सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/षष्टस्तरङ्गः

विकिस्रोतः तः
॥ षष्टस्तरङ्गः ॥
नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षोरगौ पश्यैतावत एव संप्रति कृतौ तन्मात्रवृत्ती1 बहिः2 । करात_6_0001कख
प्रेम्णैर्वार्धमिदं चराचरगुरोः प्रापेयमात्मस्तुतीरेवं देववधूमुखाच्छ्रुतिसुखाः3 शृण्वन्त्यपर्णावतात् ॥ करात_6_0001गघ
इच्छन्नलङ्घनीयत्वमथ कक्ष्यां विलङ्घयन् । करात_6_0002कख
प्रतीहारान्द्विजा दूरं वार्यन्तामिति सोन्वशात् ॥ करात_6_0002गघ
वेत्रिवित्रास्यमानांस्तु तान्कृताञ्चलिरब्रवीत् । करात_6_0003कख
राज्यप्रदाश्च पूज्याश्च यूयं नो दैवतैः समाः ॥ करात_6_0003गघ
राज्यदानाभिमानेन वर्तिष्यत मदोद्धताः । करात_6_0004कख
यत्कार्यकालादन्यत्र नागन्तव्यं मदन्तिकम् ॥ करात_6_0004गघ
तदाकर्ण्याखिलो लोकस्तमधृष्यममन्यत । करात_6_0005कख
व्यस्मरत्सहसंवाससंभूतमपि लाघवम् ॥ करात_6_0005गघ
खिलीभूताः पूर्वराजव्यवस्थाः प्रतिभाबलात् । करात_6_0006कख
उन्नीतवान्स सुकविः प्राक्कविप्रक्रिया इव ॥ करात_6_0006गघ
अचौराभूत्तथा भूमिर्यथा रात्रौ वणिक्पथा । करात_6_0007कख
अतिष्ठन्विवृतद्वारा मार्गाश्चाविघ्निताध्वगाः ॥ करात_6_0007गघ
प्रत्यवेक्षापरे तस्मिन्नासीत्सर्वापहारिणाम् । करात_6_0008कख
कृष्यध्यक्षत्वमुसृज्य कृत्यं नान्यन्नियोगिनाम् ॥ करात_6_0008गघ
ग्राम्याः कृषिपराधीना नापश्यन्राजमन्दिरम् । करात_6_0009कख
विप्राः स्वाध्यायसंसक्ता नाकुर्वञ्शस्त्रधारणम् । करात_6_0009गघ
न विप्रगुरवः साम गायन्तो मदिरां पपुः । करात_6_0010कख
न तापसाः पुत्रदारपशुधान्यढौकयन् ॥ करात_6_0010गघ
न मूर्ख1रवो मत्स्यापूपयागविधायिनः । करात_6_0011कख
चक्रिरे स्वकृतैर्ग्रन्थैस्तर्कागमपरीक्षणम् ॥ करात_6_0011गघ
नादृश्यन्त च गेहन्यो गुरुदीक्षोत्थदेवताः । करात_6_0012कख
कुर्वाणा भर्तृशीलश्रीनिषेधं मूर्धधूननैः ॥ करात_6_0012गघ
कार्तान्तिको भिषक्सभ्यो गुरुर्मन्त्री पुरोहितः । करात_6_0013कख
दूतः स्थेयो1 लेखको वा न तदाभूदपण्डितः ॥ करात_6_0013गघ
प्रा1योपवेशाधिकृतैर्बोधितेन महीभृता । करात_6_0014कख
प्रायोपविष्टो निकटं प्रापितः कश्चिदब्रवीत् ॥ करात_6_0014गघ
अहमाड्योभवं पूर्वं वास्तव्योत्र महीपते । करात_6_0015कख
निष्किंचनत्वं शनकैरगच्छं दैवयोगतः ॥ करात_6_0015गघ
उत्तमर्णैः पीडनस्य प्रवृद्धर्णस्य यस्य मे । करात_6_0016कख
निश्चयोभूदृणं छित्त्वा परिभ्रान्तुं दिगन्तरे ॥ करात_6_0016गघ
अथ विक्रीय सर्वस्वमृणं शोधयता मया । करात_6_0017कख
महाधनाय वणिजे विक्रीतं निजमन्दिरम् ॥ करात_6_0017गघ
भार्यामुद्दिश्य भर्त्रव्यामेक एव तु वर्जितः । करात_6_0018कख
सोपानकूपो विक्रीतान्महतो वेश्मनस्ततः ॥ करात_6_0018गघ
निदाघे पुष्पताम्बूलीपर्णाद्यत्रतिशीतले । करात_6_0019कख
न्यस्यद्भिर्मालिकै1र्दत्तात्मा जीवेद्भाटकादिति2 ॥ करात_6_0019गघ
ततो दिगन्तराद्भ्रान्त्वा विम्शत्या वत्सरैरहम् । करात_6_0020कख
लब्धाल्पवित्तः संप्राप्तो जमभूमिमिमाम् पुनः ॥ करात_6_0020गघ
अन्विष्यता मया साध्वी स्ववधूर्ददृशेथ सा । करात_6_0021कख
विवर्णदेहा जीवन्ती प्रेष्यात्वेनान्यवेश्मसु ॥ करात_6_0021गघ
किं दत्तजीविकापि त्वमीदृशीं वृत्तिमाश्रिता । करात_6_0022कख
मयेति सा सदुःखेन पृष्टा स्वोदन्तमब्रवीत् ॥ करात_6_0022गघ
1.
--1) A3 gloss पर्णवातजीवनौ.
--2) A3 gloss एतौ चराचरगुरुणा बहिः कृतौ इत्यन्वयः.
--3) Thus A1; A3 ॰सुखाच्छृण्व॰.
11.
--1) Thus corr. by later hand from A1 मूर्खा गु॰.
13.
--1) A3 gloss विवादपरिनिर्णेता स्थेयः.
14.
--1) A3 gloss मृतावनशने प्रायो बाहुल्ये सदृशे त्रिषु इति कोशः.
19.
--1) A3 gloss पौष्पिकैः.
--2) A3 gloss भाटी इति भाषया । प्रत्यहं वेतनं भाटी.
