; A3 ततस्त॰.
567.
--1) Thus A1; A3 द्वित्रास्तु द्वैध॰.
--2) Thus corr. by A3 from A1 -- तैस्तैर्भवि॰.
[page 126]
यस्य तास्ता व्यवहृतीर्नातिज्ञस्याद्भुतावहाः । करात_7_0569कख
वर्णयन्ति वयोवृद्धा गोष्ठीष्वद्यापि1 धीमताम् ॥ करात_7_0569गघ
ग्रामानवन्तिस्वम्यादिभोग्यानाहत्य लुब्धधीः । करात_7_0570कख
राजा कलशगञ्जाख्यं कर्मस्थानं विनिर्ममे ॥ करात_7_0570गघ
मन्त्रिणे नोनकायासौ धनोत्पादविदेप्यदात् । करात_7_0571कख
क्रौर्यवस्तो न पादाग्रं जनरक्षणदक्षिणः ॥ करात_7_0571गघ
मन्त्रिणो राजकलशापत्यान्यत्यन्तरङ्गताम् । करात_7_0572कख
लेभिरे क्ष्माभुजः पार्श्वे प्रशस्तकलशादयः ॥ करात_7_0572गघ
सुताः स्वाच्छन्द्यविवशाश्चौराः संध्यादिसंश्रयाः । करात_7_0573कख
युक्त्या निदधिरे राज्ञा निबद्धस्वाधिकारिणः ॥ करात_7_0573गघ
पुनर्मदनपालेन क्रान्ते राजपुरीपतौ । करात_7_0574कख
साहायकाय व्यसृजत्सेनान्यं बप्पटं नृपः ॥ करात_7_0574गघ
प्रतापैर्भूपतेस्तेन भृत्यांशेनापि1 निर्जितः । करात_7_0575कख
बद्ध्वा मदनपालेपि कश्मीरान्संप्रवेशितः ॥ करात_7_0575गघ
भ्राता वराजदेवस्य कन्दर्पाख्यो महीभुजा । करात_7_0576कख
कृतो द्वाराधिपो वीरो विदधे डामरक्षयम् ॥ करात_7_0576गघ
बभूव जिन्दुराजात्स शिक्षितो नयविक्रमौ । करात_7_0577कख
भूम्यन्तरसामन्तमुकुटस्पृष्ठशासनः ॥ करात_7_0577गघ
स राजपुर्यादिजयी द्वारं परमकोपनः । करात_7_0578कख
क्षणे क्षणेत्यजद्राज्ञा प्रसाद्य ग्राहितः स्वयम् ॥ करात_7_0578गघ
मदनः1 क्षितिपालेन प्रापितः कम्पनेशताम् । करात_7_0579कख
लब्धप्रकर्षान्त्रोपादीन्डामरान्बहुशोवधीत् ॥ करात_7_0579गघ
सेवावशीकृतः श्येनपालं स1 नगराधिपम् । करात_7_0580कख
चक्रे विजयसिंहाख्यं हताशेषमलिम्लुचम् ॥ करात_7_0580गघ
कन्दरोपोद1यसिंहाद्यैः प्रहिते लोहरे सकृत् । करात_7_0581कख
राजा भुवनराजस्य दूरं निःसारणं व्यधात् ॥ करात_7_0581गघ
कीर्तिराजस्य तनयां स च नीलपुरप्रभोः । करात_7_0582कख
लब्ध्वा भुवनमत्याख्यां रिपोश्छिन्नामयo1भवत् ॥ करात_7_0582गघ
कार्यप्रतिग्रहे कर्तुं प्रवृत्तिं ग्राहितोभवत् । करात_7_0583कख
हृत्वा विजयसिंहाद्यो नृपेण नगरेशताम् ॥ करात_7_0583गघ
गुङ्गात्मजः स मल्लोथ तेन द्वारपतिः कृतः । करात_7_0584कख
राज्ञां मौलिमणिस्थाने स्वप्रतापमरोपयत् ॥ युग्मम्॥ करात_7_0584गघ
शौर्यं निष्परिवारस्य पार्थस्यो1त्तरगोग्रहे । करात_7_0585कख
उरशासंप्रवेशे वा श्रुतं3 मल्लस्य मानिनः ॥ करात_7_0585गघ
पञ्चाशैस्तुरगैर्यत्स कृष्णां तीर्त्वा व्यपाहरत् । करात_7_0586कख
राज्यं वाजिव्रजैः सार्धमभयाख्यस्य भूभुजः ॥ करात_7_0586गघ
एवं वशीकृतभुवो भूपतेर्नयवेदिनः । करात_7_0587कख
सममेवाष्टभूपालास्त्रिषष्टेब्देविशन्पुरम् ॥ करात_7_0587गघ
कीर्तिन्यब्बपुराधीशश्चाम्येयो भूभृदासटः । करात_7_0588कख
तुक्कात्मजस्तु कलशो बल्लापुरनरेश्वरः ॥ करात_7_0588गघ
राजा संग्रामपालाख्यः स च राजपुरीपतिः । करात_7_0589कख
उत्कर्षो लोहरोर्वीभृदौर्वशो मुङ्गजो नृपः ॥ करात_7_0589गघ
गाम्भीरसीहः कान्देशः काष्टवाटधराधिपः । करात_7_0590कख
श्रीमानुत्तमराजोपि राजानमुपतस्थिरे ॥ तिलकम्॥ करात_7_0590गघ
राजलोकः प्रवृद्धोपि वने जनपदेभवत् । करात_7_0591कख
दुर्लक्षो वार्षिकसरित्पूरो वारिनिधाविव ॥ करात_7_0591गघ
तस्मिन्क्षणे शिलीभूतवितस्तासलिले नृपैः । करात_7_0592कख
शीतक्षणेप्यसंक्षीणं सुखं तैरन्बभूयत ॥ करात_7_0592गघ
मनसापि हि भूपाला यत्ते किंचिदचिन्तयन् । करात_7_0593कख
प्राप्तमेव पुरेपश्यन्वामनेन तदाहृतम् ॥ करात_7_0593गघ
कौशलं मन्त्रिणस्तस्य रराजेतरदुर्लभम् । करात_7_0594कख
निमित्तं तदसंभ्रान्तो नित्यवद्योत्यवाहयत् ॥ करात_7_0594गघ
पार्थिवेष्वथ यातेषु मल्ले कार्यपराङ्मुखे । करात_7_0595कख
क्षितिपालेन कन्दर्पो द्वारं स्वीकारितः पुनः ॥ करात_7_0595गघ
अभिमानधनो मन्त्री कृतारब्धिर्निजैर्धनैः । करात_7_0596कख
दुर्गं स स्वापिकं नाम युक्त्या दुर्ग्रहमग्रहीत् ॥ करात_7_0596गघ
स प्रविष्टोपि नगरं खिन्नः केनापि हेतुना । करात_7_0597कख
पार्थिवाभ्यर्थ्यमानोपि कार्यं नैवाग्रहीद्यदा ॥ करात_7_0597गघ
569.
--1) पि supplied by A3.
575.
--1) Thus corr. by A3 from A1 ॰शेमाति.
579.
--1) A3 gloss मदनपालः.
580.
--1) स supplied by A3.
581.
--1) Thus corr. by A3 from A1 कन्दर्पोभ॰.
582.
--1) Thus corr. by A3 from A1 ॰च्छिन्नाश्रयो॰.
585.
--1) A3 gloss अर्जुनस्य.
--2) A3 gloss उत्तरो विराटपुत्रः.
--3) Thus A1; A3 द्रुतं.
[page 127]
तदा प्रशस्तकलशो1 नित्यं दूत्यम् समाचरन् । करात_7_0598कख
तदुत्सिक्तोक्तिसंतप्तः संस्पृशन्नभिमानिताम् ॥ करात_7_0598गघ
निजश्रियातिभूयस्या भूरीन्संगृह्य शस्त्रिणः । करात_7_0599कख
तत्पदे रत्नकलशं स्वभ्रातरमकारयत् ॥ करात_7_0599गघ
सोर्थैः क्रीत1प्रथोप्यासीन्न कन्दर्पस2मः क्वचित् । करात_7_0600कख
किं चित्रोल्लिखितः सिंहः सत्यसिंहक्रियां स्पृशेत् ॥ करात_7_0600गघ
ततः क्रमेण भूभर्त्रा भृत्यरत्नं कथंचन । करात_7_0601कख
राजस्थानाधिकारं स नगरे ग्राहितः पुनः ॥ करात_7_0601गघ
अतिताडनतश्चौरे विपन्नेथ कृपाकुलः । करात_7_0602कख
त्यक्त्वा तमप्यधीकारं विषण्नो जाह्न1वीमगात् ॥ करात_7_0602गघ
पटान्तकृतसंरोधस्ताडयित्वा करं प्रभोः । करात_7_0603कख
कोपाद्देशान्त्रं याaतस्तं प्रत्यास्ते2 स्म मन्युमान् ॥ करात_7_0603गघ
अत्यन्तखेदितोप्या1सीदानीतस्यान्तिकं पुनः । करात_7_0604कख
दर्पं हर्तुं नृपस्तस्य संनद्धो न तु जीवितम् ॥ करात_7_0604गघ
इत्थं पुरुषसिंहानां प्रौढदार्द्यो विदोढवान् । करात_7_0605कख
आरोहमवरोहं च सोन्तरज्ञः क्षमापतिः ॥ करात_7_0605गघ
उपाङ्गगीतव्यसनं नर्तकीसंग्रहादरः । करात_7_0606कख
देशान्तरोचितं राञ्जा तेनैवेह प्रवर्तितम् ॥ करात_7_0606गघ
ततो जयवनोपान्ते निरन्तरमहागृहम् । करात_7_0607कख
स्वनामाङ्कं पुरं कर्तुं प्रावर्तत विशांपतिः ॥ करात_7_0607गघ
मठाग्रहारप्रासादमहागृहपरंपराः । करात_7_0608कख
सत्तोयोपवनास्तत्र ययुः सिद्धिम् सहस्रधा ॥ करात_7_0608गघ
अत्रान्तरे राजसूनुर्हर्षः सोत्कर्षपौरुषः । करात_7_0609कख
गुणैर्लेभे प्रकाशत्वमन्यभूपालदुर्लभैः ॥ करात_7_0609गघ
सोशेषदेशभाषाज्ञः सर्वभाषासु सत्कविः । करात_7_0610कख
कृत्स्नविद्यानिधिः प्राप ख्यातिं देशान्तरेष्वपि ॥ करात_7_0610गघ
लुब्धेन पित्रा संत्यक्ता जना नानादिगागताः । करात_7_0611कख
गुणशौर्योज्ज्वलास्तेन गृहीताः कृतवेतनाः ॥ करात_7_0611गघ
अपर्याप्ते पितृकृते वेतने व्ययशालिनः । करात_7_0612कख
एकाहान्तरितं तस्य भोजनं त्यागिनोभवत् ॥ करात_7_0612गघ
पितरं गायन इव व्यक्तं गीतैः स रञ्जयन् । करात_7_0613कख
भर्तव्यभरणं चक्रे तद्दत्तैः पारितोषिकैः1 ॥ करात_7_0613गघ
उद्गायति पुरस्तस्मिन्कदाचिदथ पार्थिवः । करात_7_0614कख
सभ्येषु प्रीयमाणेषु शौचायोत्थाय निर्ययौ ॥ करात_7_0614गघ
तेन प्रसङ्गभङ्गेन जततेजोवधः सुधीः । करात_7_0615कख
क्षुभ्यन्वै1लक्ष्यकोपाभ्यां कुमारः2 क्षितिमैक्षत ॥ करात_7_0615गघ
प्रभुर्वीतक्षान्तिः सुहृदतिशठः स्त्री परुषवाक्सुतो गर्वोन्नद्धः परिजन उदात्तप्रतिवचाः । करात_7_0616कख
इयान्सोढुं शक्यो ननु हृदयदाही परिकरो न तु श्रोतावज्ञालिलितनयनान्तं परिभवन् ॥ करात_7_0616गघ
पितुरेव तदा भृत्यो विश्शावट्टाभिधो विटः । करात_7_0617कख
शाधि राज्यं निहत्येमं निर्मणेवेत्युवाच तम् ॥ करात_7_0617गघ
अधिक्षिपन्स तं रोषान्नानेनोक्तमसांप्रतम् । करात_7_0618कख
इत्यासन्नेन हसता धम्मटेना1प्यकथ्यत ॥ करात_7_0618गघ
अग्रे भोगेच्छवश्छन्नाः कुमाराननुगान्पितुः । करात_7_0619कख
स्नेहं प्रदर्श्य स्वीकुर्युर्वेश्याः कामिस2खीरिव ॥ करात_7_0619गघ
पुनः सभां संप्रविष्टस्तं पिता पर्यतोषयत् । करात_7_0620कख
प्रीतिदायैस्ततस्तैस्तैः साधुवादैश्च मानिनाम् ॥ करात_7_0620गघ
अन्येद्युस्तु पितुः पार्श्वात्स भुक्त्वा स्वगृहान्गतः । करात_7_0621कख
अभ्येत्य विश्शावट्टेन तदेव जगदे रहः ॥ करात_7_0621गघ
उपपन्नं तत्तदुक्त्वा तेचाभीक्ष्णं निषेधता । करात_7_0622कख
निर्बध्नन्नपि हस्तेन सोथ कोपादताद्यत ॥ करात_7_0622गघ
लग्नाभिघातं रुधिरं वमन्तं घ्राणवर्मना । करात_7_0623कख
तं वीक्ष्य सोभिजातोभूत्सदाक्षिण्यो नृपात्मजः ॥ करात_7_0623गघ
भृत्यैः प्रक्षालयन्नस्रम् तस्येदृक्पाप्मनो भवेत् । करात_7_0624कख
उक्तेनापीति कथयन्स्मित्वा वासांस्यदापयत् ॥ करात_7_0624गघ
598.
--1) Emended; A R G ॰कलशं.
600.
--1) Thus A1; A3 नीत॰.
--2) Thus corr. by later hand from A1 कन्दर्पः समः.
602.
--1) जाह्न supplied by A3 in space left by A1.
603.
--1) Thus corr. by A3 from A1 प्रत्यास्ने.
604.
--1) Thus A1; A3 ॰स्येदितस्यासीदा॰.
613.
--1) Emended; A ॰तोषकैः.
615.
--1) Thus A1; A3 क्षुभ्यद्वै॰.
--2) Thus corr. by A3 from A1 कुमाराः.
618.
--1) Emended; A धर्मटेँना॰.
619.
--1) Thus A1; A3 कामी स॰.
[page 128]
अनिच्छोरपि तस्येच्छा दानात्तेनान्वमीयत । करात_7_0625कख
दुःशीलेना1नुaकामिन्याः स्मितमात्रादिव स्पृहा ॥ करात_7_0625गघ
असकृत्कृतयत्नः स ततः कालेन भूयसा । करात_7_0626कख
तं प्रैरयत्तत्र कृत्ये मध्ये स्वीकृत्य धम्मटम् ॥ करात_7_0626गघ
स रोदद्द्रोहसंकल्पजन्मना पाप्मन श्रितः । करात_7_0627कख
संमन्त्र्य पितरं1 हन्तुं तीक्ष्णान्प्रायुङ्क्त सर्वतः ॥ करात_7_0627गघ
शश्वत्स गोचरीभूतस्तेषां स्नेहलवस्पृशाम् । करात_7_0628कख
न घातितः सूनुना च वर्जिता न च तत्कथा ॥ करात_7_0628गघ
आप्तत्वं तीक्ष्णवर्गेथ प्रतिभेदभयाद्गते । करात_7_0629कख
तां विश्शावट्ट एवाशु वार्तां राज्ञे व्यवेदयत् ॥ करात_7_0629गघ
बुद्धवान्राजपुत्रस्त1त्तस्मिन्नहनि जातभीः । करात_7_0630कख
भोक्तुं नागात्पितुः पार्श्वमपि दूतैः कृतार्थनः ॥ करात_7_0630गघ
सोपि तस्मिन्ननायाते तत्रार्थे शा1न्तसंशयः । करात_7_0631कख
दिने तत्र मनस्तापान्नाभुङ्क्त सपरिच्छदः ॥ करात_7_0631गघ
सभ्रातृकस्य प्राप्तस्य प्रातर्दुःखं न्यवेदयत् । करात_7_0632कख
सुचिरं थक्कनस्याङ्के शिरो विन्यस्य सोरुदत् ॥ करात_7_0632गघ
उक्त्वा च धम्मटो1दन्तं बद्ध्वा2 तस्य समर्पणम् । करात_7_0633कख
विधेहित्यभ्यधान्नापि तं भङ्गीभणितिक्रमैः ॥ करात_7_0633गघ
न कृताधिगमाaवावां कृत्यस्यास्येत्युदीर्य तम् । करात_7_0634कख
अभाषेतां भ्रातुर1र्थे पुनस्तन्वङ्गनन्दनौ ॥ करात_7_0634गघ
त्वत्प्रसादबलाद्राजश्चापन्नत्राणदीक्षितौ । करात_7_0635कख
यावावां तत्प्रवेशा1र्थं व्यक्तद्वारं निशास्वपि ॥ करात_7_0635गघ
कथं न्बु पृथिवीपाल प्राप्ते प्राणात्ययक्षणे । करात_7_0636कख
निर्दोषो वा सदोषो वा ताभ्यां संत्यज्यतेनुजः ॥ युगलकम्॥ करात_7_0636गघ
स्वामिद्रोहापवादश्च भवेत्तद्रक्षणाद्भुवम् । करात_7_0637कख
देशत्यागं तदुत्सृज्य शरणं नान्यदावयोः ॥ करात_7_0637गघ
इत्यादि संभाव्य तयोः पादन्यस्तोत्तमाङ्गयोः । करात_7_0638कख
रुदित्वा गमनानुज्ञां कथंचित्पार्थिवो ददौ ॥ करात_7_0638गघ
पथि कश्चिदमुं हन्यान्मध्यीकृत्येति धम्मतम्1 । करात_7_0639कख
तौ विनिर्जन्तुर्देशात्ततः सबलवाहनौ ॥ करात_7_0639गघ
तन्वङ्गजेषु यातेषु विविक्तीकृतमन्दिरः । करात_7_0640कख
सुतमानीय नृपतिः सान्त्वयन्निदमब्रवीत् ॥ करात_7_0640गघ
आसंसारं जगत्यस्मिन्सर्वतः ख्यातकीर्तिना । करात_7_0641कख
जनकेनैव जन्यस्य1 ज्ञप्तिरुत्पाद्यते जनैः । करात_7_0641गघ
पुत्र शीतांशुनेवात्रिं दिग्द्वीपाख्यातकारितिना ॥ करात_7_0642कख
भवता तु सुपुत्रेण मां जानात्यखिलो जनः ॥ करात_7_0642गघ
स त्वं गुणवतामग्र्यो निरर्गलयशा भवन् । करात_7_0643कख
असाधुसेव्यमध्वानं वद कस्मान्निषेवसे ॥ करात_7_0643गघ
पैतामहं1 निजं चार्थं यन्न तुभ्यं समार्पय2म् । करात_7_0644कख
तत्र हेतुमनाकर्ण्य नासूयां कर्तुमर्हसि ॥ करात_7_0644गघ
रिक्तः स्वेभ्यः परेभ्यश्च प्राप्नोत्यभिभवं नृपः । करात_7_0645कख
इति निर्धाय हि मया क्रियते कोशरक्षणम् ॥ करात_7_0645गघ
पुरप्रतिष्ठां निष्पाद्य क्षिप्त्वा राज्यधुरं त्वयि । करात_7_0646कख
वाराणस्यां गमिष्यामि नन्दिक्षेत्रेणेथ वा पुनः1 ॥ करात_7_0646गघ
तद्राज्यकोशयोः स्वामी बुभूषुर्न चिराद्भवान् । करात_7_0647कख
अतितात्पर्यतः कस्मादनार्योचितमीहसे ॥ करात_7_0647गघ
संभावयते त्वयि न तद्यन्ममावेदितं खलैः । करात_7_0648कख
यथार्थकथनात्तस्मात्कौलीनं विनिवार्यताम् ॥ करात_7_0648गघ
विशुद्धये करोत्वेष स्वकृतस्याप्रतिश्रवम् । करात_7_0649कख
स्नेहादितीच्छंस्तद्राजा साभिप्रायं वचोभ्यधात् ॥ करात_7_0649गघ
अपलापवचोमात्रं निनीषुस्तस्य हेतुताम् । करात_7_0650कख
जनप्रत्यायने सोभूद्यस्मात्क्षान्तिसमुत्सुकः ॥ करात_7_0650गघ
हर्षस्तु साधुवादैस्तत्पितुः संपूज्य भाषितम् । करात_7_0651कख
वक्ष्याम्याप्तमुखे तत्त्वमित्युक्त्वा निर्ययौ बहिः ॥ करात_7_0651गघ
सामान्यप्रेरणादेषा चिकीर्षाभूदिति ब्रुवन् । करात_7_0652कख
स पितृप्रहितं दूतं ह्रीतः स्वा1वसथं ययौ ॥ करात_7_0652गघ
625.
--1) Thus corr. by A3 from A1 दुःशीलान्य॰.
627.
--1) रं supplied by A3.
639.
--1) Thus corr. by A3 from A1 ॰पुत्रस्तस्त॰.
631.
--1) A1 तत्रार्थेऽशान्त॰.
633.
--1) Emended; A दम्मटो॰.
--2) Emended; A बुद्ध्वा.
634,.
--1) A3 gloss धम्मटस्य.
635.
--1) यावावां तत्प्रवेशा supplied by A3 in space left by A1.
639.
--1) Emended; दम्मटम् supplied by A3 in space left by A1.
641.
--1) A4 gloss पुत्रस्य.
644.
--1) A4 gloss अनन्तदेवसम्बन्धिनं.
--2) Emended with C; A समर्पयम्.
646.
--1) Thus R G C; A पुत्रः.
652.
--1) Emended; A सावसथं.
[page 129]
दूतं म्लानाननं वीक्ष्य पाणिभ्यां ताडयञ्शिरः । करात_7_0653कख
हा पुत्रेति वदन्नाजा तस्यास्कन्दमदापयत् ॥ करात_7_0653गघ
हतेस्मिन्स्वशिरश्छिन्द्याaमिति प्रोक्तवतः प्रभोः । करात_7_0654कख
निदेशाद्वेष्टयित्वैव तस्थुस्तद्वेश्म शास्त्रिणः ॥ करात_7_0654गघ
तीक्ष्णास्तु पिहितद्वाराः परिवार्य नृपात्मजम् । करात_7_0655कख
ऊचुः सुपरुषं वाचमेवं निश्चितमृत्यवः2 ॥ करात_7_0655गघ
अस्मान्घृणी प्रमादी च विरुद्धं छद्म कारयन् । करात_7_0656कख
घातयित्वा दुरचार क्व जीवन्स्थातुमिच्छसि ॥ करात_7_0656गघ
रक्षिष्यति सुतं स त्वाम् स पिता रक्षितस्त्वया । करात_7_0657कख
ज्ञातेयं युवयोरस्ति वयमेव हताः पुनः ॥ करात_7_0657गघ
युध्यस्व मध्यगोस्माकं त्वां निहन्मोन्यथा वयम् । करात_7_0658कख
एवं सर्वपकारं ते व्यक्तं नास्त्येव जीवितम् ॥ करात_7_0658गघ
तां वार्तां भूपतेः श्रुत्वा व्याकुलस्याग्रतः स्थितः । करात_7_0659कख
हर्षान्तिकं दण्डकाख्यः प्रायान्निजमहत्तरः ॥ करात_7_0659गघ
तीक्ष्णैर्निजतया दत्तप्रवेशः स नृपात्मजम् । करात_7_0660कख
प्रसृत्योवाच मतिमानेवं सर्वान्विमोहयन् ॥ करात_7_0660गघ
क्षत्रियापुत्र जीवित्वा कल्पानल्पेतरानपि । करात_7_0661कख
कारणैर1पि गन्तव्यं नियमान्नियतेर्वशम् ॥ करात_7_0661गघ
तदेतस्मिन्समासन्ने मरणेव्यभिचारिणि । करात_7_0662कख
यदर्थं गृह्यते शस्त्रं स मानः पाल्यतां त्वया ॥ करात_7_0662गघ
कृतश्रुतः ख्यातयशा युवा सुक्षत्रियो भवान् । करात_7_0663कख
तदाहवविलम्बेन कार्यं किमिव पश्यसि ॥ करात_7_0663गघ
एतेषु सुसहायेषु मयि चाग्रेसरेधुना । करात_7_0664कख
विपत्तिर्विजयो वापि प्रतापिंस्तव शोभते ॥ करात_7_0664गघ
उत्तिष्ठ नखकोशाaदियोजनं कारय द्रुतम् । करात_7_0665कख
वीरपट्टं बधानापि स्वःस्त्रीपरिणयस्रजम् ॥ करात_7_0665गघ
इत्युक्त्वा क्षुरकर्मार्थं राजपुत्रं सनापितम् । करात_7_0666कख
प्रावेशयत्पूज्यमानस्तीक्ष्णैराभ्यन्तरं गृहम् ॥ करात_7_0666गघ
न्यस्तासिधेनुर्हर्षेण दत्तझम्पः क्षणात्स्वयम् । करात_7_0667कख
पश्चात्प्रवि1श्य तद्वेश्म चक्रे सुनिहितार्गलम् ॥ करात_7_0667गघ
ततः स राजस्थानीयं तमारादब्रवीद्वचः । करात_7_0668कख
रक्षितो राजपुत्रोयं क्रियतां स्वोचितं त्वया ॥ करात_7_0668गघ
भूतग्रहादिभवमोषधिभिर्विरोधिजातं बलैः प्रहरणभवं तनुत्रैः । करात_7_0669कख
निर्वाप्यते प्रतिभयं पृथिवीपतीनां सार्वत्रिकं तु रभसाद्भुवि बुद्धिवृद्धैः ॥ करात_7_0669गघ
नदन्तस्तुमुलं योधास्ततो राजसुतास्पदे । करात_7_0670कख
आरोढुमाययुर्वप्रहर्मादि प्रविवेशवः ॥ करात_7_0670गघ
तीक्ष्णा दृढद्वारगृहस्थितं त्यक्त्वा नृपात्मजम् । करात_7_0671कख
यावन्निर्गन्तुमिच्छन्ति हन्यमाना युयुत्सवः ॥ करात_7_0671गघ
द्वित्राः प्रसङ्गसांनिध्यान्मध्यपातं समाश्रिताः । करात_7_0672कख
तावद्विनिर्ययुर्वीरा निर्द्रोहा अभिमानिनः ॥ करात_7_0672गघ
ते निर्याताः सूर्यमतीगौरीशाश्रयिणो गृहात् । करात_7_0673कख
सदाशिवान्तिकं प्रापुर्घ्नन्तो युधि विरोधिनः ॥ करात_7_0673गघ
रक्ष्यमाणोपि भूर्भर्तुर्गिरा ज्ञातेयशालिनः । करात_7_0674कख
राजज्ञातिर्हतस्तेषु प्रथमं सहजाभिधः ॥ करात_7_0674गघ
द्विजस्तिव्याभिधो वीरः पण्डितः शौर्यमण्डितः । करात_7_0675कख
रामदेवश्च केशी1 च कर्णाटोरिभटैर्हतः ॥ करात_7_0675गघ
केचित्त्यजन्तः शस्त्राणि स्वं घ्नन्तः केपि च स्वयम् । करात_7_0676कख
लेभिरे बधबन्धादि पापाः कापुरुषोचितम् ॥ करात_7_0676गघ
सितषष्ठ्यां सहस्यस्य चतुःषष्ठे स वत्सरे । करात_7_0677कख
वैरं नीत्वा पितापुत्रौ विप्लवः कारितो विटैः ॥ करात_7_0677गघ
हट्यत्यागासक्तिः प्रिययुवतिसंप्रेरणवचः खलासङ्गः पूर्वप्रणयपरिहारो जनयितुः । करात_7_0678कख
अमात्येन भ्रात्रा सममपरमात्राथ कलहः कुमाराणां बुद्धिं पितरि विपरीतां प्रतनुते ॥ करात_7_0678गघ
एवं स खलसंगत्या कुमारो लब्धलाघवः । करात_7_0679कख
बन्धं कारागृहे प्रापदसुखानि सुकोचितः ॥ करात_7_0679गघ
655.
--1) A4 gloss स्वकीया एव पूर्व राजवधं प्रति प्रोत्साहिताः.
661.
--1) A2 gloss कारणानि ब्रह्मादीनि पञ्च.
667.
--1) Fol. 166 of A ends with पश्चात्प्र; fol. 167 which ended with verse 688, is now lost.
675.
--1) Thus R; G केशश्च.
[page 130]
राज्ञीं भुवनमत्यस्मिन्बद्धे माध्यस्थ्य1संविदि । करात_7_0680कख
स्थापिता मानिनी कण्ठच्छेदं कृत्वा जहावसून् ॥ करात_7_0680गघ
रक्षिणो मन्त्रिणामाप्तांस्तस्य विन्यस्य भूपतिः । करात_7_0681कख
प्राहिणोदुचितान्भोगान्सुतस्नेहाद्दिने दिने ॥ करात_7_0681गघ
चक्रिकायामशक्तोयमिति संचिन्त्य भूभुजा । करात_7_0682कख
भृत्यः प्रयागनामास्य निजः पार्श्वान्न वारितः ॥ करात_7_0682गघ
नोनको हर्षमुद्दिश्य स्वेनान्यैश्च महीभुजम् । करात_7_0683कख
जीवितं लोचने वास्य कृष्येतामित्यभाषत ॥ करात_7_0683गघ
नृपः स शीलवैकल्ये पशुतुल्ये ह्रियं त्यजन् । करात_7_0684कख
रिपोरिव तनूजस्य चक्रमे कतिचित्प्रियाः ॥ करात_7_0684गघ
तासु श्वशुरवाल्लभ्यमवाप्य सुगलाभिधा । करात_7_0685कख
बभूव तुक्कभू1भर्तृनप्त्री भर्तृवधार्थिनी ॥ करात_7_0685गघ
संमन्त्र्य नोन्कः सा च द्वौ सूदावशनान्तरे । करात_7_0686कख
रसं1 प्रदातुं हर्षस्य पापं प्रैयतां ततः ॥ करात_7_0686गघ
अन्यसूदमुखाद्वार्तां प्रयागस्तामवाप्तवान् । करात_7_0687कख
प्रभुं तद्दाप्यमानान्नपरिहारमकारयत् ॥ करात_7_0687गघ
तेनान्नेन1 परीक्षार्थं दापितेनापजीवितौ । करात_7_0688कख
हर्षः सर्वाणि भोज्यानि स्पृष्ट्वैवौज्झीद्दिने दिने ॥ करात_7_0688गघ
प्रयागोपहतेनासीत्परं बाह्येन स तां विदन् । करात_7_0689कख
ततः प्रयागमानीय तत्र पप्रच्छ कारणम् ॥ करात_7_0689गघ
प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् । करात_7_0690कख
भोज्येन येन केनापि कुर्वञ्जीवितधारणम् ॥ करात_7_0690गघ
अन्नस्याभोजनं श्रुत्वा राजा सूदैर्निवेदितम् । करात_7_0691कख
रसार्पणकथां कृत्स्नां तज्ज्ञानं च स्वयं प्रभोः ॥ करात_7_0691गघ
प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् । करात_7_0692कख
रसार्पणकथां कृत्स्नां तज्ञानं च स्वयं प्रभोः ॥ करात_7_0692गघ
अथान्येष्वपि सूदेषु पित्रा दत्तेषु शङ्कितः । करात_7_0693कख
राजसूनुर्न बुभुजे प्रयागोपहृतं विना ॥ करात_7_0693गघ
स सर्वेषु विरुद्धेषु यद्ययत्तत्रात्यवाहयत् । करात_7_0694कख
मेने तत्तद्दिनं लब्धं शेषेष्वास्थापराङ्मुखः ॥ करात_7_0694गघ
अत्रान्तरे समुदभूदकस्मान्नाशसूचकः । करात_7_0695कख
अदृष्टपूर्वो भूभर्तुः सदाचारविपर्ययः ॥ करात_7_0695गघ
उत्पाद्य ताम्रस्वाम्याख्यं पूर्वं ताम्रमयं रविम् । करात_7_0696कख
स रीतिप्रतिमाः स्वैरं विहारेभ्योप्यपाहरत् ॥ करात_7_0696गघ
धनानि निरपत्यानामाहर्तुं व्यवसायिना । करात_7_0697कख
न्यवार्यतार्यमर्यादा क्रौर्याक्रान्तेन भूभुजा ॥ करात_7_0697गघ
ततोतिशापसंतापव्यञ्जकेनाञ्जसाभवत् । करात_7_0698कख
अतिसंभोगजातेन धातुक्षैण्येन सोर्दितः ॥ करात_7_0698गघ
कुम्भप्रतिष्ठासंभारं चिकीर्षोर्हरमन्दिरे । करात_7_0699कख
तस्यापतन्महाकालकुम्भे नासापुताययौ ॥ करात_7_0699गघ
आकस्मिकं दुर्निमित्तं तत्प्रतीकारसंविदा । करात_7_0700कख
न मनागप्यगाच्छान्तिं प्रवृद्धिं प्रत्युपायौ ॥ करात_7_0700गघ
अस्रस्रुत्य1नुबन्धेन तेन ग्पलितसौष्ठवः । करात_7_0701कख
शनैः शय्याप्रणयितामन्तः स प्रत्यपद्यत ॥ करात_7_0701गघ
बलमांसकृतक्षैण्यमग्निमान्द्याद्युपद्रवैः । करात_7_0702कख
कलाशेषेण शशिना तद्वपुः साम्यमाययौ ॥ करात_7_0702गघ
राज्यं स दित्सुर्हर्षाय द्ष्ट्वामात्यान्पराङ्मुखान् । करात_7_0703कख
ततोभिषेकमौत्कर्षमानिन्ये लोहराचलात् ॥ करात_7_0703गघ
उच्चावचास्तेन सर्वे संविभक्ता मुमूर्षुणा । करात_7_0704कख
परमीर्ष्याविधेयेन न शुद्धान्तवधूजनः ॥ करात_7_0704गघ
कृत्वा धनार्पणं कुर्यां देशादस्य प्रवासनम् । करात_7_0705कख
इत्युक्त्वा हर्षमानेतुं तेनाप्रार्थ्यन्त मन्त्रिणः ॥ करात_7_0705गघ
ते तु गोप्तॄ1न्निवार्याद्यांष्ठक्कुराल्लोहराश्रितान् । करात_7_0706कख
विन्यस्य रक्षिभावे तमुत्कर्षाय न्यवेदयन् ॥ करात_7_0706गघ
स नाद्यमण्डपात्तेन निकृष्टः क्षामविग्रहः । करात_7_0707कख
निवेशितश्चतुःस्तम्भे बद्ध्वा बान्धववर्जितः ॥ करात_7_0707गघ
अथोज्जि1गमिषून्प्राणान्निःसामर्थ्यो विदन्नृपः । करात_7_0708कख
मुमूर्षुरभवत्तीर्थस्थानाय कृतत्वरः ॥ करात_7_0708गघ
680.
--1) Thus R G sec. manu; C G prima manu माध्यस्थ॰.
658.
--1) Emended; G R ॰भूभर्तृनप्तृभर्त्रूपधार्थिनी; C ॰भूभर्तृनप्तृभर्तृपधा॰.
686.
--1) Thus G C; R रसे.
688.
--1) Thus emended with C; A R G तेनात्तेन.
701.
--1) Emended; A अवु॰.
706.
--1) Emended with C; A गोप्तृन्नि.
708.
--1) Emended with C; A अथोजग॰.