[page 91]
सोपानकूपं संप्राप्ता त्वयि याते दिगन्तरम् । करात_6_0023कख
लगुडैस्ताडयित्वाहं वणिजा तेनव् वारिता ॥ करात_6_0023गघ
तदन्या कास्त मे वृत्तिरित्युक्त्वा विरराज सा । करात_6_0024कख
तदाकर्ण्य निमग्नोहमन्तरे शोककोपयोः ॥ करात_6_0024गघ
कृतप्रायोपवेशोथ स्थेयैस्तैस्तैः पदे पदे । करात_6_0025कख
प्रत्यर्थिनो दत्तजयैः किमप्यस्मि पराजितः ॥ करात_6_0025गघ
जडत्वाद्वेद्मि न न्यायं न विक्रीतो मया पुनः । करात_6_0026कख
सोपानकूप इत्यस्मिन्नर्थे प्राणा इमे पणः ॥ करात_6_0026गघ
सोहं विपद्ये क्षीणार्थो द्वारि शास्तुस्तव ध्रुवम् । करात_6_0027कख
वृजिनादस्ति चेद्भीतिर्वस्तु निर्णीयतां स्वयम् ॥ करात_6_0027गघ
राजेति तेन विज्ञप्तो दत्त्वा1 धर्मासनं स्वयम् । करात_6_0028कख
दंघटय्याखिलान्स्थेयानासीत्तत्त्वं विचारयन् ॥ करात_6_0028गघ
स्थेयास्तमूचुर्बहुशो विचार्यायं पराजितः । करात_6_0029कख
शाद्यादगणयन्न्यायं दण्ड्यो लिखितदूषकः ॥ करात_6_0029गघ
सोपानकूपसहितं विक्रीतं गृहमित्यथ । करात_6_0030कख
राजा विक्रयपत्रस्थान्स्वयम् वर्णानवाचयत् ॥ करात_6_0030गघ
ततोधिगतमित्येव सभ्येषु निगदत्स्वपि । करात_6_0031कख
अन्तरात्मा जगादेव नृपतेरर्थिनो जयम् ॥ करात_6_0031गघ
मुहूर्तमिव संचिन्त्य राजान्याभिरभूच्चिरम् । करात_6_0032कख
कथाभिरतिचित्राभिर्मोहयन्सभ्यमण्डलम् ॥ करात_6_0032गघ
कथान्तराले सर्वेभ्यो गृह्णन्रत्नानि वीक्षितुम् । करात_6_0033कख
हसन्प्रत्यर्थिनो हस्तादुपादत्ताङ्गुलीयकम् ॥ करात_6_0033गघ
क्षणादेवा1खिलैः स्थेयमित्थमेवेति सस्मितम् । करात_6_0034कख
वचो ब्रुवाणः प्रययौ पादक्षालनकैतवात् ॥ करात_6_0034गघ
अभिज्ञानाय तत्रस्थः स वितीर्याङ्गुलीयकम् । करात_6_0035कख
भृत्यमेकं वणिग्वेश्म प्राहिणोद्दत्तवाचिकम् ॥ करात_6_0035गघ
स वणिग्गणनाध्यक्षं ययाचे साङ्गुलीयकः । करात_6_0036कख
यत्राब्दे पत्रमुत्पन्नं गणनापत्रिकां1 ततः ॥ करात_6_0036गघ
निणयेद्य तथा कृत्यमस्ति भाण्डपतेरिति । करात_6_0037कख
श्रुत्वादाद्गणनाध्यक्षस्ताम् गृहीताङ्गुलीयकः ॥ करात_6_0037गघ
दीन्नाराणां1 दशशतीं तस्यां भूभृदवाचयत् । करात_6_0038कख
व्ययमध्येधिकरणलेखकाय2 समर्पिताम् ॥ करात_6_0038गघ
तस्मै मितधनार्हाथ बहुमूल्यार्पणा1न्नृपः । करात_6_0039कख
रेफे2 सकारं वणिजा कारितं निश्चिकाय सः ॥ करात_6_0039गघ
सभायां तत्प्रदर्श्याथ पृष्ट्वा दत्त्वाभयं च तम् । करात_6_0040कख
आनीय लेखकं सभ्यान्संजातप्रत्ययान्व्यधात् ॥ करात_6_0040गघ
सभ्यैरभ्यर्च्यमानेन राज्ञा सार्धं वणिग्गृहम् । करात_6_0041कख
वितीर्णमर्थिने1 देशात्प्रत्यर्थी च प्रवासितः ॥ करात_6_0041गघ
कृताह्निकं भोक्तुकामं तं दिनान्ते च भूपतिम् । करात_6_0042कख
अकालावेदनाद्बिभ्यत्क्षत्ता जातु व्यजिज्ञपत् ॥ करात_6_0042गघ
देवः समाप्रकृत्योद्य विज्ञप्तौ श्वस्तव क्षणः । करात_6_0043कख
इत्युक्तो दर्शणे प्राणत्यागी वित्रो बहिः स्थितः ॥ करात_6_0043गघ
दत्तप्रवेशादेशोथ रुद्धसूदेन भूभुजा । करात_6_0044कख
द्विजः प्रविष्टः पृष्टश्च1 तीव्रार्तिरिदमब्रवीत् ॥ करात_6_0044गघ
सुवर्णरूपकशतं भ्रान्त्वा देशान्तरेर्जितम् । करात_6_0045कख
गृहीत्वा श्रुतसौराज्यः स्वदेशमहमागतः ॥ करात_6_0045गघ
त्वय्यि राजनि निश्चौरैरध्वभिर्विशतः सुखम् । करात_6_0046कख
ह्योभवल्लवणोत्से मे दिनान्ते श्राम्यतः स्थितिः ॥ करात_6_0046गघ
दीर्घाध्वलङ्घनक्लान्तस्तत्राहमकुतोभयः । करात_6_0047कख
मार्गारामतरोर्मूले त्रियामामात्यवाहयम् ॥ करात_6_0047गघ
वेतनं ग्रन्थिबद्धं तदुत्थास्नोरपतन्मम1 । करात_6_0048कख
अरघट्टे समीपस्थे कक्षयोगादलक्षिते ॥ करात_6_0048गघ
28.
--1) Thus A; G has sec. manu the conjuctural reading गत्वा.
34.
--1) Thus A3; A1 ॰दिवा॰.
36.
--1) A2 gloss गणत् वतूर् इति भाषया बही इति मध्यदेशीयाः.
38.
--1) A2 gloss दीन्नाराः द्यार् इति कश्मीरभाषया.
--2) A2 gloss यत्सन्निधौ अर्थिप्रत्यर्थिनावुभौ भूमेः क्रयविक्रयं कुरुतः । येन चावस्तरमानं क्रियते सोधिकरणलेखकः । अवस्तरपरिमाणलेखपत्रकारी सराफ् इति भाषया .
39.
--1) A2 gloss अधिकरणलेखकाय दीन्नारदशशतीशनात्.
--2) A2 gloss गृहविक्रयिणा यदिना विक्रयपत्रे लिखितं । सोपानकूपरहितं विक्रीतं गृहमिति । ततस्तेन लुब्धेन वणिजा प्रत्यर्थिना रेफविषये सकारः कारितः अधिकरणलेखकहस्तेन । उत्कोचं दीन्नारदशशत्याख्यं दत्त्वा कूपसहितं गृहं विक्रीतमिति लेखितं । ततोनन्तरं राञ्जानुमितं लेखपत्रचित्रणार्थं किमर्थं दीन्नारदशशती । बहुमूल्यत्वादिति रेफस्य सकार एव कृतोनेन इति ॥.
41.
--1) A3 gloss विज्ञप्तिकराय.
42.
--1) A3 gloss द्वास्स्थः.
44.
--1) Thus corr. by later hand from A1 पृष्टोथ.
48.
--1) Thus corr. A3 from A1 ॰तद्भुवि.