[page 131]
स जानन्दैवकक्रोधं तम्रस्वामिविपाटनात् । करात_7_0709कख
इयेष शरणं कर्तुं मार्ताण्डं प्राणलब्धये ॥ करात_7_0709गघ
संत्यज्य विजयक्षेत्रमत एवापवर्गदम् । करात_7_0710कख
महीश्वरोपो प्रययौ तत्र त्रासवशंशवदः ॥ करात_7_0710गघ
अधीकारप्राप्त्या तृणमिव विदन्विश्वमखिलं नियोगी जातार्तिर्नमति गृहदासीरपि रुदन् । करात_7_0711कख
नदन्मूर्खो ज्ञानी बहुदुरुपदेशा1धिगमतः करोति प्राणान्ते शिशुरिव च किं किं न विगुणम् ॥ करात_7_0711गघ
तादृश्या कृपणप्रायसेव्यया क्लैव्यसंविदा । करात_7_0712कख
गुरूपदेशाहंकारस्तस्य हास्यत्वमाययौ ॥ करात_7_0712गघ
शुक्लायां मार्गशीर्षय तृतीयस्यां निशामुखे । करात_7_0713कख
तलादेवाश्रितो युग्यं भूभृन्मर्तुं विनिर्ययौ ॥ करात_7_0713गघ
स भेरीतूर्यनिर्घोषैर्जनाक्रन्दं तिरोदधत् । करात_7_0714कख
सामान्यान्तःपुरो नौभिः प्रतस्थे जलवर्त्मना ॥ करात_7_0714गघ
यामशेषे दिनेन्द्यस्मिन्प्राप्तस्य चरणान्तिके । करात_7_0715कख
मार्ताण्डस्य स्वजीवाप्त्यै सौवर्णीं प्रतिमां व्यधात् ॥ करात_7_0715गघ
भृत्यैरगणिताज्ञस्य द्दृक्षोर्ज्येष्टमात्मजम् । करात_7_0716कख
औत्सुक्येनारतिस्तस्य व्यथितस्याधिकाभवत् ॥ करात_7_0716गघ
बहिर्हर्षकृतं गीतं गायनानां स गायताम् । करात_7_0717कख
विवृतद्वारविवरः शृणोति स्म विनिःश्वसन् ॥ करात_7_0717गघ
प्राणावसानसमये परिसंकुचन्ती स्वप्नप्रसङ्ग इव धावनशक्तिराज्ञा । करात_7_0718कख
प्राचुर्यदा खलु रुजो मरणोद्भवाया मर्मव्यथां प्रथयते पृथिवीपतीनाम् ॥ करात_7_0718गघ
प्रजाज्येष्ठं तनूजं च संविभक्तुं कृतार्थनः । करात_7_0719कख
उत्कर्षं ग्राहयञ्शिक्षां बद्धजिह्वोभवत्ततः ॥ करात_7_0719गघ
अव्यक्तं वदतो हर्ष इति वाचं पुनः पुनः । करात_7_0720कख
निह्नोतुं नोनको भावं तस्यादर्शम1ढौकयत् ॥ करात_7_0720गघ
स तन्निवार्य विहसन्दष्टौष्ठः कम्पयञ्शिरः । करात_7_0721कख
जपन्किमपि सार्धे द्वे बद्धवागभवद्दिने ॥ करात_7_0721गघ
आसन्नप्राणनिर्याणः संज्ञयाहूय मन्त्रिणः । करात_7_0722कख
ततः स्वं तैरसमूढैर्मार्ताण्डाग्रमनाययत् ॥ करात_7_0722गघ
वर्षानेकान्नपञ्चाशद्भुक्तवान्स सितेहनि । करात_7_0723कख
मार्गस्य पञ्चषष्टेब्दे षष्ठ्यां निष्ठामथासदत् ॥ करात_7_0723गघ
सप्त मम्मनिकामुख्या देव्यः परिणयाहृताः । करात_7_0724कख
अवरुद्धा1पि जयमित्यभिधाना तमन्वगुः ॥ करात_7_0724गघ
प्रसादवित्तया तस्य पुनः कय्याभिधानया । करात_7_0725कख
अवरुद्धिकया कृत्स्ना स्त्रीजातिरपवित्रिता ॥ करात_7_0725गघ
सर्वावरोधप्राधान्यप्रदानं नास्मरद्यदि । करात_7_0726कख
मा स्मार्षीन्नाम भर्तुस्तदनुच्चाभिजनोद्भवा ॥ करात_7_0726गघ
संश्रित्य विजयक्षेत्रं क्रमाद्ग्रामनियोगिनः । करात_7_0727कख
भेजे यत्त्ववरुद्धात्वमतो दुःखाकरोति नः ॥ करात_7_0727गघ
भूपालभोग्यं स्ववपुः सा भोगाभ्यासभासुरम् । करात_7_0728कख
निनाय ग्राम्यभोग्यत्वं धिङ्नारीनीचचेतसः ॥ करात_7_0728गघ
उत्कर्षस्याभिषेकाय व्यग्रेष्वखिलमन्त्रिषु । करात_7_0729कख
अन्त्ये1ष्टिमकरोद्राज्ञः कृतज्ञो वामनः परम् ॥ करात_7_0729गघ
घोषोभिषेकतूर्याणामेकतो गीतमङ्गलः । करात_7_0730कख
साक्रन्दः प्रेततूर्याणां नादोन्यत्र समुद्ययौ ॥ करात_7_0730गघ
जातः पद्मश्रियो देव्याः पुत्रः कलशभूभुजा । करात_7_0731कख
ततो विज1यमल्लाख्यो भ्रातुर्वैमत्यमादधे ॥ करात_7_0731गघ
यददाद्धर्षदेवस्य पिता प्रत्यहवेतनम् । करात_7_0732कख
प्रतिशुश्राव तस्मै स तदे1वोत्कर्षभूपतिः ॥ करात_7_0732गघ
आश्वासाय च मध्यस्थान्ददौ सामान्तमन्त्रिणः । करात_7_0733कख
कय्यात्मजस्य चक्रे च जयराजस्य वेतनम् ॥ करात_7_0733गघ
अन्विष्यन्ति रुदत्य एव तरला गत्यन्तरं योषितो योगक्षेमकथां चितान्तिकगता एवात्मजाः कुर्वते । करात_7_0734कख
अन्येषां शतशोवसानसमये चर्वां विचार्येदृशीम् स्त्रीपुत्रादिकृते कुकर्मभिरहो संनिन्वतेर्थं जडाः ॥ करात_7_0734गघ
711.
--1) Emended with C; A ॰देशोधि॰.
720.
--1) A2 gloss हर्ष आनीयतामिति राज्ञो भावमभिप्रायं निह्नोतुं आदर्शो नोनकेना नित इत्यर्थः हर्षः आदर्श इति पाठमात्रसाम्यादित्यर्थः.
724.
--1) A2 gloss उरद्धा इति वेद्यभाषया.
729.
--1) Emended with C; A अन्त्येष्टि॰.
731.
--1) ज supplied by A3.
732.
--1) Emended; A तदैवो॰.
[page 132]
पर्विवेश ततः श्रीमान्नगरं नृपतिर्नवः । करात_7_0735कख
न तु हर्षोदयाकाङ्क्षि हृदयं नगरौकसाम् ॥ करात_7_0735गघ
तद्राज्यलाभदिवसो जनस्याभोगदूषितः । करात_7_0736कख
सन्नपि प्रत्यभान्नैव स रोगार्तेरिवोत्सवः ॥ करात_7_0736गघ
हर्षदेवस्तु पितरि प्रयाते भर्तुमातुरे । करात_7_0737कख
नवबद्धश्चतुःस्तम्भे न तस्मिन्नह्नि1 भुक्तवान् ॥ करात_7_0737गघ
सार्थभ्रष्टमिवाध्वन्यमन्यस्मिन्नह्नि ठक्कुराः । करात_7_0738कख
ते शोकमूकं संप्रार्थ्य कथंचित्तमभोजयन् ॥ करात_7_0738गघ
राज्यं दातुं निजे देशे चक्रुश्चास्य प्रतिश्रवम् । करात_7_0739कख
राज्यद्वयं नायमर्हत्येक एवेति वादिनः ॥ करात_7_0739गघ
एवं मिलितचित्तस्तैर्विपत्तिं श्रुतवान्पितुः । करात_7_0740कख
कृतोपवासः सोन्येद्युः शुश्रावोत्कर्षमागतम् ॥ करात_7_0740गघ
बाष्पैः पित्रे प्रयच्छन्तं निर्वापसलिलाञ्जलीन् । करात_7_0741कख
तं दूतैरनुजो राजा स्नातुं प्रार्थयताथ सः ॥ करात_7_0741गघ
तस्य स्नानक्षणे राज्ञि सज्जे राज्याभिषेचने । करात_7_0742कख
घोषोभिषेकतूर्याणामुदभूत्सजयध्वनिः ॥ करात_7_0742गघ
स तेन सुनिमित्तेन प्राप्तां मेने निमित्तवित् । करात_7_0743कख
विद्युद्द्योतेन जीमूतगर्जामिव नृपश्रियम् ॥ करात_7_0743गघ
ततः प्रभृत्युन्मुखता सुनिमित्तैरगृह्यत । करात_7_0744कख
तस्यात्यासन्नराज्यस्य भृत्यैरिव दिने दिने ॥ करात_7_0744गघ
स भोजनं कारयितुं दूतान्भ्रात्रा विसर्जितान् । करात_7_0745कख
देशान्निर्वासयतु मां राजा1 संत्यज्य बन्धनात् ॥ करात_7_0745गघ
स्थातुमप्रत्यवस्थित्या1 विदध्यां कोशसंविदम् । करात_7_0746कख
म्रियेन्यथा निरशनैः संदिश्येति व्यसर्जयत् ॥ करात_7_0746गघ
स तन्मिथ्या प्रतिश्रुत्य तं दूतैः प्रहितैस्ततः । करात_7_0747कख
कृतकोशं सान्त्वयित्वा राजा भोज्यमभोजयत् ॥ करात_7_0747गघ
नित्यं च श्वो विधास्ये तदर्थ्यमा1न इति ब्रुवन् । करात_7_0748कख
कालापहारं कुर्वाणः शङ्कां तस्योदपादयत् ॥ करात_7_0748गघ
विश्वासाय स्वताडङ्क1पाणिं कृत्वा प्रयागकम् । करात_7_0749कख
पार्श्वं विजयमल्लस्य सोथ गूढं व्यवसर्जयत् ॥ करात_7_0749गघ
तदेवोक्त्वा तमूचे स त्वां ब्रूते दुःस्थितोग्रजः । करात_7_0750कख
कुमारे त्वयि राज्येस्मिञ्शुच्यामो बन्धने वयम् ॥ करात_7_0750गघ
संक्रान्तदुःखं संचिन्त्य चिरेणापि तमब्रवीत् । करात_7_0751कख
कार्यं कुर्यात्कथमिदं मद्गिरा नीतिमान्नृपः ॥ करात_7_0751गघ
तथाप्यस्मिन्यथाशक्ति यतिष्ये त्वद्विमोक्षणे । करात_7_0752कख
त्वया तु सावधानेन रक्षणीयं स्वजीवितम् ॥ करात_7_0752गघ
तं पार्श्वं हर्षदेवस्य संदिश्येति व्यसर्जयत् । करात_7_0753कख
उपायांश्चिन्तयन्नासीत्तस्य कार्यस्य सिद्धये ॥ करात_7_0753गघ
उत्कर्षः प्राप्तराज्यस्तु दैवतैरिव मोहितः । करात_7_0754कख
नादधे किंचिदारम्भं व्यवस्थाग्रथनक्षमम् ॥ करात_7_0754गघ
समर्पिताधिकारोपि कन्दर्पादीन्स मन्त्रिणः । करात_7_0755कख
राज्यकृत्यं न पप्रच्छ विदधे स च न स्वयम् ॥ करात_7_0755गघ
परिमातुं परीमाणं कोशसंचयवीक्षणे । करात_7_0756कख
परं क्षमापतेस्तस्य दिनकूत्यमजायत ॥ करात_7_0756गघ
कर्मणा निर्व्ययेनास्य चिन्त्यमानस्य येन वा1 । करात_7_0757कख
सुदीर्घदर्शी लोकोभूत्तेन लुब्धत्वनिश्चयी ॥ करात_7_0757गघ
सा तस्य लुब्धताख्यातिः समुद्गान्नप्रदायिनः । करात_7_0758कख
भूभर्तुः पितृपत्नीभिः स्वैरिणीभिः प्रवर्धिता ॥ करात_7_0758गघ
स श्रोत्रिय इवोत्कम्पी1 व्यवहारमिताशयः । करात_7_0759कख
महाहृदयभोग्यानां प्रजानां नाभवत्प्रियः ॥ करात_7_0759गघ
ततो नियमितां वृत्तिं तस्माल्लुब्धादनाप्नुवन् । करात_7_0760कख
कुप्यन्विजयमल्लोभूद्देशान्गन्तुं कृतोद्यमः ॥ करात_7_0760गघ
स्वं रक्षितुं स मध्यस्थाननुव्रज्याकृतेखिलान् । करात_7_0761कख
प्रार्थयामास तेना1पि सज्जास्तमनुवव्रजुः ॥ करात_7_0761गघ
लवणोत्से निशामेकां पुरान्निर्गत्य तस्थुषः । करात_7_0762कख
मध्यस्थ1सैन्यास्तस्यैव2 योधाः पक्षमशिश्रयम् ॥ करात_7_0762गघ
737.
--1) Thus corr. by A3 from A1 ॰न्नस्मि.
746.
--1) Thus corr. by A3 from A1 राज्यात्सन्त्य॰.
746.
--1) त्या supplied by A3 in space left by A1.
748.
--1) Emended; A ॰दर्थमान.
749.
--1) ताड supplied by A3 in space left by A1.
757.
--1) येन वा supplied by A3 in space left by A1.
759.
--1) A3 gloss उत्कम्पी दानसस्मये सकम्प इत्यर्थः.
761.
--1) A4 gloss हेतुना.
762.
--1) मध्यस्थ supplied by A3 in space left by A1.
--2) Thus corr. by A3 from A1 ॰स्तस्या-.
[page 133]
हर्षे बद्धे त्वयि गते कृतकृत्यो भवेन्नृपः । करात_7_0763कख
तत्तं निष्कृष्य काराया गमनं तव सांप्रतम् ॥ करात_7_0763गघ
इति तैः प्रेर्यमाणः स राजसूनुरुदायुधैः । करात_7_0764कख
विनिवृत्याकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ करात_7_0764गघ
श्रुत्वा चिकीर्षितं तस्य व्यावृत्तस्य तथाविधम् । करात_7_0765कख
सहायाः समपद्यन्त कतिचिड्डामरा अपि ॥ करात_7_0765गघ
अकरोन्मधुरावट्टो हयसेनापतिः सुतम् । करात_7_0766कख
राजसूनुर्यियासुर्यं मध्यस्थाननुयात्रिकम् ॥ करात_7_0766गघ
नागाह्वयो द्रोहहीनो राजपक्षमसंत्यजन् । करात_7_0767कख
कैश्चित्सह हयारोहैः स पद्मपुरवत्मना ॥ करात_7_0767गघ
आगच्छन्नन्तिकं राज्ञो दुर्निमित्तहृतत्वरः । करात_7_0768कख
न यावन्नगरं प्राप क्षिप्रकारी नृपात्मजः ॥ करात_7_0768गघ
शकुनैराहितोत्साहः शालाग्रोद्दीपिताग्निभिः । करात_7_0769कख
सैन्यैर्गृहान्दहंस्तावद्राजधानीमवेष्टयत् ॥ चक्कलकम्॥ करात_7_0769गघ
समयाय विनिर्यातं त्यक्त्वो1त्कर्षं महीभुजम् । करात_7_0770कख
तत्पक्षं जयराजोपि राजसूनुरशिश्रियत् ॥ करात_7_0770गघ
हस्तस्थितौ राजपुत्रौ तस्याचिन्तयतां गतिम् । करात_7_0771कख
नवौ कवी व्यवहृतिं सिद्धवाचः कवेरिव ॥ करात_7_0771गघ
हर्षदेवे परित्यक्ते यास्याम इति वादिनः । करात_7_0772कख
स हस्तिमहिषादीनां शालाः सैन्यैरदाहयत् ॥ करात_7_0772गघ
त्यागप्रलयजीमूतो हर्षदेवोभिष्य्च्यताम् । करात_7_0773कख
लुब्धः खशो वणिक्प्रायो राज्यादेष निवार्यताम् ॥ करात_7_0773गघ
एवं वदन्तः सन्तोपि हर्षमेत्य पुरौकसः । करात_7_0774कख
पुष्पैः प्राच्छादयन्बद्धं तमोरिविवरार्पितैः ॥ करात_7_0774गघ
उत्पिञ्जे तत्र संजाते भग्नसैन्यस्य भूपतेः । करात_7_0775कख
संप्रेष्य ठक्कुरान्हर्षस्तटस्थं तद्बलं व्यधात् ॥ करात_7_0775गघ
इत्थं बद्धोपि तत्कृत्वा वैरिकार्य11विरोधिनः । करात_7_0776कख
संदेहवेपमानाङ्गस्ततस्तानेवमब्रवीत् ॥ करात_7_0776गघ
वर्तेद्य संकटे दुष्टे तन्मां मुञ्चत बन्धनात् । करात_7_0777कख
न चेदाशु महीपालादनिष्टं नियमाद्भवेत् ॥ करात_7_0777गघ
इत्युच्यमानास्ते यावद्विमृशन्ति स्म तन्मुहुः । करात_7_0778कख
पादप्रहारा न्यपतंस्तावद्द्वारगृहाद्बहिः ॥ करात_7_0778गघ
उच्चचार स किम् द्रोहः प्रक्रान्तोयं दुराशयैः । करात_7_0779कख
रे ठक्कुरा विवृणुत द्वारमित्युच्चकैर्वचः ॥ करात_7_0779गघ
ठक्कुरेष्वथ भीतेषु धैर्यादगणयन्भयम् । करात_7_0780कख
अकारयद्घर्षदेव एव द्वारमपावृतम् ॥ करात_7_0780गघ
तेत्रमात्रस्थितप्राणो ददर्श विशतस्ततः । करात_7_0781कख
लौहराञ्शस्त्रिणो हन्तुं प्राप्तान्षोडश वारिकान्1 ॥ करात_7_0781गघ
ते हि छित्त्वोज्झिते हर्षशीर्षे सर्वमिदं क्षणात् । करात_7_0782कख
शाम्येदिह भयं मन्त्रं नोनकस्येति जल्पतः ॥ करात_7_0782गघ
उत्कर्षेणासकृच्छ्रुत्वा तं निहन्तुं विसर्जिताः । करात_7_0783कख
विमृश्य चोक्त्वा गच्छन्तः कार्यशेषं विमुञ्चता ॥ करात_7_0783गघ
कदाचित्तेन कृत्यं स्यादहतेनेति तत्क्षणम् । करात_7_0784कख
निवार्य ठक्कुरान्रक्ष्यो हन्तव्यश्च यदोर्मिकाम् ॥ करात_7_0784गघ
इमां दद्यामभिज्ञानं यदा चेयं विसृज्यते । करात_7_0785कख
तदा तु बन्धनात्त्याज्य इत्युदीर्याङ्गुलीयकम् ॥ करात_7_0785गघ
पाणौ दर्शयता चोक्ता विलम्बालम्बनं यतः । करात_7_0786कख
निवार्य ठक्कुरांस्तस्मिन्क्षिप्रं न प्राहरंस्ततः ॥ कुलकम्॥ करात_7_0786गघ
स तु प्रत्येकमाहूय नामग्रहणपूर्वकम् । करात_7_0787कख
अजिग्रहत्तांस्ताम्बूलमप्युपावेशयत्पुरः ॥ करात_7_0787गघ
जहुस्ते कृतसत्कारास्ताम्बूलग्रहणक्षणे । करात_7_0788कख
ह्रीताः कराग्राच्छस्त्राणि प्रजिहीर्षां च मानसात् ॥ करात_7_0788गघ
धत्ते श्रियं सृजति कीर्तिमघं लुनीते मित्रत्वमानयति हन्त विरोधिनोपि । करात_7_0789कख
यात्यध्वभिः प्रतिपदं सुमनोनुकूलैर्गौः कामधुक्कमिव नापहरत्यनर्थम् ॥ करात_7_0789गघ
राजपुत्रः स तानूचे किं ह्रीता इव तिष्ठथ । करात_7_0790कख
निर्दोषाः सर्वथा प्रेष्याः स्वाम्यादेशानुपालने ॥ करात_7_0790गघ
770.
--1) Thus corr. by A3 from A1 त्यक्तोत्क॰.
776.
--1) Emended; A वैरि -- वि॰; C वैरिकानवि॰.
781.
--1) Thus A; R ॰वार्षिकान्.
[page 134]
विलम्ब्यतां तथाप्यत्र द्रष्टव्यं महदद्भुतम्1 । करात_7_0791कख
यथोदेष्यत्य3वस्थानामन्यथात्वं क्षणे क्षणे ॥ करात_7_0791गघ
द्विपद्वीपिक्रव्यादुरगतुरगादिप्रभकृतो यथास्यां भिद्यन्ते दिवि किल त एवाम्बुदलवाः । करात_7_0792कख
तथा सौम्यक्रूरक्रमविकृतिभाजस्तनुभृतां क्षणानां नानात्वान्ननु हृदि विकारोर्मय इमाः ॥ करात_7_0792गघ
क्षणानुवृत्तिं कुर्वाणास्तद्यथात्र स्थिता वयम् । करात_7_0793कख
तथा सन्तु भवन्तोपि कार्यान्तरदिदृक्षवः ॥ करात_7_0793गघ
अपि चैवंविधा एव वितन्वन्तो रसान्तरम् । करात_7_0794कख
आसन्नराज्यप्राप्तीनां राज्ञां स्युह् प्राणसंशयाः ॥ करात_7_0794गघ
ग्रीष्मस्योष्मा व्रजति घनतां नूनमासन्नवृष्टेर्नैशं गाढीभवति तिमिरं संनिकृष्टप्रभातम्1 । करात_7_0795कख
जन्तोरेवं प्रसभविभवस्फारसंपत्प्रचारान्निष्क्रामन्ती विपदुपचितोपद्रवोद्रेकमेति ॥ करात_7_0795गघ
प्राणचारेण शकुनं निश्चित्येति वदन्सताम् । करात_7_0796कख
आचचक्षे शुभोद1र्काः स्वोदन्तसदृशीः कथाः ॥ करात_7_0796गघ
कालं क्षेप्तुमुपन्यस्तशुद्धिव्यक्तीभवद्रसाम् । करात_7_0797कख
तेभ्यश्च कथयामास हरिश्चन्द्राश्रयां कथाम् ॥ करात_7_0797गघ
तद्रञ्जने स्वरक्षायां बाह्यवार्तागवेषणे । करात_7_0798कख
व्यापृतत्वं गभीरस्य न तस्य समलक्ष्यत ॥ करात_7_0798गघ
अत्रान्तरे स्वरक्षायां बाह्यवार्तागवेषणे । करात_7_0799कख
राजश्रियश्च काल्याश्च1 शतशोभूद्गतागतम् ॥ करात_7_0799गघ
उत्कर्षो भूमिपस्तस्य परित्यागं ह्यमन्यत । करात_7_0800कख
आदिदेशानुगांस्तांस्तान्भूरिशश्च प्रमापणे ॥ करात_7_0800गघ
अभिज्ञानोर्मिकादानं वधादेशे तु नास्मरत् । करात_7_0801कख
ते नोक्तिं तस्य दूतानामन्वतिष्ठन्त रक्षिणः ॥ करात_7_0801गघ
स तान्वन्ध्यश्रमान्वीक्ष्य स्मृत्वाभिज्ञानसंविदम् । करात_7_0802कख
सत्वा1त्मजं राजपुत्रं शूराख्यम् व्यसृजत्ततः ॥ करात_7_0802गघ
अभिज्ञानं वितरतस्तत्करे तस्य मुह्यतः । करात_7_0803कख
दैवयोगात्क्षणे तस्मिन्नूर्मिकाव्यत्ययोभवत् ॥ करात_7_0803गघ
यः1 पातार्थमुपार्जितोन्यशिरसस्तेनैव सिन्धुप्रभुर्वृद्धक्षेत्रधराधवः स्वशिरसह् पातं वरेणान्वभूत् । करात_7_0804कख
दिव्या स्वैव गदा श्रुतायुधनृपं हन्तावधीदाहवे यत्त्राणाय विगण्यते विधिवशात्तेनैव नाशो भवेत् ॥ करात_7_0804गघ
तथा चैकस्य विस्मृत्या व्यत्ययेनापरस्य च । करात_7_0805कख
अभिज्ञानस्य स नृपो नाशं प्रत्युत लब्धवान् ॥ करात_7_0805गघ
1भिजन्येन हर्षस्य ते क्षनादेव रक्षिणः । करात_7_0806कख
प्रपेदिरे हितैषित्वमुत्कर्षाज्जाविरोधिनः ॥ करात_7_0806गघ
द्वारमाक्रान्तमुत्क्रोधो वधायायमुपागतः । करात_7_0807कख
इति निर्ध्याय ते शूरं हन्तुमैच्छन्नुदायुधाः ॥ करात_7_0807गघ
उद्घाटिताररिपुटा दृष्ट्वा तस्योर्मिकां करे । करात_7_0808कख
तेनैव साकं नृत्यन्तो1 हर्षं समुपतस्थिरे ॥ करात_7_0808गघ
पादन्यस्तोत्तमाङ्गैस्तैर्निर्गच्छेत्यर्थितस्ततः । करात_7_0809कख
अविश्वसन्नाजसूनुः क्षणमासीत्स चिन्तयन् ॥ करात_7_0809गघ
तस्मिन्क्षणे हर्षदेवं हतं ज्ञात्वा रणे स्थितः । करात_7_0810कख
क्रुध्यन्विजयमल्लोभूदधिकोद्रिक्तपौरुषः ॥ करात_7_0810गघ
तं दग्धमुद्यतं राजधानीं जीवति तेग्रजः1 । करात_7_0811कख
अभिधायेति रुरुधुः कथंचित्पार्थिवानुगाः ॥ करात_7_0811गघ
प्रत्ययार्थं ततस्तस्य राज्ञा हर्षवधूर्द्रुतम् । करात_7_0812कख
गृहीतभर्तृताडङ्का सुगला प्रैष्यतान्तिकम् ॥ करात_7_0812गघ
तां विलोक्यैव विरते वह्निदाहान्नृपात्मजे । करात_7_0813कख
राजा भयप्रतीकारं हर्षत्यागादमन्यत ॥ करात_7_0813गघ
गत्वामात्याः स्वयं नोनप्रशस्तकलशादयः । करात_7_0814कख
हर्षं निर्निगडं कृत्वा कारागारात्ततोत्यजन् ॥ करात_7_0814गघ
712.
--1) Thus corr. by later hand from A1 ॰द्भुताम्.
--2) देष्यत्य supplied by A3 in space left by A1.
795.
--1) Thus corr. by A1 from ॰प्रतापम्; A3 ॰प्रभाते.
796.
--1) Thus corr. by A3 from A1 शुचोद॰.
719.
--1) A3 gloss कली यमस्त्री.
802.
--1) Doubtful; thus A R G.
804.
--1) A2 gloss यः पातार्थमिति एतद्वृत्तद्वयोपाख्यानं महाभारते द्रोणपर्वणि ज्ञेयम्.
806.
--1) A3 gloss आभीजन् इति देशभाषया.
808.
--1) कं नृत्यन्तो supplied by A3 in space left by A1.
811.
--1) Emended A R G तेनुज्ञः.
[page 135]
मन्त्रः स तेषां शोकेन वक्रात्कृतगतागतः । करात_7_0815कख
अन्त्यक्षणे श्वास इव प्रससार बहिश्चरन् ॥ करात_7_0815गघ
हर्षः प्रच्छाद्यमानस्तु पौराणां पुष्पवृष्टिभिः । करात_7_0816कख
हयमारुह्य सामात्यो रणस्थं नृपमासदत् ॥ करात_7_0816गघ
अभिनन्द्यानुजो राजा तमूचे भ्रातरं रणात् । करात_7_0817कख
निर्वार्यागम्यतां कुर्मः प्राप्तकालं ततो वयम् ॥ करात_7_0817गघ
तथेति प्रस्थिते तस्मिंस्त्यक्त्वा तत्स रणाजिरम् । करात_7_0818कख
प्राविशन्मन्त्रिभिः सार्धं कोशं हेमादिसंश्रयम् ॥ करात_7_0818गघ
उत्तीर्णं महतः कृच्छ्राद्घर्षदेवमुपस्हितम् । करात_7_0819कख
दृष्ट्वा विजयमल्लोभूत्प्रहर्षान्निष्क्रयः क्षणम् ॥ करात_7_0819गघ
ततो ववन्दे तत्पादौ स चोत्क्राम्या1लिलिङ्ग तम् । करात_7_0820कख
तास्ताः कथास्तयोरासन्नुपकर्त्रु2पकार्ययोः ॥ करात_7_0820गघ
व्यापादयैनमेवादौ हर्षोत्कर्षम् ततो नृपः । करात_7_0821कख
निष्कण्टकोसि भवितेत्याप्तस्योपांशु जल्पतः ॥ करात_7_0821गघ
ततो विजयमल्लेन नाद्रोहेणादृतं वचः । करात_7_0822कख
ज्जात्वेङ्गितज्ञो हर्षस्तत्ततस्तु चकितः क्षणम् ॥ युग्मम्॥ करात_7_0822गघ
स्वदेहमामिषीभूतं स भ्रात्रोः श्येनयोरिव । करात_7_0823कख
निष्पत्त्रपक्षप्र1तिमो ररक्षार्वगतश्चरन् ॥ करात_7_0823गघ
आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याaद्गलतस्श्च मज्जनमयी शङ्का भवेद्वारिधौ1 । करात_7_0824कख
भोक्तव्यस्य विधिः शुभस्य रभसात्स्वादुत्वनिष्पत्तये जन्तोः संतनुते निराकृतभियो भीत्यन्तरोत्पादनम् ॥ करात_7_0824गघ
तं हयभ्रमणव्याजाद्रक्षितुं निजजीवितम् । करात_7_0825कख
ज्जातवार्ता निहाः केचित्पत्तयः पर्यवारयन् ॥ करात_7_0825गघ
साकं विजयमल्लेन ततः संमन्त्र्य स क्षणात् । करात_7_0826कख
चचाल विप्लवापायमाख्यातुं तं महीभुजे ॥ करात_7_0826गघ
अग्रं तद्वेश्मनः प्राप्तं विनिर्यान्तं नृपात्मजात् । करात_7_0827कख
ततो विजयसिंहस्तं संप्रवेशान्न्यवारयत् ॥ करात_7_0827गघ
ऊचे च मरणात्तीर्णो मर्तुं विशसि किं पुनः । करात_7_0828कख
निष्प्रज्ञ गत्वोपविश त्यक्तशङ्कं नृपासने ॥ करात_7_0828गघ
एवमुक्तवस्तस्तस्य भृत्यैः कोशादुपाहते । करात_7_0829कख
सिंहासने हर्षदेवस्ततस्तूर्णमुपाविशत् ॥ करात_7_0829गघ
वैयात्यच्छादितानन्तप्रातिकूल्या तदन्तिके । करात_7_0830कख
उपाविशच्च सुगला महादेवीत्वसिद्धये ॥ करात_7_0830गघ
तस्याभिषेकशब्देन समघद्यन्त सर्वतः । करात_7_0831कख
रसितेनाम्बुवाहस्य चातका इव मन्त्रिणः ॥ करात_7_0831गघ
तद्वार्ताश्रवणेनार्तमुकर्षं मन्दिराततः । करात_7_0832कख
धूर्तो विजयसिंहोपि कृष्ट्वान्यमनयद्गृहम् ॥ करात_7_0832गघ
आस्थानस्थस्य भूभर्तुरग्रेण स मितानुगः । करात_7_0833कख
नष्टश्रीर्ददृशे गच्छन्स्थिराः कस्य विभूतयः ॥ करात_7_0833गघ
तस्य वेश्मप्रविष्टस्य बहिर्विन्यस्य रक्षिणः । करात_7_0834कख
राज्ञो विजयसिंहस्तत्कृतं कार्यं न्यवेदयत् ॥ करात_7_0834गघ
कारायां संस्तुतान्राजपार्श्वमानीय ठक्कुरान् । करात_7_0835कख
तत्सैन्येग्रस्थितेत्याक्षीद्भयं विजयमूलतः ॥ करात_7_0835गघ
सोप्यग्रजं प्राप्तराज्यं श्रुत्वा तत्सविधं व्रजन् । करात_7_0836कख
निन्ये संमान्य तद्दूतैः स्वामेव वसतिं क्षणात् ॥ करात_7_0836गघ
तत्सैन्यं स्वान्तिकं प्राप्तमथ वीक्ष्य क्षमापतिः । करात_7_0837कख
आनिनाय तमभ्यर्णं क्षणमात्रेण नीतिवित् ॥ करात_7_0837गघ
मह्यं प्राणाश्च राज्यं च त्वया दत्तमिति ब्रुवन् । करात_7_0838कख
स प्राञ्चलिस्तमकरोत्क्लेशसाफल्यदायिनम् ॥ करात_7_0838गघ
तस्य दैवानुकूल्येन नीत्येव सुप्रयुक्तया । करात_7_0839कख
तत्कालमेव तद्राज्यशय्यायां समुपाविशत् ॥ करात_7_0839गघ
कारागृहान्तःसंवीतान्येव वासांसि धारयन् । करात_7_0840कख
सिंहासनेन शुशुभे श्रीसांनिध्यान्नवो नृपः ॥ करात_7_0840गघ
तादृक्साहससंरम्भपरिश्रान्तो दिनात्यये । करात_7_0841कख
कृतारोहोथ शय्यायां त्यक्तभार इवापतत् ॥ करात_7_0841गघ
820.
--1) त्काम्या supplied by A3 in space left by A1.
--2) Emended with C; A ॰न्नुपकर्त्रूप॰.
823.
--1) Thus A; perhaps, ॰पक्षि॰.
824.
--1) The same hand which has supplemented the marginal note of A3 in i. 110, writes here: नक्रास्याच्चलतश्च मज्जनमयी शङ्का प्लवस्याम्बुधौ इत्यन्यादर्शे with the gloss नक्रः जलप्राणिविशेषः यो जलहस्तिनोपीरयति तन्मुखात्सकाशाद्दैववशाच्चलितस्यापि ब्रुडनमयी शङ्का उडुपस्य स्यादेवेत्यर्थः.
[page 136]
पश्यन्निवसतामेव सर्वतो विशरारुताम् । करात_7_0842कख
न स निद्रामुखं तत्र मीलिताक्षोपि लब्धवान् ॥ करात_7_0842गघ
उत्कर्षो युधि बद्धस्तु मन्त्रं पृच्छन्स्वमन्त्रिणः । करात_7_0843कख
आक्षिप्यान्यद्वचो रूक्षं नोनकेनेत्यकथ्यत ॥ करात_7_0843गघ
प्रातः प्रोक्तोसि यन्मन्त्रं तन्नाकार्षीर्महीपते । करात_7_0844कख
पतितामनयादस्माद्भाविनीं शृणु सम्विदम् ॥ करात_7_0844गघ
अध्याक्षिपो बन्धनस्थं त्वं तमुच्छिष्टभोजिनाम् । करात_7_0845कख
श्वः श्वमांसार्पिणाम् हस्ते स तु त्वामर्पयिष्यति ॥ करात_7_0845गघ
शरणं मरणादन्यत्तस्मादस्मिन्क्षनेस्ति किम् । करात_7_0846कख
त्यक्ताहवानामस्माकं तदप्यप्राप्यतां गतम् ॥ करात_7_0846गघ
अवसाद1फलास्वादकालेत्यन्तमरुंतुदम् । करात_7_0847कख
यद्वोपालम्भपाण्डित्यम् न विपक्षेषु शोभते ॥ करात_7_0847गघ
त्वयापायमनालोच्य य उपायः प्रवर्तितः । करात_7_0848कख
सर्वमेकपदे तेन मुहूर्तेनैव हारितम् ॥ करात_7_0848गघ
संस्थाप्यमानो दुर्नीत्या सूच्येव जरटः पटः । करात_7_0849कख
प्रस्त्युतोपद्रवोल्पोपि शतद्वारः प्रजायते ॥ करात_7_0849गघ
एवं श्रुत्वा स तन्मध्यान्निर्गत्याभ्यन्तरं गृहम् । करात_7_0850कख
अवरुद्धिकया सार्धं विवेश सहजाख्यया ॥ करात_7_0850गघ
तत्र संध्यासमाधिस्थस्तिष्ठामीत्यभिधाय ताम् । करात_7_0851कख
क्षणं तिरस्करिण्यन्तरेकाक्येवाकरोत्स्थितिम् ॥ करात_7_0851गघ
निःशस्त्रेण गले क्षिप्त्वा पटच्छेदनकर्तरीम् । करात_7_0852कख
नाद्यः प्राणहरास्तेन छिन्नाः खिन्नात्मना ततः ॥ करात_7_0852गघ
फणत्कारेण कर्तर्याश्च्युताया भुवि शङ्किता । करात_7_0853कख
अपश्यत्सहजा रक्तं श्च्योतज्जवनिकान्तरात् ॥ करात_7_0853गघ
सोथ लम्बशिरोनिर्यत्सान्द्रासदृशदृशे तया । करात_7_0854कख
वज्रावभग्नशृङ्गान्तश्च्योतद्धातुरिवाचलः ॥ करात_7_0854गघ
तस्यास्तदानीमौचित्यं निर्व्यूढं येन योषिताम् । करात_7_0855कख
भर्तृप्रसादपात्राणामद्याप्युच्चैस्तरां शिरः ॥ करात_7_0855गघ
व्रजन्ति रजनी त्यक्त्वा क्वापि क्षये क्षणदाकरं पदमुपगतस्यास्तं संध्या रवेरनुगच्छति । करात_7_0856कख
इति परिणतौ प्रेमण्युच्चावचे परिचिन्तिते क्वचन नियमान्निन्द्या वन्द्या न वा सुधियां स्त्रियः ॥ करात_7_0856गघ
कुलाचारपतिप्रेमसादृश्येप्यभवत्तदा । करात_7_0857कख
कय्यासहजयोर्यस्मान्निन्द्या वन्द्या च पद्धतिः ॥ युग्मम्॥ करात_7_0857गघ
सापि हि द्युसदो वेश्मनर्तकी नाद्य्मण्डपे । करात_7_0858कख
दृष्ट्वा तेनावरुद्धात्वं निन्ये राजवधूः परा ॥ करात_7_0858गघ
कान्तास्रगैरिकास्यन्दकृतसान्द्राङ्गरागया । करात_7_0859कख
प्रेम्णो हेम्न इवौज्ज्वल्यं प्रविश्याग्निं तयार्पितम् ॥ करात_7_0859गघ
हर्षदेवस्यापि पूर्वं वेश्यात्वे साभवत्प्रिया । करात_7_0860कख
अतस्तेनार्थ्यमानापि मरणान्न न्यवर्तत ॥ करात_7_0860गघ
चतुर्विंशाब्ददेशीयो दिनद्वाविंशतौ नृपः । करात_7_0861कख
मृतस्त्रिष्ठन्निशामेकां प्रातः सोक्रियताग्निसात् ॥ करात_7_0861गघ
तस्यावरोधलोलाक्ष्यो लोहराद्रिस्थिता अपि । करात_7_0862कख
कृशानुवर्त्मना काश्चित्पदवीं द्रुतमन्वयुः ॥ करात_7_0862गघ
शस्त्रं संत्याज्यमानेषु तन्मत्रिषु नृपानुगैः । करात_7_0863कख
मुमूर्षुर्नोनकः शस्त्रं न तत्याज क्षणं यदा ॥ करात_7_0863गघ
विनास्मान्मन्त्रदो राज्ञः कोन्यः स्याद्यद्दिनैरसौ । करात_7_0864कख
मोक्ष्यत्यस्मांस्ततः प्राणान्नोपेक्षिष्टा विचारयन् ॥ करात_7_0864गघ
स्वयूथ्य एवेति वचः प्रशस्तकलशो वदन् । करात_7_0865कख
तदा संत्याजयामास स्वयं तच्च समर्पितम् ॥ तिलकम्॥ करात_7_0865गघ
नोनसिल्हारभट्टारप्रशस्तकलशादयः । करात_7_0866कख
बद्ध्वाथ हर्षदेवेन कारागारं प्रवेशिताः ॥ करात_7_0866गघ
इत्येवमेकेनैवाह्ना तादृग्राजविपर्ययः । करात_7_0867कख
कृतश्च हर्षदेवेन दैवेनेव महाद्भुतः ॥ करात_7_0867गघ
यथाकथंचिद्द्व्युत्क्रान्ता बहवः पृथिवीभृतः । करात_7_0868कख
प्रतीतिविषमो मार्गः कष्टमापतितोधुना ॥ करात_7_0868गघ
सर्वोत्साहोदकक्षेत्रं सर्वानुल्लासदूतिका । करात_7_0869कख
सर्वव्यवस्थाजननी सर्वनीतिव्यपोहकृत् ॥ करात_7_0869गघ
उद्रिक्तशासनस्फूर्तिरुद्रिक्ताज्ञाक्षयक्षितिः । करात_7_0870कख
उद्रिक्तत्यागसंपत्तिरुद्रिक्तहरणपग्रहा ॥ करात_7_0870गघ
847.
--1) अवसाद supplied by A3 in space left by A1.
[page 137]
कारुण्योत्सेकसुभगा हिंसोत्सेकभयंकरी । करात_7_0871कख
सत्क्रमोत्सेकललिता पापोत्सेककलःकिता ॥ करात_7_0871गघ
स्पृहणीया च वर्ज्या च वन्द्या निन्द्या च सर्वतः । करात_7_0872कख
निश्चोद्या चोपहास्या च काम्या शोध्या च धीमताम् ॥ करात_7_0872गघ
आशास्या चापकीर्त्या च स्मार्या त्याज्या च मानसात् । करात_7_0873कख
हर्षराजाश्रया चर्चाकथा व्यावर्णयिष्यते ॥ कुलकम्॥ करात_7_0873गघ
नूनं स तैजसैरेव ससृजे परमाणुभिः । करात_7_0874कख
कुतोन्यथाभूत्प्रसवे दुष्प्रेक्ष्यो महतामपि ॥ करात_7_0874गघ
न मर्त्येषु न देवेषु तद्वेषो दृश्यते क्वचित् । करात_7_0875कख
दानवेन्द्रेषु स प्राज्ञैः परमुत्प्रेक्ष्यते यदि ॥ करात_7_0875गघ
प्रतिमार्कपरीमाणज्वलत्कुण्डलमण्डितः । करात_7_0876कख
उत्तुङ्गमुकुटानद्धविकटोष्णीषमण्डलः ॥ करात_7_0876गघ
प्रसन्नसिंहविप्रेक्षी नीचश्मश्रुच्छटाञ्चितः । करात_7_0877कख
वृषस्कन्धो महाबाहुः श्यामलोहितविग्रहः ॥ करात_7_0877गघ
व्यूढवृक्षाः क्षाममध्यो मेघघोषगद्भीरवाक् । करात_7_0878कख
सोमानुषाणामपि यत्प्रतिभाभङ्गकार्यभूत् ॥ तिलकम्॥ करात_7_0878गघ
सिंहारे महा1घण्टाश्चतुर्दिक्कमबन्धयत् । करात_7_0879कख
ज्ञातुं विज्ञप्तिकामान्स प्राप्तांस्तद्वाद्यसंज्ञया ॥ करात_7_0879गघ
आर्तां च वाचमाकर्ण्य1 तेषां तृष्णा1निवारणम् । करात_7_0880कख
प्रावृषेण्यः पयोवाहश्चातकानामिवाकरोत् ॥ करात_7_0880गघ
अचित्रवस्त्रो निर्हेमभूषणोल्पपरिच्छदः । करात_7_0881कख
ददृशे विगतो ॰ ॰1 न कश्चिद्राजमन्दिरे ॥ करात_7_0881गघ
सिंहद्वारे नरपतेर्नानाजनसमाश्रिते । करात_7_0882कख
सर्वदेशश्रियोश्रान्तमास1न्राशीकृता इव ॥ करात_7_0882गघ
अपेतसंख्याः सौवर्नशृङ्खलाकटकान्विताः । करात_7_0883कख
भ्रेमुर्मन्त्रिप्रतीहारमुख्याः क्ष्मापतिमन्दिरे ॥ करात_7_0883गघ
एवं स्फूर्जन्स नृपतिर्नवसाम्राज्यसुन्दरः । करात_7_0884कख
अभूद्विजयमल्लस्य गुरोरिव मते स्थितः ॥ करात_7_0884गघ
आदीयमानवचसह् कृतज्ञेन महीभुजा । करात_7_0885कख
तस्याभूत्पार्थिवस्येव सेवकैः संकटा सभा ॥ करात_7_0885गघ
स्वसेवकाननादृत्य रक्षन्संस्थाव्यतिक्रमम् । करात_7_0886कख
पित्र्येभ्य एव मन्त्रिभ्यः सोधिकारान्समर्पयत् ॥ करात_7_0886गघ
द्वारे चकार कन्दर्पं मदनं चापि कम्पने । करात_7_0887कख
अन्यान्विजयसिंहाaदीन्कर्तव्ये च निजे निजे ॥ करात_7_0887गघ
तेन प्रशस्तकलशप्रमुखाः शान्तमन्युना । करात_7_0888कख
बन्धात्संत्यज्य कार्येषु निजेष्वेव1 नियोजिताः ॥ करात_7_0888गघ
स्मृत्वाप1कारान्सुबहूनमात्यो नोनकः परम् । करात_7_0889कख
धात्रेयेण समं भ्रात्रा कोपाच्छूले विपादितः ॥ करात_7_0889गघ
काले काले तु कार्येषु संकटेषु महामतिम् । करात_7_0890कख
संस्मरन्स्वामिभक्तं तं पश्चात्तापेन पस्पृशे ॥ करात_7_0890गघ
योग्यः कृतापकारोपि कदाचिदुपयुज्यते । करात_7_0891कख
विहितागारदाहोग्निः शरणं भोज्यसिद्धये ॥ करात_7_0891गघ
संदर्श्याग्रे स्वभार्यायाः कर्णनासावकर्तनम् । करात_7_0892कख
विश्शाभट्टो1 राजभृत्यैः शूलेनैव विपादितः ॥ करात_7_0892गघ
उदये संविभेजे स भृत्यान्कराविनिर्गतान् । करात_7_0893कख
मधौ प्रफुल्तः शाखीव भृङ्गान्भूविवरोत्थितान्1 ॥ करात_7_0893गघ
राक्केः क्षेमस्य यः पौत्रो वज्यजः स महीभुजा । करात_7_0894कख
सर्वामात्यप्रधानत्वं निन्ये सुन्नः सहानुजः ॥ करात_7_0894गघ
राज्ञो यात्रादिसमये प्रेक्षकाणां पदे पदे । करात_7_0895कख
एक एकोभवन्मन्त्री महीपालभ्रमप्रदः ॥ करात_7_0895गघ
सर्वप्रतीहारघटामूर्धानमधिरोपितः । करात_7_0896कख
जयराजोनुजस्तस्य जीवितादधिकोभवत् ॥ करात_7_0896गघ
जाह्नवीयात्रया भ्रात्रीरानुशंस्या ॰ ॰ ॰ ॰ 1 । करात_7_0897कख
धम्मटः सोपि तान्वङ्गैर्भ्रातृपुत्रैः सहाययौ ॥ करात_7_0897गघ
879.
--1) Thus corr. by A3 from A1 मघा॰.
880.
--1) कर्ण्य and तृष्णा supplied by A3 in space left by A1.
881.
--1) A1 indicates here a lacuna of two aksharas; C विगतोत्तापे; perhaps, विगतोद्वेगे(?).
882.
--1) Emended; A ॰मासीन्नाशी॰.
888.
--1) Thus corr. by A3; A1 ----- सन्त्यज्य कार्येषु नियोजिताः.
889.
--1) Thus corr. by later hand from A1 स्मृत्वोप॰.
892.
--1) Thus A; perhaps, to be read विश्शावट्टो; cf. vii. 617, 621,630.
893.
--1) A2 gloss मधौ वसन्ते भूविवरोत्थिता भृङ्गा नीज्यन्नम्बर इति भाषाया प्रसिद्धाः ये अस्तावलम्बिनि सूर्ये सूक्ष्मेभ्यः भूविवरेभ्यः वसन्तसमये उत्तिष्ठन्ति शाद्वलोपरि सञ्चारार्थं ॥
897.
--1) Here A1 indicates a lacuna; C ॰नृशंस्याद्विचक्षणः.
[page 138]
संमान्य तं नरपतिं स्वकृते हारिताग्रजम् । करात_7_0898कख
सभ्रातृपुत्रमद्राक्षीत्स्वाविशेषेण सर्वदा ॥ करात_7_0898गघ
विभज्य भञ्जतो राज्यं तस्यैवं प्रेरितः खलैः । करात_7_0899कख
क्रमाद्विजयमल्लोथ दुद्रुक्षुर्विकृतिं दधे ॥ करात_7_0899गघ
राज्यं प्रादाः किमन्यस्मै जित्वेत्युक्तः स दुर्जनैः । करात_7_0900कख
तल्लिप्सुर्मन्त्रयामास वधं प्रथमजन्मनः ॥ करात_7_0900गघ
विजने मन्दिरे हन्यामिति संमन्त्र्य भूपतिः । करात_7_0901कख
यागं विधाय व्याजेन तेनागन्तुं निमन्त्रितः ॥ करात_7_0901गघ
मन्त्रे श्रुतिं गते राज्ञः सोथास्कन्द1विशङ्कितः । करात_7_0902कख
आदिदेश स्वसैन्यानां द्रुतं संनहनोद्यमम्2 ॥ करात_7_0902गघ
संनद्धे राजसैन्येथ द्रुतं निर्गत्य भूपतेः । करात_7_0903कख
हृता विजयमल्लेन मन्दुराभ्यस्तुरंगमाः ॥ करात_7_0903गघ
संहरंस्तु1रगान्वीक्ष्य प्रहरन्नृपतेर्बलम् । करात_7_0904कख
कुर्वन्महाहवं वीरो निर्गन्तुं तत्वरे पुरात् ॥ करात_7_0904गघ
आश्लिष्य पृष्ठं तिष्ठन्त्या जाया सस्हितो व्रजन् । करात_7_0905कख
स चकार तुरंगस्थः संग्राममतिमानुषम् ॥ करात_7_0905गघ
धारासारैः क्षणे तस्मिन्नकालकलदोज्झितैः । करात_7_0906कख
विपर्यस्तेव पृथिवी सर्वतः समलक्ष्यत ॥ करात_7_0906गघ
भांकरमारुतारन्धभूरिभेरीरवे रणे । करात_7_0907कख
आसारेण शरैश्चासीच्छाद्यमानो नृपात्मजः ॥ करात_7_0907गघ
तं क्षीयमाणपृतनं यान्तं हन्तुं समुद्यताः । करात_7_0908कख
कर्माणि प्राकृ1तानीव न चण्डकसुता जहुः ॥ करात_7_0908गघ
भग्नसेतुम् पयोवेगैर्वितस्तासिन्धुसंगमम् । करात_7_0909कख
सस्जानिर1तरद्दो2र्भ्यामवतीर्य3 स वाजिनः ॥ करात_7_0909गघ
सत्त्ववान(1करोत्पत्न्या2 मज्जनं3 रिपुसंकटे । करात_7_0910कख
सिन्धुं प्रवृद्धामुत्तीर्य तुरंगोपि तमन्वगात् ॥ करात_7_0910गघ
द्विषां दृग्गोचराद्यातः स तमारुह्य वाजिनम् । करात_7_0911कख
दरद्देशोन्मुखो वीरः प्रायाल्लहरवर्त्मना ॥ करात_7_0911गघ
कन्दर्पद्वारपतिना सर्वतो रुद्धपद्धतिः । करात_7_0912कख
गिरीन्नुल्लङ्घ्य चाविक्षद्गिरिगुप्ताम् दरत्पुरीम् ॥ करात_7_0912गघ
दरदा1भ्यर्चितं तत्र श्रीविद्याधरहि2ना । करात_7_0913कख
केचिन्निजाः परिजनाः शनकैस्तं प्रपेदिरे ॥ करात_7_0913गघ
श्रुत्वा स्वीकार्यमाणं च संरम्भं डामरादिभिः । करात_7_0914कख
प्रायुङ्क्त हर्षपृथ्वीभृदुपायांश्चकितोन्वहम् ॥ करात_7_0914गघ
तेषु वन्ध्येषु शीतर्तु सोतिवाह्य दरत्पुरे । करात_7_0915कख
डामरैः प्रहितालापश्चैत्रे यात्रामदान्मदात्1 ॥ करात_7_0915गघ
उत्तीर्य संकटांस्तिष्ठन्मार्गान्तः पट1मण्डपे । करात_7_0916कख
अकस्मादभवन्मानी हिमानीहतजीवितः ॥ करात_7_0916गघ
यदुल्लासाय संरम्भो धीरैर्विस्तार्यते महान् । करात_7_0917कख
कृत्यं हिनस्ति तद्दैवमत्यल्पेनैव वस्तुना ॥ करात_7_0917गघ
उन्मीलनं तिग्मरुचिः प्रयत्नाद्येषां सहस्रेषु करैः करोति । करात_7_0918कख
उन्मूलयत्येककरेण तानि पद्मानि धाता कुपितो द्विपेन ॥ करात_7_0918गघ
द्वैराज्यशङ्कया किंचित्कालं संकुचितं ततः । करात_7_0919कख
भूयः प्रभयतो लग्नं राज्यं1 हर्षमहीभुजः ॥ करात_7_0919गघ
राजशब्दस्तदा सेहे न कुत्राप्यधिरोपणम् । करात_7_0920कख
अत्युदग्रतया तस्मिंल्लघुत्वेनान्यराजसु ॥ करात_7_0920गघ
सुशोभादायिनीर्भङ्गीः प्रावर्तयत मण्डले । करात_7_0921कख
निर्मत्सरो नरपतिः पुष्पर्तुरिव कानने ॥ करात_7_0921गघ
मुक्तकोशा निरुष्णीषा निष्कलाभरणः पुरा । करात_7_0922कख
संत्यज्यैकं महीपालमभवन्निह देहिनः ॥ करात_7_0922गघ
धम्मिल्लग्रथनाद्यत्र मदनः कम्पनापतिः । करात_7_0923कख
जयानन्दोप्यमात्याग्र्यश्चित्रार्धोरुकधारणात् ॥ करात_7_0923गघ
902.
--1) थास्कन्द supplied by A3 in space left by A1.
--2) Emended; A ॰नोद्यतम्.
904.
--1) संहरं supplied by A3 in space left by A1.
908.
--1) Thus A; perhaps, to be read प्राक्कृतानीव.
909.
--1) सजानिर supplied by A5 in space left by A1.
--2) Thus corr. by A3 from A1 ॰तरन्दो॰.
--3) Thus corr. by A3 from A1 ॰तार्य.
910.
--1) Thus corr. by A3 from A1 ॰वामक॰.
--2) त्पत्न्या and नं supplied by A3 in space left by A1.
916.
--1) Thus corr. by A3 from A1 पुरम॰.
919.
--1) प्रभयतो लग्नं राज्यं supplied by A3 in space left by A1.
[page 139]
अन्वभूत्पार्थिवक्रोधमविशेषेण मण्डले । करात_7_0924कख
तेन राज्योचितो वेषस्तत्र राज्ञा प्रवर्तितः ॥ युग्मम्॥ करात_7_0924गघ
स केषांचिदमात्यानामाकल्पोल्लासशोभिनाम् । करात_7_0925कख
निर्मत्सरह् स्वदासीभिरारात्रिकमकारयत् ॥ करात_7_0925गघ
दाक्षिणात्याभवद्भङ्गिः प्रिया तस्य विलासिनः । करात_7_0926कख
कर्णाटानुगुणष्टङ्कस्ततस्तेन प्रवर्तितः ॥ करात_7_0926गघ
लडत्तालीदलाः स्थूलचन्दनस्थाससुन्दराः । करात_7_0927कख
रेजुर्जनास्तदास्थाने श्लाघ्यदीर्घासिधेनवः ॥ करात_7_0927गघ
स्वर्णकेतकपत्त्राङ्कजूटलम्बोर्जितस्रजः । करात_7_0928कख
चटुलातिलका1श्लिष्टविलोलतिलकाङ्कुराः ॥ करात_7_0928गघ
अपाङ्गश्रोत्रयोर्बद्धसंधयोञ्जनरेखया । करात_7_0929कख
निर्नीरङ्गिककेशान्तबद्धहेमोपवीतकाः ॥ करात_7_0929गघ
अधराम्बरपुच्छान्तैर्लम्बैश्चुम्बितभूतलाः । करात_7_0930कख
प्रच्छादितार्धदोर्लेखकाङ्कपयोधराः ॥ करात_7_0930गघ
कर्पूरोद्धूलनस्मेरा भ्रमन्त्यस्तलभ्रुवः । करात_7_0931कख
बभ्रुराश्रितपुंवेषा1 झषाङ्कच्छलदङ्कताम् ॥ चक्कलकम्॥ करात_7_0931गघ
अन्योपजीव्यतां प्रापुस्तस्यार्थित्वेन मार्गणाः । करात_7_0932कख
विश्वाप्यायकतां मेघाः प्रणयेनेव वारिधेः ॥ करात_7_0932गघ
प्रसादैस्त्यागिनस्तस्य राज्ञः कनकवर्षिणः । करात_7_0933कख
समस्ता गाथकगणाः पार्थिवस्पर्धितां ययुः ॥ करात_7_0933गघ
विद्वच्चूडामणिर्भूभृत्पण्डितान्रत्नमण्डितान् । करात_7_0934कख
चकार युग्यतुरगच्छन्नादिप्रक्रियाभृतः ॥ करात_7_0934गघ
कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः । करात_7_0935कख
विद्यापतिं यम् कर्णाटश्चक्रे1 पर्माडिभूपतिः ॥ करात_7_0935गघ
प्रसर्पतः करटिभिः कर्णाटकटकान्तरे । करात_7_0936कख
राञ्जोग्रे ददृशे तुङ्गं यस्यैवातपवारणम् ॥ करात_7_0936गघ
त्यागिनं हर्षदेवम् स श्रुत्वा सुकविबान्धवम् । करात_7_0937कख
बिल्हणो वञ्जनां मेने विभूतिं तावतीमपि ॥ करात_7_0937गघ
सौवर्णामल1साराद्या2 राजधान्यो धरापतेः । करात_7_0938कख
सुवह्योभ्रंलिहगृहा भ्रेजिरे भुवनाद्भुताः ॥ करात_7_0938गघ
तदीये नन्दनवने द्रुमेभ्यो नो व्यधुः स्थितिम् । करात_7_0939कख
त्यागिना निर्जितास्तेन केवलं कल्पपादपाः ॥ करात_7_0939गघ
विविधाभिरशून्याम्बु विहंगमृगजातिभिः । करात_7_0940कख
तेन व्याप्तदिगाभोगं चक्रे पम्पाभिदहं सरः ॥ करात_7_0940गघ
सोज्ञासीद्यावतीर्विद्यास्तासां नामापि निश्चितम् । करात_7_0941कख
वक्तुं नास्त्येव सामर्थ्यं व्यक्तं वाचस्पतेरपि ॥ करात_7_0941गघ
गीतमाकर्ण्यतेद्यापि तस्य वाग्गेयकारिणः । करात_7_0942कख
वैपक्षैरपि पक्ष्माग्रलुठद्वाष्पोदबिन्दुभिः ॥ करात_7_0942गघ
स्वपतो दिनयामौ द्वौ सर्वकालं विलासिनः । करात_7_0943कख
दत्तस्थानस्य तस्यासीद्यामिनीषु प्रजागरः ॥ करात_7_0943गघ
तस्य दीपसहस्राङ्के स्थितस्यास्थानमण्डपे । करात_7_0944कख
विद्वद्गोष्ठीगीतनृत्तप्रस्तावेन क्षपा ययुः ॥ करात_7_0944गघ
कथान्ते शुश्रुवे तत्र पर्णचर्वणजः परम् । करात_7_0945कख
कान्ताधम्मिल्लशेफालीत्रिटिजन्मा च मर्मरः ॥ करात_7_0945गघ
वितानैः सपयोदेव साग्निविप्रेव दीपकैः । करात_7_0946कख
रुक्मण्डलैः सशम्पेव सधूमेवासिमण्डलैः ॥ करात_7_0946गघ
साप्सरा इव कान्ताभिः सनक्षत्रेव मन्त्रिभिः । करात_7_0947कख
सर्षिसंघेव विबुधैः सगन्धर्वेव गायनैः ॥ करात_7_0947गघ
नित्यसंकेतवसतिर्धनदस्य यमस्य च । करात_7_0948कख
एकं विहरणारण्यं दानस्य च भयस्य च ॥ करात_7_0948गघ
क्षपात्थानस्थितिस्तस्य राज्ञः शक्राधिकश्रियः । करात_7_0949कख
कस्य वाचस्पतेर्वाचा वक्तुं कार्त्स्न्येन शक्यते ॥ चक्कलकम्॥ करात_7_0949गघ
रौक्मैश्च राजतश्चासीद्व्यवहारस्तदा घनः । करात_7_0950कख
मण्डले विरलामुष्मिन्दीन्नारैस्ताम्रजैः पुनः ॥ करात_7_0950गघ
दण्डनायकतां प्राप्य सुन्नः सर्वोन्नतिं भजन् । करात_7_0951कख
तस्मिन्काले त्वभूल्लोभान्नीचो मुष्टिंपचः परम् ॥ करात_7_0951गघ
निजा जयवने सूर्यामूलके विजयेश्वरे । करात_7_0952कख
आख्यान्ति यस्य लुब्धत्वं निर्व्ययस्थितये मठाः ॥ करात_7_0952गघ
928.
--1) A3 gloss ललाटलम्ब्यलङ्कारश्चटुलातिलको मतः.
931.
--1) Emended; A ॰पुंवेशा.
935.
--1) Thus corr. by A3 from A1 ॰टश्चे.
938.
--1) Thus corr. by later hand from A1 सौवर्णामाल॰.
--2) राढ्या supplied by A3 in space left by A1.
[page 140]
क्षुधितव्याधितानाथदीनाद्यार्तिनिवारणम् । करात_7_0953कख
सुस्पष्टं प्राप पट्टस्य राज्यलक्ष्मीः कृतार्थताम् ॥ करात_7_0953गघ
नन्दिक्षेत्रे व्ययीकृत्य प्रत्यब्दं सप्त वासरान् । करात_7_0954कख
चप्पकः सफलां चक्रे सर्वकालार्जितां श्रियम् ॥ करात_7_0954गघ
कृष्णाजिनोभयमुखीमुख्यैर्दानैः क्षमाभुजा । करात_7_0955कख
अदरिद्रीकृता विप्रा निःशेषार्तिच्छिदार्थिनाम् ॥ करात_7_0955गघ
राज्ञो वसन्तलेखाख्या शाहिवंशप्रियाकरोत् । करात_7_0956कख
मठाग्रहारान्नगरे पूज्ये च त्रिपुरेश्वरे ॥ करात_7_0956गघ
माहेश्वर्यमयी काचिदित्थं ज्वालेव सोद्ययौ । करात_7_0957कख
उदारव्यवहारं तु न तद्राज्यं प्रचक्षते ॥ करात_7_0957गघ
अथ प्रवृद्धिं संप्राप्ताः शनकैर्नवमन्त्रिणः । करात_7_0958कख
पूर्वामात्यद्विषो राज्ञो मतिमोहं प्रचक्रिरे ॥ करात_7_0958गघ
कुष्ठार्ताङ्घ्रियुगः शिखी बहुपदं गृह्णाति धावन्नहिं भानुः पादसहस्रभाक्प्रतिपदं संचार्यतेनूरुणा । करात_7_0959कख
वञ्च्यन्ते बलिनोपि यल्लघुबलैः सामर्थ्यहीनैश्च यद्भ्राम्यन्ते परिपूर्णवृत्तय इदं दैवस्य लीलायितम् ॥ करात_7_0959गघ
स सर्वशास्त्राधिगमप्रौढः परिवृढो विशाम् । करात_7_0960कख
यन्मोहितमतिश्चक्रे वैधेयैरपि मन्त्रिभिः ॥ करात_7_0960गघ
विपन्नस्य पितुर्वैरप्रतिकारविधित्सया । करात_7_0961कख
स राजधानीनामाङ्कमठादि निरलोठयत् ॥ करात_7_0961गघ
त्यागी तत्कोशसंभारं व्ययीकुर्वन्नितस्ततः । करात_7_0962कख
लुब्धस्य चाभिधां तस्य पापसेन इति व्यधात् ॥ करात_7_0962गघ
शुद्धान्ते शुद्धशीलानां ढौकितं मूढचेतसा । करात_7_0963कख
स्पष्टं षष्ट्यधिकं राज्ञा स्त्रीणां तेन शतत्रयम् ॥ करात_7_0963गघ
यादृशीस्तादृशीस्तत्र नारीर्विन्यस्यतानिशम् । करात_7_0964कख
नागृह्यन्त परं डोम्ब1जनंगमकुलाङ्गनाः ॥ करात_7_0964गघ
अत्रान्तरे पूर्यमाणो गूढं कोटपदातिभिः । करात_7_0965कख
पुनर्भुवनराजोभूल्लहरालब्धिलुब्धधीः ॥ करात_7_0965गघ
स दर्पितपुरं प्राप्तः कन्दर्पद्वारनायकम् । करात_7_0966कख
श्रुत्वा योद्धुं विनिर्यातं ययौ भूयोप्यदृश्यताम् ॥ करात_7_0966गघ
तस्मिन्प्रसङ्गेपि नृपो दृप्यन्राजपुरीपतिः । करात_7_0967कख
संग्रामपालः केनापि हेतुना विक्रियां ययौ ॥ करात_7_0967गघ
कन्दर्पे कोटभृत्यानां भिन्नानां संग्रहोद्यते । करात_7_0968कख
क्रुध्यन्राजपुरीं राजा व्यसृजद्दण्डनायकम् ॥ करात_7_0968गघ
स महद्भिः समं सैन्यैर्गच्छंल्लोहरवर्त्मना । करात_7_0969कख
अधीरः कोटकच्छेषु सार्धं मासं व्यलम्बत ॥ करात_7_0969गघ
प्रत्यासन्नाच्छुचेर्मासात्प्रतापाच्च विरोधिनाम् । करात_7_0970कख
त्रस्तस्तस्य यात्रायां न संकल्प्प्यराजत ॥ करात_7_0970गघ
अविशेषज्जभावेन भर्तुस्तिष्ठन्निरुद्यमः । करात_7_0971कख
ततो जगाम कन्दर्प एवोपालम्भमात्रताम् ॥ करात_7_0971गघ
कृतप्रतिज्ञोनाहारतया राजपुरीजये । करात_7_0972कख
उपालम्भार्दितः सोथ निःसामग्र्योप्यवाचलत् ॥ करात_7_0972गघ
निराहारस्य वसतः कन्दर्पस्याद्रिगह्वरे । करात_7_0973कख
षष्ठेह्न्यभूद्राजपुरी योजनेभ्यधिके स्थिता ॥ करात_7_0973गघ
अवयाहतः सोरिवलाद्विषच्छस्त्राणि पातयन् । करात_7_0974कख
कदलीपल्लवान्मृद्गन्वनं सिंह इवाविशत् ॥ करात_7_0974गघ
दण्डनायकसैन्येभ्यः परमेकस्तमन्वगात् । करात_7_0975कख
सेनानीः कुलराजाख्यो बुद्धराजकुलोद्भवः ॥ करात_7_0975गघ
तं बाह्याल्यां राजपुर्या हतासंख्याहितं द्विषः । करात_7_0976कख
निहत्य शुक्लच्छत्त्राङ्कं कन्दर्पं मेनिरे हतम् ॥ करात_7_0976गघ
मध्याह्ने स तु कन्दर्पः स्वयं संप्राविशद्बली । करात_7_0977कख
राजधनीं राजपुर्या विंशत्रिंशैः समं भटैः ॥ करात_7_0977गघ
द्विषां त्रिंशत्सहस्राणि योधानामनिवर्तिनाम् । करात_7_0978कख
रुरोध राजपुर्यग्रे तत्पदातिशतत्रयम् ॥ करात_7_0978गघ
काश्मीरिकाणां1 निहतं रणे तत्र शतद्वयम् । करात_7_0979कख
चत्वारि तु शतन्युर्वीं खशानामप्यशेरत ॥ करात_7_0979गघ
भग्ने रिपुवले दूरमसंख्येयैश्चिताग्निभिः । करात_7_0980कख
संस्कुर्वद्भिर्हतान्नाशीच्रणे मृत्योर्महानसः ॥ करात_7_0980गघ
तेनैवं स्वाम्युपालम्भवेतालो रभसार्पितः । करात_7_0981कख
रणश्मशाने वीरेण शमितो मांसशोणितैः ॥ करात_7_0981गघ
164.
--1) Emended; A डोम्भ॰.
179.
--1) Emended; A काश्मीरका॰.
[page 141]
याममात्रावशेषेह्नि पुनरेवाथ संहताः । करात_7_0982कख
द्विषः परिभवोत्तप्ताः1 कन्दर्पं योद्धुमाययुः ॥ करात_7_0982गघ
ततस्तानथ नाराचान्निचिक्षेप स संयुगे । करात_7_0983कख
लिप्तानौषधितैलेन विद्धा यैः प्राज्वलन्दिशः ॥ करात_7_0983गघ
आग्नेयं वेत्त्यसावस्त्रमिति मूढा विशङ्किताः । करात_7_0984कख
ते दूरं प्रययुर्भीता निन्दन्तः पुनरागमम् ॥ करात_7_0984गघ
प्रगल्भभावः प्रतिभानमोजःप्रयोगचातुर्यमसंभ्रमश्च । करात_7_0985कख
महाशयानामतिसंकटेषु धैर्योपनद्धां न धियं जहाति ॥ करात_7_0985गघ
राजधानीं प्रविष्टः स भानावस्ताभिलाषिणि । करात_7_0986कख
भूयोप्यपश्यत्स छन्नां बाह्यालीं वहलैर्बलैः ॥ करात_7_0986गघ
योद्धुं यियासुः शुश्राव प्राप्तं तम् दण्डनायकम् । करात_7_0987कख
घोरां रणाटवीं दृष्ट्वा भयात्स्थगितसैनिकम् ॥ करात_7_0987गघ
स्वीयैर्दृष्टैः क्षतैः कैश्चिद्दृप्यन्त्यधिकमाहवे । करात_7_0988कख
पारकीयैस्त्रसन्त्यन्ये कोन्तरं वेत्ति देहिनाम् ॥ करात_7_0988गघ
आनीतोथ विनिर्गत्य तेनैव स भये व्रुडन् । करात_7_0989कख
स्पर्धमानो यथाम्भोधौ मज्जन्हंसेन वायसः ॥ करात_7_0989गघ
रक्तप्रजं वीतसैन्यमभिन्नं बहुकोशवत् । करात_7_0990कख
परराष्ट्रं विशेदेवं स्ववीर्येणैव कोपरः ॥ करात_7_0990गघ
प्रणतात्करमादाय ततो राजपुरीपतेः । करात_7_0991कख
मासमात्रेण कन्दर्पः पुनः स1 भुवमाययौ ॥ करात_7_0991गघ
प्रत्युद्गमादिसत्कारैः कृतपूजो महीभुजा । करात_7_0992कख
स दण्डनायकादीनां शिरःशूलावहोभवत् ॥ करात_7_0992गघ
परिहासपुरे पारिपाल्यं कुर्वन्कठोरधीः । करात_7_0993कख
वातगण्डाख्यया ख्यातिं निन्ये यस्तत्र पर्षदा ॥ करात_7_0993गघ
प्रभूतोत्कोचसंपीतसचिवप्रेरनस्पृशा । करात_7_0994कख
अपास्य वामनं1 राज्ञा पादाग्रादौ नियोजितः ॥ करात_7_0994गघ
आनन्दः स क्षणे तस्मिन्निच्छन्द्वाराधिकारिताम् । करात_7_0995कख
कन्दर्पद्वेषिणामासीन्मन्त्रिणामतिसंमतः ॥ करात_7_0995गघ
तत्प्रेरितस्ततः पातुं लोहरं विप्लुताहितम् । करात_7_0996कख
मण्डलेश्वरतां दत्त्वा कन्दर्पं प्राहिणोन्नृपः ॥ करात_7_0996गघ
मन्त्रविक्रमसंपन्नः कुभृत्यैः स्वोदयेप्सुभिः । करात_7_0997कख
शक्त्या तया राजपशोः समीपात्सोपात्सोपवाहितः ॥ करात_7_0997गघ
दूत्यार्होयमिति प्रहाय निकटाद्देशान्तरं वाग्मिनं सूरिं बन्धुवियोगकृन्ननु वचोमुष्येति संत्यज्य च । करात_7_0998कख
शूरो राज्यमसौ हरेदिति तया हित्वा विचारोज्झितो धूर्तप्रेरणयाबुधो नृपपशुर्नायाति नाशं चिरात् ॥ करात_7_0998गघ
अदर्शनात्सुबद्धापि कन्दर्पप्रीतिराशयात् । करात_7_0999कख
राज्ञो जगाल कालेन सा मुष्ठेरिव1 वालुका ॥ करात_7_0999गघ
उत्कर्षपुत्रावादाय चिकीर्सुर्लोहरेशताम् । करात_7_1000कख
कन्दर्पो वर्तत इति क्षितिपं मन्त्रिणोवदन् ॥ करात_7_1000गघ
तथेति नृपतिर्गृह्णन्बन्धुं हन्तुमथाशु तम् । करात_7_1001कख
ससैन्यं व्यसृजत्पट्टं1 टक्कं2 चासिधराभिधम् । करात_7_1001गघ
तयोः संप्राप्तयोर्वार्तां3 तां लेखव्यत्ययाद्विदन् । करात_7_1002कख
विमुखश्चकितात्मा च कन्दर्पोभूद्यथा मुहुः ॥ करात_7_1002गघ
केलिद्यूतक्षणे हस्तं मृद्गन्देवकव1त्पुरः । करात_7_1003कख
आसीदसिधरस्तस्य बन्द्धुम2भ्युद्यतस्तदा ॥ करात_7_1003गघ
ततः पाणिं विनिष्कृत्य सोङ्गुष्ठाग्रेण तत्करम् । करात_7_1004कख
अमृद्गाद्येन निस्त्वक्त्वं1 क्लिन्नः पक्षीव सोगमत् ॥ करात_7_1004गघ
अनन्तरज्ञो भूभृच्च तेनात्मा च नृपाश्रितः । करात_7_1005कख
विगर्ह्यते स्म खिन्नेन पट्टश्चैवमकथ्यत ॥ करात_7_1005गघ
नेयाशयो नरपतिः कुटुम्बं प्रहिणोतु मे । करात_7_1006कख
अर्पयित्वा ततः कोटं प्रयास्यामि दिगन्तरम् ॥ करात_7_1006गघ
अनीय दत्ताम्स्तैर्ज्ञातीनादाय द्रोहवर्जितः । करात_7_1007कख
स विमुक्ताधिकारोथ मन्त्री वाराणसीं ययौ ॥ करात_7_1007गघ
हत्वा गयायां सामन्तमेकमन्यं निवेश्य च । करात_7_1008कख
काश्मीरिका1णां चक्रे स श्राद्धशुल्कनिवारणम् ॥ करात_7_1008गघ
982.