[page 92]
तस्मिन्दुरवरोहेतिनिर्वसुत्वाज्जहद्वपुः । करात_6_0049कख
सोहं हारितसर्वस्वः शोचन्रुद्धिश्चिरं जनैः ॥ करात_6_0049गघ
एकोध्यवसितः कोपि साहसे1 पुरुषोब्रवीत् । करात_6_0050कख
मह्यं दापितवित्ताय2 किं ददासीति मां ततः ॥ करात_6_0050गघ
तमस्म्यवोचं विवशस्तस्यार्थस्यास्मि कः प्रभुः । करात_6_0051कख
तुभ्यं यद्रोचते मह्यं तत्ततो दीयतां त्वया ॥ करात_6_0051गघ
अवरुह्याधिरूढोथ रूपकेभ्यो द्वयं मम । करात_6_0052कख
स प्रादात्स्पष्टमेवाष्टानवतिं स्वीचकार तु ॥ करात_6_0052गघ
व्यवहारा वचोनिष्ठा1 एव राज्ञि यशस्करे । करात_6_0053कख
निन्दन्व्यवस्थां तां लोकैर्न्यक्कृतोस्मीति वादिभिः ॥ करात_6_0053गघ
उपचारोक्तिसारल्य1च्छलहारितवेतनः । करात_6_0054कख
सोहं जहाम्यसून्द्वारे दुर्व्यवस्थापकस्य ते ॥ करात_6_0054गघ
पुंसस्तस्य स राज्ञाथ पृष्टः प्रकृतिनामनी । करात_6_0055कख
वदनप्रत्यभिज्ञै1व ममास्तीत्यभ्यभाषत ॥ करात_6_0055गघ
प्रातस्तवेoसितावाप्तिं करिष्यामीति भूभुजा । करात_6_0056कख
प्रतिज्ञाय कथंचित्स स्वपार्श्वे कारितोशनम् ॥ करात_6_0056गघ
लवणोत्सौकसां दूताहूतानां स विशां ततः । करात_6_0057कख
स्थितमन्तर्द्विजोन्येद्युस्तं राञ्जेदर्शयन्नरम् ॥ करात_6_0057गघ
पृष्टः स राज्ञा विप्रेण यथैवोक्तं तथैव तत् । करात_6_0058कख
सर्वमूचे वाक्प्रतिष्ठं व्यवहारमुदीरयन् ॥ करात_6_0058गघ
सत्यवाक्पारतन्त्र्यस्य वस्तुवृत्तस्य चान्तरम् । करात_6_0059कख
अलक्षयन्तः प्रैक्षन्त दोलाकुलधियो धराम् ॥ करात_6_0059गघ
धर्मासनस्थो राजाथ रूपकाणामभाषत । करात_6_0060कख
तमष्टानवतेः पात्रं विप्रमन्यं द्वयस्य तु ॥ करात_6_0060गघ
अनुयोक्तॄञ्जगादापि दुःसंचिन्त्या महात्मनः । करात_6_0061कख
धर्मस्याधर्ममुद्वृत्तं निहन्तुं धावतो गतिः ॥ करात_6_0061गघ
सायं हुताशं प्रविशन्नम्मयं1 चेन्दुमण्डलम् । करात_6_0062कख
स्वतेजसा संविभजन्प्रदीपैर्ज्योत्स्नयाप्यसौ ॥ करात_6_0062गघ
तदुत्थाय यथा भानुर्निहन्ति ध्वान्तमुद्धतम् । करात_6_0063कख
अनन्यकर्मा धर्मोयं तथाधर्मं व्यपोहति ॥ युग्मम्॥ करात_6_0063गघ
दुःसंलक्ष्यस्तु धर्मोसावधर्मं बाधतेञ्जसा । करात_6_0064कख
तिष्ठन्नित्य1मधुष्ठाय दाह्यं काष्ठमिवानलः ॥ करात_6_0064गघ
ददाति यद्भवान्दत्तां तदित्याद्युक्तमुज्झतः । करात_6_0065कख
तुभ्यं रोचत इत्यादि वचोस्य निसृतं तदा ॥ करात_6_0065गघ
रुचितास्य बभूवाष्टानवतिर्लोभनोस्य ताम् । करात_6_0066कख
नादादस्मायरुचितं रूपकाणां द्वयं ददत् ॥ करात_6_0066गघ
इत्यादिसूक्ष्मेक्षिकया धर्माधर्मान्तरं विदन् । करात_6_0067कख
प्रत्यवेक्षापरः क्ष्माभृद्व्यधात्कृतयुगोदयम् ॥ करात_6_0067गघ
इत्थं जनं स विनयन्हास्योभून्निजदुर्नयैः । करात_6_0068कख
परस्योपदिशन्पथ्यमथ्याशीव रोगहृत् ॥ करात_6_0068गघ
श्रोत्रियेणे1व तेनापि मृदम्भःशौचशालिना । करात_6_0069कख
डोम्बोच्छिष्ठभुजो भृत्याः2 पार्श्वान्न परिजह्रिरे ॥ करात_6_0069गघ
यथोत्तरं संश्रितार्थैरन्योन्यं पृष्ठपातिभिः । करात_6_0070कख
नगराधिकृतै1श्चक्रे चतुर्भिः सोर्थ2संग्रहम् ॥ करात_6_0070गघ
लेभिरे निधनं तस्मात्सत्यंकारात्पदातयः । करात_6_0071कख
श्रीरणेश्वरपीठाग्रन्यस्तखड्गादपि प्रभोः ॥ करात_6_0071गघ
स ज्येष्ठे भ्रातरि मृते तथाभून्मुदित1श्चिरम् । करात_6_0072कख
तदुपज्ञं2 यथा प्राज्ञैर्तत्रोत्प्रैक्षि3 रसा4र्पणम् ॥ करात_6_0072गघ
नीतस्य मण्डलेशत्वं वेलावित्तस्य1 भूभुजा । करात_6_0073कख
देवीः कामयमानस्य चक्रे गजनिमीलिका2 ॥ करात_6_0073गघ
रामाच्छुद्धान्तकान्तानां मूर्धानमधिरोपिता । करात_6_0074कख
लल्ला नामाभवत्तस्य वेश्या वैवश्यकारिणी ॥ करात_6_0074गघ
50.
--1) Thus A1; A3 ॰सी.
--2) A3 gloss वचसि वाक्य एव निष्ठा येषां । न तु न्यायविचारणे इति व्यवस्थां निन्दन्.
54.
--1) Thus corr. by later hand from A1 ॰सारल्येच्छ॰.
55.
--1) A4 gloss वदनमेव केवलं तदीयं विदितं माम् न तु नामप्रकृती इत्यर्थः.
62.
--1) A3 gloss आप्यं.
64.
--1) Thus corr. by A3 from A1 तिष्ठनिष्टम॰.
69.
--1) Thus A1; A3 ॰येणैव.
--2) Thus corr. by A3 from A1 ॰भृत्यान्पा॰.
70.
--1) A2 gloss हट्टरक्षिभिः.
--2) Thus corr. by A3 from A1 सोथसं॰.
72.
--1) Thus A3; A1 ॰भूदुदित॰.
--2) Thus corr. by A3 from A1 तदुपज्ञौ; Edd. ॰ज्ञैर्यथा.
--3) Emended; A R G ॰त्प्रेक्षि॰.
--4) A3 gloss भुवः.
73.
--1) A3 gloss एतन्नामकसचिवस्य; एतन्नामक struck out again.
--2) A3 gloss उपेक्षा कृता इत्यर्थः.