--1) Emended; ॰भवो तप्ताः.
991.
--1) Thus A; perhaps, to be read स्वभुवं.
994.
--1) Thus A1; A3 वासनं.
999.
--1) Thus corr. by A3 from A1 मुष्टिरिव.
1001.
--1) A4 gloss मन्त्रिणं.
--2) Thus A2; A1 रक्किं.
1002.
--1) तां supplied by A3 in space left by A1.
1003.
--1) Emended with C; A ॰न्सेवकत्पुरः.
--2) Emended; A बद्धुमु॰.
1004.
--1) Doubtful emendation; A apparently निस्त्वक्त्यं; R G निस्त्वथ्यं.
1008.
--1) Emended; A काश्मीरकाणां.
[page 142]
स हत्वा चौरसेनान्यं ससैन्ये दुर्गमेध्वनि । करात_7_1009कख
पूर्वाशामध्वनीनां च1 व्यधान्निर्धूतकण्टकाम् ॥ करात_7_1009गघ
व्याघ्रं निहत्योग्रसत्त्वं वाराणस्यां निरस्यता । करात_7_1010कख
पूर्वा दिग्भूषिता तेन मठैः सुकृतकर्मठैः ॥ करात_7_1010गघ
ते तन्निर्वासनादेव लब्धलक्षाः कुमन्त्रिणः । करात_7_1011कख
अन्योन्यासूयया जघ्नुरथ कार्याणि भूभुजः ॥ करात_7_1011गघ
स्वैराहारोदितगुरुमदाः शृङ्गकण्डूतिशान्त्यै दुर्वारेर्ष्याकलुषमतयो यत्र दुर्मन्त्रिमेषाः1 । करात_7_1012कख
घ्नन्त्यन्योन्यं भवति गणितैर्वासरैरेव कैश्चिन्मध्यस्थाणोरिव नरपतेस्तत्र सर्वाङ्गभङ्गः ॥ करात_7_1012गघ
अतिक्रामति कालेथ पार्थिवं हन्तुमुद्यमम् । करात_7_1013कख
दुर्द्रुक्षुर्जातराज्येच्छस्तान्वङ्गिर्धम्मटोभजत् ॥ करात_7_1013गघ
द्रोहापवादभागेष भवेद्राज्यमिदं पुनः । करात_7_1014कख
मामेव वैश्या1पुत्रत्वादनर्हेस्मिन्नुपेष्यति ॥ करात_7_1014गघ
इति संमन्त्र्य सुचिरं निहन्तुम् पृथिवीभुजम् । करात_7_1015कख
प्रेरितो जयराजोभूत्तेनासरलचेतसा ॥ युग्मम्॥ करात_7_1015गघ
विलावग्रामजान्क्षिप्त्वा तीक्ष्णान्द्रोहाय भूपते । करात_7_1016कख
सोवरोधवधूर्द्वित्रा विदधे मध्यपातिनीः ॥ करात_7_1016गघ
क्रमात्सिद्ध्युन्मुखे तस्मिन्कार्ये राजपुरीं नृपः । करात_7_1017कख
दूत्याय व्यसृजज्जातु बहुमानेन धम्मटम् ॥ करात_7_1017गघ
सस्हस्रमङ्गलगृहे सुदिनापेक्ष्या स्थितम्1 । करात_7_1018कख
तं सिद्धिभङ्गचकितो जयराजः समाययौ ॥ करात_7_1018गघ
तमर्थं मण्डपे गूढं तयोर्मन्त्रायमाणयोः । करात_7_1019कख
प्रयागानुचरः कश्चिद्भित्तिव्यवहितोशृणोत् ॥ करात_7_1019गघ
तदावेदिततद्वार्तात्प्रयागात्तत्कथां ततः । करात_7_1020कख
बुद्ध्वा निवर्तयामास धम्मटं गमनान्नृपः ॥ करात_7_1020गघ
कुलक्षयभयात्तिष्ठंस्तत्प्रतीकारमन्थरः । करात_7_1021कख
स्वमेव केवलं रक्षन्नासीत्स चकितोन्वहम् ॥ करात_7_1021गघ
असिद्धिम् जयराजस्तु दृष्ट्वा दूतैः स्वसंमुखौ । करात_7_1022कख
शमालडामरौ वीरौ वागपाजाभिधौ व्यधात् ॥ करात_7_1022गघ
स्वभृत्यैर्भेदनिर्यातैर्ययासुं तं निवेदितम् । करात_7_1023कख
श्रुत्वा क्षपायां क्षितिभृद्दिक्षु चिक्षेप रक्षिणः ॥ करात_7_1023गघ
व्याजाद्यात्रां वदन्सज्जः प्रातस्तान्वङ्गिरेव तम् । करात_7_1024कख
चतुष्कं पूजने1 धूर्तो जयराजमुपानयत् ॥ करात_7_1024गघ
राज्ञो दत्तार्गले धाम्नि1 स्थितस्य स्थानमण्डलम् । करात_7_1025कख
सत्रा स भ्रातृपुत्रेण धम्मटेण ततोविशत् ॥ करात_7_1025गघ
रक्षिणोथ बहिर्न्यस्य प्रयागः1 पार्थिवाज्ञया । करात_7_1026कख
जयराजं बधानेति नीचैर्धम्मटमभ्यधात् ॥ करात_7_1026गघ
धम्मटे विश्वसञ्शस्त्रं जयराजस्त्यजेद्ध्रुवम् । करात_7_1027कख
निदेशेनामुना वेत्ति स्वमज्ञातं च धम्मटः ॥ करात_7_1027गघ
द्वयोरेकस्य वा युद्धे तयोर्मृत्यौ हितं च नः । करात_7_1028कख
व्यक्तीकृतैक्ययोर्वापि वधो लोकेप्यगर्हितः ॥ करात_7_1028गघ
इति निर्ध्यायतः शश्वदविरोधेन वेधसः । करात_7_1029कख
प्रज्ञास्य प्रत्यभाद्राज्ञो मन्त्रो युक्ततमस्तथा ॥ तिलकम्॥ करात_7_1029गघ
नाबुद्ध मां ध्रुवं राजा तान्वङ्गिरिति विश्वसन् । करात_7_1030कख
जयराजमुपागत्य ततो धार्ष्ट्याद्वचोब्रवीत् ॥ करात_7_1030गघ
अप्रसन्नस्त्वयि नृपो यद्यद्रोहोसि निश्चयात् । करात_7_1031कख
तत्त्वयाशु विशुद्ध्यर्थमसिधेनुः समर्प्यताम् ॥ करात_7_1031गघ
दैवेन वा मोहितः स तद्विश्वासेन वात्यजत् । करात_7_1032कख
आक्षिप्यमाणः शस्त्रास्त्रकोविदः शस्त्रमन्यवत् ॥ करात_7_1032गघ
वैक्लव्यदर्शनात्सेर्ष्यस्ततः स परुषं गिरम् । करात_7_1033कख
तन्वङ्गपौत्रष्टुल्लाख्यस्तं जगदाaज्जकात्मजः ॥ करात_7_1033गघ
न त्वं निःसत्त्व कय्याया जातः कलशभूभुजा । करात_7_1034कख
आसीज्जनयिता नूनं क्लीबो यः कश्चिदेव ते ॥ करात_7_1034गघ
निष्ठायां धैर्यचर्याणां परिणाममजानता । करात_7_1035कख
तेनेत्युक्तः स शीताम्बुसिक्तसुप्रोपमोभवत् ॥ युगलकम्॥ करात_7_1035गघ
द्रोहोदन्तं पृच्छयमानो धीरस्तन्मध्यपातिनम् । करात_7_1036कख
यातनाक्लेशितोप्यूचे स्वमेव न तु धम्मटम् ॥ करात_7_1036गघ
1009.
--1) च has been erased by A1.
1012.
--1) Thus A1; corr. by later hand दुर्मन्त्रिशेषाः.
1014.
--1) Thus corr. by later hand from A1 वेश्या॰.
1018.
--1) Thus corr. by later hand from A1 स्थितिम्.
1024.
--1) Thus corr. by A2 from A1 पूर्तये; A2 in margin भोजने.
1026.
--1) Thus corr. by A2 from A1 प्रायम्.
[page 143]
विघ्नमन्त्रवीर्येण मोघीकृतविषाशनः । करात_7_1037कख
रज्ज्वा निपीड्य ग्रीवाग्रं ततो निशि विपादितः ॥ करात_7_1037गघ
जय्यकेन प्रतीहर्त्रा शिरश्छित्त्वोज्झितं ययौ । करात_7_1038कख
भट्टारनङ्वलातोये तद्वपुर्मत्स्यभोज्यताम् ॥ करात_7_1038गघ
तमेकसप्तते वर्षे भाद्रपदे नृपः । करात_7_1039कख
वधम् गभीरहृदयो धम्मटस्याप्यचिन्तयत् ॥ करात_7_1039गघ
आदिदेशाथ तत्सिद्ध्यै रहः शस्त्रभृतां वरम् । करात_7_1040कख
शूरं कलशराजाख्यं ठक्कुरं लोहराश्रयम् ॥ करात_7_1040गघ
प्रहिणोति यदा दूतं प्रयागस्ते तदा त्वया । करात_7_1041कख
संपाद्यमेतदित्यूचे तं चोपचितसत्क्रियम् ॥ करात_7_1041गघ
असिद्धिभीत्या स्वं दूतं स ग्रहिण्वन्प्रयागकः । करात_7_1042कख
संमन्त्र्य क्रियतामेतदित्यूचे कुपितो नृपम् ॥ करात_7_1042गघ
राज्ञि मन्त्र1यमाणेथ पञ्चानीयाग्र्यमन्त्रिणः । करात_7_1043कख
वामनः सार्गले द्वारे त्यक्तदेहोब्रवीद्वचः ॥ करात_7_1043गघ
मन्त्रश्च मन्त्रिणश्चैते न यावन्निःसृता बहिः । करात_7_1044कख
तावत्क्रियेति चेदेतन्न भद्राणि दरिद्रति ॥ करात_7_1044गघ
राजाज्ञया प्रयोगेन1 ततो दूते विसर्जिते । करात_7_1045कख
तीक्ष्णः कलशराजाख्यस्तनयाभ्यां सहाययौ ॥ करात_7_1045गघ
तस्मिन्प्रसङ्गे तान्वङ्गिः श्येनस्य दददातपम् । करात_7_1046कख
राजधान्यन्तरेवासीद्द्वित्रैरनुचरैः समम् ॥ करात_7_1046गघ
पुरः कलशराजं तं दृष्ट्वा पश्चाच्च तत्सुतौ । करात_7_1047कख
यावत्साश1ङ्कमाचख्यौ तावद्भृत्यैर्निजैर्जहे ॥ करात_7_1047गघ
शक्तोपि धम्मटः क्रष्टुं कृपाणीमिति वादिनम् । करात_7_1048कख
हन्तुं कलशराजं तु यावच्छस्त्रे व्यधात्करम् ॥ करात_7_1048गघ
तावत्तेनाग्रतः पश्चात्तत्पुत्राभ्यां कृताहतिः । करात_7_1049कख
आसनादुच्चलन्नेव क्षिप्रं प्राणैरमुच्यत ॥ करात_7_1049गघ
मुमूर्षुणा क्षतस्तेन ज्यायान्कलशराजजः । करात_7_1050कख
चित्रमायुधवैगुण्यान्नाभीक्ष्णव्रणितोभवत् ॥ करात_7_1050गघ
तस्य ह्यभाग्ययोगेन तेष्वेवाहःसु शस्त्रिणः । करात_7_1051कख
निजा कृपाणी तुत्रोट तेनाभद्रायुधो1भवत् ॥ करात_7_1051गघ
निहत्य पातितः पृष्ठात्स तैर्व्याधैरिवाण्डजः । करात_7_1052कख
शुनां ग्रासाय संत्यक्तः श्वपाकैः पार्थिवाज्ञया ॥ करात_7_1052गघ
राज्ञा तन्वङ्गनप्तारौ स्वयं रल्हणमल्हणौ । करात_7_1053कख
आगत्य प्राङ्गने त्यक्तकृपाणी परिरक्षितौ ॥ करात_7_1053गघ
दत्तास्कन्दास्तु1 टुल्लाद्याः संरम्भेण युयुत्सवः । करात_7_1054कख
माययोदयसिंहेन दाम्भिकेनैत्य वञ्चिताः ॥ करात_7_1054गघ
यूयं पुत्रा ममेत्युक्तवतस्ते धार्मिकस्य यत् । करात_7_1055कख
प्रत्ययात्तस्य शस्त्राणि नत्यजुर्जीवितेच्छवः ॥ करात_7_1055गघ
राज्ञो विशुद्धिः क्रियतां पार्श्वमेत्येति तद्वचः । करात_7_1056कख
तैः समागत्य जगृहे मार्गो राजगृहान्प्रति ॥ करात_7_1056गघ
तन्वङ्गजगृहोच्छिष्टैर्बाल एव विवर्धितः । करात_7_1057कख
टुल्लं ततो विहस्यैवं स्वच्छत्त्रग्राहकोवदत् ॥ करात_7_1057गघ
तन्वङ्गनप्तर्यत्1पूर्वं जयराजमभाषथाः । करात_7_1058कख
न त्वम् निःसत्त्व कय्याया इति तद्विस्मृतं तव ॥ करात_7_1058गघ
स ते तादृश एवायं वर्तते संकटः क्षणः । करात_7_1059कख
किं धैर्यावसरे मूढ वैक्लव्यमवलम्बसे ॥ करात_7_1059गघ
तस्माज्जातोसि नियतं मत्पित्रोच्छिष्टमुष्टिना । करात_7_1060कख
अहम् तु तेन वीरेण त्वत्पित्रा कीर्तिभागिना ॥ करात_7_1060गघ
इत्युक्त्वा स रणे गृह्णन्खड्गधाराजलज्जलम् । करात_7_1061कख
पपात जन्ममालिन्यं मानी प्रक्षालयन्निव ॥ करात_7_1061गघ
नृपान्तिकं प्रयास्याम इति निश्चयतस्ततः । करात_7_1062कख
टुल्लादीन्राजपुरुषाः कारागारे निचिक्षिपुः ॥ करात_7_1062गघ
ते यौवनभरोन्मत्ता द्रुमा वासन्तिका इव । करात_7_1063कख
प्रत्यभासन्त कारुण्याद्रक्षणीयाः क्षमाभुजः ॥ करात_7_1063गघ
टक्कस्तु बिम्बियो नाम पापः संप्रेक्ष्य भूभुजम् । करात_7_1064कख
न्यजिग्रहत्तान्ग्रीवासु निशि पाशान्निवेशयन् ॥ करात_7_1064गघ
टुल्लो विजयराजश्च बुल्लो गुल्लश्च तेलुठन् । करात_7_1065कख
तन्वङ्गपौत्राश्चत्वारो हता वध्यमहीतले ॥ करात_7_1065गघ
1043.
--1) Emended; A मन्त्रिय॰.
1045.
--1) A here and elsewhere प्रयोगेण.
1047.
--1) Emended; A ॰त्सशङ्कमा॰.
1048.
--1) Thus A; perhaps, to be emended कृपाणीमतिवादिनीम्.
1051.
--1) युधो supplied by A3 in space left by A1.
1054.
--1) Emended; A ॰स्कन्दाद्यास्तु.
1058.
--1) Emended; A ॰नप्तो यत्पूर्वं.
[page 144]
हतानामपि सौन्दर्यं तेषामद्यापि वर्ण्यते । करात_7_1066कख
कथान्तरे वयोवृद्धैर्बद्धास्रुस्यन्ददुर्दिनैः ॥ करात_7_1066गघ
सतताभ्यस्तताम्बूलैः स्रस्तैस्तद्दशनाङ्कुरैः । करात_7_1067कख
कीर्णशो1णाश्ममालेव सुचिरं वध्यभूरभूत् ॥ करात_7_1067गघ
वृद्धिमानीतयो राज्ञाप्युत्कर्षापत्ययोस्ततः । करात_7_1068कख
ज्यायान्प्रमिम्ये1 डोम्बाख्यो गूढदण्डैः कुलच्छिदा ॥ करात_7_1068गघ
स्फुलिङ्गमिव संभाव्य तेजोविस्फूर्जितं शिशुम् । करात_7_1069कख
जघान जयमल्लं च तद्विद्विजयमल्लजम् ॥ करात_7_1069गघ
गोप्तॄ1न्स्वगोत्रजान्हत्वा भोक्तुमेकस्य कस्यचित् । करात_7_1070कख
कुर्वन्ति दैवोपहता राज्यम् निष्कण्टकं नृपाः ॥ करात_7_1070गघ
संरूढं मधुगोलमुच्चविटपव्यूहावलींगह्वरे मूढः कर्तुमकृच्छ्रहार्यमभितः कस्यापि भव्यात्मनः । करात_7_1071कख
दैवप्रेरणया प्रकम्पविवशः पत्त्रप्रहारैर्दृढं तद्गोप्तॄ1न्मधुपान्निहत्य शमयत्यश्वत्थपृथ्वीरुहः ॥ करात_7_1071गघ
ज्ञातिद्रोहमहापाप्मनष्टधीरथ पार्थिवः । करात_7_1072कख
डिम्बानामप्यसंभाव्यामभजद्विटभोज्यताम् ॥ करात_7_1072गघ
वामनस्यात्मजः क्षेमस्तं जाजञ्ज1नकद्विषम् । करात_7_1073कख
प्रैरय2त्कलशेशस्थच्छत्त्रहेमनिवर्हणे ॥ करात_7_1073गघ
तामिच्छामच्छिनत्तस्य भक्तो युक्त्या प्रयागकः । करात_7_1074कख
धावतः श्वभ्रपतिच्छां धीरो यन्तेव दन्तिनः ॥ करात_7_1074गघ
अनिशं नष्टचेष्टानां शवानामिव भूभुजाम् । करात_7_1075कख
अन्तःप्रवेशकुशलो यो वेताल इवाभवत् ॥ करात_7_1075गघ
नप्ता हलधरस्याथ विटो लोष्टधराभिधः । करात_7_1076कख
जगाद निर्जने जातु राजानं रञ्जनेच्छया ॥ युग्मम्॥ करात_7_1076गघ
ह्रियतां ग्रामहेमादि कलशेश्वरसम्श्रयम् । करात_7_1077कख
तत्प्रासादाश्मभिः सेतुं वितस्तायां करोमि ते ॥ करात_7_1077गघ
आलेख्यं गगने लिखामि विसिनीसूत्रैर्वयाम्यम्बरं स्वप्नालोकितमानयामि कनकं ग्रथ्नामि वप्रं हिमैः । करात_7_1078कख
इत्याद्युक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्च्यते ॥ करात_7_1078गघ
निषिषेध चिकीर्षां तु प्रयागस्वामपि प्रभोः । करात_7_1079कख
सदुपस्थायिकोपथ्याभ्यर्थनामिव रोगिणः ॥ करात_7_1079गघ
अथ लोष्टधरो हास्यावसरे जातु भूपतिम् । करात_7_1080कख
बद्धस्य मोक्षो देवस्य क्रियतामित्यभाषत ॥ करात_7_1080गघ
स्मित्वा किमेतदित्युक्तवन्तं तं स व्यजिज्ञपत् । करात_7_1081कख
उदभाण्डपुरे ॰ ॰1 भीमशा2हिरभूत्पुरा ॥ करात_7_1081गघ
विरोधात्पारिषद्यानां1 तत्कृतो भीमकेशवः । करात_7_1082कख
राज्ये कलशदेवस्य बद्धद्वारोभवच्चिरम् ॥ करात_7_1082गघ
तैः शान्तैर्वैरैर्विदधे यदाथ विवृताररिः । करात_7_1083कख
चौरापहृतदुर्वर्णकवचो ददृशे तदा ॥ करात_7_1083गघ
भूयोपि चक्रे तद्भीत्या कोशसामर्थ्यभागिति । करात_7_1084कख
ततः प्रभृत्यद्य यावद्बद्धद्वारारदिः स्फुटम् ॥ करात_7_1084गघ
आदीयतां तदीयस्तत्कोश1श्चौरभयावहः । करात_7_1085कख
सोपि बन्धाद्विमुक्तोस्तु पुष्पदीपादिभोगभाक् ॥ करात_7_1085गघ
इति संप्रेरितस्तेन तथा चक्रे स भूपतिः । करात_7_1086कख
कोशं ततः प्रपेदे च मणिस्वर्णादिनिर्भरम् ॥ करात_7_1086गघ
अचिन्तयच्च यत्रेदृग्व1स्तु शून्यसुरास्पदे । करात_7_1087कख
कीदृक्तत्रा2परेषु स्यादाद्येषु सुरवेश्मसु ॥ करात_7_1087गघ
कृतप्रायः स तत्रत्यैः पारिषद्यैस्ततो नृपः । करात_7_1088कख
निष्क्रयं रूढभारोढिवारणेन प्रदापितः ॥ करात_7_1088गघ
क्रमेण सेनाननाङ्गव्ययव्यसनशालिनः । करात_7_1089कख
सुरार्थह1रणे रूढा धीः संभावनया तथा ॥ करात_7_1089गघ
पूर्वराजार्पितन्कोशांस्ततः स भुवनाद्भुतान् । करात_7_1090कख
सर्वगीर्वाणवेश्मभ्यो लुब्धबुद्धिरपाहरत् ॥ करात_7_1090गघ
1067.
--1) Thus A1; altered by later hand into ॰गोणाश्म॰.
1068.
--1) Emended; A प्रसिस्थे.
1070.
--1) Emended; A गोप्तृ॰.
1071.
--1) Emended; A तद्गोप्तृ॰.
1073.
--1) Emended; A जान जनक॰.
--2) य supplied by A2.
1081.
--1) Two aksharas are wanting; A does not indicate the lacuna.
--2) Emended; A भीमश्शाहिर॰. Cf. vi. 178.
1082.
--1) Doubtful emendation; A ॰त्परिपत्यानां. Cf. vii. 1088.
1085.
--1) Emended; A ॰त्कोशचौर॰.
1087.
--1) Emended; A यत्रेदृद्वस्तु.
--2) Emended with C; A कीदृक्कुत्रा॰.
1089.
--1) Thus A; G C सुराकुहरणे.
[page 145]
हतेषु कोशेष्वानेतुं देवानां प्रतिमा अपि । करात_7_1091कख
चकारोदयराजाख्यं देवोत्पाटन1नायकम् ॥ करात_7_1091गघ
वदनेषु च नग्नाटैः शीर्णध्राणाङ्घ्रिपाणिभिः । करात_7_1092कख
मूर्तिनाशाय देवानां शकृन्मूत्राद्यपातयत् ॥ करात_7_1092गघ
स्वर्णरू1प्यादिघटिता गीर्वाणाकृतयोलुठन् । करात_7_1093कख
अध्वस्विन्धनगण्डाल्य इव सावस्करेष्वपि ॥ करात_7_1093गघ
विवुधप्रतिमाश्चक्रुराकृष्टा गुल्फदामभिः । करात_7_1094कख
थूत्कारकुसुमच्छन्ना भग्नन1ग्नाटकादयः ॥ करात_7_1094गघ
ग्रामे पुरेथ नगरे प्रासादो न स कश्चन । करात_7_1095कख
हर्षराजतुरुष्केण न यो निष्प्रतिमीकृतः ॥ करात_7_1095गघ
तस्य देवावधृष्यौ द्वौ परमस्तां प्रभाविनौ । करात_7_1096कख
नगरे श्रीरणस्वामी मार्ताण्डः पत्तनेष्विव ॥ करात_7_1096गघ
द्वौ महाप्रतिमामध्याद्बुद्धविम्बावरक्षताम् । करात_7_1097कख
दानप्रसङ्गे तं जातु याचित्वा त्यागिनं नृपम् ॥ करात_7_1097गघ
परिहासपुरे जन्ममेदिन्यां कनकाभिधः । करात_7_1098कख
गायनः कुशलश्रीश्च श्रमणो नगरान्तरे ॥ करात_7_1098गघ
अधिगतवतां लोके विश्वाद्भुतामपि संपदं न खलु विरतिर्दुष्कर्मभ्यो धनाaर्जनकाङ्क्षिणाम् । करात_7_1099कख
किमपि कमलावाप्त्यै पद्माकरोद्धृतिपातकं भजति कमलालीलावासो भवन्नपि हि द्विपः ॥ करात_7_1099गघ
पैतामहेन पित्र्येण तथा राज्यचिकीर्षया । करात_7_1100कख
लोहरादाहृतार्थस्य कोशेनोत्कर्षभूपतेः1 ॥ करात_7_1100गघ
युक्तोपि पूर्वराजार्थं वेदौक्रोभो जहार यः । करात_7_1101कख
ऐच्छद्धनार्जनं हा धिक्सोपि वास्तव्यपीडया ॥ युग्मम्॥ करात_7_1101गघ
तदाज्ञामात्रमादाय सचिवैरथ पापिभिः । करात_7_1102कख
ते ते नवनवायासनामाङ्का नायकः कृताः ॥ करात_7_1102गघ
कालानुवृत्तिपरतां धिग्धिग्राजोपजीविनाम् । करात_7_1103कख
यत्र मन्त्री वयःस्थः सन्सदाचारोपि गौरकः ॥ करात_7_1103गघ
सर्वदेवगृहग्रामसर्वस्वापहृतिव्रतम् । करात_7_1104कख
स्वीचकाराज्जया भर्तुरर्थनायकतामपि ॥ युग्मम्॥ करात_7_1104गघ
पार्षदः समरस्वामिदेवागारे सहेलकः1 । करात_7_1105कख
आप्तो विजयमल्लस्य यो राज्ञो द्वेष्यतां ययौ ॥ करात_7_1105गघ
द्विगुणोत्पत्तिदानेन सोर्थनायकतां गतः । करात_7_1106कख
लब्धावकाशो राजाग्रे क्रमेणासीन्महत्तमः ॥ करात_7_1106गघ
किमन्यदद्धरता तेन सर्वार्थान्सर्वनायकैः । करात_7_1107कख
व्यधीयत धनावाप्त्यै पुरीशस्यापि नायकः ॥ करात_7_1107गघ
श्रीगर्भपदपर्यायच्छन्नजाड्यप्रभावतः । करात_7_1108कख
तथार्जितस्य कोशस्य सोनुरूपव्ययोभवत् ॥ करात_7_1108गघ
मृगीदृशां दुर्लभताम् हयानां श्वासान्विटानां कुवचःसहत्वम् । करात_7_1109कख
वैतालिकानां च विकत्थनत्वं क्रेतुम् क्षितीशाः क्षपयन्ति लक्ष्मीम् ॥ करात_7_1109गघ
कोपप्रसादैर्दयिताजनस्य हयादिवृत्तान्तगवेषणेन । करात_7_1110कख
भृत्यानुवृत्त्या मृगयाकथाभी राज्ञां शिशुनामिव याति कालः । करात_7_1110गघ
विलासहासासनयानदानपानाशनाद्या असतीः सतीर्वा । करात_7_1111कख
छायेव चेष्टाः क्षितिपालवर्गः परानुकारेण करोति सर्वाः ॥ करात_7_1111गघ
अमानुषत्वं पुरुषाधिराजा विटस्तवैः स्वस्य विचिन्त्य सत्यम् । करात_7_1112कख
तृतीयमक्ष्यभ्यधिकं भुजौ वा ममेति मत्वा न विदन्ति मृत्युम् ॥ करात_7_1112गघ
निशासु येषां प्रभवन्ति दारा दिनेष्वमात्या नियताधिकाराः । करात_7_1113कख
अहो भ्रमः स्वस्य यदत्र तेपि विदन्ति भूपा प्रभविष्णुभावम् ॥ करात_7_1113गघ
1091.
--1) Emended with R C; A ॰त्पाटनायकम्.
1093.
--1) Emended; A ॰रुप्या॰.
1094.
--1) Thus corr. by later hand from A1 रुग्नन॰.
1100.
--1) Emended; A ॰भूपतिः.
1105.
--1) Emended; A च हेलकः. Cf. vii. 1170, 1319, 1358, 1359.
[page 146]
स्वादूचितं सावुतयैव भुङ्क्ते थूत्कृत्य मुञ्चत्यपि थूत्कृतानि । करात_7_1114कख
वित्रासितस्त्रासमुपैत्यकस्माद्भूभृच्च बालश्च समानभावः ॥ करात_7_1114गघ
जाड्यमित्यादि यत्किंचित्क्षितिपानां कटाक्षितम् । करात_7_1115कख
तत्सर्वं हर्षदेवस्य जाड्येन लघुतां ययौ ॥ करात_7_1115गघ
तुष्टः पटहवाद्येन हृद्यातोद्यविदे ददौ । करात_7_1116कख
भामनायकनाम्ने स करिणं करिणीसखम् ॥ करात_7_1116गघ
स्वशिष्यस्तेन तस्यासीद्गायनः कनकोथ सः । करात_7_1117कख
चप्पकावरजः खेदाद्गीताभ्यासकृतोद्यमः ॥ करात_7_1117गघ
प्रसादीकृतमस्मै च खेदच्छेदनमिच्छता । करात_7_1118कख
तेन काञ्चनदीन्नारलक्षमक्षतचेतसा ॥ करात_7_1118गघ
कर्णाटभर्तुः पर्माण्डेः सुन्दरीं चन्दलाभिधाम् । करात_7_1119कख
आलेख्यलिखितां वीक्ष्य सोभूत्पुष्पायुधक्षतः ॥ करात_7_1119गघ
उत्तेजयन्ति संघर्षे हास्ये जडमतीन्विटाः । करात_7_1120कख
सारमेयानिवाजस्रं प्रोत्साह्य प्राकृताशयाः ॥ करात_7_1120गघ
स्स विटोद्रेचितो वीतत्रपश्चक्रे सभान्तरे । करात_7_1121कख
प्रतिज्ञां चन्दलावाप्त्यै पर्माण्डेश्च विलोडने ॥ करात_7_1121गघ
कृतापक्त्रिमकर्पूरपरित्यागं प्रतिज्ञया । करात_7_1122कख
तं च स्तुतिमिषादेवं जहसुः कविचारणाः ॥ करात_7_1122गघ
भाषाविशेषविशेषतः परिगतस्त्वं दाक्षिणात्योध्वगो गन्धादप्यवधारितं यदुत ते कर्पूरकोलं करे । करात_7_1123कख
पक्वं चेदिदमङ्ग हर्षनृपतेस्तत्कल्पयोपायनं नो चेत्तिष्ठतु नालिकेरकुहरे संप्रत्यमुष्मिन्यतः ॥ करात_7_1123गघ
आ कर्णाटवसुंधराधववधादा चन्द्रलालिङ्गनादा कल्याणपुरप्रवेशनिविधेरा पिम्मलादर्शनात् । करात_7_1124कख
आ राजाश्रयकाननान्तवसुधापारर्द्धिकौतूहलाद्देवेन प्रतिषिद्धमिद्धमहसा पोताससंचर्वणम् ॥ करात_7_1124गघ
विटः प्रसाद्य नृपतिं मदनः कम्पनापतिः । करात_7_1125कख
महत्तरत्वं जग्राह तस्याश्चित्रार्पिताकृतेः ॥ करात_7_1125गघ
वस्त्रालंकारनिर्वाहकृतेमुष्याश्च वेतनम् । करात_7_1126कख
नित्यमादत्त भूपालाद्दायमीर्ष्याशमाय च ॥ करात_7_1126गघ
विटत्वे निस्त्रपत्वे च मदनस्य कथाक्रमः । करात_7_1127कख
मौग्ध्ये पारिप्लवत्वे च नृपस्य निकषोभवत् ॥ करात_7_1127गघ
मातेयं बप्पिका1 नाकात्तवानीतेति वादिभिः । करात_7_1128कख
संदर्श्य जरतीं नारीं मुषितः सोपरैर्विटैः ॥ करात_7_1128गघ
दासीश्च देवता एता इत्युत्वान्यैः प्रवेशिताः । करात_7_1129कख
उन्नतिं च श्रियं चौज्झत्प्रणमञ्जहसे जनैः ॥ करात_7_1129गघ
दास्यो मदनसंलापमन्त्राद्युल्लेखकारिभिः । करात_7_1130कख
अध्यापिता विटैस्तस्य मतिमोहं प्रचक्रिरे ॥ करात_7_1130गघ
ताभ्यः काभिरपि क्ष्माभृत्सुरतं समयोचितम् । करात_7_1131कख
वाञ्छन्तीभिः कृतः स्वाङ्गस्पर्शाद्भाग्योदयोज्झितः ॥ करात_7_1131गघ
आयुष्कामाय भूयांसं कालं जीवितकाङ्क्षिणे । करात_7_1132कख
आयुर्वर्षशतान्यस्मै ता मूढमतये ददुः ॥ करात_7_1132गघ
डोम्बेन पिण्डसिद्धार्थी केनाप्येतद्रसायनम् । करात_7_1133कख
पिण्डसिद्धिकृदित्युत्वा पेयं किमपि पायितः ॥ करात_7_1133गघ
किं तस्य कथितैरन्यैर्मौग्ध्यैर्यो याचितो विटैः । करात_7_1134कख
विद्यमानादिव धनादायुषोपि व्ययं व्यधात् ॥ करात_7_1134गघ
बलरूपेच्छुरपरानुपायान्यानसेवत । करात_7_1135कख
कथयेत्कः सदाचारस्तानतोपि त्रपावहान् ॥ करात_7_1135गघ
स एवमन्धतामिस्रे1 निक्षिप्तः शाश्वतीः समाः । करात_7_1136कख
मुग्धबुद्धिः स्वजाड्येन2 दुर्जातैश्च कुमन्त्रिभिः ॥ करात_7_1136गघ
मेघवसहनमुख्यानां कृत्ये लोकोत्तरे यथा । करात_7_1137कख
सन्त्यद्याल्पधियः केचित्संदेहान्दोलिताशयाः ॥ करात_7_1137गघ
तथास्मिन्नपि दुष्कृत्ये वर्ण्यमानेद्भुतावहे । करात_7_1138कख
भविष्यतीत्व कालेन कालेन नूनमप्रत्ययो जनः ॥ करात_7_1138गघ
राज्ये बहुच्छले तादृग्दुर्नीत्योपहतोप्यभूत् । करात_7_1139कख
आयुःशेषेण न वशे स रन्ध्रान्वेषिणां द्विषाम् ॥ करात_7_1139गघ
1128.
--1) Emended; A बाधिका. Cf. vii. 319.
1136.
--1) Emended; A ॰तामस्रे.
--2) Emended; A स्वजात्येन; C स्वजन्येन.
[page 147]
नर्तकीः शिक्षयन्नात्रावुत्थायाभिनयं स्वयम् । करात_7_1140कख
तिष्ठन्दीपोज्ज्वले धाम्नि दूरात्केनापि शत्रुणा ॥ करात_7_1140गघ
क्षिप्तेषुरपि नाभूद्यन्निहतो व्रणितोथ वा । करात_7_1141कख
फलं तस्यायुःशेषस्य प्रजानां कुकृतस्य वा ॥ करात_7_1141गघ
कश्चिदेवाथ शुद्धान्ते पातदूतो महीपतेः । करात_7_1142कख
सर्वाशुद्धि1निधेः प्राभून्नारीचारित्रविप्लवः ॥ करात_7_1142गघ
ते युवानो मदोन्मत्तास्ताः स्त्रियो यौवनोन्मदाः । करात_7_1143कख
नाशाय हर्षदेवस्य तस्मिन्नेवाभवन्क्षणे ॥ करात_7_1143गघ
निगृहीतास्तेन रोषात्सजाराः काश्चन स्त्रियः । करात_7_1144कख
काश्चित्त्वाकृष्य शुद्धान्ताज्जारैर्नीता दिगन्तरम् ॥ करात_7_1144गघ
स्वेन दौःशीलदोषेण सर्व एव विशङ्किताः । करात_7_1145कख
भृत्यास्तस्याशुभान्यैच्छन्नयतन्त च शान्तये ॥ करात_7_1145गघ
तस्यापि शीलवैकल्यं तावत्सर्वत्र पप्रथे । करात_7_1146कख
यावत्कलशभूपालात्संजातस्योपपद्यते ॥ करात_7_1146गघ
शैशवे वर्धितो याभिरङ्कमारुह्य मातृभिः । करात_7_1147कख
सोङ्कमारोप्य ता एव चुम्बन्संबुभुजेनिशम् ॥ करात_7_1147गघ
संभोगं भगिनीवर्गे कुर्वता दुर्वचोरुषा । करात_7_1148कख
निगृहीता च भुक्ता च नागा पुत्री पितृस्वसुः ॥ करात_7_1148गघ
स तरुष्कशतधीशाननिशं पोषयन्धनैः । करात_7_1149कख
निधनावधि दुर्बुद्धिर्बुभुजे ग्राम्यसूकरान् ॥ करात_7_1149गघ
अथ सेवाभिसारेण कदापि कुपितो नृपः । करात_7_1150कख
स मन्दबुद्धिरास्कन्दमदाद्राजपुरीं प्रति ॥ करात_7_1150गघ
विलोक्य सैन्यसामग्रीमनन्यसदृशीं पथि । करात_7_1151कख
त्रैलोक्याक्रान्तिसामर्थ्यं पार्थिवैस्तस्य शङ्कितम् ॥ करात_7_1151गघ
स तु पृथ्वीगिरिं दुर्गं दृष्ट्वा तद्ग्रहणोद्यतः । करात_7_1152कख
अप्रविष्टो राजपुरीं तन्मूले समुपाविशत् ॥ करात_7_1152गघ
मासमभ्यधिकं तेन तस्थुषा परिपीडिताः । करात_7_1153कख
प्रक्षीणान्नादिसंभारा बभूवुर्दुर्गरक्षिणः ॥ करात_7_1153गघ
त्रातुं संग्रामपालस्तानूरीचक्रे धरापतिः । करात_7_1154कख
कियन्तं न करं भीतः कियतीर्न च संविधाः ॥ करात_7_1154गघ
उपोड्ःअदार्द्ये नृपतौ स तदप्रतिगृह्णति । करात_7_1155कख
लुब्धमुत्कोचदानेन स्वीचक्रे दण्डनायकम् ॥ करात_7_1155गघ
अमन्यमाने1 नृपतौ व्यावृत्तिं प्रेरिता रहः । करात_7_1156कख
प्रवासवेतनं भूरि मार्गितुं तेन शस्त्रिणः ॥ करात_7_1156गघ
तैः प्राये प्राकृतप्रायैः कृते सोल्लुणट्ःअभाषितैः । करात_7_1157कख
राज्ञो दूरस्थकोशस्य कटकः क्षोभमाययौ ॥ करात_7_1157गघ
स तत्समर्थनां यावच्चक्रे तावद्विभीषिकाम् । करात_7_1158कख
तुरुष्कास्कन्दजामन्यां प्रददौ दण्डनायकः ॥ करात_7_1158गघ
अथाल्पधैर्यो नृपतिरुत्थाप्य कटकं ययौ । करात_7_1159कख
कृत्स्नां च कोशसामग्रीं तस्याजाध्वसु साध्वसात् ॥ करात_7_1159गघ
अपरीक्ष्यादृतो भृत्यः स्वामिनामतिसंकटे । करात_7_1160कख
करोति व्यसनापातमजात्योसिरिवाहवे ॥ करात_7_1160गघ
तेन स्वयमयोग्येन योग्यानन्याननिच्छता । करात_7_1161कख
कलङ्किता नरेन्द्रश्रीः क्षुद्रश्वेनेव मन्दुरा ॥ करात_7_1161गघ
ततः प्रभृति निर्वाणप्रतापस्य महीपतेः । करात_7_1162कख
प्रतापचक्रवर्त्याख्या सर्वतो म्लानिमाययौ ॥ करात_7_1162गघ
म्लानाननो न यत्सिद्धं स्वेन भृत्यैस्तथाखिलैः । करात_7_1163कख
तत्कर्म कृतवन्तं स कन्दर्पं बह्वमन्यत ॥ करात_7_1163गघ
आनिनीषोश्च तं तस्य जडस्याकृत भूपतेः । करात_7_1164कख
दण्डनायक एवेच्छाच्छेदं पैशुनकर्मणा ॥ करात_7_1164गघ
ज्ञातद्रोहोथ नृपतिरबध्नाद्दण्डनायकम् । करात_7_1165कख
प्रातिपत्त्यानुरोधेन न क्रुधा न्यग्रही1त्पुनः ॥ करात_7_1165गघ
दुर्गे1 संदिग्धजीवोपि निवसन्संचिकाय सः । करात_7_1166कख
लुब्धस्ताम्बूलवस्त्रादि प्रहितं भृत्यबान्धवैः ॥ करात_7_1166गघ
आत्मनः सर्वनाशाय संजातं दैवमोहितः । करात_7_1167कख
वर्धार्हं प्रत्युत पुनर्निन्ये तं स्वपदं नृपः ॥ करात_7_1167गघ
तं विटाश्चाटुभिर्भूयो राजानमुदतेजयन् । करात_7_1168कख
घोषयान्राजितं स्तोत्रैः कर्णाद्या इव कौरवम् ॥ करात_7_1168गघ
1142.
--1) Emended; A सर्वशुद्धनिधेः.
1156.
--1) Emended; A प्रमन्यमाने.
1165.
--1) Emended; A न्यगृही॰.
1166.
--1) Conjectural reading; A दुग्धे.
[page 148]
वादी वादपराजितः प्रतिभटं गालीभिरत्याक्षिपन्योषिन्नाष्टसतीव्रता कुकलहैरुद्वेजयन्ती पतिम् । करात_7_1169कख
कायस्थश्च हृताखिलार्थमहिमा कृच्छ्रे नृपं पातयन्स्वस्यासन्नपराभवस्य कुरुते भूयः समुत्तम्भनम् ॥ करात_7_1169गघ
भुक्तदेयधनो बिभ्यत्तं सहेलमहत्तमः । करात_7_1170कख
उर्वीपतिं दुर्व्यसने प्रेरयन्स्वार्थपण्डितः ॥ करात_7_1170गघ
बन्धुमन्विष्य दरदां लवन्यैः सह लाहरैः । करात_7_1171कख
दुर्गघाताभिधं दुर्गं ग्रहीतुं तमचूचुदत् ॥ करात_7_1171गघ
यद्धि लक्कनचन्द्राख्ये पुरा गोप्तरि डामरे । करात_7_1172कख
जनकद्वारपतिना हतेनन्तनृपाज्ञया ॥ करात_7_1172गघ
प्रायोपविष्टया द्वारे तत्पत्न्यापि समर्पितम् । करात_7_1173कख
कलशक्ष्माभुजा कॢप्तोपेक्षं प्राप दरन्नृपः ॥ करात_7_1173गघ
तद्बलाद्दारदैः क्रान्तानन्तग्रामेत्र मण्डले । करात_7_1174कख
राजा च मन्त्रिणा चाथ बभूव स्वीकृतोद्यमः ॥ करात_7_1174गघ
निह्रदे1 तत्र गोप्तॄणां वृत्तये संभृतं हिमम् । करात_7_1175कख
अवग्रहेण तत्तस्मिन्क्षणे निःशेषतां ययौ ॥ करात_7_1175गघ
चारैस्तद्रन्ध्रमालक्ष्य तद्ग्रहाय महत्तमः । करात_7_1176कख
अभीक्ष्णं प्रेरयन्क्ष्मापं स च तत्रोद्यमं व्यधात् ॥ करात_7_1176गघ
वातग1ण्डं तदुद्योगे प्रतिष्ठासुं नृपाज्ञया । करात_7_1177कख
चप्पको द्वारकार्यस्थमभिसंधातुमैहत ॥ करात_7_1177गघ
द्वारं निवार्य भूपेन प्रापितो मण्डलेशताम् । करात_7_1178कख
सर्वैः सहाभजद्वारं स हि द्वाराधिकारिभिः ॥ करात_7_1178गघ
विसूत्रितोपि1 कटके तेन द्वारपतिस्ततः । करात_7_1179कख
तीर्त्वा मधुमतीं सिन्धुं सैन्यैर्दुर्गमवेष्टयत् ॥ करात_7_1179गघ
समस्तानपि सामन्तान्प्रहिण्वन्सर्वतः स्वयम् । करात_7_1180कख
एकप्रयाणान्तरितः कोटेपि व्यवसन्नृपः ॥ करात_7_1180गघ
त्यजद्भिर्गण्डशैलादि दुर्गसंश्रयदुर्जयैः । करात_7_1181कख
काश्मीरिकाः1 सह दरत्सैनिकैः समरं व्यधुः ॥ करात_7_1181गघ
विदधे प्राजिमठिकानाम्न्याघातपदे वसन् । करात_7_1182कख
सपुत्रो गुङ्गजो मल्लः संभ्रमानतिदुःसहान् ॥ करात_7_1182गघ
तत्पुत्रै1 दैववित्प्रोक्तराज्यप्राप्ती तदिच्छया । करात_7_1183कख
मानं व्यवर्धिषातां यौ वीरावुच्चलसुस्सलौ ॥ करात_7_1183गघ
अत्युद्दामस्तयोर्ज्यायान्द्विषन्नपि नृपासनम् । करात_7_1184कख
आसीद्भाव्यर्थमाहात्म्याद्यात्रायां तत्र निर्गतः ॥ करात_7_1184गघ
अवग्रहेण भूपालप्रतापेन च शोषिताः । करात_7_1185कख
यथाकथंचित्तद्दुर्गं ररक्षुर्दारदा भटाः ॥ करात_7_1185गघ
अथाज्ञेय विधेर्हर्षप्र्तापपरिपन्थिनी । करात_7_1186कख
पपात महती वृष्टिरेकीकृतजलस्थला ॥ करात_7_1186गघ
दुर्गशृङ्गं हिमैः कृत्स्नं दुर्भेद्यैः पर्यवार्यत । करात_7_1187कख
अनुकूलेन विधिना संनाहैर्निहितैरिव ॥ करात_7_1187गघ
उत्थाने पातयन्कांश्चित्पतने कांश्चिदुत्क्षिपन् । करात_7_1188कख
वेधाः कन्दलयत्वेव कन्दुकक्रीडितभ्रमम् ॥ करात_7_1188गघ
ततः स्मृत्वा गृहान्वृष्टिदुःस्थास्ते दुष्टमन्त्रिणः । करात_7_1189कख
चक्रिरे पूर्ववद्राज्ञः स्कन्दावारे विसूत्रणम् ॥ करात_7_1189गघ
ऊर्ध्वस्रोतोनुसारीव तिमिः शैलहताननः । करात_7_1190कख
ततोपि चक्रे व्यावृत्तिम् राजा जरपराङ्मुखः ॥ करात_7_1190गघ
मुक्तापणः शीर्णकोशः त्यक्तश्रीकश्च्युतायुधः । करात_7_1191कख
कटकः सर्व एवाभूत्पलायनपरायणः ॥ करात_7_1191गघ
धावतः पथिभिस्तैस्तैः साक्रन्दान्राजशैनिकान् । करात_7_1192कख
पृष्ठलग्ररिपून्दीर्घा मार्गेग्रसिष्यतापगा ॥ करात_7_1192गघ
क्षौमैः सहंसमालेव साब्जषण्डेव खेटकैः । करात_7_1193कख
सशेवलेव खड्गौघैः सशिलेव तुरंगमैः ॥ करात_7_1193गघ
सौवर्णैः सथाङ्गेव राजतैर्भाजनैरपि । करात_7_1194कख
सफेनेव जनत्यक्तैरासीन्मधुमती सरित् ॥ करात_7_1194गघ
नीतानां च हतानां च दरदैः प्रसृतोदयैः । करात_7_1195कख
अभून्नदीहृतानां च संख्या काचिन्न देहिनाम् ॥ करात_7_1195गघ
अनाथवत्तथा भूतं सैन्यं त्रातुं कृतोद्यमः । करात_7_1196कख
एकस्तु सानुजो मानि नाचलन्माल्लिरुच्चलः ॥ करात_7_1196गघ
1175.
--1) Emended; A निह्रादे.
1177.
--1) Emendedl; A वातगण्डस्तदु॰.
1179.
--1) Thus or, perhaps, विसूत्रितेपि to be read fro A विसूत्रितापि.
1181.
--1) Emended; A काश्मीरकाः.
1183.
--1) Emended; A तत्पुत्रो.
[page 149]
दरद्बलाम्बुधिर्धावन्स विश्वाक्रमणोद्यतः । करात_7_1197कख
ताभ्यां वेलागिरीन्द्राभ्यामिव संस्तम्भितोखिलः ॥ करात_7_1197गघ
तौ रक्षित्वा बलं प्राप्तौ प्रसिद्धिमतुलां गतौ । करात_7_1198कख
पतिंवरेव राजश्रीर्भेजे लक्ष्येण तेजसा ॥ करात_7_1198गघ
ततः प्रभृति लोकस्य सर्वस्यासीदसौ मतिः । करात_7_1199कख
राज्यार्हौ मानिनावेतौ क्लीबोयं न तु भूपतिः ॥ करात_7_1199गघ
तथा कृत्वापि यद्राज्ञे दर्शनं परिजह्रतुः । करात_7_1200कख
तौ प्रीतिदायविमुखौ बबन्धास्थां ततो जनः ॥ करात_7_1200गघ
अथ शान्तरिपुत्रासो नगरं प्राविशन्नृपः । करात_7_1201कख
प्रतापस्तु दिशः प्रायान्मल्लराजतनूजयोः ॥ करात_7_1201गघ
तौ रामलक्ष्मणावेताविति सर्वस्तदाब्रवीत् । करात_7_1202कख
रावणप्रतिमे राज्ञि भाव्यर्थानुगुणं वचः ॥ करात_7_1202गघ
राजा तु गतलज्जः स नित्यकृत्योपमं जडः । करात_7_1203कख
कर्तुं प्रारभताखिन्नः पुनर्मण्डलपीडनम् ॥ करात_7_1203गघ
अल्पापकारमपि पार्श्वगतं निहन्ति नीचो न दूरमसमागसमप्यरातिम् । करात_7_1204कख
श्वा निर्दशत्युपलमन्तिकमापतन्तं तत्त्यागिनं न तु विदूरगमुग्ररोषः ॥ करात_7_1204गघ
ततः प्रविष्टः संप्रीतः सेवया दत्तकम्पनम् । करात_7_1205कख
मदनं सोशृणोत्स्वैरं शंसन्तं तत्पराभवम् ॥ करात_7_1205गघ
तद्रोषेण जिघांसुस्तमागो जग्राह सोपरम् । करात_7_1206कख
तस्य देवीविसृष्टाज्ञालेखोल्लङ्घनलक्षणम् ॥ करात_7_1206गघ
प्राप्तो मडवराज्यात्स क्ष्माभुजादत्तदर्शनः । करात_7_1207कख
भीतो लक्ष्मीधरस्यागान्मन्दिरं टक्क1मन्त्रिणः ॥ करात_7_1207गघ
राजा प्रसाद्यमानोपि तत्कृतेन्येन मन्त्रिणा । करात_7_1208कख
सस्मितं वीक्षितं सैन्यैस्तं सपुत्रमघातयत् ॥ करात_7_1208गघ
कोपस्मितं नरपतेरकालकुसुमं तरोः । करात_7_1209कख
वेतालस्याट्टहसितं नैवमेव प्रशाम्यति ॥ करात_7_1209गघ
ये संप्ररूढविपुलप्रणयाभिमाना निःशङ्कमीश्वरनिषेवणमाचरन्ति । करात_7_1210कख
मन्त्रानुषङ्गरभसाद्भुजगेन्द्रसख्यं प्रख्यापयन्त एव ते प्रलयं प्रयान्ति ॥ करात_7_1210गघ
कर्णेजपकुले तावन्मदनप्रलयावधिः । करात_7_1211कख
शापः सूर्यमतीदेव्याः प्रसारितभुजोभवत् ॥ करात_7_1211गघ
विक्रमालोकनेनोत्कम्पी निचिक्षेप क्षमापतिः । करात_7_1212कख
बद्ध्वा कलशराजं तं लक्ष्मीधरनिवेशने ॥ करात_7_1212गघ
विरुद्धं तस्य बद्धस्य शिक्षापेक्षामिषान्नृपः । करात_7_1213कख
तेजोवधाय सविधमुदयाख्यं व्यसर्जयत् ॥ करात_7_1213गघ
लक्ष्म्या जाज्वल्यमानं तं वीक्ष्य प्रज्वलितः क्रुधा । करात_7_1214कख
लब्धासिधेनुः कस्माच्चिन्मनस्वी सहस्रावधीत् ॥ करात_7_1214गघ
तद्भृत्यैरथ संक्रुद्धैर्निपत्य स विपादितः । करात_7_1215कख
दुर्बुद्धेस्तस्य भूभर्तुरेवं भृत्या विपेदिरे ॥ करात_7_1215गघ
मण्डले राजदण्डेन क्षतेनेव परिक्षते । करात_7_1216कख
क्षारपातोपमान्यापि प्राभूद्दुःखपरंपरा ॥ करात_7_1216गघ
अहारि काञ्चनस्थाली यैः पार्थिवगृहादपि । करात_7_1217कख
सत्यप्यहसकरे जघ्नुस्तस्करास्तादृशा विशः ॥ करात_7_1217गघ
प्रवर्धमाने मरके क्रन्दितध्वनिनिर्भरः । करात_7_1218कख
निर्घोषः प्रेतवाद्यानां न व्यरंसीद्दिवानिशम् ॥ करात_7_1218गघ
उदीपब्रुडितग्रामे वत्सरे पञ्चसप्तते । करात_7_1219कख
अखण्डं सर्वभाण्डानां दुर्भिक्षमुदजृम्भत ॥ करात_7_1219गघ
दीन्नाराणां धान्यखारिः प्राप्याभूत्पञ्चभिः शतैः । करात_7_1220कख
दीन्नारेणाभवल्लभ्यं मार्द्वीकस्य पलद्वयम् ॥ करात_7_1220गघ
ऊर्णापलस्य दीन्नारैः क्रयः षड्निरजायत । करात_7_1221कख
लवणोषणहिङ्वादेरभिधाप्यास्त दुर्लभा ॥ करात_7_1221गघ
शवैर्नद्योभवन्नम्भःसंसेकोच्छूनविग्रहैः । करात_7_1222कख
छन्नतोया गिरिस्रस्तैश्छिन्नदारुवनैरिव ॥ करात_7_1222गघ
एतद्व्यवहिता1 राजधानी दूरान्न दृश्यते । करात_7_1223कख
ध्यात्वेति सर्वतो राजा द्रुमाणाम् छेदमादिशत् ॥ करात_7_1223गघ
1207.
--1) Emended; A ठक्क.
1223.
--1) Emended; A व्यवहृता.
[page 150]
सप्रसूनफला वृक्षा गृहस्था इव पातितः । करात_7_1224कख
कुटुम्बैरिव रोलम्बै1रशोच्यन्त पदे पदे ॥ करात_7_1224गघ
प्राणापहं महादण्डं तथार्तेपि जने नृपः । करात_7_1225कख
हलावरुग्णे वृद्धोक्षे गण्डशैलमिवाक्षिपत् ॥ करात_7_1225गघ
निपीड्य लोकं कायस्थैर्महादण्डव्यवस्थया । करात_7_1226कख
पुरग्रामादिषु क्वापि न मृदप्यवशेषिता ॥ करात_7_1226गघ
अथोल्वणत्वं संप्राप्तान्निहन्तुं सर्वडामरान् । करात_7_1227कख
स दण्डभृदिव क्रुध्यन्नादिक्षन्मण्डलेश्वरम् ॥ करात_7_1227गघ
पूर्वं मडवराज्योर्व्या होलडान्तः स डामरान् । करात_7_1228कख
दत्तास्कन्दोघधीत्तांस्तान्कुलाये विहगानिव ॥ करात_7_1228गघ
घ्नता लवन्यानुन्नद्धकुन्तलोविकटाकृतिः । करात_7_1229कख
जीवन्मडवराज्यान्तस्तेन विप्रोपि निज्झितः ॥ करात_7_1229गघ
लावन्यबुद्ध्या शूलानि पान्यैरप्यथ रोपितैः । करात_7_1230कख
भीमरूपाभवद्भूमिर्भैरवस्य महानसः ॥ करात_7_1230गघ
शूले लवन्यस्यैकस्य क्रूरां विन्यस्यतो वधूम् । करात_7_1231कख
ययुः सर्वे दिशो दिशो भीता लवन्या मण्डलेश्वरात् ॥ करात_7_1231गघ
केचिद्बुभुजिरे तेषां गोमांसं म्लेच्छभूमिषु । करात_7_1232कख
अरघट्टघरट्टादिकृष्टाः केचिदवालगन्1 ॥ करात_7_1232गघ
प्रहिणोत्प्राभृतं भूरि भैरवाय महीभुजे । करात_7_1233कख
लवन्यमुण्डमालालीरखण्डा मण्डलेश्वरः ॥ करात_7_1233गघ
तोरणवलयो राजद्वारेदृश्यन्त सर्वतः । करात_7_1234कख
डामराणां करोटीभिर्घटीभिरिव निर्भराः ॥ करात_7_1234गघ
द्वारे कङ्कणवस्त्रादि लम्बमान्ं नृपौकसः । करात_7_1235कख
नेता डामरमुण्डस्य यः कोपि स किलासदत् ॥ करात_7_1235गघ
भोक्तुं डामरमुण्डानि प्राप्तविस्तीर्णतोरणाः1 । करात_7_1236कख
विदधुर्गृध्रकङ्काद्या राजद्वारोपसेवनम् ॥ करात_7_1236गघ
यत्र यत्रास्त भूपालस्तत्र तत्र व्यधुर्जनाः । करात_7_1237कख
लवन्यमुण्डैरुच्चण्डैर्विस्तीर्णास्तोरणस्रजः ॥ करात_7_1237गघ
गन्धेनाशुचिना घ्राणं कर्णो भीमैः शिवारुतैः । करात_7_1238कख
अखिद्यत शवाकीर्णे श्मशान इव मण्दले ॥ करात_7_1238गघ
बलेरकप्रपाप्रान्तल्लोकपुण्या1वधि व्यधात् । करात_7_1239कख
एकश्रेणीं मण्डलेशो डामरैः शूलकीलितैः ॥ करात_7_1239गघ
एवं मडवराज्यं स कृत्वा निर्नष्टडामरम् ॥ करात_7_1240कख
अधावत्क्रमराज्योर्वीं कर्तुं ताम्वेव पद्धतिम् । करात_7_1240गघ
अवश्यं न भविष्याम इति निश्चित्य डामराः । करात_7_1241कख
चक्रिरे क्रमराज्यस्य लौलाहे सैन्यसंग्रहम् ॥ करात_7_1241गघ
तैः सर्वैर्दत्तसंग्रामैः कुर्वद्भिः कदनं महत् । करात_7_1242कख
आस्ते स्म तत्र सुचिरं निरुद्धो मन्डलेश्वरः ॥ करात_7_1242गघ
किमन्यद्राक्षसः कश्चित्सुरतीर्थर्षिपूजितम् । करात_7_1243कख
निहन्तुं मण्डलमिदं हर्षव्याजादवातरत् ॥ करात_7_1243गघ
उल्लासो रात्रिषु दिने स्वापः क्रौर्यमुदग्रता । करात_7_1244कख
अवाङ्मयत्वं कर्वव्ये दक्षिणेशोचिते रतिः ॥ करात_7_1244गघ
इत्यादयस्तस्य केचिद्धर्मा नक्तंचरोचिताः । करात_7_1245कख
तथा हि तत्कालभवैः प्रियाः प्राज्ञैः प्रकीर्तिताः ॥ करात_7_1245गघ
अत्रान्तरे मल्लसूनुः कनीयान्यौवनोन्मदः । करात_7_1246कख
लक्ष्मीधरस्य गेहिन्या हृदयाह्लादकोभवत् ॥ करात_7_1246गघ
सा हि राजसुते तस्मिन्संसक्ता प्रातिवेश्मिके । करात_7_1247कख
नारज्यत निजे पत्यौ वानरप्रतिमाकृतौ ॥ करात_7_1247गघ
ज्ञातीनगण्यान्हत्वान्यान्कस्माद्राज्यार्हलक्षणौ । करात_7_1248कख
नावधीरुद्धतावेतौ राजन्नुच्च्लसुस्सलौ ॥ करात_7_1248गघ
इति लक्ष्मीधरेणेर्ष्यारोषादुक्तोपि भूपतिः । करात_7_1249कख
न चु1क्रोधानुतापार्तिं पूर्वज्ञातिवधाद्गतः ॥ करात_7_1249गघ
स्वयमन्यमुखेनापि स तेनोक्तस्ततोसकृत् । करात_7_1250कख
॰ ॰ 1 घाते तदौद्धत्यं ध्यात्वा साध्वसमादधे ॥ करात_7_1250गघ
ज्ञातिप्रीत्यनुवृत्त्यादि तेन विस्मरता ततः । करात_7_1251कख
संमन्त्र्य मन्त्रिभिः सार्धं दध्रे तद्विधनिश्चयः ॥ करात_7_1251गघ
आसन्नवारवनिता थक्कनाख्याथ तं व्यधात् । करात_7_1252कख
भूभर्तुर्दुरभिप्रायं तयोः कर्णपथातिथिम् ॥ करात_7_1252गघ
1224.
--1) Emended; A रोलम्भैर॰.
1232.
--1) Thus A2; A1 ॰वादयन्; G ॰वागलन्.
1236.
--1) Emended; A व्याप्ता विस्तीर्णतोरणा.
1239.
--1) A2 gloss नूतन --- यावल्लोकभवनं ( three akshara illegible).
1249.
--1) Emended; A चक्रोधा॰.
1250.
--1) A1 indicates a lacuna of two aksharas.
[page 151]
सख्या दर्शनपालेन तत्रार्थे छिन्नसंशयौ । करात_7_1253कख
निरगातां निशीथिन्यां द्वित्रैस्तावनुगैः समम् ॥ करात_7_1253गघ
षट्सप्ततेब्दे नगरान्मार्गशीर्षेथ निर्गतौ । करात_7_1254कख
उन्नास1वसतेः प्राप्तौ डामरस्योपदेशनम् ॥ करात_7_1254गघ
प्रशस्तराजो दुध्रुक्षुः सिल्लराजं निजानुजम् । करात_7_1255कख
सोभिसंधाय तौ निन्ये लवन्यो मण्डलान्तरम् ॥ करात_7_1255गघ
ततो राजपुरीं ज्यायान्प्रायात्कल्हस्य भूपतेः । करात_7_1256कख
कनीयान्प्रययौ पार्श्वं कलिञ्जरधेर1शितुः ॥ करात_7_1256गघ
तयोर्निर्गतयो राज्यं न कै1श्चिच्छ्रदधीयत । करात_7_1257कख
निमित्तज्ञेन राज्ञैव दुर्निमित्तैस्त्वशङ्क्यत ॥ करात_7_1257गघ
लक्ष्मीधरमुखेनैव प्रार्थनां हन्तुमुच्चलम् । करात_7_1258कख
चक्रे संग्रामपालस्य सोङ्गीकृत्य धनं ततः ॥ करात_7_1258गघ
स त्वनिकागतस्येषन्मल्लसूनोः कृतादरः । करात_7_1259कख
तया विशङ्कया शत्रोरासीदधिकगौरवः ॥ करात_7_1259गघ
आसन्नाभ्युदयं शत्रुं द्वेष्ट्वैव विधिचोदितः । करात_7_1260कख
शङ्काविष्करणाल्लोके नयेत्संभावनाभुवम् ॥ करात_7_1260गघ
राजपुर्याः प्रकृत्यैव काश्मीरानर्थकाङ्क्षिताः । करात_7_1261कख
प्रभविष्णौ रिपौ प्राप्ते चक्रिकायां किमुच्यताम् । करात_7_1261गघ
कांश्चिन्निकृतिकप्रायान्पार्श्वयातानथोच्चलः ॥ करात_7_1262कख
गमागमान्कृतोद्योगो डामराणामकारयत् ॥ करात_7_1262गघ
डामरास्तु महोत्साहा1स्तमानेतुं व्यसर्जयन् । करात_7_1263कख
राज्ञा विप्रकृता1 दूतान्वितीर्णोपायनान्बहून् ॥ करात_7_1263गघ
तं सूर्यवर्मचन्द्रस्य तनयो जनलाभिधः । करात_7_1264कख
चकारोपचितोत्साहं मायादूतैर्विसर्जितैः ॥ करात_7_1264गघ
वीक्ष्य डामरदूतांस्ताञ्जहता राजतो भयम् । करात_7_1265कख
व्यक्तं संग्रामपालेन निन्ये माहात्म्यमुच्चलः ॥ करात_7_1265गघ
स कार्यगौरवात्प्रह्वो मूर्ध्नि कर्पूरचूर्णनम् । करात_7_1266कख
कृत्वा तमविनाशाय यावद्विस्रष्टुमैहत ॥ करात_7_1266गघ
तावत्कलशराजाख्यस्तद्देशे मुख्यटक्कुरः । करात_7_1267कख
हर्षदेवार्पितोत्कोचस्तमेत्य विजनेब्रवीत् ॥ करात_7_1267गघ
राज्ञः प्रसादनं त्यक्त्वा तवोच्चलहितैषिणः । करात_7_1268कख
कामधेनुं विनिर्धूय छागकण्ठग्रहे ग्रहः ॥ करात_7_1268गघ
कोयं काश्मीरभूपानां कास्य शक्तिस्तपस्विनः । करात_7_1269कख
आराधनेन तद्राज्ञो विधेहि स्वमसाध्वसम् ॥ करात_7_1269गघ
अयं राजगिरौ दुर्गे स्थाप्यतां पार्थिवस्ततः । करात_7_1270कख
स्यान्मनीषितवर्षी वस्त्रासान्मित्रं च सर्वदा ॥ करात_7_1270गघ
तेनेति प्रभुराख्यातः खशानां स मिताशयः । करात_7_1271कख
तद्भीतः स्वार्थलुब्धश्च तथेति प्रत्यपद्यत ॥ करात_7_1271गघ
तमभ्यधाच्च नो बन्द्धुं शक्तोहममुमुद्यतम् । करात_7_1272कख
त्वयैव बध्यतामेष मिषतः प्रेषितोन्तिकम् ॥ करात_7_1272गघ
इत्युक्त्वा तं स्ववसतिं विसृज्यावददुच्चलम् । करात_7_1273कख
प्रातः कलशराजस्य त्वया त्वया गन्तव्यमन्तिकम् । करात_7_1273गघ
इह प्रधानामात्योसौ तेन ते स्यादनत्ययः । करात_7_1274कख
ततो विपक्षोच्छित्त्यै त्वां प्रतिमोक्ष्यामि सानुगम् ॥ करात_7_1274गघ
अथ तद्वसतिं गन्तुं चलितोन्येद्युरुच्चलः । करात_7_1275कख
प्राग्दुर्निमित्तैस्तत्कृत्यमाप्तैरथ विबोधितः ॥ करात_7_1275गघ
मन्त्रे भिन्ने निवृत्तं तं श्रुत्वा खशनृपान्तिकम् । करात_7_1276कख
कुप्यन्कलशराजोथ सज्जसैन्यः समाययौ ॥ करात_7_1276गघ
तमास्कन्दाय संप्राप्तं जानञ्शस्त्रभृतां वरः । करात_7_1277कख
ऐच्छद्रणाय निर्गन्तुं निजभृत्यैः सहोच्चल्लः ॥ करात_7_1277गघ
क्षोभे संप्रस्तुते तं स सान्त्वयित्वा खशाधिपः । करात_7_1278कख
तिष्ठन्कलशराजेन सहानिन्ये निजां सभाम् ॥ करात_7_1278गघ
निषेधाधायिनो भृत्यान्स विधूयौजसां निधिः । करात_7_1279कख
सज्जः खशसमाजं तं कोपकम्प्राधरोविशत् ॥ करात_7_1279गघ
द्रष्टुं तं1 नाशकत्कश्चित्कल्पान्तार्कमिवोल्बणम् । करात_7_1280कख
क्रुद्धं कलशराजो वा राजा वा तेजसाम् निधिम् ॥ करात_7_1280गघ
स विविक्तीकृते1 धाम्नि खशाधी2शं समन्त्रिणम् । करात_7_1281कख
सान्त्वयन्तं महातेजाः कोपरूक्षाक्षरोब्रवीत् ॥ करात_7_1281गघ
1254.
--1) Thus A1; A2 gloss उचसो, corr. by later hand into उत्रास; A3 reads उत्त्रास.
1256.
--1) Thus corr. by A1 from कालि॰.
1257.
--1) Emended; A .
1263.
--1) Thus A1; A later hand corrects डामरांस्तु महोत्साहांस्त॰ and विप्रकृतान्दू॰.
1280.
--1) Emended; A तन्नाश॰.
1281.
--1) Emended; A कृतो.
--2) Emended; A खशादीशं.
[page 152]
पूर्वं दार्वाभिसारेभूद्भारद्वाजो नरो नृपः । करात_7_1282कख
नरवाहननामास्य सूनुः फुल्लमजीजनत् ॥ करात_7_1282गघ
स सातवाहनं1 तस्माच्चन्दोभूत्तत्सुतः सुतौ । करात_7_1283कख
गोपालसिंहराजाख्यौ चन्दुराजोप्यवाप्तवान् ॥ करात_7_1283गघ
बह्वात्मजः सिंहराजो दिद्दाख्यां तनयां ददौ । करात_7_1284कख
क्ष्माभुजे क्षेमगुप्ताय सावीरा भ्रातृनन्दनम् ॥ करात_7_1284गघ
राज्ये संग्रामराजाख्यं व्यधादुदयराजजम् । करात_7_1285कख
भ्रातापि कान्तिराजोस्या जस्स1राजमजीजनत् ॥ करात_7_1285गघ
पितानन्तस्य संग्रामो जस्सस्तन्वङ्गगुङ्गयोः । करात_7_1286कख
अनन्तात्कलशक्ष्माभृद्गुङ्गान्मल्लोप्यजायत ॥ करात_7_1286गघ
कलशाद्घर्षदेवाद्या जाता मल्लात्तथा वयम् । करात_7_1287कख
कोयमित्यादि तन्मन्दैः क्रमेस्मिन्कथ्यते कथम् ॥ करात_7_1287गघ
पृथिव्याम् वीरभोज्यायां क्रमो वा क्वोपयुज्यते । करात_7_1288कख
वीरस्य च सहायोस्तु कः स्वबाहुद्वयत्परः ॥ करात_7_1288गघ
दिष्ट्या तदनुकम्प्यानां मूर्ध्नि हस्तमिवास्पृशन् । करात_7_1289कख
काश्मीरिकाणां1 भूपानां नाभूवं कुलपांसनः ॥ करात_7_1289गघ
तस्माद्द्रक्ष्यथ मे शक्तिमित्युक्त्वा निर्गतस्ततः । करात_7_1290कख
विजयाय स पत्तीनां शतेनानुगतोचलत् ॥ करात_7_1290गघ
निहतं शशमादाय तद्याग्रे कश्चिदाययौ । करात_7_1291कख
स तेन सुनिमित्तेन प्राप्तां मेने रिपुश्रियम् ॥ करात_7_1291गघ
अरघट्टघरट्टादिकृष्टिमुत्सृज्य निर्गताः । करात_7_1292कख
डामरा वाट्टदेवाद्यास्तं यान्तमुपतस्थिरे ॥ करात_7_1292गघ
कटकस्थस्य संग्रामपालस्यायातमन्तिकात् । करात_7_1293कख
तद्देव्यो राजपुर्यन्तः खिन्नं निन्युः प्रसन्नताम् ॥ करात_7_1293गघ
भुक्त्वा तद्वसतेर्गच्छन्स्वावासं स दिनात्यये । करात_7_1294कख
सैन्यैः कलशराजस्य दत्तास्कन्दोभवद्बहिः ॥ करात_7_1294गघ
राज्ञीभिर्निर्गमात्तस्मिन्द्वारम् संरोध्य वारिते । करात_7_1295कख
तदीयाः सैनिका युद्धे लोष्टा1वट्टादयो हताः ॥ करात_7_1295गघ
मध्यं प्रविश्य शमिते प्रधानैस्तत्र संयुगे । करात_7_1296कख
सोल्पसैन्योपि संवृत्तः सुतरामल्पसैनिकः ॥ करात_7_1296गघ
चैत्रस्य पौर्णमास्यन्तः कृच्छ्रमप्यनुभूतवान् । करात_7_1297कख
वैशाखासितपञ्चम्यां यात्रामत्रस्तधीर्व्यधात् ॥ करात_7_1297गघ
विसृज्य वाट्ट1देवादीन्विप्रवाय स्ववर्त्मभिः2 । करात_7_1298कख
आललम्बे2 प्रवेशेच्छां क्रमराज्याध्वना स्वयम् ॥ करात_7_1298गघ
यं राजोदयसीहान्ते कपिलं क्षेमजा1त्मजम् । करात_7_1299कख
अस्थापयल्लोहरोर्व्या स विशन्तं मुमोच तम् ॥ करात_7_1299गघ
स्वयमग्रे समग्राणां खड्गचर्मधरो व्रजन् । करात_7_1300कख
पलायने पूर्वशिष्यान्पर्णोत्से तद्भटान्व्यधात् ॥ करात_7_1300गघ
बद्ध्वा निःशङ्कमासीनं द्वारेशं सुज्जकाभिधम् । करात_7_1301कख
कश्मीरानामिषाकाङ्क्षि क्षिप्रं श्येन इवापतत् ॥ करात_7_1301गघ
तं डमाश्च कतिचित्खाशिकाश्चाद्रिसंश्रयाः । करात_7_1302कख
राजद्विपः प्राप्तमात्रं सर्वतः पर्यवारयन् ॥ करात_7_1302गघ
तमाकाशादिव स्रस्तं भुवो गर्भादिवोत्थितम् । करात_7_1303कख
निशम्यातर्कितं प्राप्तं चकम्पे हर्षभूपतिः ॥ करात_7_1303गघ
मा भूदसौ बद्धमूलः क्रमराज्यान्तरस्थितम्1 । करात_7_1304कख
मा वधीन्मण्डलेशं च ध्यायान्नित्याकुलोथ सः ॥ करात_7_1304गघ
विलम्बमाने संनद्धसैनिके दण्डनायके । करात_7_1305कख
त्वरितं प्राहिणोत्पट्टं वितीर्णासंख्यनायकम् ॥ करात_7_1305गघ
दैवोपहतवीर्यो वा क्रान्तो वा द्रोहचिन्तया । करात_7_1306कख
अभ्यमित्रीणताम् त्यक्त्वा स तु मार्गे व्यलम्बत ॥ करात_7_1306गघ
अन्यांश्च यान्यांस्तिलकराजादीन्व्यसृजन्नृपः । करात_7_1307कख
ते ते पट्टं समासाद्य नाकुर्वन्नग्रनिर्गमम् ॥ करात_7_1307गघ
दण्डनायकमु1ख्येपि लोके राज्ञा विसर्जिते । करात_7_1308कख
याते विमूढतां प्राप बद्धमूलत्वमुच्चलः ॥ करात_7_1308गघ
वराहमूलं प्रविशन्नागतां द्विषतां बलात् । करात_7_1309कख
अश्वां सुलक्षणोपेतां राजलक्ष्मीमिवासदत् ॥ करात_7_1309गघ
महावराहमौलिस्रक्तस्य मूर्ध्नि पपात च । करात_7_1310कख
तदसंस्थितया पृथ्व्या वरणार्थमिवार्पिता ॥ करात_7_1310गघ
1283.