[page 93]
अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम् । करात_6_0075कख
इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥ करात_6_0075गघ
उत्तमाधमसंसक्तौ जानन्सदृशवृत्तिताम् । करात_6_0076कख
नारीणां शुचिबाह्यानामङ्गनात्वं1 व्यधाद्विधिः ॥ करात_6_0076गघ
सा लालितापि राञ्जा यल्लल्ला ललितलोचना । करात_6_0077कख
चण्डालयामिके1तनागाद्यामिनीषु समागमम् ॥ युग्मम्॥ करात_6_0077गघ
सुभगंकरणं किंचिच्चण्डालतरुणेभवत् । करात_6_0078कख
तं यत्प्रभावविवशा भेजे राजवधूरपि ॥ करात_6_0078गघ
सा वा चण्डालकुलजा सा वा कार्मण1कर्मवित् । करात_6_0079कख
अन्यथा संगमः2 किं स्यादसंभाव्यस्तथाविधः ॥ करात_6_0079गघ
सोभूत्केन प्रकारेण तया सह समागतः । करात_6_0080कख
इत्येष लेभे वृत्तान्तः प्रतिभेदं न कुत्रचित् ॥ करात_6_0080गघ
केवल्ं प्रत्यभात्ता1दृक्पापिनोः प्रेम तत्तयोः । करात_6_0081कख
दृग्व्यापारेक्षणात्क्षिप्रं हाडिनाम्नोधिकारिणः ॥ करात_6_0081गघ
तमर्थमाथ तथ्येन वीक्ष्य प्रणिधिभिर्नृपः । करात_6_0082कख
प्रायश्चित्तानुवरणक्षामः कृष्णाजिनं दधौ ॥ करात_6_0082गघ
कुपितोपि स यन्नैनां न्यवधी1द्रागमोहितः । करात_6_0083कख
तेनैवागात्पुरोभागिवितर्कातङ्कपात्रताम् ॥ करात_6_0083गघ
डोम्बोच्छिष्टानुगासङ्गादशुचित्वं यशस्करे । करात_6_0084कख
संक्रान्तं कुष्ठिसंस्पर्शात्कुष्ठं दुःखमिवाभवत् ॥ करात_6_0084गघ
सामान्येन सता कैश्चित्सदृशैः शुभकर्मभिः । करात_6_0085कख
जन्मान्तरीयैः साम्राज्यं मया प्रापीति चिन्तयन् ॥ करात_6_0085गघ
साम्राज्यकामो नृपतिर्भा1विष्वपि स जन्मसु । करात_6_0086कख
युक्त्या प्रादान्निरातङ्कां राज्यलक्ष्मीं द्विजन्मने ॥ करात_6_0086गघ
भूभुजा दानशौण्डेन पैतृके स्थण्डिले कृतः1 । करात_6_0087कख
छात्राणामार्यदेश्या2नां तेन विद्यार्थिनां मठः ॥ करात_6_0087गघ
मठाधिपतये तत्र छत्रचामरहासिनीम् । करात_6_0088कख
स नरेन्द्रश्रियं1 प्रादाट्टङ्कान्तःपुरवर्जिताम् ॥ करात_6_0088गघ
वितस्तापुलिने राजा नानोपकरणान्वितान् । करात_6_0089कख
ब्राह्मणेभ्यः सोग्रहारान्प1ञ्चपञ्चाशतं ददौ ॥ करात_6_0089गघ
अथ जातोदरव्याधिर्मज्जातो नायमित्यसौ । करात_6_0090कख
जानन्संग्रामदेवाख्यं परिवर्ज्य निजा1त्मजम् ॥ करात_6_0090गघ
समर्प्य सचिवैकाङ्गसामन्तानभ्यषेचयत् । करात_6_0091कख
रामदेवात्मजं राज्ये वर्णतं प्रपितृव्यजम् ॥ करात_6_0091गघ
शक्ये राज्यादपाकर्तुं शिशावनभिपेचिते । करात_6_0092कख
निराशाः समपद्यन्त तदा राज्यजिहीर्षवः ॥ करात_6_0092गघ
स पर्वगुप्तकौटिल्यप्रयुक्तेरुदयोन्मुखः । करात_6_0093कख
विपाकका1लस्तत्राह्नि भङ्गोन्मुख इवाभवत् ॥ करात_6_0093गघ
राजधानीस्थितस्यापि वर्णटो राज्यदायिनः । करात_6_0094कख
आरोग्यवार्तयाप्यासीन्मुमूर्षोरनिरीक्षकः ॥ करात_6_0094गघ
ततः सानुशयो राजा ताम्यन्प्रैर्यत मन्त्रिभिः । करात_6_0095कख
राज्यं संग्रामदेवाय1 दातुमाश्वासकारिभिः ॥ करात_6_0095गघ
राजाज्ञया निशामेकां बद्धोष्टस्तम्भमण्डपात् । करात_6_0096कख
बहिर्दत्तार्गलात्प्रातर्वर्णटो निरवर्त्स्यत1 ॥ करात_6_0096गघ
भयात्प्रजागराद्वापि तद्भृत्यानां विवेकिनाम् । करात_6_0097कख
आस्थानमण्डपं प्राप पायुक्षालनभूमिताम् ॥ करात_6_0097गघ
एकाहराजपुरुषस्त1दसिं विजयेश्वरे । करात_6_0098कख
व्रीडाद्देवप्रसादाख्यो राजबीजी समर्पयत् ॥ करात_6_0098गघ
अथाभिषिच्य संग्रामदेवं तीव्रीभवद्व्यथः । करात_6_0099कख
स राजधान्या निर्गत्य मर्तुं निजभटं ययौ ॥ करात_6_0099गघ
धीः केशश्मश्रुवपने शिरः शाटकवर्जनम् । करात_6_0100कख
कषायग्रहणोद्वेगः शस्त्रत्यागग्रहश्च यः ॥ करात_6_0100गघ
राजभृत्यैः प्रतिज्ञातः स तस्मिन्निश्चितक्षये । करात_6_0101कख
जीवत्येव कृतज्ञत्वव्यञ्जकैः परिवर्जितः ॥ युग्मम्॥ करात_6_0101गघ
76.
--1) Thus corr. by A3; reading of A1 illegible; A3 in margin ॰ङ्गनाख्यां.
77.
--1) A2 gloss प्रहरजागरूकेण.
79.
--1) A3 gloss वशीकरण.
--2) Thus corr. by A3 from A1 सम्भवः.
81.
--1) Thus corr. by A3 from A1 ॰भार्यादृ॰.
83.
--1) A3 न्यग्रहीद्र॰.
86.
--1) Thus A3; A1 ॰कामोपि नृपो भा॰.
87.
--1) Thus A3; A1 स्थितः.
--2) Thus corr. by A3 from A1 ॰देशानां.
88.
--1) Thus A3; A1 नरेन्द्राश्रितां.
89.
--1) A3 gloss काषट्ःएलतीर्थविषये यशस्करस्याग्रहारा अभवन्नित्याहुः लोकाः.
90.
--1) Thus corr. by A3 from A1 नृपा॰.
93.
--1) Thus corr. by A3 from A1 विपाकपाकस्त॰.
95.
--1) Thus corr. by A3 from A1 ॰देवस्य.
96.
--1) Thus A1; A3 निरवास्यत; perhaps to be emended निरवत्स्यत.
98.
--1) A4 gloss एकाहं राजभूतस्य वर्णटस्य पुरुषो भृत्यः.
[page 94]
द्वे सहस्रे सुवर्णस्य सार्धे बद्धा1 पटाञ्चले । करात_6_0102कख
यो निर्जगाम राजासौ मुमूर्षुर्निजमन्दिरात् ॥ करात_6_0102गघ
पञ्चाभिः पर्वगुप्ताद्यैर्द्योतकं तस्य मन्त्रिभिः । करात_6_0103कख
हृतं सजीवितस्यैव विभक्तान्योन्यमग्रतः ॥ युग्मम्॥ करात_6_0103गघ
विवेष्टमानः शय्यायां व्याधिदग्धान्तरे नृपः । करात_6_0104कख
तिष्ठन्मठाङ्गनकुटीगर्भे ध्वान्तान्धकारिते ॥ करात_6_0104गघ
अजातसंविद्भ्रंशोग्रे पश्यन्द्रोहपरान्निजान् । करात_6_0105कख
प्राणैरहनि द्वित्राणि न यदा निरमुच्यत ॥ करात_6_0105गघ
तदा सुहृद्बन्धुभृत्यवेलावित्तैः कृतत्वरैः । करात_6_0106कख
जिहीर्षुभिश्च साम्राज्यं विषं दत्त्वा विपादितः ॥ करात_6_0106गघ
अवरोधवधूमध्यात्सती तं पतिमन्वगात् । करात_6_0107कख
एका त्रैलोक्यदेव्येव स्वप्रभेव विरोचनम् ॥ करात_6_0107गघ
वर्णाश्रमप्रतवेक्षाबद्धकक्ष्यः क्षितीश्वरः । करात_6_0108कख
चक्रभान्वभिधं चक्रमेलके1 द्विजतापसम् ॥ करात_6_0108गघ
कृतात्याचारमा1लोक्य राजा धर्मवंशवदः । करात_6_0109कख
निजग्राह श्वपादेन ललाटतटमङ्कयन् ॥ करात_6_0109गघ
तन्मातुलेन1 तद्रोषाद्वीरनाथेन योगिना । करात_6_0110कख
सांधिविग्रहिकेणाथ2 स स्वेनैव न्यगृह्यत ॥ करात_6_0110गघ
पूर्वाचार्यप्रभावेण स्वमाहात्म्याधिरोपणम् । करात_6_0111कख
प्रख्यापयद्भिर्गुरुभिः श्रद्धयेति यदुच्यते ॥ करात_6_0111गघ
तत्ख्यापितैव सप्ताहात्स विपन्न इति श्रुतिः । करात_6_0112कख
दीर्घव्याधिहते तस्मिन्नुपपत्तिः कथं भवेत् ॥ करात_6_0112गघ
अथामयान्तरेवाभूत्सा वार्तेत्युच्यते यदि । करात_6_0113कख
वर्णटाद्यभिशापोपि तदायात्वत्र हेतुताम् ॥ करात_6_0113गघ
भुक्तैश्वर्यो नव1 समाश्चतुर्विंशे स हायने । करात_6_0114कख
मासि भाद्रपदे कृष्णतृतीयस्यां व्यपद्यत ॥ करात_6_0114गघ
पितामहीं पितामह्या तान्व्यापाद्येतरान्बली । करात_6_0115कख
भूभटाद्यैः समं प्राभू3त्पर्वगुप्तोथ पञ्चभिः ॥ करात_6_0115गघ
क्रमात्समं पितामह्या तान्व्यापाद्येतरान्बली । करात_6_0116कख
एकः स एवमाक्रान्तः1 प्रबभूव नृपास्पदे ॥ करात_6_0116गघ
स पार्थिवत्वमन्त्रित्वमिश्रया चेष्टया स्फुरन्1 । करात_6_0117कख
राजा राजानक2श्चेति मिश्रामेवं धियं व्यधात् ॥ करात_6_0117गघ
सेवमानः स्वयं बालभूपं भोज्यार्पणादिभिः । करात_6_0118कख
ऋजूनां प्रत्यभात्पर्वगुप्तो द्रोहबहिष्कृतः ॥ करात_6_0118गघ
यान्द्रोहभीरून्संभाव्य संविभेजे यशस्करः । करात_6_0119कख
तस्य तत्तनयोच्छेदे त एवासन्प्रयोजकाः ॥ करात_6_0119गघ
करभाङ्गरुहापिङ्गे श्मश्रुणि क्षितिपालवत् । करात_6_0120कख
स ददौ कुङ्कुमालेपं वर्चः शाद्वलविस्तृते ॥ करात_6_0120गघ
बिभ्यदेकाङ्गसंघातातात्प्रकटोत्पाटनाक्षमः । करात_6_0121कख
प्रमापणाय प्रयुङ्क्त शिशोः कर्माभिचारिकम् ॥ करात_6_0121गघ
न्याय्यं ते सान्वयस्यास्ति राज्यं चैत्रादिवासरे । करात_6_0122कख
अन्यथाचरतो नाशः क्षिप्रं वंशायुषोर्भवेत् ॥ करात_6_0122गघ
इतीमामपि यामिन्यां श्रुतवान्भूतभारतीम् । करात_6_0123कख
अभिचारस्य वन्ध्यत्वं निर्ध्यायाधिकशङ्कितः ॥ करात_6_0123गघ
एकाङ्गेभ्यो विभिन्नेभ्यो बिभ्यदुद्भिन्नसंभ्रमः । करात_6_0124कख
उदताम्यत्तथा चिन्तालुप्तसंविद्दिवानिशम् ॥ करात_6_0124गघ
यथा महाहिमापातनिःसंचारजेन दिने । करात_6_0125कख
अकस्मात्संभृतबलो राजधानीं निरुद्भवान् ॥ करात_6_0125गघ
विरोधकारिणं बुद्धाभिधेन सह सूनुना । करात_6_0126कख
निर्द्रोहमाहवे हत्वा मन्त्रिणं रामवर्धनम् ॥ करात_6_0126गघ
102.
--1) Thus corr. by later hand from A1 बद्धा.
108.
--1) A3 gloss, partly effaced चक्र.... जने.... क्ररक्षा.... चक्रमेल.... वे.... .
109.
--1) A3 gloss अतिक्रान्ताचारम्.
110.
--1) A4 gloss चक्रभानुद्विजमातुलेन.
--2) A3 gloss सन्धिविग्रहशुद्धान्तमुख्यकर्माधिकारी सान्धिविग्राहिकः कटकपालः.
114.
--1) नव supplied by A3 in space left by A1.
115.
--1) A4 gloss सङ्ग्रामदेवस्य.
--2) A2 gloss प्रभुरभूत्.
116.
--1) Emended with G Edd; A1 एव साङ्क्रान्तिः which A3 alters to एवमाक्रान्तिः.
117.
--1) Thus A3; A1 स्फुटम्.
--2) A2 gloss राज्ञा पार्थिवः राजानकः मन्त्री । राज्ञः अनः प्राणनं । जिवनं धरित्रीरक्षणलक्षणं । यस्मात्सः राजानः अनश्वसप्राणने । राजान एव राजानकः । स्वार्थे कः यद्वा अत्र लिङ्गात् । कः सादृश्ये देवदत्त इव देवदत्तक इतिवत् । यथा प्राणनं विना देहस्थितिर्नास्ति । तथा धीसचिवं मन्त्त्रिणं विना पार्थिवानां स्वयं कार्याकार्यविवेककौशलातिशयो न सम्भवेदिति । राजानकमपेक्षते राजा ॥ यद्वा राज्ञः अनः प्राण इव राजानक इत्यर्थः ॥.