--1) Emended; A सार्थवाहनं. Cf. vi.367.
1285.
--1) Thus corr. by A3 from A1 ॰स्यास्सज्जरा॰.
1289.
--1) Emended; A काश्मीरकाणां.
1295.
--1) Thus A1; corr. by later hand into लोष्टवद्दा॰.
1298.
--1) Emended; A1 वद्द॰.
--2) न्विप्लवा and र्त्म supplied by A3 in space left by A1.
--3) Emended; A आललम्ब.
1299.
--1) Thus A; perhaps, to be emended क्षेमटा॰. Cf. vii. 482.
2304.
--1) Emended; A ॰स्थितिम्.
2308.
--1) Thus A1; A3 ॰नायकसख्ये.
[page 153]
काकाद्यवैद्य1कुलजैर्योधैः संरुद्धपद्धतिः । करात_7_1311कख
स हुष्कपुरमुत्सृज्य क्रमराज्योन्मुखो ययौ ॥ करात_7_1311गघ
अत्रान्तरे तमायान्तमाकर्ण्योत्सेकमागतैः । करात_7_1312कख
विद्रवोन्मुखतां निन्ये डामरैर्मण्डलेश्वरः ॥ करात_7_1312गघ
तैर्हि प्रागेव भङ्गं स नीतो हत्वा महाभटान् । करात_7_1313कख
यशोराजमुखान्भूरीन्ययौ मन्दप्रतापताम् ॥ करात_7_1313गघ
शनैरपसरन्सोथ तारसूलकमासदत् । करात_7_1314कख
उच्चलाधिष्ठितास्तेपि विद्विषन्तस्तमन्वयुः ॥ करात_7_1314गघ
समेतानन्तसैन्येन तेन तत्र चिरं धृतः । करात_7_1315कख
उच्चलप्रलयाभ्रस्य पौरस्त्यानिलविभ्रमः ॥ करात_7_1315गघ
सैन्ययोरुभयोस्तत्र जयश्रीकरिणीकृते । करात_7_1316कख
बभूव तुल्यसंघर्षः सेर्ष्ययोरिव दन्तिनोः ॥ करात_7_1316गघ
आनन्दनामाप्युत्पिञ्जोत्थानमुच्चलमातुलः । करात_7_1317कख
चक्रे भडवराज्येथ निविडीकृतडामरः ॥ करात_7_1317गघ
तद्विप्लवे डामरौघा दिग्देशेभ्यः सहस्रशः । करात_7_1318कख
उन्ममज्जुर्हिमापाये रन्ध्रेभ्य इव षट्पदाः ॥ करात_7_1318गघ
तत्क्षणं क्षीणभाग्यस्य यथा द्वारपतितस्तथा । करात_7_1319कख
कायस्थः कम्पने राज्ञः सहे1लोभू2न्महत्तमः ॥ करात_7_1319गघ
आनन्देन कृतास्कन्दो बहुशो विहिताहवः । करात_7_1320कख
औज्झीन्मडवराज्यं स न यत्तद्बह्वभूततदा ॥ करात_7_1320गघ
अथाद्भुतप्रतापेन वेष्टयित्वा महाचमूम् । करात_7_1321कख
उच्चलेनाहवे बद्धः ससैन्यो भण्डलेश्वरः ॥ करात_7_1321गघ
न विद्मः किं तदा वृत्तं योधानां यत्किलाविदन् । करात_7_1322कख
ते सखड्गाश्वसंनाहा बद्धा वयमिति स्फुटम् ॥ करात_7_1322गघ
तथा बद्धोपि निर्दध्यौ स भव्यः प्रभवे हितम् । करात_7_1323कख
स्वामिभक्तिर्विपर्येति पर्यन्तेपि न मानिनाम् ॥ करात_7_1323गघ
तूर्णं पुरप्रवेशाय सोथ प्रैरयदुच्चलम् । करात_7_1324कख
विश्वास्य नेतृगन्योस्ति क्षण इत्यस्सकृद्ब्रुवन् ॥ करात_7_1324गघ
विशतस्तस्य चानेकैः पुरग्रामाद्यलुण्ठयत् । करात_7_1325कख
कर्मणानेन कौलीनमस्यास्त्विति विचिन्तयन् ॥ करात_7_1325गघ
परिहासपुरे तेन स ततः संप्रवेशितः । करात_7_1326कख
श्वभ्राम्बुविषमाद्यस्मान्निर्गमोत्यन्तदुर्गमः ॥ करात_7_1326गघ
तत्रोच्चलं चतुःशाले स्वं च दग्धुमचूचुदत् । करात_7_1327कख
निजान्स निशि ते तत्तु न चक्रुस्तद्धितैषिणः ॥ करात_7_1327गघ
यथा चित्तं तथास्य स्यात्कायश्चेत्साहसक्षमः । करात_7_1328कख
तदात्मनिरपेक्षस्य किं न सिध्येन्मनीषितम् ॥ करात_7_1328गघ
क्लीबच्छन्नवपुस्त्वचा सह वसत्यच्छेद्यया कच्छपो निर्वर्मा रणकर्मसाहसमहोत्साहश्च सिंहः सदा । करात_7_1329कख
धिक्प्रादुष्कृतपक्षपातरभसो नीचेषु मुधो विधिर्वीराणां कुरुते शरीरमभितो वैकल्यशल्याहतम् ॥ करात_7_1329गघ
संदिदेशाथ स क्ष्मापमाकृष्यायं मयाग्रतः । करात_7_1330कख
सृगाल इव ते क्षिप्तह् क्षिप्रं निर्गत्य बध्यताम् ॥ करात_7_1330गघ
ततः समस्तसामन्तसैन्यसंततिसंयुतः । करात_7_1331कख
अद्य मृत्युर्जयो वेति निश्चित्य निरगान्नृपः ॥ करात_7_1331गघ
स प्राणसंशये सर्वायासप्रशममादिशत् । करात_7_1332कख
पटहोद्घोषणेनासीत्प1रैरनुगतोखिलैः ॥ करात_7_1332गघ
प्राप्तं भरतसेत्वग्रं घ्नन्तः सैन्यं विरोधिनम् । करात_7_1333कख
आजानेयैः राजभृत्याः क्षणान्मार्गमलङ्घयन् ॥ करात_7_1333गघ
क्षुभितेब्धाविवायाते राजसैन्ये द्विषद्बलम् । करात_7_1334कख
मण्डलेश्वर एवान्तःप्रविष्टो निरनाशयत् ॥ करात_7_1334गघ
अथ्जोच्चलबले भग्ने विदुद्रुः केपि जाङ्घिकाः । करात_7_1335कख
श्रान्ता राजविहारं च प्राविशन्केपि डामराः ॥ करात_7_1335गघ
त्रिल्लसेनाभिधं दृष्ट्वा प्रविष्टं1 डामरं परे । करात_7_1336कख
उच्चलोसाविति भ्रान्त्या विहारं तमदाहयन् ॥ करात_7_1336गघ
सोमपालाभिधेनारिहयारोहान्तरे चिरम् । करात_7_1337कख
कुर्वन्दर्शनपालस्य पितृव्येण सहाहवम् ॥ करात_7_1337गघ
यत्नाज्जनकचन्द्राद्यैर्मानी व्यावर्तितो रणात् । करात_7_1338कख
परिहासपुरात्प्रायान्मृत्युवक्त्रादिवोच्चलः ॥ करात_7_1338गघ
1311.
--1) Thus A1; corr. by later hand into कांकाद्यवैश्य॰.
1319.
--1) Emended; A सहलो.
--2) Emended; A ॰भूमहन्तमः.
1332.
--1) Doubtful; thus emended with C; A ॰सीत्पारैर॰.
1336.
--1) Thus A1; corr. by later hand into प्रविष्टा.
[page 154]
वितस्तां गौरिकाबाल1ग्रामात्तीर्त्वा हयान्वितः । करात_7_1339कख
स डामरैः सह पुनः प्रययौ तारमूलकम् ॥ करात_7_1339गघ
जयेन तावन्मात्रेण कितवोल्प इवोन्मदः । करात_7_1340कख
राजा प्रशंसन्नानन्दं राजधानीं न्यवर्तत ॥ करात_7_1340गघ
जीवन्तमप्यरिं श्रुत्वा न पश्चादलगत्स यत् । करात_7_1341कख
आसन्नुच्छ्वसितास्तेन भङ्गभाजोपि डामराः ॥ करात_7_1341गघ
यातान्पलाय्य ताञ्ज्येष्ठामूलीये मासि सर्वतः । करात_7_1342कख
भूयोपि संघटयितुम् स्थिरधीरैच्छदुच्चलः ॥ करात_7_1342गघ
स्वदोर्मात्रसहायस्य परायत्तस्य मानिनः । करात_7_1343कख
दुर्भिक्षान्तर्महोद्योगः स तस्य विषमोभवत् ॥ करात_7_1343गघ
तन्मध्येतिदरिद्रोपि संप्राप्तं स ररक्ष यत् । करात_7_1344कख
तमुत्पाद्यानवद्राजा श्रीपरीहासकेशवम् ॥ करात_7_1344गघ
तस्मिन्विघटिते पांसुः कपोतच्छदधूसरः । करात_7_1345कख
रोदसीच्छादनं हर्षशीर्षच्छेदावधि व्यधात् ॥ करात_7_1345गघ
प्रागन्धकारो1 देशेस्मिन्दिवसेपि व्यजृम्भत । करात_7_1346कख
रूपिकादिवसालोक इति यत्पप्रथे जने ॥ करात_7_1346गघ
निवेशिते परीहासकेशवे प्रशशाम तत् । करात_7_1347कख
तस्मिन्नुन्मूलिते भूयः सार्धं मासमजृम्भत ॥ करात_7_1347गघ
किंचिदुच्छ्वसिते राज्ञि मन्दोद्रेकतया रिपोः । करात_7_1348कख
दिशा शूरपुरस्याथ सुस्सलः प्रयदृश्यत ॥ करात_7_1348गघ
अवनाहे1 स हि वसन्नुपालम्भपरैः पितुः । करात_7_1349कख
संदेशैः शंसतो ज्येष्ठमौदासीन्यादपाहृतः ॥ करात_7_1349गघ
दत्तान्कल्हक्षितीशेन कांश्चिददाय वाजिनः । करात_7_1350कख
चिरेण राजदाक्षिण्यमौज्झीत्तेन व्यलम्बत ॥ करात_7_1350गघ
आरम्भादुदयान्तं च तिष्ठन्वैरेपि निष्ठुरे । करात_7_1351कख
साम प्रयुयुजे मोहा1वहं मायानिधी रिपोः ॥ करात_7_1351गघ
जित्वा माणिक्यनामानं तेन सेनापतिं रणे । करात_7_1352कख
प्रापि शूरपुरद्रङ्गाज्ज्यश्रीः श्रीश्च भूयसी ॥ करात_7_1352गघ
तस्याभ्युदयपात्रस्य तया संप्राप्तया श्रिया । करात_7_1353कख
आरब्धिसमयः कृत्स्नः स विभूत्यद्भुतोभवत् ॥ करात_7_1353गघ
मण्डलेश्वरपट्टादीनविचिन्त्योच्चलं ततः । करात_7_1354कख
प्राहिणोन्नृपतिर्योद्धुं सुस्सलं क्षिप्तकारिणम् ॥ करात_7_1354गघ
तेन शूरपुरे भग्नास्तद्योधाः शौर्यशालिना । करात_7_1355कख
भूयांसह् प्रलयं प्रापुर्मग्ना वैतरणीजले ॥ करात_7_1355गघ
तत्र दर्शनपालस्य स्वामिद्रोहकृतो वपुः । करात_7_1356कख
विक्रामतो न संस्पृष्टं खिन्नयेव जयश्रिया ॥ करात_7_1356गघ
राजसैन्यं तदन्येद्युर्हतशेषं पलायितम् । करात_7_1357कख
लोकपुण्ये निवसतः सहेलस्यान्तिकं ययौ ॥ करात_7_1357गघ
सुस्सलापातकल्पान्तं विशङ्क्यापि सहेलकः । करात_7_1358कख
तैस्तैर्भग्नैर्बलैः साकं नगरं प्राविशत्ततः ॥ करात_7_1358गघ
एवमभ्येत्य नृपतौ सुस्सलेन विसूत्रिते । करात_7_1359कख
अवाप तारमूलस्थः प्रतिष्ठां पुनरुच्चलः ॥ करात_7_1359गघ
बिभ्यद्भिस्तुरगनीकात्प1त्तिप्रायैः स डामरैः । करात_7_1360कख
आनिन्ये शैलदुर्गेण भूयो लहरवर्त्मना ॥ करात_7_1360गघ
राजाप्युदयराजाख्यं कृत्वा द्वारपतिं पुनः । करात_7_1361कख
प्राहिणोदुच्चलं जेतुं लहरं मण्डलेश्वरम् ॥ करात_7_1361गघ
ततः पद्मपुरं प्राप्ते मातुले मल्लजन्मनोः । करात_7_1362कख
न कोपि कम्पनं भूपान्मन्त्री त्रासातुरोग्रहीत् ॥ करात_7_1362गघ
को मेस्तीति विनिश्वस्य वदतोथ महीपतेः । करात_7_1363कख
अधिकारस्रजं हस्ताच्चन्द्रराजः समाददे ॥ करात_7_1363गघ
अनाशीः शयने मृत्युर्येषां तेषां स वंशजः । करात_7_1364कख
श्रीजिन्दुराजमुख्यानामौचित्यं प्रत्यपाद्यत ॥ करात_7_1364गघ
स द्रौणिरिव निर्नष्टे काले सेनापतिः कृतः । करात_7_1365कख
निर्गत्य तत्पद्मपुरादरिसैन्यं न्यवारयत् ॥ करात_7_1365गघ
विपक्षः कम्पनेशः स तेन क्ष्मां क्रामता1 शनैः । करात_7_1366कख
नवम्यां शुक्लनभसो हतोवन्तिपुरान्तरे ॥ करात_7_1366गघ
स हि गोवर्धनधरोपान्ते कुर्वद्भिराहवम् । करात_7_1367कख
स्वसैन्यैर्वर्जितो गीतं शृण्वन्परिमितानुगः ॥ करात_7_1367गघ
1339.,
--1) A2 gloss परिहासपुरसमीपे गुरिकाबलमस्ति.
1346.
--1) Emended; A ॰कारदेशे॰.
1349.
--1) Thus A1; A2(?) अशनाहे; A3 gloss पौदुपावग्रामे.
1351.
--1) Emended; A मोहौवहं.
1360.
--1) Emended; A ॰नीकान्पत्ति॰.
1366.
--1) Emended; A क्रमता.
[page 155]
प्रविस्यारिहयरोहैर्वितस्तातीरवर्त्मना । करात_7_1368कख
प्राप्तोकस्माद्वधं लेभे प्रमत्तानां शुभं कुतः ॥ करात_7_1368गघ
प्रहितं चन्द्रराजेन क्ष्मापतिर्वीक्ष्य तच्छिरः । करात_7_1369कख
भूयो जयाशामकरोदानुकूल्यं विदन्विधेः ॥ करात_7_1369गघ
वैमुख्येन व्रजन्कुर्यात्सांमुख्यैरन्तरा विधिः । करात_7_1370कख
प्रत्यागमभ्रमं सिंह इव व्यावृत्य वीक्षितैः ॥ करात_7_1370गघ
अथ लब्धबलश्चन्द्रराजोमन्दोद्यमोविशत् । करात_7_1371कख
विजयक्षेत्रमाकर्षन्कटकं दशधाष्टधा ॥ करात_7_1371गघ
तुलाधर इव स्रष्टा साम्यभङ्गं न चक्षमे । करात_7_1372कख
तदा द्वयोः कटकयोस्तुलायाः पुटयोरिव ॥ करात_7_1372गघ
प्राoतो यतस्तृतीयस्मिन्दिवसे मण्डलेशितुः । करात_7_1373कख
अकालवृष्टिविवशं लहरे व्यद्गवद्बलम् ॥ करात_7_1373गघ
शीतवातहता योधा मग्नाः केदारकर्दमे । करात_7_1374कख
तुरगासितनुत्रादि द्राक्तिर्यञ्च इवामुचन् ॥ करात_7_1374गघ
उच्चलेन ततो रक्ष्यमाणमप्यार्द्रचेतसा । करात_7_1375कख
प्राप्तं जनकचन्द्राद्या निजघ्नुर्मण्डलेश्वरम् ॥ करात_7_1375गघ
हर्षभूभृद्भृत्यवर्गे द्रोहशङ्काङ्किते परम् । करात_7_1376कख
कलेवरव्ययात्कीर्तिः क्रीता तेनैव मन्त्रिणा ॥ करात_7_1376गघ
ध्रुवं संस्पर्धतो वन्द्या देवशर्मादयोस्य ते । करात_7_1377कख
न चेत्कोपि विपर्यासे दोषमुद्घोषयेज्जनः ॥ करात_7_1377गघ
लवन्योन्मूलनारातिव्यूहव्यामोहनादयः । करात_7_1378कख
विध्यधीने फले ध्याते स्तुत्याः कस्य न तत्क्रियाः ॥ करात_7_1378गघ
किं पतालतमो न हन्ति हिमगुः किं नो विषं भीतये पानीयं गिलतः किमान्तरशिखिध्वस्त्यै न धन्व1न्तरिः । करात_7_1379कख
सर्वत्रैकपदे प्रयात्यफलतां वाच्यो जडो नाम्बुधिः सिधेर्दैवविधेयतां विमृषतां स्तुत्यैव वस्तुज्ञता ॥ करात_7_1379गघ
स्वामिकृत्योद्यमस्तुत्यसूतूतिषु स्त्रीषु पूज्यताम् । करात_7_1380कख
गज्जा तज्जननी स्वस्य नमस्यन्त्यविशचिताम् ॥ करात_7_1380गघ
साहसे सा हि तनये यत्र तत्र महीभुजा । करात_7_1381कख
प्रहीयमाणे तं स्नेहमोहिताह स्म भूभुजं ॥ करात_7_1381गघ
अनन्यसंततेरेकं सुतमेतं प्रभो मम । करात_7_1382कख
मा नियुङ्क्था1 यत्र तत्र कार्ये संदेहितासुनि ॥ करात_7_1382गघ
स तामकथयन्मातर्यथा तेनन्यसंततेः । करात_7_1383कख
तथा मेनन्यभृत्यस्य सोयमेकोवलम्बनम् ॥ करात_7_1383गघ
स्वसंभवस्य तां1 भर्तुर्भक्तिसंभावनामसौ । करात_7_1384कख
प्राप्तप्रतिष्ठानिष्ठायां मेने मानवती सती ॥ करात_7_1384गघ
उच्चलस्य क्षणे तस्मिन्हिरण्यपुरमूयुषः । करात_7_1385कख
राज्याभिषेकं संभूय तत्रत्या ब्राह्मणा ददुः ॥ करात_7_1385गघ
नृपमत्यन्तविवशं प्रसङ्गे तत्र मन्त्रिणः । करात_7_1386कख
भूयांसः सन्ति तैः सार्धं व्रज तल्लोहलराचलम् ॥ करात_7_1386गघ
प्रजा एव ततः शान्तोत्कण्ठा नवनृपं प्रति । करात_7_1387कख
त्वामानेष्यन्ति न चिराद्दिनैर्वा स्वयमेष्यसि ॥ करात_7_1387गघ
सोभ्यधादवरोधस्त्रीकोशसिंहासनाद्यहम् । करात_7_1388कख
असामान्यं परित्यज्य गन्तुं सपदि नोत्सहे ॥ करात_7_1388गघ
पुनस्तेकथयन्नाप्ता यान्तोध्यारुह्य वाजिनः । करात_7_1389कख
पृष्ठे विन्यस्य नेष्यन्ति कोशान्तःपुरयोषिँतः ॥ करात_7_1389गघ
श्वपाकीकामुकोप्यासीद्यस्मिंस्तदपरोपि चेत् । करात_7_1390कख
सिंहासनं समारोहेत्काभिमानक्षतिस्ततः ॥ करात_7_1390गघ
आस्तामेतत्परं ब्रूथ मन्तमित्यथ चोदिताः । करात_7_1391कख
ते पार्थिवेन भूयोपि ससंरम्भं बभाषिरे ॥ करात_7_1391गघ
क्षत्रधर्मं पुरस्कृत्य शासतां क्ष्मां क्षमाभुजाम् । करात_7_1392कख
को दैन्य1स्यावकाशः स्यादाशीर्येषां मृधे वधः ॥ करात_7_1392गघ
अनुद्योगश्च लज्जा च भयं द्वैधं च मन्त्रिणा । करात_7_1393कख
भूभुजां व्यसनोल्लासे शत्रवो न तु गोत्रिणः ॥ करात_7_1393गघ
कार्यं न पश्येदलसः स्वयं यो भृत्येषु विन्यस्तसमस्तकृत्यः । करात_7_1394कख
यष्ट्याश्रयस्येव विनष्टदृष्टेः पदे पदे तस्य किलोपघातः ॥ करात_7_1394गघ
1379.
--1) Emended; A धान्व॰.
1382.
--1) Emended; A नियुक्या.
1384.
--1) Emended; A ता भर्तु॰.
1392.
--1) Thus A1; corr. by later hand into सैन्य॰.
[page 156]
तज्जेह1मस्य स्वयमात्तशस्त्रः स्वल्पस्य शत्रोः कलयन्नवज्ञाम् । करात_7_1395कख
एवं किलादीर्घमतिर्ददाति स्वयम् प्रवृद्धिं त्रपया विमुग्धः ॥ करात_7_1395गघ
कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति । करात_7_1396कख
अयं प्रथीयानयमप्रतिष्ठ इत्येष निष्ठानुचितोभिमानः ॥ करात_7_1396गघ
पराभवाधायि भयं जिवीषोः सर्वाङ्गवैकल्यवताहितेन । करात_7_1397कख
येनाभियुक्तः स समस्तसंपत्पूर्णोपि वैकल्यहतत्वमेति ॥ करात_7_1397गघ
लब्धस्थितिः स्फीतविभूतिपात्रं दीनोभियोक्ता परपिण्डवृत्तिः । करात_7_1398कख
आद्ये कथं नाम पराभवः स्याद्भयं भेवेच्चेह न तत्र1 भावः ॥ करात_7_1398गघ
अमात्यवैमत्यवशेन निष्ठा दृष्टा न कार्यस्य तनीयसोपि । करात_7_1399कख
वैशाखरज्जोरिव कर्षकाभ्यां पर्याययोगेन कृते विकर्षे ॥ करात_7_1399गघ
समग्रशक्तेरेकेनाप्याशाक्रान्तस्य भूपतेः । करात_7_1400कख
वैरी सर्वाङ्गहीनोपि राज्यमायुश्च कर्षति ॥ करात_7_1400गघ
यत्र द्विषष्तत्र याहि क्रान्तां च मेदिनीम् । करात_7_1401कख
पातार्थी न चिरादेवं पुनर्जयमवाप्स्यसि ॥ करात_7_1401गघ
विधुरेपि विधौ शूरसहस्रपरिवारितैः । करात_7_1402कख
पतद्भिराहवे भूपैः ख्यात्याभिख्योपलभ्यते ॥ करात_7_1402गघ
नृत्यच्छिन्नशिरोधरोद्धुरनटे1 ज्यालाबु2वीणागुणप्रक्वाणिन्युदयच्छिवा2मुखशिखिज्वालाप्रदीपाङ्कुरे । करात_7_1403कख
धन्याः केप्युप2लभ्य वीरशयने शान्ताभिमानज्वरोल्लाघश्लाव्यशरीरतासफलितस्निग्धाशिषः शेरते ॥ करात_7_1403गघ
उदात्तमित्यन्तकृत्यं संचित्य1 कितवा इव । करात_7_1404कख
राज्ये भजन्ते दीव्यन्तः क्षत्रियास्त्रासहीनताम् ॥ करात_7_1404गघ
मन्त्रान्तरानुयोक्तारं तदप्युत्सृज्य मन्त्रितम् । करात_7_1405कख
परुषं1 प्राप्तकालं च ते निःश्वस्य तमब्रुवन् ॥ करात_7_1405गघ
उत्कर्षवदसूंस्त्यक्तुमपि शक्नोषि संकटे । करात_7_1406कख
अन्यथानुचितं किंचित्प्राप्स्यस्यहितचिन्तितम् ॥ करात_7_1406गघ
स तानुवाच स्वं हन्तुं न शक्तोहं ततो मयि । करात_7_1407कख
भवद्भिरेव विषमे प्रहर्तव्यमुपस्हिते ॥ करात_7_1407गघ
गिरं कापुरुषस्येव क्लैव्यग्रस्तस्य तां प्रभोः । करात_7_1408कख
सबाष्पास्तेनुशोचन्तः पुनरेवं बभाषिरे ॥ करात_7_1408गघ
प्रतीकाराय नः शक्तिर्न चेद्दैवहतौसजाम् । करात_7_1409कख
प्रत्युतैवंविधे कृत्ये प्रसरेयुः कराः कथम् ॥ करात_7_1409गघ
पशून्पुरुषरूपान्स नूनं भूभृत्पुपोष तान् । करात_7_1410कख
दुःखेनोदखनंस्तस्य ये तादृग्दैन्यमीयुषः ॥ करात_7_1410गघ
युगान्तानपि जीवित्वा कायः सापाय एव यः1 । करात_7_1411कख
तत्यागमात्रसाध्येर्ये धिग्दैन्यमनुजीविनाम् ॥ करात_7_1411गघ
योषितोपि विशन्त्यग्निं यं ध्यात्वा विस्मृतिं व्रजेत् । करात_7_1412कख
भर्तृस्नेहः स पुंसोपि यस्य कोन्यस्ततोधमः ॥ करात_7_1412गघ
शैलूषस्येव ये शोकभयदैन्याद्यविक्रियाः । करात_7_1413कख
भर्तुः पश्यन्ति तैरेषा भूः सतीर्थाप्यपावनी । करात_7_1413गघ
क्षुत्क्षामस्तनयो वधूः परगृहप्रेष्यावसन्नः सुहृद्दुग्धा गौरशनाद्यभावविवशा हम्बारवोद्गारिणी । करात_7_1414कख
निष्पथ्यौ पितरावदूरमरणौ स्वामी द्विषन्निर्जितो दृष्टो येन परं न तस्य निरये भोक्तव्यमस्त्यप्रियम् ॥ करात_7_1414गघ
भूयोपि मानुषपशून्स तान्नृपतिरब्रवीत् । करात_7_1415कख
उदात्तकृत्योप्याविश्य भूतैरिव विमोहितः ॥ करात_7_1415गघ
एतस्मिन्पश्चिमे काले भुक्तं राज्यं यथा मया । करात_7_1416कख
जानेविशालेच्छतया तथान्यो नोपभोक्ष्यते ॥ करात_7_1416गघ
1395.
--1) ह supplied by A3 in space left by A1.
1398.
--1) Thus corr. by later hand from A1 तत्प्रभावः.
1403.
--1) Emended; A1 has written first ॰उधुरनख and corrected this into ॰द्धुरनटो.
--2) Thus corr. A1 from ज्वालाग्र.
--3) Thus corr. vy A1 from ॰च्छिवो.
--4) प omitted in A.
1404.
--1) Thus A; perhaps, to be emended संचिन्त्य.
1405.
--1) Emended; A पुरुषं.
1411.
--1) Emended; A वः.
[page 157]
यमः कुबेरश्चौष्ठाग्रे राज्ञां तिष्ठत इत्यसौ । करात_7_1417कख
मदेकशरणैवाभूत्ख्यातिरस्मिन्कलौ युगे ॥ करात_7_1417गघ
रुद्रोपेन्द्रमहेन्द्राद्याः प्रयातारो यदध्वना । करात_7_1418कख
उपस्थितायां नियतौ तत्र मर्त्यस्य काः शुचः ॥ करात_7_1418गघ
किं तु दूये यदेषा भूर्भूत्वा कुलवधूरिव । करात_7_1419कख
मद्दोषाद्घट्टचेटीव प्राप्ता प्रसभभोग्यताम् । करात_7_1419गघ
इतः प्रभृति यः कश्चिद्राज्यस्यास्य गतौजसः । करात_7_1420कख
चक्रिकामात्रसाध्यत्वं जानन्नाशाम् करिष्यति ॥ करात_7_1420गघ
अलौकिके कृते यद्यत्तद्वीक्ष्य फलबन्ध्यताम् । करात_7_1421कख
प्राप्तोदयैरल्पसत्त्वैर्दर्पान्नूनं हसिष्यते ॥ करात_7_1421गघ
कार्यारम्भः फलोल्लासमालोक्य प्रायशो जनैः । करात_7_1422कख
अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥ करात_7_1422गघ
पक्षान्तकोरिरवलम्बनभूः स नेत्रं दुग्धेन यस्य मरणं धियि कैरिवेत्थम् । करात_7_1423कख
पारं गते मथनकर्मणि मन्दराद्रेर्दोषोर्प्यते विगुणहेतुपरीक्षणेन ॥ करात_7_1423गघ
शास्त्रसंदर्भवित्त्वेपि श्रीगर्भत्वमर्दशयम् । करात_7_1424कख
जनोपजीवनार्थं यत्तज्जातं जाड्यसिद्धये ॥ करात_7_1424गघ
उच्चलेनापि सत्कृत्ये हस्ताग्रोच्चेयचेतसा । करात_7_1425कख
दर्शितश्यामदशनं करिष्यन्ते विडम्बनाः ॥ करात_7_1425गघ
ततोवमानान्न त्रासात्संप्राप्तोद्य विहस्ताम् । करात_7_1426कख
समर्थनेच्छुर्वाञ्छामि मृत्युमीदृशमप्यहम् ॥ करात_7_1426गघ
स्वैरेव स हतो नो चेत्कस्तस्माद्वसुधां हरेत् । करात_7_1427कख
लब्धां रक्षितुमिच्छामि ख्यातिमेतेन हेतुना ॥ करात_7_1427गघ
मुक्तापीडः पुरा राजा ज्वलित्वा मूर्ध्नि भूभुजाम् । करात_7_1428कख
कार्पण्यप्रणयं प्राप लब्धरन्ध्रो विरोधिभिः ॥ करात_7_1428गघ
स ह्युत्तरापथे नानापथस्थगितसैनिकः । करात_7_1429कख
मितानुगोहितै रुद्धमार्गोभूद्दुर्गमेध्वनि ॥ करात_7_1429गघ
तं शल्यो नाम सामग्र्यवैरल्प1विवशं नृपः । करात_7_1430कख
बन्धुं प्रतिज्ञामकरोद्वाजिलक्षैर्युतोष्टभिः ॥ करात_7_1430गघ
स सामप्रमुखोपायापायध्यानावसन्नधीः । करात_7_1431कख
भवस्वाम्यभिधं कृत्यमपृच्छन्मुख्यमन्त्रिणम् ॥ करात_7_1431गघ
असाध्यां सोपि निर्ध्याय विनिपातप्रतिक्रियाम् । करात_7_1432कख
न्याये निश्चित्य नैयत्यं कर्तव्ये प्रत्युवाच तम् ॥ करात_7_1432गघ
उपाययुक्तिप्रत्युक्ते कृत्ये कीर्त्यभिमानिनाम् । करात_7_1433कख
निःसंभ्रमेव प्रतिभा लोभेनाक्षोभिते हृदि ॥ करात_7_1433गघ
कृत्यं कृत्यविदो लब्धप्रसिद्धिपरिरक्षणम् । करात_7_1434कख
साम्राज्योपार्जनमुखो व्यापारस्त्वानुषङ्गिकः ॥ करात_7_1434गघ
गच्छञ्शरीरविच्छेदादपि भस्मावशेषताम् । करात_7_1435कख
कर्पूरः सौरभेणेव जन्तुः ख्यात्यानुमीयते ॥ करात_7_1435गघ
शान्तयोर्जीवितस्थानं द्वयमत्यद्भुतं द्वयोः । करात_7_1436कख
अनङ्गस्याङ्गनापाङ्गः स्तोतृजिह्वा यशस्विनः ॥ करात_7_1436गघ
ख्यातिसंरक्षणं नाम जन्तोः कल्पान्तरस्थितिः । करात_7_1437कख
वर्तते कीर्तिकायस्य संपूर्णाः परमाणवः ॥ करात_7_1437गघ
धीरैर्विधिश्च निर्ध्येयो विरोधिष्ववधानवान् । करात_7_1438कख
यस्तेषामुन्नतिधनध्वंसाय यततेन्वहम् । करात_7_1438गघ
तुङ्गावपातहठव्यसनी विधाता स्वोत्पत्तिपद्मकुलजेपि सरोजषण्डे । करात_7_1439कख
संकोचिनि द्विजपतावपि शुद्धिवन्ध्ये मातङ्गहस्तपतनैः कुरुतेवमानम् ॥ करात_7_1439गघ
ये हठापातिनो धातुर्धियं1 ख्यातिनिपातने । करात_7_1440कख
रक्षितुं समुपेक्षन्ते तैः किं नाम ॰2 रक्षितम् ॥ करात_7_1440गघ
जातिः क्ष्माभृति वंशजाश्रयतया ख्यातिप्रतिष्ठाभिमामुद्दीप्यानलमुज्झितस्ववपुषः केप्यत्र वेत्राङ्कुराः । करात_7_1441कख
त्रातुं हन्त विदन्ति ये न विधिना क्रुद्धेन पृथ्वीभृता द्वारि द्वाःस्थकरैर्गतागतखलीकाराणि संप्रापिताः ॥ करात_7_1441गघ
भोगान्निर्वाणभूयिष्ठानिष्टान्प्राप्तानवेत्य तत् । करात_7_1442कख
प्रतिष्ठासौष्ठवत्राणे संरब्धुं देव सांप्रतम् ॥ करात_7_1442गघ
1430.