[page 95]
पित्र्येण वेलावित्तेन प्राभृतार्थमुपाहृताम्1 । करात_6_0127कख
गले पुष्पस्रजं बद्ध्वा पातितं पार्थिवासनम् ॥ करात_6_0127गघ
स तं वक्राङ्घ्रिसंग्रामं हतमन्यत्र मन्दिरे । करात_6_0128कख
पातयित्वा वितस्तान्तः कण्ठवद्धशिलं निशि ॥ करात_6_0128गघ
चतुर्विंशस्य वर्षस्य दशम्यां कृष्णफाल्गुणे । करात_6_0129कख
पापः सखड्गकवचो न्यविक्षत नृपासने ॥ चक्कलकम्1॥ करात_6_0129गघ
पारेविशोकं1 दिविराज्जातस्याभिनवाभिधात् । करात_6_0130कख
सूनुः संग्रामगुप्तस्य स तदा2 पार्थिवोभवत् ॥ करात_6_0130गघ
केचित्तं प्रय1वस्थानं ये पुरा प्रतिजज्ञिरे । करात_6_0131कख
ते सर्व एव तद्भीताः प्रातरेव प्रणेमिरे ॥ करात_6_0131गघ
पार्थिवैकाङ्गसामन्तमन्त्रिकायस्थतन्त्रिणाम् । करात_6_0132कख
तद्भीत्या द्रोहवृत्तीनां द्रोहाद्वै1तमदृश्यत ॥ करात_6_0132गघ
एकाङ्गस्य तदास्थाने सुय्याभिजनजन्मनः । करात_6_0133कख
प्रमादान्मदनादित्यनाम्नो ढक्का व्यदीर्यत ॥ करात_6_0133गघ
हतांशुकेन भूभर्त्रा कुपितेन खलीकृतः । करात_6_0134कख
स निकृत्तकचश्मश्रुस्तपस्वी समपद्यत ॥ करात_6_0134गघ
तादृशस्य पुनस्तस्य सखीपुत्रत्वमीयुषः । करात_6_0135कख
अद्याप्यभिजने जाता वसन्ति त्रिपुरेश्वरे ॥ करात_6_0135गघ
कुर्वता पर्वगुप्तेन भूभृता द्रविनार्जनम् । करात_6_0136कख
प्रापिताः पुनरुत्साहं प्रजारोगा नियोगिनः ॥ करात_6_0136गघ
व्यधत्त स्कन्दभवनविहारवसुधान्तिके । करात_6_0137कख
पर्वगुप्तेश्वरं सोपि वृजिनार्जितया श्रिया ॥ करात_6_0137गघ
श्रीयशस्करभूभर्तृशुद्धान्तस्य विशुद्धधीः । करात_6_0138कख
कौली1नमलुना2देका गौरीव नृपसुन्दरी ॥ करात_6_0138गघ
सुचिराङ्कुरितप्रीतेः पर्वगुप्तस्य याकरोत् । करात_6_0139कख
समागार्थिनो युक्त्या वञ्चनामुचिताम् सती ॥ करात_6_0139गघ
इदं यशस्कारस्वामिसुरवेश्मार्धनिर्मितम् । करात_6_0140कख
त्यक्त्वा पत्युर्विपन्नस्य कृत्वा निर्माण1पूरणम् ॥ करात_6_0140गघ
अमोघमस्मि1 नियमाद्विधास्यामि त्वदीप्सितम् । करात_6_0141कख
स ह्युपच्छन्दयन्नेवं सुभ्रुवाभिहितस्तया ॥ करात_6_0141गघ
अथ प्रवृद्धगर्वेण तत्स्वल्पैरेव वासरैः । करात_6_0142कख
संपूर्णतां सुरगृहं गमितं तेन भूभुजा ॥ करात_6_0142गघ
सा यागज्वलने राजललना पीतसर्पिषि । करात_6_0143कख
पूर्णाहृत्या समं साध्वी जुहाव सहसा तनुम् ॥ करात_6_0143गघ
उपर्यस्या निरस्तासोः पुष्टाः कुसुमवृष्टयः । करात_6_0144कख
तत्काङ्क्षिणस्तु न्यपतन्नवर्णमुखरा गिरः ॥ करात_6_0144गघ
सुदीर्घसाहसारम्भचिन्तासंरम्भशोषितः । करात_6_0145कख
पूर्वगुप्तो बभूवाय तृष्णामयपथातिथिः ॥ करात_6_0145गघ
व्याध्याधिप्रशमायासैर्ज्ञात्वाप्यस्थायिनीं स्थितिम् । करात_6_0146कख
मूढाः प्ररूढिं नोज्झन्ति द्रोहश्रीलोभमोहिताः ॥ करात_6_0146गघ
आशङ्क्य तादृङ्निष्ठोपि सोकुण्ठैः प्राप्तनैः शुभैः । करात_6_0147कख
कैश्चित्सुरेश्वरीक्षेत्रे परासुः समपद्यत ॥ करात_6_0147गघ
षड्विंशवत्सराषाढबहुलेह्नि त्रयोदशे । करात_6_0148कख
द्रोहार्जितेन नृपतिः स राज्येन व्ययुज्यत ॥ करात_6_0148गघ
अतीन्द्रियायाम् परलोकवृत्ताविहैव तीव्राश्रुभपाकशंसी । करात_6_0149कख
दृश्येत नाशो यदि नाम नाशु न कः कुकृत्येन यतेन भूत्यै ॥ करात_6_0149गघ
क्षेमगुप्ताभिधानोभूदथ राजा तदात्मजः । करात_6_0150कख
आसवासेवनोत्सिक्तवित्ततारुण्यसंज्वरः ॥ करात_6_0150गघ
सोभूत्स्वभावदुर्वृत्तो नितरां दुर्जनाश्रयात् । करात_6_0151कख
कृष्णक्षपाक्षणो घोरमेघान्ध इव भीतिकृत् ॥ करात_6_0151गघ
स्वतुल्यवेषा1लंकारः शतं लालितका2 नृपम् । करात_6_0152कख
तं फल्गुणप्रभृतयो दुराचाराः सिषेविरे ॥ करात_6_0152गघ
द्यूतासवाङ्गनासेवाव्यसनेपि स पार्थिवः । करात_6_0153कख
विटनिर्लुण्द्यमानोपि नाभूल्लक्ष्मीबहिष्कृतः ॥ करात_6_0153गघ
127.
--1) Thus corr. by A3 from A1 ॰हृतम्.
129.
--1) चक्कलकम् added by A3.
130.
--1) Thus corr. by A3 from A1 विशोके.
--2) Thus A3; A1 तथा.
131.
--1) Thus A1; A3 केचित्तत्प्रत्य॰.
132.
--1) Thus A3; A1 द्रोहाद्द्वै॰.
138.
--1) A3 gloss कौलीनं लोकनिन्दां.
--2) Thus corr. by A3 from A1 ॰मधुनाद॰.
140.
--1) Thus corr. by A3 from A1 निर्वाण॰.
141.
--1) A3 gloss अस्मीति निपातः अहमित्यर्थे.
152.
--1) Thus A1; A3 ॰वेशा॰.
--2) A3 gloss पतातयः.
[page 96]
रागी मधुप्रणयवान्विहिताक्षसक्तिर्यः सख्यमेति मधुपरिहृतकोशसारैः । करात_6_0154कख
पद्मे प्रयाति दिनमात्रमपि प्रसक्तिं श्रीस्तत्र चेत्किमिव तन्न कुतूहलाय ॥ करात_6_0154गघ
विटाः प्रविष्टा हृदयं जिष्णुजा वामनादयः । करात_6_0155कख
पिशाचस्येव रुचितामशुचिं तस्यचक्रिरे ॥ करात_6_0155गघ
परोपहासकुशलः परनारीरतिप्रियः । करात_6_0156कख
परायत्ताशयस्तस्थौ पार्थिवोनर्थतत्परः ॥ करात_6_0156गघ
ष्ठीवनं श्मश्रुमालासु गालयः श्रोत्रपालिषु1 । करात_6_0157कख
तेन क्षिप्ताः प्रतीक्ष्याणां करोटीषु च टक्कराः ॥ करात_6_0157गघ
कटिसंघटनैर्ना1र्यो मृगव्यज्ञा2 वनाटनैः । करात_6_0158कख
विटाश्चाश्लीलरटनैर्वाल्लभ्यं तस्य लेभिरे ॥ करात_6_0158गघ
पुंश्चलीजाल्मवैधेयवालकद्रोग्धृनिर्भरा । करात_6_0159कख
समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम् ॥ करात_6_0159गघ
जिष्णुपुत्रैः क्षेमगुप्तक्षमाभृद्यन्त्रपुत्रकः । करात_6_0160कख
चारणत्वगुणाकृष्टः किं न धूर्तैरनर्त्यत1 ॥ करात_6_0160गघ
तस्य कङ्कणवर्षोसीत्यभिधानं विधाय ते । करात_6_0161कख
तोषिताश्चासकृच्चक्रुर्दोष्णोः कङ्कणवार्षिताम् ॥ करात_6_0161गघ
निर्दोषदोषाविष्कारे नववस्तुप्रदर्शने । करात_6_0162कख
अधृष्यटक्कराधाने प्रसादः प्रापि तैर्नृपात् ॥ करात_6_0162गघ
संलक्ष्यकुचकक्ष्यान्ताः कृत्वा निजवधूः पुरः । करात_6_0163कख
रागी राजा गृहान्नीतो द्यूते तरिनिर्धनः कृतः ॥ करात_6_0163गघ
संभोगाभग्नसौभाग्यकृतस्पर्धैः परस्परम् । करात_6_0164कख
संभुज्यैता भवान्वक्तु विशेषमिति चोदितः ॥ करात_6_0164गघ
उपभोगं स्वभार्याणां निर्लज्जैस्तैः स कारितः । करात_6_0165कख
का हृद्येति च रत्यन्ते पृष्टोभीष्टधनप्रदः ॥ युग्मम्1॥ करात_6_0165गघ
तस्य लालितकेष्वास्तां मूढौ संभोगढौकने । करात_6_0166कख
मात्रोश्चारित्ररक्षित्वाद्भिक्षाकौ1 हरिधूर्जटी ॥ करात_6_0166गघ
नीत्वा नर्मकथाङ्गतां निजवपुर्मुञ्जन्ति मानोन्नतिं संदूष्य स्वयमङ्गनाः शुचितया त्यक्तं कुलं कुर्वते । करात_6_0167कख
सौख्यं घ्नन्ति सुदीर्घसेवनसमासक्त्या यदर्थं श्रमः प्रत्याख्याय तदेव वेद्मि न विटैः किं प्रार्थ्यते सेवया ॥ करात_6_0167गघ
यशस्करस्य भूत्वापि सचिवो भट्टफल्गुणः । करात_6_0168कख
तस्याभूदनुजीव्यन्ते धिग्भोगाभ्यासवासनाम् ॥ करात_6_0168गघ
फल्गुणस्वामिमुख्यानां प्रतिष्ठानां विधायिनः । करात_6_0169कख
तस्योपदेशो भूभर्त्रा पर्यहास्यसकृद्रहः ॥ करात_6_0169गघ
गृह्णन्विद्वेषितां1 हन्तुं टक्करादि बलात्ततः । करात_6_0170कख
वृद्धो रक्कः कम्पनेशो दुर्गोष्ठीमध्यगोभवत् ॥ करात_6_0170गघ
तीक्ष्णाक्षेपे संप्रविष्टं हन्तुं संग्रामडामरम् । करात_6_0171कख
श्रीजयेन्द्रविहारं स निर्घृणो निरदाहयत् ॥ करात_6_0171गघ
सुगतप्रतिमारीतिं हत्वा दुग्धात्ततो1खिलात् । करात_6_0172कख
जरद्देवगृहेभ्यश्च संगृह्य2 ग्रावसंचयम् ॥ करात_6_0172गघ
सुरप्रतिष्ठया दार्ढ्यं मूढः स्वयशसो विदन् । करात_6_0173कख
नगरापणवीथ्यन्तः क्षेमगौरीश्वरं व्यधात् ॥ करात_6_0173गघ
एकः प्रयात्युपरमं द्रविणं तदीयं हृत्वा1परः प्रसभमुद्वहति प्रमोदम् । करात_6_0174कख
नो वेत्ति तत्स्वनिधने परकोशगामि धिग्वासनामसममोहकृतान्धकराम् ॥ करात_6_0174गघ
त्यागिना क्षेपगुप्तेन भुक्त्यर्थं खशभूभुजे1 । करात_6_0175कख
हत्वा विहारान्निर्दग्धान्ग्रामाः षट्त्रिंशदर्पिताः ॥ करात_6_0175गघ
दुर्गाणां लोहरादीनां शास्ता शतमखोपमः1 । करात_6_0176कख
नृपतिः सिंहराजाख्यस्तस्मै स्वां तनयां ददौ ॥ करात_6_0176गघ
स तस्यां शाहिदौहित्र्यां दिद्दायां सक्तमानसः । करात_6_0177कख
दिद्दाक्षेम इति ख्यातिं ययौ लज्जावहां नृपः ॥ करात_6_0177गघ
मातामहेन भूभर्तृवध्वास्तस्या व्यधीयत । करात_6_0178कख
श्रीभीमशाहि1नोदात्तप्रासादो भीमकेशवः ॥ करात_6_0178गघ
157.
--1) Corr. by A3 from A1 ॰पालयः.
158.
--1) Corr. by A3 from A1 घटनान्न॰.
--2) मृगव्यज्ञा supplied by A3 in space left by A1.
160.
--1) Corr. A3 from A1 ॰नन्द्यत.
165.
--1) युग्मम् supplied by A3.
166.
--1) Thus corr. by A2: A1 ॰रक्षित्वा भिक्षा॰.
170.
--1) Thus A3; A1 ॰न्विशेषतां.
172.
--1) Thus A3; A1 दग्ध्वा ततो.
--2) Thus A3; A1 सङ्ग्राह्य.
174.
--1) Thus corr. by A3 from A1 कृत्वा.
175.
--1) A4 gloss सिंहराजाय.
176.
--1) Thus corr. by from A1 शतमुखो॰.
178.
--1) Thus A3; A1 श्रीभूमिस्वामिनो॰. Cf. Alberuni's Indica(trans. by Sachau), ii. 13.
[page 97]
चन्द्रलेखाभिधां कन्यां राज्ञे1 दत्तवताभवत् । करात_6_0179कख
फल्गुणद्वारपतिना समं दिद्दा समत्सरा ॥ करात_6_0179गघ
गुरूपदेशः सुमहान्कुन्तविद्याश्रमस्तथा । करात_6_0180कख
तस्य निर्वहणाद्गर्ह्याद्भू1भुजो हास्यतां ययौ ॥ करात_6_0180गघ
अमोघपतनान्प्रा1सा2न्योग्यान्संग्रामकर्मसु । करात_6_0181कख
सृगालमृगयासक्त्या स हि श्लाघ्यानम3न्यत ॥ करात_6_0181गघ
तं वृतं वागुरावाहिडोम्बाटविक1पेटकैः । करात_6_0182कख
पर्यटन्त श्वभिः सार्धमपश्यन्सततं जनाः ॥ करात_6_0182गघ
तस्य दामोदरारण्यलल्यानशिमिकादिषु । करात_6_0183कख
स्थानेषु क्रोष्टुमृगयारसिकस्य वयोगमत् ॥ करात_6_0183गघ
अथ कृष्णचतुर्दश्यां स कुर्वन्मृगयां नृपः । करात_6_0184कख
ज्वालामपश्यत्क्रोशन्त्याः मृगाल्या निर्गतां मुखात् ॥ करात_6_0184गघ
तदालोकनसंजातसत्रासाकम्पितस्ततः1 । करात_6_0185कख
लूतामयज्वरेणाभूत्परीतो मृत्युहेतुना ॥ करात_6_0185गघ
मर्तुं ययौ च वाराहक्षेत्रं यत्र विधायकः । करात_6_0186कख
श्रीकण्ठक्षेममठयोरासीद्धुष्कपुरान्तिके ॥ करात_6_0186गघ
मसूरविदलाकारलूताक्लिन्नकलेवरः । करात_6_0187कख
पौषे चाब्दे चतुस्त्रिंशे नवमेह्नि1 सिते मृतः ॥ करात_6_0187गघ
क्षेमगुप्तात्मजः क्ष्माभृदभिमन्युरभूत्ततः । करात_6_0188कख
शिशुनिस्त्रिंशधर्मिण्या दिद्दादेव्यानुपालितः ॥ करात_6_0188गघ
संधि1विग्रहशुद्धान्तमुख्यकर्माधिकारिणः । करात_6_0189कख
नःसाध्वसं राजवधूमवन्ध्यशयनां व्यधुः ॥ करात_6_0189गघ