--1) Thus A1; A2 ॰वैबल्य॰.
1440.
--1) Thus corr. by A1 or a later hand from ॰धातुरियं.
--3) The lacuna not indicated in A; न supplied in R C.
[page 158]
दण्डकालसकाख्यस्य तद्रोगस्याशुकारिणः । करात_7_1443कख
पार्थिवाकस्मिकोत्थानं मिषादद्य प्रकाश्यताम् ॥ करात_7_1443गघ
श्वो वक्तास्म्यथ कर्तव्यं व्यापत्प्रक्षपणक्षमम् । करात_7_1444कख
उक्त्वेति स महामात्यो निर्गत्य स्वगृहानगात् ॥ करात_7_1444गघ
दण्डकालसकं दण्डधरो व्यञ्जन्मिषात्ततः । करात_7_1445कख
अधीर इव चक्रन्द लुठन्निस्पन्दलोचनः ॥ करात_7_1445गघ
स्वेदसम्वाहनस्नेहवमनाद्यैरुपक्रमैः । करात_7_1446कख
निःशैथिल्यव्यथं तेन मुमूर्षुं तं जनोवदत् ॥ करात_7_1446गघ
ततो निश्चितमृत्युत्वं पत्युः कथयता कृतः । करात_7_1447कख
वह्निप्रवेशोमात्येन कृतज्ञत्वनिवेदकः ॥ करात_7_1447गघ
कर्तव्यशेषं दाक्षिण्यादनाचक्षाणमग्रतः । करात_7_1448कख
युक्त्योक्तनिष्ठुराचारमन्तस्तुष्टाव तं नृपः ॥ करात_7_1448गघ
अप्रौढः सोढुमुद्दामां व्यथामस्मीति वादिना । करात_7_1449कख
राज्ञाप्यनलासाद्देहं ततश्चक्रेभिमानिना ॥ करात_7_1449गघ
तेन प्राणानुपेक्ष्यैवमन्यरूपातेर्मनस्विना । करात_7_1450कख
ऊर्ध्वादिरोहे सोपानं कृतं न निजकीर्तनात् ॥ करात_7_1450गघ
एवं दैवोपनीतानामख्यातीनां चिकित्सितम् । करात_7_1451कख
स्वधियामात्यबुद्ध्या वा पारमेति मनस्विनाम् ॥ करात_7_1451गघ
इत्युक्त्वा विरतो वम्शबीजरक्षार्थमात्मजः । करात_7_1452कख
भोजो विसृज्यतां कोटमेवमूचेथ मन्त्रिभिः ॥ करात_7_1452गघ
तं राजपुत्रं प्रस्थानमङ्गलान्ते विनिर्गतम् । करात_7_1453कख
पुनर्व्यावर्तयामास दण्डनायकमोहितः ॥ करात_7_1453गघ
सा धीः स साहसारम्भस्तदवैह्वल्यमापदि । करात_7_1454कख
नष्टमेकपदे तस्य नाशकाले ह्युपस्थिते ॥ करात_7_1454गघ
लक्ष्मीत1डिल्लता कीर्तिवलाका शौर्यगर्जितम् । करात_7_1455कख
प्रतापशक्रचापं च भागधेयाम्बुदानुगम् ॥ करात_7_1455गघ
धीशौर्यादिगुणेन भाग्यसमये प्रागेष एको नृपः शक्रस्याक्रमणं क्रियेत न कुतोनेनेति संभाव्यते । करात_7_1456कख
मौग्ध्यं पङ्गुजडान्धवच्च स ततो गच्छन्नभाग्योदये दत्तोतेन पदक्रमो भुवि कथं नामेति संचिन्त्यते ॥ करात_7_1456गघ
विरोधिप्रतिरोधाय तन्त्रिसैन्यं विसर्जितम् । करात_7_1457कख
नगरस्थमपि क्ष्मापात्प्रवासधनमादधे ॥ करात_7_1457गघ
दायादाश्रयणं राजभृत्याः सर्वेपि चक्रिरे । करात_7_1458कख
ये केचित्त्ववसन्गेहे ते देहैरेव केवलम् ॥ करात_7_1458गघ
पराश्रयपरं द्वित्रा न संकल्पमपि व्यधुः । करात_7_1459कख
किं वा स्तुतैस्तैर्ये स्त्रीवदमुञ्चन्न1चिरादसून् ॥ करात_7_1459गघ
यां काण्दश्रावतीनर्तक्यन्वये कापि नर्तकी । करात_7_1460कख
पुत्रीचक्रे क्वापि जातां जयमत्यभिधाथ सा ॥ करात_7_1460गघ
भूत्वा गृहीतकौमारा तरुण्युच्चलरागिणी । करात_7_1461कख
धनलुब्धरुद्धात्वमभजन्मण्डलेशितुः ॥ करात_7_1461गघ
तस्मिन्हते तदैवास्तापत्रपोच्चलमाययौ । करात_7_1462कख
तयैव दैवयोगेन पट्टदेव्या भविष्यते ॥ तिलकम्1॥ करात_7_1462गघ
आबद्धपङ्क्त्यश्चर्चामुञ्चलाश्रयिणीं व्यधुः । करात_7_1463कख
भूपालदर्शनेप्यस्तभीतयो राजसेवकाः ॥ करात_7_1463गघ
वेतनस्वीकृतैः सर्वैः शिक्षाधायी पुरस्कृतः । करात_7_1464कख
लोभावमानावुद्घोष्य योधश्रद्धां हरन्युधि ॥ करात_7_1464गघ
मन्दप्रतापतावाप्तो नर्मोक्त्या मर्मभेदकृत् । करात_7_1465कख
आहारादिक्षणे कर्ता प्रक्रियार्थनया कलेः ॥ करात_7_1465गघ
अतीव प्रभुदानादिमाहात्म्याख्यानकोविदः । करात_7_1466कख
एक एकोकरोद्योधः पृतनानां विसूत्रणम् ॥ युग्मम्1॥ करात_7_1466गघ
श्रीलेखाभ्रातृसूनोर्यस्तनयो व्यड्डमङ्गलः । करात_7_1467कख
मल्लज्ञातीयकोपेन स राज्ञास्कन्द्य घातितः ॥ करात_7_1467गघ
मातुलस्यात्मजा मल्लापत्ययोस्तस्य गेहिनी । करात_7_1468कख
श्वश्र्वा समं स्ववसतीरादीप्य दहने मृता ॥ करात_7_1468गघ
मौनव्रतादिनियमच्छन्नक्रौर्योन्तकोपमः । करात_7_1469कख
करोत्यभ्यन्तरान्भिन्नान्मल्लः परमदाम्भिकः ॥ करात_7_1469गघ
तदेष पुत्रराज्येछुर्वध्य1तां निर्भयं रिपुः । करात_7_1470कख
शाहिपुत्रीभिरित्यूचे तस्मिन्नवसरे नृपः ॥ करात_7_1470गघ
1455.
--1) Emended; A लक्ष्मीस्तडि॰.
1459.
--1) Emended; A ॰मुञ्चदचि॰.
1462.
--1) A1 writes here 3 instead of तिलकम्.
1466.
--1) A1 writes here 2 instead og युग्मम्( युगलकम्).
1470.
--1) Emended; A ॰र्बध्यतां.
[page 159]
स्वयं प्रादात्समास्कन्दं द्वारि स्थितवतः पुरः । करात_7_1471कख
तस्य प्राणार्थिनो वाञ्छापूर्त्यै मल्लश्च निर्ययौ ॥ करात_7_1471गघ
स हि द्वैराज्यसज्जाभ्यां पुत्राभ्यां प्रार्थितोपि सन् । करात_7_1472कख
मुनिव्रतः सदाचारानुरोधान्नात्यजन्नृपम् ॥ करात_7_1472गघ
विश्वासाय परं राज्ञो भ्रातॄन्राज्ञोर्भविष्यतोः । करात_7_1473कख
द्वैमातुरान्सल्हणादीन्नीविं दत्त्वावसद्गृहे ॥ करात_7_1473गघ
आसेदुषे मुनिदशामाजमप्रीणिताग्रये । करात_7_1474कख
तदा स तस्मै चुक्रोध प्रत्यासन्नवधो नृपः ॥ करात_7_1474गघ
स सुराभ्यर्चनं कुर्वन्नाह्वतः परिपन्थिभिः । करात_7_1475कख
रेजे तेनैव वेषेण समराय विनिर्गतः ॥ करात_7_1475गघ
उपवीत्यक्षसूत्राङ्कपाणिर्दर्भोज्ज्वलाङ्गुलिः । करात_7_1476कख
भस्मस्मेरललाटाङ्को जामदग्न्य इवापरः ॥ करात_7_1476गघ
स्नानार्द्रधवलश्यामलोलधम्मिल्ल1लीलया । करात_7_1477कख
देहत्यागे प्रयागाम्बु धारयन्निव मूधनि ॥ करात_7_1477गघ
उष्णीषी वीरपट्टेन खेटकेनोष्णवारणी । करात_7_1478कख
सोसिधारातीर्थपान्थो दण्डी खड्गेन दिद्युते ॥ करात_7_1478गघ
भोगे पुरस्कृताः केचित्तद्भृत्याः पूर्वनिर्गताः । करात_7_1479कख
अमर्त्यनारीभोगेपि तस्यासन्नग्रभागिनः ॥ करात_7_1479गघ
द्वौ रय्यावट्टविजयौ द्विजौ पौरोगवस्तथा । करात_7_1480कख
कोष्ठकः सज्जकाख्यश्च योद्धा1 युद्धे हता बभुः ॥ करात_7_1480गघ
क्षतोप्युदयराजाख्यः क्षत्ता1युःशोषसत्तया । करात_7_1481कख
प्राणैर्नियोगभागाजौ नाज्जकोपि व्ययुज्यत ॥ करात_7_1481गघ
विरोधियोधैर्नीरन्ध्रं द्वारमालोक्य सर्वतः । करात_7_1482कख
त्यक्तकम्पो ददौ झम्पां स तेषामेव मूधनि ॥ करात_7_1482गघ
शेवलेष्विव खड्गेषु खेटकेष्वम्बुजेष्विव । करात_7_1483कख
जरसा धवलो भ्राम्यन्राजहंस इवाबभौ ॥ करात_7_1483गघ
क्षणाच्च ददृशे शातशरशङ्कुशताचितः । करात_7_1484कख
प्रवीरो वीरशयने सुप्तो भीष्म इवापरः ॥ करात_7_1484गघ
शोच्यं गतायुषो राज्ञः किं नाभूत्तस्य तादृशः । करात_7_1485कख
चिच्छेद यः शिरः पृष्ठे हयं च भ्रमयन्स्मयात् ॥ करात_7_1485गघ
राज्ञी कुमुदलेखाख्या मल्लस्याला च वल्लभा । करात_7_1486कख
गृहेष्वजुहुतां वीतिहोत्रे गात्राणि संभृते ॥ करात_7_1486गघ
राजावकल्ययोः पत्न्यौ बाले सल्हणरल्हयोः । करात_7_1487कख
स्तुषे मल्लस्यासमती सहजा चाग्निसाद्गते ॥ करात_7_1487गघ
सर्वोपभोगभागिन्यस्तदन्तःपुरयोषिताम् । करात_7_1488कख
परिवाराङ्गना वह्नौ पट्वात्रैव विपेदिरे ॥ करात_7_1488गघ
महागृहाग्नितापेन शोकोष्णैश्च जलास्रुभिः । करात_7_1489कख
तप्ताम्भसो वितस्तायास्तीरे वामे बभूव तत् ॥ करात_7_1489गघ
प्रवर्धितायाः स्तन्येन द्रष्टुमक्षमया पयः । करात_7_1490कख
दास्यमानं निवापेषु पुत्र्याश्चान्द्र्याख्यया समम् ॥ करात_7_1490गघ
धात्र्या परस्मिन्वै तस्मिंस्तीरे स्वान्तःपुरे स्थिता । करात_7_1491कख
माता भविष्यतो राज्ञोर्नन्दा1निन्द्यकुलोद्भवा ॥ करात_7_1491गघ
महानसाग्निधूमेन संलक्ष्यावीक्ष्य पुत्रयोः । करात_7_1492कख
सोत्कण्ठं कटकौ सौधादुदग्दक्षिणदिक्स्थयोः ॥ करात_7_1492गघ
क्रियतां दिवसैरेव पुत्रौ शत्रोः पितृद्विषः । करात_7_1493कख
जामदग्न्यायितं वंशे शप्न्वेति नृपतिं सती ॥ करात_7_1493गघ
अनिषण्णेव दीप्ताग्नौ गृहे स्वं निरदाहयत् । करात_7_1494कख
प्रनृत्यन्तीभिरालीभिरिव ज्वालाभिरावृता ॥ करात_7_1494गघ
वधे दर्शनपालस्तु नृपे प्राप्ते प्रतिक्षणम् । करात_7_1495कख
अत्यद्भुतैरन्तराaयैरायुःशेषेण रक्षितः ॥ करात_7_1495गघ
वर्षमात्रावशेषायुर्यद्वा द्रोहेण रक्षितः । करात_7_1496कख
सोवमानस्य पूयस्य रोगजस्य च भुक्तये ॥ करात_7_1496गघ
कृष्णभाद्रनवम्यां तं वधं श्रुतवतोः पितुः । करात_7_1497कख
मल्लात्मजन्मनोः शोकः कोपेन निरपीयत ॥ करात_7_1497गघ
आअवह्निपुरकग्रामान्प्रज्वलन्क्रोधवह्निना । करात_7_1498कख
श्रधावद्विजयक्षेत्रं सोन्येद्युरथ सुस्सलः ॥ करात_7_1498गघ
योद्धुमभ्याप1तन्तं तं चन्द्रराजोथ निर्गतः । करात_7_1499कख
पट्टदर्शनपालाद्यैः ससैन्यैः पर्यवर्ज्यत ॥ करात_7_1499गघ
निजैरुपेक्षितश्चक्रे स चिरं तत्र दुष्करम् । करात_7_1500कख
स्वल्पसैन्योपि संग्रामं भूरिसैन्येन शत्रुणा ॥ करात_7_1500गघ
1477.
--1) Emended; A ॰धम्मिल॰.
1480.
--1) Emended; A योधा.
1481.
--1) Emended; A क्षतायुः॰.
1491.
--1) Emended A राज्ञो नन्दा॰.
1499.
--1) Emended; A योद्धुमस्याप॰.
[page 160]
अक्षोटमल्लः समरे तत्र मल्लश्च चाचरिः । करात_7_1501कख
अगातां राजगृह्यौ द्वौ स्वर्गस्त्रीभोगभागिताम् ॥ करात_7_1501गघ
रजोन्धकारे छत्त्रेन्दुद्योतिन्यालिङ्गितो हतः । करात_7_1502कख
चन्द्राराजः सुरस्त्रीभिरिन्दु1राजोस्य चानुगः2 ॥ करात_7_1502गघ
तस्मिन्नपि हते वीरे चक्रे हर्षमहीभुजः । करात_7_1503कख
आशारविन्दिनीमूलकन्दनिर्दलनं विधिः ॥ करात_7_1503गघ
पट्टादयः प्रविश्याथ विजयेशाङ्गनं भयात् । करात_7_1504कख
प्रविष्टे सुस्स्सले देशम् द्वारं दत्तार्गलं व्यधुः ॥ करात_7_1504गघ
आस्थानीयः परं पद्मनामा युद्ध्वा हतो बहिः । करात_7_1505कख
लक्ष्मीधरो मर्तुमिच्छुर्बद्ध्वा नीतः स डामरैः ॥ करात_7_1505गघ
विजयेश्वरगञ्जाग्रसौधारूढोथ सुस्सलः । करात_7_1506कख
अधो ददर्श तान्सर्वान्पशूनिव भयाकुलान् ॥ करात_7_1506गघ
धूर्तः स दत्तमध्यस्थो हसन्नानीतवान्पुनः । करात_7_1507कख
पट्टदर्शनपालौ द्वौ तेषां पूर्वं निजान्तिकम् ॥ करात_7_1507गघ
निःश्रेण्यभावादारोढुमक्षमौ सुस्सलानुगैः । करात_7_1508कख
तौ मृताविव निर्बद्धपाणी रज्ज्वाधिरोपितौ ॥ करात_7_1508गघ
तयोर्विदेशगमनं व्रीडादर्थायमानयोः । करात_7_1509कख
प्रतिश्रुत्याकरोद्धीमान्सुस्सलो म्लानिमार्जनम् ॥ करात_7_1509गघ
स्निग्धोक्त्या मृष्टमांसादिभोगैस्तस्याग्रतस्तयोः । करात_7_1510कख
तस्मिन्नेवाह्नि मन्दत्वं विदेशौत्सुक्यमार्जनम् ॥ करात_7_1510गघ
केनाप्यधिष्ठितश्चक्रे परेद्युर्यत्स सुस्सलः । करात_7_1511कख
जाने विश्वसृजोप्यङ्गरोमाञ्चयति तत्स्मृतिः ॥ करात_7_1511गघ
जासटो नृपतिर्हर्षभूभर्तुर्मातुलात्मजः । करात_7_1512कख
उमाधरमुखाश्चान्ये राजानो यत्र च त्रयः ॥ करात_7_1512गघ
राजपुत्रहयारोहतन्त्रिसामन्तसंततेः । करात_7_1513कख
न यत्र गणना काचिर्सैन्येष्वष्टादशस्वभूत् ॥ करात_7_1513गघ
विजयेशाङ्गनस्थानां द्वारमुत्पाट्य सोविशत् । करात_7_1514कख
एकाक्येवान्तरं तेषां सासिराक्षेपरूक्षवाक् ॥ करात_7_1514गघ
स तत्र साक्षिणं कृत्वा क्षमावान्विजयेश्वरम् । करात_7_1515कख
प्रतिश्रुत्याभयं तेभ्यः प्रणतेभ्यो विनिर्ययौ ॥ करात_7_1515गघ
पुनः सौधाग्रमारूढस्तान्सर्वानर्पितायुधान् । करात_7_1516कख
रज्जुबद्धकरान्भृत्यैरानिनाय ततोन्तिकम् ॥ करात_7_1516गघ
स्वर्णरूप्य1त्सरुश्रेणिपूर्णायुधपरिष्कृता । करात_7_1517कख
कीर्णपुष्पोपकारेव सुस्सलास्थानभूरभूत् ॥ करात_7_1517गघ
विन्यस्य पशुपालानां पशूनिव स तानकरे । करात_7_1518कख
संरक्षितुं डामराणाम् त्र्यहं तत्राकरोत्स्थितिम् ॥ करात_7_1518गघ
तत्ः सुवर्णसानूरग्रामं स प्राप्य बन्धनात् । करात_7_1519कख
पट्टदर्शनपालौ द्वावौज्झीद्देशान्तरोन्मुखौ ॥ करात_7_1519गघ
पट्टः शूरपुरं प्राप्तो भार्ययागतया गृहात् । करात_7_1520कख
संसृष्टमानोप्यस्मार्षीदल्पसत्त्वो दिगन्तरम् ॥ करात_7_1520गघ
यावन्मात्राप्यौचिती सा विदेशौन्मुख्यलक्षणा । करात_7_1521कख
द्रोग्धुर्दर्शनपालस्य पट्टमैत्र्या विसूत्रिता ॥ करात_7_1521गघ
अहंपूर्विकया राज्यं जिघृक्षुरथ सुस्सलः । करात_7_1522कख
नगरासादनादैच्छदभिसंधातुमग्रजम् ॥ करात_7_1522गघ
समानप्रायवयसोः1 सर्वदोद्दामयोरभूत् । करात_7_1523कख
यस्माज्ज्येष्ठकनिष्ठत्वं प्रक्रियारहितं तयोः ॥ करात_7_1523गघ
द्वित्रेष्वहःसु यातेषु क्रामंस्तां तां भुवं बली । करात_7_1524कख
उदतिष्ठद्राजधान्याः सविधादेव सुस्सलः ॥ करात_7_1524गघ
निर्दग्धुं कलशा1 तत्प्रस्तुतं भूपतेः सुतः । करात_7_1525कख
बुप्पापराभिधो भोजदेवो योद्धुं विनिर्ययौ ॥ करात_7_1525गघ
आत्मवच्छङ्कमानेन कुमाराणां प्रदुष्टताम् । करात_7_1526कख
यो भाव्यर्थबलात्पित्रा हतौजा विदधे सदा ॥ करात_7_1526गघ
कृतो गत्यन्तराभावात्तदानीं तु निरङ्कुशः । करात_7_1527कख
केषु केषु न युद्धेषु योधानामग्रणीरभूत् ॥ करात_7_1527गघ
प्रपिता1महतुल्यः स स्याच्चेत्प्रागेव वर्धितः । करात_7_1528कख
कुर्यादुत्साहसंपन्नो निर्दायादा न किम् दिशः ॥ करात_7_1528गघ
नानीतिविन्नाम कश्चित्प्रयोगस्तु विहीयते । करात_7_1529कख
अस्त्रविल्लभ्यते सर्वो विषयज्ञस्तु दुर्लभः ॥ करात_7_1529गघ
1502.
--1) Thus corr. by A1 from ॰भिर्नन्द्रराजो॰.
--2) Thus corr. by A1 from चात्मजः.
1517.
--1) Emended; A ॰रुप्य॰.
1523.
--1) Emended with C; A वयसो.
1525.
--1) Thus A1; C कलशाख्यं; doubtful.
[page 161]
स राजसूनुरुद्दामविक्रमस्य रिपोरभूत् । करात_7_1530कख
अत्युद्दामोधिकं जातस्तिमेरिव तिमिंगिलः ॥ करात_7_1530गघ
मृतघ्नभावं पितरि प्रपन्ने विगर्हणां नार्हति तत्प्रसूतिः । करात_7_1531कख
कल्की1भवेच्चेत्तिलमुज्झ्यते किं तैलेन दत्तः कुसुमाधिवासः ॥ करात_7_1531गघ
देवेश्वरात्मजः पित्थः पार्थिवेनाधिगौरवम् । करात_7_1532कख
वर्धितोप्यभवत्पापः प्रतिपक्षसमाश्रयम् ॥ करात_7_1532गघ
ततस्तदात्मजो मिल्लः प्रस्तिते सुस्सलाहवे । करात_7_1533कख
नृपेणार्थायमानोश्वं खेदात्सावज्ञमीक्षितः ॥ करात_7_1533गघ
ज्ञास्यस्यद्यान्तरं राजन्ममेत्युक्त्वा विनिर्गतः । करात_7_1534कख
खड्गधाराजलैर्मानी म्लानिमक्षालयद्रणे ॥ करात_7_1534गघ
सर्वनाशादभूद्दुःखं राजन्ममेत्युक्त्वा विनिर्गतः । करात_7_1535कख
तदन्तरापरिज्ञानात्कृतज्ञस्य यथाधिकम् ॥ करात_7_1535गघ
विभवैर्नित्यसंमूढा जानते त्वन्तरं नृपाः । करात_7_1536कख
तदा शक्या यदा तेषां प्रलापैरेव सत्क्रिया ॥ करात_7_1536गघ
भोजेन निर्जितानीको विद्रुतः सुस्सलो रणात् । करात_7_1537कख
लवणोत्सं पलाय्यागाद्द्विर्दर्शितगतागतः ॥ करात_7_1537गघ
प्रत्यावृत्तस्ततो भोजस्तीव्रातपकदर्थितः । करात_7_1538कख
उद्यानान्तस्तनुं तल्पे पित्रा सह मुहुर्जहौ ॥ करात_7_1538गघ
अथोत्तरेणोदतिष्ठन्नादः पारान्नृपौकसः । करात_7_1539कख
ज्यायान्मल्लात्मजः प्राप्तः सेतुराच्छिद्यतामिति ॥ करात_7_1539गघ
सुस्सलेन हृतं राज्यं नाद्यायासि द्रुतं यदि । करात_7_1540कख
स दण्डनायकेनाभूत्संदिष्ट इति पापिना ॥ करात_7_1540गघ
अतो जव्न चाविक्षत्प्रथमं चावधीन्मृधे । करात_7_1541कख
नरेन्द्रेश्वरदेवग्रवर्तिनं देवनायकम् ॥ करात_7_1541गघ
अथोज्जगाम स्थामस्थः सह व्यूहेन सादिनाम् । करात_7_1542कख
नगराधिकृतो नागस्तस्याग्राद्भूरिसैनिकः ॥ करात_7_1542गघ
यत्रास्थां पार्थिवोबध्नात्प्रधानपृतनान्विते । करात_7_1543कख
बभार नोच्चलाशङ्कां सुस्सलाहवनिर्गतः ॥ करात_7_1543गघ
अल्पसैन्यो मल्लसूनुर्यावत्तस्मादशङ्कत । करात_7_1544कख
अपनीतिशिरस्त्राणस्तावस्स तमवन्दत ॥ करात_7_1544गघ
मण्डलेश्वरवत्तं स प्रियं शत्रोरविश्वसन् । करात_7_1545कख
ऊचे स्ववेश्म याहीति स च पापस्तथाकरोत् ॥ करात_7_1545गघ
तस्य द्रोहफलं दृष्टमेतस्मिन्नेव जन्मनि । करात_7_1546कख
मण्डले यदनन्यस्मिन्भिक्षित्वा जीवितं जहौ ॥ करात_7_1546गघ
ततो राजा सरित्तीरं प्राप्तः प्रैक्षत डामरान् । करात_7_1547कख
सेत्वग्रे श्यामविकृतान्दावदग्धान्द्रुमानिव ॥ करात_7_1547गघ
बलक्षवारबाणस्य तेषां मध्ये वपुर्बभौ । करात_7_1548कख
परं जनकचन्द्रस्य शुक्रस्येव तमोन्तरे ॥ करात_7_1548गघ
महासेतुः सघटितो राज्ञा नौभिः स्वसिद्धये । करात_7_1549कख
पर्यवस्यन्विधिवशाच्छत्रूणां सिद्धये पुनः ॥ करात_7_1549गघ
अथारुरुहुरादाय वह्निं हर्म्यचतुष्किकाम् । करात_7_1550कख
शतद्वारे मर्तुकाम देव्यः शाहिसुतादिकाः ॥ करात_7_1550गघ
लोको विरक्तः सेत्यग्रे दायादैः सह संगरम् । करात_7_1551कख
ददर्शाश्वयुजीलागिमिव निर्विक्रियः प्रभोः ॥ करात_7_1551गघ
विजये सावशेषेसौ1 वह्निदानोद्यताः प्रियाः । करात_7_1552कख
अनिशं वारयन्राजा सेत्वग्रे रणमग्रहीत् ॥ करात_7_1552गघ
अथ विन्यस्तवर्माणं राजसेनागजं शरैः । करात_7_1553कख
सेतोर्जनकचन्द्राद्याः प्रमुखस्थमताडयन् ॥ करात_7_1553गघ
स विद्धो मर्मसु शरैः पूत्कारोद्गारकृद्गजः । करात_7_1554कख
स्वचमूमेव चरणैरमृद्राद्विमुखीकृतः ॥ करात_7_1554गघ
विधिनेव विरुद्धेन सिन्धुरेण कदर्थिता । करात_7_1555कख
भ्रश्यत्पत्तिहयारोहा समपद्यत वाहिनी ॥ करात_7_1555गघ
सेतुं तीर्णस्ततो वैरिसैनिकैर्विमुखीकृतः । करात_7_1556कख
शतद्वाराङ्गनं त्रस्तः साश्वारोहोविशन्नृपः ॥ करात_7_1556गघ
उदात्तवेष1रहितो रहोपि ददृशे न यः । करात_7_1557कख
भुञ्जानस्यापि यस्यास्यमुद्रा नैव व्यभाव्यत ॥ करात_7_1557गघ
1530.
--1) Emended with C; A जाता तिमेरिव.
1531.
--1) Emended; A शङ्की॰, corr. by later hand into शल्की॰. Cf. Böhtlingk, Sanskrit Wörterbuch in kürzerer Fassung, vi. 214 b.
1552.
--1) Emended; A सावशेषोसौ.
1557.
--1) Emended; A ॰वेशर॰.
[page 162]
स भयद्द्विगुणार्कांशुस्वेदप्रस्विन्नविग्रहः । करात_7_1558कख
पुनः पुनः क्षिप्यमाणस्रस्तवर्मांसयोर्निजैः ॥ करात_7_1558गघ
अनवस्थितपार्ष्ण्यन्ताघातप्रचलितं हयम् । करात_7_1559कख
निरोद्धुं बहुशः कर्षन्नष्टवल्गाग्रहं करम् ॥ करात_7_1559गघ
खल्वाटशीर्षपर्यन्तलम्बिनीः कुन्तलच्छटाः । करात_7_1560कख
प्रापयञ्श्रवणोपान्तं करेण गलितासिना ॥ करात_7_1560गघ
लडत्प्रलम्बनिर्भूषश्रोत्रपालिलताच्छलात् । करात_7_1561कख
कालाहिनेव भूर्तेन वेष्टितोच्छुष्ककन्दरः ॥ करात_7_1561गघ
निस्ताम्बूलतयोच्छुष्कौ जतुपीताविवासकृत् । करात_7_1562कख
ओष्ठावुत्क्षिप्य कृच्छ्रेण विह्वलो जिह्नया लिहन् ॥ करात_7_1562गघ
कनीनिकासक्तकरेण क्षामधूसरमाननम् । करात_7_1563कख
उत्तानीकृत्य पृष्ठस्थाः पश्यन्दीनमनाः प्रियाः ॥ करात_7_1563गघ
परिभ्रमन्नङ्गनान्तस्त्रस्तः स ददृश्ये जनैः । करात_7_1564कख
वह्निदानोद्यतास्ताश्च वारयन्करसंज्ञया ॥ करात_7_1564गघ
मल्लराजस्य वेश्माभूद्राजधान्यन्तिकेपि यत् । करात_7_1565कख
तीर्त्वा जनकचन्द्रेण तत्र वह्निरदीयत ॥ करात_7_1565गघ
राजधान्युन्मुखं दृष्ट्वा ज्वलन्तं वह्निमागतम् । करात_7_1566कख
भेजे पलायनं भोजो राज्यं विश्चित्य हारितम् ॥ करात_7_1566गघ
स शूलैर्विद्विषां भीमैर्नडैरिव तिरोहितम् । करात_7_1567कख
द्वारं भित्त्वा तुरंगस्थः प्राङ्गनान्निर्ययौ बहिः ॥ करात_7_1567गघ
पञ्चषैः सादिभिः सार्धं लोहरौन्मुख्यमाश्रितः । करात_7_1568कख
प्रतस्थे सेतुमुत्तीर्य सिहराजमठाग्रगम् ॥ करात_7_1568गघ
वातस्य दृक्पथात्सूनोः सास्रालोकयन्दिशम् । करात_7_1569कख
राजाश्ववारैः सहितो वेश्मनां बहिरभ्रमीत् ॥ करात_7_1569गघ
अत्रान्तरे मर्तुकामास्त्रातुं काश्चिन्नृपाङ्गनाः । करात_7_1570कख
अश्मभिस्तत्परिजनैरभज्यत चतुष्किका ॥ करात_7_1570गघ
शाहिपुत्र्यस्तदज्ञा1त्वा शत्रवः पतिता इति । करात_7_1571कख
मत्वा चतुष्किकाशृङ्गे ततोग्निमुददीपयन् ॥ करात_7_1571गघ
वास्तव्या डामराश्चाथ घ्नन्तोन्योन्यमुदायुधाः । करात_7_1572कख
ज्वलतः क्ष्मापतिगृहाद्भाण्डागाराद्यलुण्ठयन् ॥ करात_7_1572गघ
केचित्तत्र वधं प्रापुर्विपदं केचनात्यजन् । करात_7_1573कख
अदृष्टवस्तुसंप्राप्तिः केषांचिद्घास्यदाभवत् ॥ करात_7_1573गघ
सितेयं शर्करेत्येकः कर्पूरं वदनेक्षिपत् । करात_7_1574कख
ततः सरिति तद्भाण्डं निर्दग्धवदनो व्यधात् ॥ करात_7_1574गघ
पामरैः स्वर्णचित्राणि कैश्चित्स्वर्णग्रहेच्छया । करात_7_1575कख
विनिर्दग्धानि वासांसि विचितं भस्म चादरात् ॥ करात_7_1575गघ
अविद्धमौक्तिकस्तोमः सि1ततण्डुलविभ्रमात् । करात_7_1576कख
क्वचित्पामरनारीभिर्घरट्टेषु विचूर्णितः ॥ करात_7_1576गघ
वसन्त्यदृश्ये देशेस्मिन्खलीकारेण तादृशा । करात_7_1577कख
एवं विडम्बिता लक्ष्मीर्न पुनः क्वाप्यदृश्यत ॥ करात_7_1577गघ
विद्याधरीरिवोदात्तवेषाः1 क्ष्मापतिसुन्दरीः । करात_7_1578कख
हरन्तो डामराः क्रूरा दृश्यन्ते स्म पदे पदे ॥ करात_7_1578गघ
वसन्तलेखाप्रमुखाः सस्नुषास्तत्र चक्रिरे । करात_7_1579कख
निर्यातशेषाः स्वान्देहान्राज्ञ्यः सप्तदशाग्निसात् ॥ करात_7_1579गघ
गृहाणां दह्यमानानामश्रूयत1 चटत्कृतिः । करात_7_1580कख
गाढोष्मक्वथामानाभ्रसिन्धुघोषप्रतीतिकृत् ॥ करात_7_1580गघ
श्रीपद्मश्रीप्रपापार्श्वस्थितस्तद्वीक्ष्य पार्थिवः । करात_7_1581कख
आर्षं श्लोकमिमं शोकात्स्मृत्वापाठीत्पुनः पुनः ॥ करात_7_1581गघ
प्रजापीडनसंतापात्समुद्भूतो हृताशनः । करात_7_1582कख
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ करात_7_1582गघ
दग्ध्वाथ राजधानीं तामञ्चलो डामरान्वितः । करात_7_1583कख
अत्यक्तसैन्यं वीक्ष्यारिं पारमेवातरत्पुनः ॥ करात_7_1583गघ
ततो युद्ध्वा मर्तुमिच्छन्निन्ये राजाकुलात्मताम् । करात_7_1584कख
उच्चावचैर्मतिद्वैधैः पदातीनां क्षणे क्षणे ॥ करात_7_1584गघ
गच्छन्ननतपालादिराजपुत्रधिया मृधम् । करात_7_1585कख
दण्डनायकवाक्येन न्यषिध्यत पदे पदे ॥ करात_7_1585गघ
युध्यस्व लोहरं वापि याहीत्यूचे च1 चण्णकः । करात_7_1586कख
प्रयोगस्योत्तरं पक्षः प्रत्यभान्नाग्रिमः पुनः ॥ करात_7_1586गघ
1572.
--1) Emended; A ॰स्तदा ज्ञात्वा.
1576.
--1) Emended; A ॰स्तोमसित॰.
1577.
--1) Emended; A वसत्वदृश्ये.
1578.
--1) Emended; A ॰वेशाः.
1580.
--1) Emended; A ॰श्रूयन्त.
1586.
--1) च wanting in A; supplied with R C.
[page 163]
वार्तामबुद्ध्वा पुत्रस्य नृपतिर्व्याकुलीभवन् । करात_7_1587कख
पदवीं भोजदेवस्य याहीत्याह स्म चण्णकम् ॥ करात_7_1587गघ
प्रयागमात्रानुचरो राजन्संपत्स्यसे क्षणात् । करात_7_1588कख
तस्मान्मामपि मा त्याक्षीरित्यूचे तं स निःश्वसन् ॥ करात_7_1588गघ
सोन्तर्बाष्पस्तं बभाषे निर्द्रोहोसीति कथ्यते । करात_7_1589कख
त्वयाप्यस्मिन्क्षणे कस्मात्तस्मादुल्लङ्घ्यते वचः ॥ करात_7_1589गघ
विना पुत्रं न पश्यामि सार्केपि दिवसे दिशः । करात_7_1590कख
त्वं तस्मिन्नङ्कसंवृद्धे न मन्युं कर्तुमर्हसि ॥ करात_7_1590गघ
अश्वनिमित्तं कलहस्तेष्वेव दिवसेष्वभूत् । करात_7_1591कख
मन्त्रिणो राजपुत्रेण तेन तस्याभिमानिना ॥ करात_7_1591गघ
गिरा प्रभोरुपालब्धस्तदागूरणगर्भया । करात_7_1592कख
स लज्जानम्रवदनो राजपुत्रानुसार्यगात् ॥ करात_7_1592गघ
पञ्चाशताश्ववारैः स भ्रातृभृत्यादिभिः समम् । करात_7_1593कख
उत्तीर्णः सरितः पारमात्मना पञ्चमोभवत् ॥ करात_7_1593गघ
भ्रातृद्वये1श्ववारे च शेषारा2जात्मजे पथि । करात_7_1594कख
हताश्वे ततिते सोभूद्धनकेनान्वितो भ्रमन् ॥ करात_7_1594गघ
अनाप्तवन्राजसूनोर्वार्तां वा वर्त्मनाप्यटन् । करात_7_1595कख
गलितेहनि संप्राप वितस्तासिन्धुसंवमम् ॥ करात_7_1595गघ
एवमाप्तान्परान्पुत्रमन्वेटुं प्राहिणोन्नृपः । करात_7_1596कख
अन्येपि तन्मिषं लब्ध्वा तस्य पार्श्ववाचलन् ॥ करात_7_1596गघ
उत्कोचादायिना क्रुद्धं राजपुर्यादिविग्रहे । करात_7_1597कख
योग्यानसहता भूत्यान्निः1सारः कटकः कृतः ॥ करात_7_1597गघ
लोहरप्रस्थितौ विघ्नं राजा1 पुत्रस्य कारितः । करात_7_1598कख
प्रवेशितः पुरं वैरी राज्यन्यन्याहवाकुले ॥ करात_7_1598गघ
सर्वस्वध्वंसिना येन स एव नृपतेरभूत् । करात_7_1599कख
तताप्युचितकर्तव्यनिषेद्धा दण्डनायकः ॥ तिलकम्1॥ करात_7_1599गघ
राज्ञः कृत्स्नावसन्नस्य शृण्वतो बहुमन्त्रितम् । करात_7_1600कख
नैकत्र रूढिः कर्तव्ये क्वाप्यधीरधियोभवत् ॥ करात_7_1600गघ
सर्वैर्यथा निखिलरन्ध्रमुखेन वंशः संपूरितो न खलु शब्दमपाकरोति । करात_7_1601कख
तैस्तैस्तथा बहुपथप्रचयेन मन्त्रः संपक्ल्पितः किल न निश्चयमभुपैति ॥ करात_7_1601गघ
भाग्यक्षयस्यैतदेव लक्षणं प्राकृतोपि यत् । करात_7_1602कख
अपृष्टः कथयेद्धार्ष्ट्यान्मन्त्रं स्वहृदयोचितम् ॥ करात_7_1602गघ
त्रैलोक्यनाम्ना सूतेन शंसता दण्डनायकम् । करात_7_1603कख
निरोध्य वल्गामित्यूचे भूयः क्ष्माभृद्रणोन्मुखः ॥ करात_7_1603गघ
एकाङ्गैः साश्ववारैः प्राग्जिगाय त्व1त्पितामहः । करात_7_1604कख
तद्गच्छामोक्षपटलोपान्तं तत्संग्रहेच्छया ॥ करात_7_1604गघ
पदातिप्रायसैन्यांस्तान्निहन्मः संहताaन्रिपून् । करात_7_1605कख
पश्चान्निपत्य तैः साकं श्येना इव विहंगमान् ॥ करात_7_1605गघ
ततश्चिचलिषावेव राज्ञि तत्कटको दिशः । करात_7_1606कख
सवृष्ट्यमबुहतो रङ्गप्रेक्षिलोक इवागमत् ॥ करात_7_1606गघ
पारेवितस्तां प्राप्तेभ्यः पाथेयायात्मजन्मनः । करात_7_1607कख
स शेया1राजजन्मभ्यो रत्नग्रैवेयकाद्यदात् ॥ करात_7_1607गघ
श्रारामिकैस्तैः संप्राप्ते राजचिह्ने क्षणादिव । करात_7_1608कख
तेजःस्फारोर्जितो राजा गतश्रीर्ददृशे जनैः ॥ करात_7_1608गघ
पदे पदे भ्रश्यमानसैन्योक्षपटलादिषु । करात_7_1609कख
स्थानेषु चाभ्रमीत्कश्चिन्न च तस्यापदन्तिकम् ॥ करात_7_1609गघ
संश्रयार्थ्यथ बभ्राम सायं वेश्मानि मन्त्रिणाम् । करात_7_1610कख
प्रवेशं प्रददौ चास्य न कोपि द्वारि तस्थुषः ॥ करात_7_1610गघ
प्रायोपवेशकुशलाः शक्तास्त्वन्ते न कुत्रचित् । करात_7_1611कख
मिथ्यासंभावनाभूमिर्भूपानां ब्रह्मबन्धवः ॥ करात_7_1611गघ
ये केपि देशे सन्त्यस्मिंस्तद्गेहेष्वास्थया भ्रमन् । करात_7_1612कख
प्रविविक्षुर्गृहान्प्राप कपिलाख्यस्य मन्त्रिणः ॥ करात_7_1612गघ
तस्मिंस्ल्लोहरकोट्टस्थे तत्पत्न्या स्थातुमर्थितः । करात_7_1613कख
नौभिश्च कोट्टं गन्तुं न प्राविक्षद्दैवमोहितः ॥ करात_7_1613गघ
1594.
--1) Emended; A भ्रातृद्वारे.
--2) Thus A; cf. vii. 1607.
1597.
--1) Emended; A ॰न्निसारः.
1598.
--1) Emended A राजपुत्रस्य. Cf. vii.1453
.
1599.
--1) A1 writes here 3 instead of तिलकम्.
1604.
--1) Emended; A प्राग्जगायन्तत्सिता॰ C ॰गाय तत्पिता॰.
1607.
--1) A1 शेया-- राजन्मभ्यो; ज subsequently supplied by A1 or later hand; or but comp. शेषा राजात्मजे. vii.1594.
[page 164]
आर्तस्य तस्य तत्पुत्रैः पितृवद्द्रोहकारिभिः । करात_7_1614कख
ऋणकैरुत्तमर्णस्य स्वं निःस्वैरिव गोपितः ॥ करात_7_1614गघ
सदोषोस्मीति सोज्ञासीत्स्वयम् शृण्वन्विगर्हणाम् । करात_7_1615कख
तदैव गोपिताशेषकृत्यो दुर्मन्त्रिभिः पुरा ॥ करात_7_1615गघ
गृहीतसर्वनैराश्यः पार्श्वस्येष्वप्यविश्वसन् । करात_7_1616कख
अभूत्प्रद्युम्नमुत्तीर्णो नितरां विरलानुगः ॥ करात_7_1616गघ
प्रख्यापयन्तः संभूतिं षट्त्रिंशति कुलेषु ये । करात_7_1617कख
तेजस्विनो भास्वतोपि सहन्ते नोच्चकैः स्थितिम् ॥ करात_7_1617गघ
तेप्यन्तेनन्तपालाद्या राजपुत्रास्तमत्यजन् । करात_7_1618कख
सान्द्रतां दधति ध्वान्ते स्थगिताश्वाः पदे पदे ॥ करात_7_1618गघ
वाहनाज्जोहिलमठोपान्तं प्राप्यावतीर्णवान् । करात_7_1619कख
स दण्डनायकेनापि तत्यजे सानु1जन्मना ॥ करात_7_1619गघ
इहास्मच्छ्वशुरावासस्तत्र वस्तुमिमां निशम्1 । करात_7_1620कख
वीक्ष्य ते स्थानमेष्यामीत्युक्त्वा व्याजेन सोचलत् ॥ करात_7_1620गघ
यियासोरनुजं तस्य पाथेयार्थं प्रयागकः । करात_7_1621कख
ययाचेङ्गदमस्मै स प्रादात्सक्तून्न तत्पु1नः ॥ करात_7_1621गघ
एकांशुकावशेषश्रीस्ततो वा शेषजीवितः । करात_7_1622कख
प्रयागाशेषानुचरो नृपतिः समपद्यत ॥ करात_7_1622गघ
सूदश्चप्पकभृत्यस्य जेलकाख्यस्य तत्क्षणम् । करात_7_1623कख
मुक्तो नामान्तिकं प्राप्तो नृपतेराप्ततामगात् ॥ करात_7_1623गघ
उदीपविहितैः खातैरग्रे दुःसंचरा क्षितिः । करात_7_1624कख
भ्राम्यतस्तानुवाचेति नारी काचिद्गुहान्तरात् ॥ करात_7_1624गघ
ततस्तीरे वितस्ताया निषण्णेस्मिन्प्रयागकः । करात_7_1625कख
गन्तुं जयपुरं कोट्टमाजुहाव स नाविकान् ॥ करात_7_1625गघ
स हि प्राक्संविदं चक्रे तत्रत्यैः सह शस्त्रिभिः । करात_7_1626कख
नृपं प्रेयाश्रयं नेतुं भीमादेवस्य1 मन्दिरम् ॥ करात_7_1626गघ
उच्चलाश्रयिणाप्यूचे भीमादेवेन येन सः । करात_7_1627कख
राज्ञोनुगो गमिष्यामि प्रविष्टस्योपवेशनम् ॥ करात_7_1627गघ
नौचरैराहृतां नावमारुरोह न भूपतिः । करात_7_1628कख
नाशोन्मुखः समासन्नदृष्टिपातभयाकुलः ॥ करात_7_1628गघ
पर्यापतत्कालकरस्थभोगिसंदर्शनेनेव मतिप्रदीपः । करात_7_1629कख
क्षिप्रं प्रशान्त्युन्मुखतामुपैति विनाशकालेषु शरीरभाजाम् ॥ करात_7_1629गघ
तस्मिन्द्रोहसुभिक्षेपि यस्य मानवतः परम् । करात_7_1630कख
अनन्यालोकिनी दृष्टिर्भेजे कुलवधूव्रतम् ॥ करात_7_1630गघ
नीलाश्वीयः स बिम्बाख्यो डामरो1मिलितोहितैः । करात_7_1631कख
तदापि प्रययौ राज्ञो विस्मृतिं संश्रयार्थिनः ॥ युगलम्॥ करात_7_1631गघ
ततः प्रावर्तत त्यक्तुं वारि वारिमुचां गणः । करात_7_1632कख
क्ष्मामिव क्षालयितुं द्रोहस्पर्शेन दूषिताम् ॥ करात_7_1632गघ
भूर्निर्जना वृष्टिपातस्तमिश्रा दुःसहायिता1 । करात_7_1633कख
वैरिभीतिरिति प्राभूत्किं किं तस्य न दुःखदम् ॥ करात_7_1633गघ
इति वृत्तानुरोधेन धिग्दुष्कर्मविधायिनाम् । करात_7_1634कख
अस्मर्तव्यमपि व्यक्तं नाम पाहिष्यतेधुना ॥ करात_7_1634गघ
सोमानानदाभिधानस्य पूज्याः सिद्धस्य देवताः । करात_7_1635कख
सोमेश्वराभिधाः सन्ति काश्चित्पितृवनान्तरे1 ॥ करात_7_1635गघ
तल्लाञ्छिताङ्गना तुङ्गतरुप्रच्छन्नवाटिका । करात_7_1636कख
अभूद्गुणाभिधा1नस्य कुटी क्षुद्रतपस्विनः ॥ करात_7_1636गघ
वारस्त्रिया1 स विरहभुजंगीतिप्रसिद्ध्या । करात_7_1637कख
भिश्चाख्यया समं भेजे चेष्टितं कुट्टिनोचितम् ॥ करात_7_1637गघ
तस्य प्रतापगौरीशदेवागारान्तिकस्थितेः । करात_7_1638कख
कुटीं मुक्तेन तां निन्ये क्ष्माभृद्वस्तुं स तां क्षपाम्1 ॥ करात_7_1638गघ
मुक्तमालम्ब्य नृपतिस्तमालम्ब्य प्रयागकः । करात_7_1639कख
यान्ति स्म विद्युद्द्योतेन क्ष्मां पश्यन्तोन्तरान्तरा ॥ करात_7_1639गघ
निरुष्णीषोङ्गसंस्यूतक्रूतवासाः स्खलन्नृपः । करात_7_1640कख
स तां प्रयागमुक्ताभ्यां कथंचित्प्रापितः कुटीम् ॥ करात_7_1640गघ
1618.
--1) A1 writes here 3(instead of युग्मम्?).
1619.
--1) Emended; A सोनुजन्मना. Cf. vii. 894
.
1620.
--1) Emended; A निजम्.
1621.
--1) Emended with C; A तं पुनः.
1626.
--1) Emended; A भूमादेवस्य.
1631.
--1) Emended; A डामरामि॰.
1633.
--1) Thus A.
1635.
--1) Thus A3; A1 ॰वनान्तिके.
1636.
--1) Thus A3; A1 अभूच्छिन्नाभि॰.
1637.
--1) वारस्त्रिया supplied by A3 in space left by A1.
1638.
--1) Emended; A क्षमम्.
[page 165]
तदा कुमन्त्रिनिष्कृष्टं स व्यापद्वारणक्षमम् । करात_7_1641कख
शोचन्सस्मार कन्दर्पं रुद्रं दैत्यमिवोत्पलः ॥ करात_7_1641गघ
प्राकारमूर्ध्ना मुक्तेन प्रविष्टेन हृतार्गलाम् । करात_7_1642कख
नृपः कुटीप्राङ्गनोर्वीं विवेशास्थिततापसाम् ॥ करात_7_1642गघ
विशतोश्मक्षतः पादस्तस्यासृग्दक्षिणोत्यजत् । करात_7_1643कख
मेने तेनानिमित्तेन स मृत्युं समुपस्थितम् ॥ करात_7_1643गघ
कुद्यामर्गलरुद्धायां निषण्णस्याङ्गने ययौ । करात_7_1644कख
रात्रिर्भीतिमतो1 भीमा तस्य घोराभ्रमालिनी ॥ करात_7_1644गघ
पङ्कोपलिप्तः पङ्काङ्कस्थण्डिलस्थो निनाय ताम् । करात_7_1645कख
दासकम्बलिकाच्छन्नगात्रो वृष्ट्युत्तरां निशम् ॥ करात_7_1645गघ
विसस्मारन्तराद्दुःखमासीनप्रचलायितैः । करात_7_1646कख
निर्निद्रस्त्वभवच्छ्वभ्राद्भ्रश्यन्निव समाकुलः ॥ करात_7_1646गघ
कोहं केनाभिभूतोद्य क्व वर्ते कोनुगोधुना । करात_7_1647कख
किं कृत्यमिति निर्ध्याय मुहुर्मुहुरकम्पत ॥ करात_7_1647गघ
हृतं राज्यम् प्रिया दग्धा भ्रष्टः सूनुरबान्धवः । करात_7_1648कख
जातोस्म्येकाक्यपाथेयो लुठन्भिक्षाभुजोङ्गने ॥ करात_7_1648गघ
इत्येकैकं च निर्ध्याय दुःखं नैक्षिष्ट सोपरम् । करात_7_1649कख
प्राप्तावसादं शोचन्तमात्मतुल्यं कथास्वपि ॥ युग्मम्॥ करात_7_1649गघ
भोजस्तु वाजिभिर्द्वित्रैरवशिष्टैः समं व्रजन् । करात_7_1650कख
हस्तिकर्णान्तरं प्राप निर्गत्य नगरान्तरात् ॥ करात_7_1650गघ
व्रजतस्तस्य धीरासीन्नियतं पञ्चषैर्दिनैः । करात_7_1651कख
पुनः संप्राप्नुयां राज्यं यदीन्द्रोपि भवेद्रिपुः ॥ करात_7_1651गघ
गर्भवास इव पौरुषे स्फुरन्किं न कर्म पुरुषश्चिकीर्षति । करात_7_1652कख
कर्मवायुरिव संस्पृशन्हठान्मूढमेव कुरुते तु तं विधिः ॥ करात_7_1652गघ
मातृभिर्दत्तपाथेयं भृत्यं नागेश्वराभिधम् । करात_7_1653कख
प्रतीक्षमाणश्चक्रे स रङ्गवाटान्तरे स्थितिम् ॥ करात_7_1653गघ
शून्ये देवगृहे तत्र तिष्ठञ्श्रुत्वा तमागतम् । करात_7_1654कख
स निर्ययौ तेन तस्मिन्निःशङ्कं प्रहृतं पुनः ॥ करात_7_1654गघ
तत्र प्रादुष्कृतद्रोहे क्षत्रधर्मादविच्युतः । करात_7_1655कख
राजपुत्रः स यश्चक्रे न तत्कस्याद्भुतावहम् ॥ करात_7_1655गघ
स सिंह इव संहारं कृत्वा युधि विरोधिनाम् । करात_7_1656कख
अस्राङ्गरागलिप्ताङ्गो वीरशय्यामभूषयत् ॥ करात_7_1656गघ
भ्रातास्य मातुलापत्यं विपेदे पद्मकाभिधः । करात_7_1657कख
खेलो लालितवच्चैव संख्येसंख्यपराक्रमः ॥ करात_7_1657गघ
मठं सूर्यमतीदेव्याः शर्वर्यामु लोविशत् । करात_7_1658कख
भ्राताप्यस्य रणश्रान्तो लवणोत्सात्समाययौ ॥ करात_7_1658गघ
हतं भोजं श्रुतवतोर्हर्षमात्रे स्थितोe तयोः । करात_7_1659कख
मनस्युत्खातशूलेश्रिरेवैका पर्यशिष्यत ॥ करात_7_1659गघ
प्राप्तमप्राप्तवद्राज्यम् तथापि प्रत्यभात्तयोः । करात_7_1660कख
प्रवासे विस्मृते राज्यमुखे लन्धे च कुत्रचित् ॥ करात_7_1660गघ
प्राह्णे कुतश्चि1दानीतो मुक्तेनान्विष्य तापसः1 । करात_7_1661कख
प्रणम्य नृपतिं चक्रे स्वकुटीं तां1 निरर्गलाम् ॥ करात_7_1661गघ
तां दंश1मशका2कीर्णामास्तीर्णतृणविष्टराम् । करात_7_1662कख
कृताम्बुसेकां मुक्तेन नृपतिः प्राविशत्कुटीम् ॥ करात_7_1662गघ
यद्गिरा बहुमानोभूच्छ्रुतया भूभुजामपि । करात_7_1663कख
स भूभृच्चाटुकारित्वं भीतो भिक्षाभुजोप्यगात् ॥ करात_7_1663गघ
भिक्षाकस्योचितं ग्राम्यमनुदात्तं त्रपावहम् । करात_7_1664कख
आलापाभ्यवहाराभ्यां तस्य शृण्वन्स विव्यथे ॥ करात_7_1664गघ
स भिक्षाकः प्रयागेन विक्रयायाधरांशुकम् । करात_7_1665कख
निजं दत्त्वा विससृजे विपणिं भोज्यसिद्धये ॥ करात_7_1665गघ
कदुक्तिः कटुवागग्रे परोक्षं भेदभीतिकृत् । करात_7_1666कख
कुतपसो दौस्थ्यहेतुर्नृपस्यारिर्यथाप्यभूत् ॥ करात_7_1666गघ
मध्याह्ने स्कन्धविन्यस्तभोज्यभाण्डकरण्डिका । करात_7_1667कख
तपस्विन्याप्यथानिन्ये तेन क्षुद्रतपस्विना ॥ करात_7_1667गघ
भृत्यभिक्षाकयोः पूर्वं स्त्रिया अप्यथ पार्थिवः । करात_7_1668कख
स्वं वीक्ष्य गोचरीभूतं निराशो जीवितेभवत् ॥ करात_7_1668गघ
1644.
--1) Emended with C; A ॰र्भीतिवतो.
1661.
--1) प्राह्ने कुतश्चि, पसः, चक्रे स्वकुटीं तां, supplied by A3 in space left by A1.
1662.
--1) Thus corr. by A2 from A1 चाधम॰.
--2) Emended; A ॰मषका॰.
[page 166]
तेन प्रयागोपहृतं भोज्यं तदनुरोधतः । करात_7_1669कख
स्पृटमेव न भुक्तं तु तीव्रदुःखोल्बणात्मना ॥ करात_7_1669गघ
का वार्तेति प्रयागेन प्राङ्गनस्थेन पृष्टया । करात_7_1670कख
तापस्या ग्राम्यया व्यक्तमुक्तो भोजवधस्ततः ॥ करात_7_1670गघ
मिथ्यैतदिति तेनाथ1 कथ्यमानोपि पार्थिवः । करात_7_1671कख
श्रुतिं तामङ्गशकुनं परीक्ष्याबुद्ध नान्यथा ॥ करात_7_1671गघ
नारोहति गिरं शत्रोरप्रियाख्यायिनोपि यत । करात_7_1672कख
तस्य संववqते दुःखं निमग्नस्य तदापदि ॥ करात_7_1672गघ
स शोचन्नात्मजं बाल्ये नीत्यै यां यन्त्रणां व्यधात् । करात_7_1673कख
आजन्मदुःखदायित्वं मेन तस्यात्मनस्तया1 ॥ करात_7_1673गघ
हतः स समरे वृत्त्या प्रवीरस्पृहणीयया । करात_7_1674कख
जज्ञे तेनातिवात्सल्यादङ्कशायीव घातिनः ॥ करात_7_1674गघ
गात्रेषु हारान्पुत्रस्य यौवनव्यूढवक्षसि । करात_7_1675कख
पश्यन्नात्मनि संकल्पैर्विह्वलः सोकृताशिषः ॥ करात_7_1675गघ
रक्षणीयो हतो1 बालो वृद्धस्त्वेवं स्वजीवितम् । करात_7_1676कख
रक्षाम्यनु2चिताचा3रैर्जिह्रायेति स चिन्तयन् ॥ करात_7_1676गघ
एवं स पुत्रशोकेन धृतावाच्यव्यथो व्यथन् । करात_7_1677कख
निनाय तापसावासे द्वितीयामपि यामिनीम् ॥ करात_7_1677गघ
कृतार्थनः प्रयागेन प्रयातुं भगवन्मठम् । करात_7_1678कख
शोकहारितधी रात्रौ न संकल्पमपि व्यधात् ॥ करात_7_1678गघ
लम्बेन्दुवदन1सान्द्रावश्याया2म्भोस्रुवर्षिणी । करात_7_1679कख
रथाङ्गाक्रन्दिनी रात्रिः सशोकेवाथ सागमत् ॥ करात_7_1679गघ
क्षुत्पिपासापरिक्षामं प्रभुं वीक्ष्य स तापसः । करात_7_1680कख
प्रार्थ्यते स्म प्रयागेन प्रातर्भोक्तव्यसिद्धये ॥ करात_7_1680गघ
उपनिन्ये विनिर्गत्य प्रविष्टस्तापसस्तयोः । करात_7_1681कख
सव्यञ्जनाम्नपूर्णे द्वे पात्रे ॰ ॰ क्ष1णात्पुरः ॥ करात_7_1681गघ
कस्यापि गृहिणो यागोत्सवादेते मयाहृते । करात_7_1682कख
तस्मिन्नित्युक्तवत्यूचे विनिश्वस्य प्रयागकः ॥ करात_7_1682गघ
राजन्स्वामिवियोगेस्मिन्पश्य लोकस्य सुस्थताम् । करात_7_1683कख
स तं जगाद विहसन्किं मूढ उव भाषसे ॥ करात_7_1683गघ
यो गतो गत एवासौ तत्क्षत्या नापरः क्षतः । करात_7_1684कख
सर्वो निजसुखापेक्षी न किंचित्कोपि शोचति ॥ करात_7_1684गघ
लोकैकचक्षुषि गते परलोकमर्के लोकः स्वपित्यखिल एव सुखं गृहेषु । करात_7_1685कख
कोन्यो विचिन्तयितुमर्हति विश्वमेतत्तिष्ठेन्मया विरहमेत्य कथं किलेति ॥ करात_7_1685गघ
पुत्रस्य स्नेहविश्वासः पूर्वमास्त1 क्षये श्रुते । करात_7_1686कख
यथैकः प्रभवेन्नान्यस्तथा स्नेहोपि देहिनः ॥ करात_7_1686गघ
अहमेव हतं पुत्रं श्रुत्वा जीवितजीवितम् । करात_7_1687कख
तिष्ठामि स्वस्थवद्यत्र तत्रान्यो निन्द्यतां कथम् ॥ करात_7_1687गघ
इत्युक्त्वा विरते राज्ञि पुनर्गूढं प्रयागकः । करात_7_1688कख
प्रैरयत्तापसं1 भोज्यं कर्तुं ते भाजते त्यजन् ॥ करात_7_1688गघ
ह्यस्तनव्ययशिष्टं मे पर्याप्तं नास्ति चेतनम् । करात_7_1689कख
यते तथापीयुक्त्वा स सखेद इव निर्ययौ ॥ करात_7_1689गघ
गोप्यं रहस्यभणितमत्यल्पहृदयातिथि । करात_7_1690कख
अमृतं पारतमिव नाल्पसत्त्वैः सुदुर्जरम् ॥ करात_7_1690गघ
कुल्यो मनोरथो नाम विप्रस्य वनवासिनः । करात_7_1691कख
सुजृत्तपस्विनस्तस्य तां कथामुपलब्धवान् ॥ करात_7_1691गघ
राज्ञः संदर्श्य दायादं भवावो भूतिभाजनम् । करात_7_1692कख
इत्युक्त्वा तेन निन्ये स द्रोग्धृ1तां क्षुद्रतापसः ॥ करात_7_1692गघ
जज्ञे भृत्येन गर्ह्येण जातः सोन्त्येन केनचित् । करात_7_1693कख
सदृशं यत्सदसतोर्ज्ञापकं जन्मकर्मणोः ॥ करात_7_1693गघ
इल्लाराजस्तां प्रवृत्तिं बुद्ध्वा ताभ्यां न्यवेदयत् । करात_7_1694कख
उच्चलाय समादिक्षत्कार्ये तत्र तमेव सः ॥ करात_7_1694गघ
1671.
--1) Emended; A तेनार्ध.
1673.
--1) स्तया supplied by A3 in space left by A1.
1676.
--1) Thus corr. by A3 from A1 ह्नुतो.
--2) रक्ष्याम्यनु and ताचारै supplied by A3 in space left by A1.
1679.
--1) Thus corr. by later hand from A1 ॰वदना.
--2) Emended with C; A ॰श्यायोम्भो॰.
1681.
--1) Two aksharas wanting in fourth ; the lacuna not marked in A; C तद्वीक्षणात्पुरः.
1686.
--1) Thus A1; A3 पूर्वमाप्तक्षये.
1688.
--1) प्रैरयत्तापसं supplied by A3 in space left by A1.
1692.
--1) Emended; A दोग्धृतां.
[page 167]
केचित्तु भूति1भिश्चाख्यमिल्लाराजोपसर्पणे । करात_7_1695कख
कायस्थं कारणं प्राहुस्तयोस्तापसविप्रयोः ॥ करात_7_1695गघ
वार्ता वेदवगीतेयं सुबहुश्रोत्रसंकुले । करात_7_1696कख
काले तद्भृत्यपाशस्य तस्यैव द्रोहमुख्यता ॥ करात_7_1696गघ
श्वपाकस्कन्धमारूढो लब्ध्वा तास्ता विमाननाः । करात_7_1697कख
विपेदे यत्स कारायां युक्तं तत्तस्य कर्मणः ॥ करात_7_1697गघ
क्षुत्तप्तो हर्षदेवस्तु प्रयोगेनार्थितोसकृत् । करात_7_1698कख
प्रत्यग्रे पुत्रशोकेपि भोजनायाकरोन्मनः ॥ करात_7_1698गघ
गृहीतभोजनं जानन्प्राप्तं प्राप्तं स तापसम् । करात_7_1699कख
तमोरेर्बहिरैक्षिष्ट नीडाच्छिशुरिवाण्डजः ॥ करात_7_1699गघ
अपश्यच्च कुटीं कृत्स्नां वेष्टितामेत्य शस्त्रिभिः । करात_7_1700कख
शुश्राव चाङ्गनद्वाराद्वार्यमाणार्गलाद्ध्वनिम् ॥ करात_7_1700गघ
जानञ्जातं ततो द्रोहमङ्गनात्तापसाधमम् । करात_7_1701कख
सशस्त्रिणं मुक्तमेहीत्याह्वयन्तं व्यलोकयत् ॥ करात_7_1701गघ
मुक्तं विसृज्य कृत्वा च द्वारमुद्घाटितारारि । करात_7_1702कख
त्यक्तभीरादधे लघ्वीं क्षुरिकामन्तिकस्थिताम् ॥ करात_7_1702गघ
एकस्तत्सविधं क्रूरः साहसाहंक्रियेन्मदः । करात_7_1703कख
आरुरोहाथ कृष्टासिधेनुः कवचितो भटः ॥ करात_7_1703गघ
तं राजा संकटकु1टीरुद्धायामोष्यपातयत् । करात_7_1704कख
क्षितौ व्यायामकुशलो नावधीत्कृत्पया पुनः ॥ करात_7_1704गघ
पतितेन हतेनार्थो वराकेणामुना न मे । करात_7_1705कख
इत्तूचे दुरहंकारग्रस्तस्तस्मिन्नपि क्षणे ॥ करात_7_1705गघ
नीध्रमुत्पाद्य निपतन्नेकोन्योप्युत्पतन्भटः । करात_7_1706कख
भयाद्भूमौ न्यपततां तंविलोक्योद्यतायुधम् ॥ करात_7_1706गघ
पृष्टे पूर्वं प्रविष्टस्य1 तिष्ठन्स्थानकनिष्ठुरः । करात_7_1707कख
स रुरोरिव चामुण्डा रेजे दण्डाकृतिः क्षणम् ॥ करात_7_1707गघ
न सिंहनादैर्नो भेरीतूर्यघोषैर्न वोन्मदैः । करात_7_1708कख
शस्त्रशब्दैः स शुशुभे भूपस्यान्तक्षणे रणः ॥ करात_7_1708गघ
आखोर्भाण्डप्रवेशस्य विडाला इव डामराः । करात_7_1709कख
परं प्रवेशितास्तस्य निःशब्दं शस्त्रिणः कुटीम् ॥ करात_7_1709गघ
अथान्यो नीध्रमार्गेण संप्रविष्टः प्रयागकम् । करात_7_1710कख
हत्वादोष्णि च शीर्षे च राजानं समुपाद्रवत् ॥ करात_7_1710गघ
राज्ञः प्रहरतः शस्त्रं वञ्चयित्वा स शस्त्रभृत् । करात_7_1711कख
वक्षसि क्षुरिकाघातद्वयं प्रादात्कृतत्वरः ॥ करात_7_1711गघ
वर्णान्महेश्वरेत्येनान्द्विरुक्त्वा गतजीवितः । करात_7_1712कख
पपात निहतो भूमौ छिन्नमूल इव द्रुमः ॥ करात_7_1712गघ
पलाय्य संप्रविशतो योग्यश्चौरस्य यादृशः । करात_7_1713कख
चक्रवर्त्यपि स प्राप वधं वेश्मनि तादृशम् ॥ करात_7_1713गघ
नान्यः स इव कालेस्मिन्ददृशे भूतिमान्नृपः । करात_7_1714कख
गर्ह्यनिर्हरणत्वं च तस्येवान्यस्य नेक्षितम् ॥ करात_7_1714गघ
यद्वैकेनैव संग्रामवैमुख्येनोन्नतात्मनः । करात_7_1715कख
सर्वप्रकारसुभगं माहात्म्यं तस्य खण्डितम् ॥ करात_7_1715गघ
नेयबुद्धित्वमेवासीदथ वा तस्य दूषणम् । करात_7_1716कख
सर्वक्लेशावहा दोषाः कृत्स्नास्तन्मन्त्रिणां पुनः ॥ करात_7_1716गघ
द्वाचत्वारिंशतिः1 साष्टमासा यस्य वयःसमाः । करात_7_1717कख
स शुक्लभास्रपञ्चम्यां हतोब्दे सप्तसप्तते ॥ करात_7_1717गघ
राजा दुर्योधन इव स्ववंशच्छेदमिच्छता । करात_7_1718कख
सोभूज्जातकयोगेन कारितः स्वकुलक्षयम् ॥ करात_7_1718गघ
तस्यासन्क्ष्मार्कजौ जीवबुधौ शुक्रोष्णगू2 शशी । करात_7_1719कख
तनयामित्रजामित्रखेषु कर्कटजन्मनः3 ॥ करात_7_1719गघ
1695.
--1) Emended; A भूमिश्चा॰. Cf. viii. 94.
1704.
--1) Emended; A संकटी कु॰.
1707.
--1) Emended with C; A प्रविष्ट.
1717.
--1) Emended; A द्वाचत्वारिंशतः.
1719.
--1) Emended; A तस्यासी क्ष्मा॰.
--2) Emended with C; A ॰ष्णगी.
--3) A2 explains this verse by the following janmachakra: कं । सिं । क । मि । वृ । मे चं । मी । कुं । म सू शु । ध्ं बु जी । वृं भौ श । तुं ।
[page 168]
चन्द्रदैत्येज्य1पापेषु खमदात्मजगेषु यत् । करात_7_1720कख
आहुः सुसंहिताकाराः कौरवादीन्कुलान्तकान् ॥ करात_7_1720गघ
निर्ब्रह्मण्यो जनः कृत्स्नो देशेस्मिन्वैर्णोन्तिकम् । करात_7_1721कख
दस्योरिव शिरश्छित्वा स्वामिनोपि निनाय तत् ॥ करात_7_1721गघ
तस्योत्तमाङ्गे भूभर्तुश्छिद्यमाने ससागरा । करात_7_1722कख
चकम्पे भूर्निरभ्रापि द्यौर्वृष्टिं महतीं जहौ ॥ करात_7_1722गघ
तन्मुण्डे लगुडारूढे यदयुक्तं जनो व्यधात् । करात_7_1723कख
अब्न्हूत्तेनाभिशापेन सोग्रे दीर्घोपसर्गभाक् ॥ करात_7_1723गघ
मण्डले देवबिम्बानां यथामुष्मिन्विपाटनम् । करात_7_1724कख
तथा नवं प्रववृते भूपतेर्मुण्डखण्डनम् ॥ करात_7_1724गघ
नैक्षिष्ट तच्छिरः प्राप्तमौचित्यादुच्चलो नृपः । करात_7_1725कख
भूत्वा चिरमुदस्रुस्तु कारयामास वह्निसात् ॥ करात_7_1725गघ
धिक्क्षष्टं तस्करस्येव तादृशश्चक्रवर्तिनः । करात_7_1726कख
नोच्चलाज्ञां विना प्राप्ता शरीरेणान्तसत्क्रिया ॥ करात_7_1726गघ
भृत्यत्यक्तो नष्टवंशो गौरकाख्येन केनचित् । करात_7_1727कख
स काष्ठागारिणा चक्रे नग्नोनाथ इवाग्निसात् ॥ करात_7_1727गघ
दीर्घो हर्षनृपोदन्तः सोयं कोप्यद्भुतावहः । करात_7_1728कख
रामायणस्य नियतं प्रकारो भारतस्य वा ॥ करात_7_1728गघ
भाग्याम्बुवाहतडितस्तरलाः श्रियस्तास्तच्चावसानविरसं प्रसभोन्नतत्वम् । करात_7_1729कख
तत्रापि नैष वत मोहहताशयानां शान्तिं प्रयाति विभवानुभवाभिमानः ॥ करात_7_1729गघ
तावत्यप्यवरोधिकापरिकरे नैकापि चक्रन्द तं तावत्स्वप्यनुगेषु नानुसृतवान्कोप्यास्त तीर्थे न वा । करात_7_1730कख
लोकस्य स्वसुखोपलिप्तमनसो वीक्ष्येति निःस्नेहतां निeवेदं समुपेत्य नाश्रयति धिक्स्वान्तं वनान्ते रतिम् ॥ करात_7_1730गघ
नादौ किंचिद्भवति नियतं यच्च पश्चान्न किंचिन्मध्येकस्मात्सपदि घटयन्सौस्थ्यानुरोधम् । करात_7_1731कख
निःशीर्षाङ्घ्रीर्नट इव मुहुः कोपि जन्तुर्नटित्वा नो जानीमो भवजवनिकान्तर्हितः क्व प्रयाति ॥ करात_7_1731गघ
श्रीः सा1तवाहनकुलेकृत कान्ति2राजवंशे त्यजन्त्युदयराजकुले प्रतिष्ठाम् । करात_7_1732कख
शृङ्गं दुरैर्विरहितं जहती हिमाद्रेर्दिव्ये तटे सुरगिरेरिव वासरश्रीः ॥ करात_7_1732गघ
इति काश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कवेः कृतौ राजतरङ्गिण्यां सप्तमस्तरङ्गः ॥ समाष्टानवतावस्यां त्र्यहोनायां महीभुजः । षडत्रोदयराजस्य वंशे जाताः प्रकीर्तिताः ॥ राजानः 6 श्लोकाः 1723(1) ॥
1720.
--1) A2 gloss शु.
1732.
--1) Emended; A श्रीसात॰.
--2) Emended; A कान्तराज॰. Cf. vii. 1285.
Colophon.
--1) Thus A1, perhaps for 1732. A1 adds here लिखितश्चैष मया राजानकरत्नकण्ठेन.
[page 169]