अभिमन्यौ क्षितिं रक्षत्यकस्मादेव दारुणः । करात_6_0190कख
तुङ्गेश्वरापणोपान्तादुज्जगाम हुताशनः ॥ करात_6_0190गघ
वर्धनस्वामिपार्श्वस्थभिक्षुकीपारकावधिः । करात_6_0191कख
वेतालसूत्रपातस्थान्स दहाह महागृहान् ॥ करात_6_0191गघ
डोम्बचण्डालसंस्पृष्टभूपसंपर्कदूषितान् । करात_6_0192कख
दग्ध्वा महागृहान्वह्निर्भुवः शुद्धिमिवाकरोत् ॥ करात_6_0192गघ
रक्षित्री क्ष्मापतेर्माता स्त्रीस्वभावाद्विमूढधीः । करात_6_0193कख
सारासारविचारेण लोलकर्णी न पस्पृशे ॥ करात_6_0193गघ
राज्ञः सुतार्पणाद्धवैरातस्थौ पुरा यतः । करात_6_0194कख
पतिवत्न्येव1 सा सार्धं फल्गुणेनाग्र्यमन्त्रिणा ॥ करात_6_0194गघ
पत्यौ1 मृते सपत्नीनां दृष्ट्वानुमरणं2 ततः । करात_6_0195कख
दम्भेनानुमुमूर्षन्तीमनुमेने स तां द्रुतम् ॥ करात_6_0195गघ
निषिषेधानुबन्धात्तु सानुतापां चितान्तिके । करात_6_0196कख
कृपालुर्मरणादेताममात्यो नरवाहनः ॥ करात_6_0196गघ
अतो निसर्गपिशुनो रक्कस्तां मन्युदूषिताम् । करात_6_0197कख
फल्गुणाद्राज्यहरणाशङ्कां राज्ञीमजिग्रहत् ॥ करात_6_0197गघ
विरागशंसिभिर्लङ्गैस्तां ज्ञात्वा विषमाशयाम् । करात_6_0198कख
समन्युं साखिलामात्यां फल्गुणोप्यास्त शङ्कितः ॥ करात_6_0198गघ
स हि सर्वाधिकारस्थः सर्वस्याक्षिगतोभवत् । करात_6_0199कख
दीप्यमानोधिकं मन्त्र1शौर्योत्साहादिभिर्गुणैः ॥ करात_6_0199गघ
अस्थीनि क्षेमगुप्तस्य गृहीत्वा जाह्नवीं गते । करात_6_0200कख
पुत्रे कर्दमराजाख्ये प्रबलैरन्वितो बलैः ॥ करात_6_0200गघ
तत्प्रत्यागमपर्यन्तं पर्णोत्से स्थातुमुद्यतः । करात_6_0201कख
अविश्वसन्नृपगृहे फल्गुणो वैरिशाङ्कितः ॥ करात_6_0201गघ
निर्गत्य नगराद्यावत्सभाण्डागारिसैनिकः । करात_6_0202कख
काष्ठावाटान्तिकं प्राप1 तावद्रक्कादिचोदिता ॥ करात_6_0202गघ
आकलय्य द्रुतं दिद्दा संत्यज्य प्रार्थनादिकम् । करात_6_0203कख
पृष्ठे प्रत्युत याष्टीकांस्तस्य हन्तुं व्यसर्जयत् ॥ करात_6_0203गघ
नवावमानखिन्नः स मिलितानन्तसैनिकः । करात_6_0204कख
प्रत्यावृत्त्य ततो मानी वाराहं क्षेत्रमाययौ ॥ करात_6_0204गघ
श्रुत्वा समेतसैन्यं तं प्रत्यायातं प्रतापिनम् । करात_6_0205कख
आस्कन्दशङ्किनी दिद्दा सामात्या समकम्पत ॥ करात_6_0205गघ
179.
--1) Thus corr. by later hand from A1 राज्ञो.
180.
--1) Thus corr. by A3 from A1 ॰द्गर्ह्याभू॰.
181.
--1) Thus corr. by A3 from A1 ॰प्रतिमान्प्रा॰.
--2) A3 कुन्तान्.
--2) Thus corr. by A3 from A1 श्राध्यामम॰.
182.
--1) Thus corr. by A3 from A1 ॰टविटपे॰.
185.
--1) Thus corr. by A3 from A1 ॰तस्थितिः.
187.
--1) Thus corr. by A3 from A1 नवमेब्दे.
189.
--1) Thus corr. by A3 from A1 मन्त्रिवि॰.
194.
--1) A4 gloss सभर्तृकैव सती.
195.
--1) Thus corr. by A3 from A1 पत्न्यौ.
--2) A1 ॰नुसरणं.
199.
--1) Thus A3; A1 तन्त्र॰.
202.
--1) Thus corr. by later hand from A1 प्राप्य; A3 gloss प्राप्त इत्यर्थः.
[page 98]
तस्मिन्क्षेत्रे गतं शान्तं विलप्य स्वामिनं चिरम् । करात_6_0206कख
वराहपादसविधे तेन1 शस्त्रं समर्पितम् ॥ करात_6_0206गघ
देoहसंभावनापापं शस्त्रत्यागेन मन्त्रिणा । करात_6_0207कख
स्वस्य संमार्जितं तेन राजमातुश्च साध्वसम् ॥ करात_6_0207गघ
युक्तायुक्तविचारबाह्यमनसः सेवा महद्वैशसं क्रुद्धेस्मिन्प्रतिकारकर्म गहनद्रोहापवादावहम् । करात_6_0208कख
येन न्यूनगुणोदृशोपकरणीभावोपि तस्मै परं कोपः कोपि विवेकिनः समुचितःशस्त्राय शस्त्राय वा ॥ करात_6_0208गघ
पर्णोत्समेव शनकैः ससैन्ये फल्गुणे गते । करात_6_0209कख
विगताध्यापका बाला इवामोदन्त मन्त्रिणः ॥ करात_6_0209गघ
योगक्षेमौ चिन्तयन्ती क्षेमगुप्तधूरपि । करात_6_0210कख
अनिशं प्रजजागार स्वयं कण्टकपाटने ॥ करात_6_0210गघ
राज्यप्रार्थी पर्वगुप्तो मन्त्रिणौ कोशपीथिनौ । करात_6_0211कख
अजिग्रहत्करौ पूर्वं पुत्र्योर्यौ1 छोजभूभटौ ॥ करात_6_0211गघ
तयोः प्रजातौ तनयौ ख्यातौ महिमपाटलौ । करात_6_0212कख
अवर्धिपतां यौ राजमन्दिरे राजपुत्रवत् ॥ करात_6_0212गघ
तौ तत्रावस्थितावेव तत्कालं राज्यलालसौ । करात_6_0213कख
संमन्त्र्य समगंमातामुद्दामैर्हिम्म1कादिभिः ॥ करात_6_0213गघ
बलिनौ तावबलया राज्ञ्यापास्तौ नृपास्पदात् । करात_6_0214कख
समन्यू स्वगृहादास्तां यावत्कृतगतागतौ ॥ करात_6_0214गघ
एकतः पृष्ठतः प्रादान्महिम्नो निर्गतस्य सा । करात_6_0215कख
निर्वासनाय याष्टीकांस्तावत्प्रकटवैकृता ॥ करात_6_0215गघ
शक्तिसेना1भिधानस्य श्वशुरस्य निवेशनम् । करात_6_0216कख
प्रविवेश स तज्ज्ञात्वा तं ते तत्रापि दुद्रुवुः ॥ करात_6_0216गघ
शक्तिसेनेन याष्टीकाः सान्त्विता नाचलन्यदा । करात_6_0217कख
तदा भीतस्य जामातुर्व्यक्तं प्रादात्स संश्रयम् ॥ करात_6_0217गघ
तं1 लब्धसंश्रयं प्राप हिम्मको मुकुलस्तथा । करात_6_0218कख
एरमन्तकनामा च परिहासपुराश्रयः ॥ करात_6_0218गघ
श्रीमानुदयगुप्ताख्योप्यमृताकरनन्दनः । करात_6_0219कख
ललितादित्यपुरजा यशोधरमुखा अपि ॥ करात_6_0219गघ
एकैके ते1 मिथः सैन्यैर्भुवनक्षोभकारिणः । करात_6_0220कख
संभूय चक्रुर्द्रैराज्यं महिम्नः पक्षमाश्रिताः ॥ करात_6_0220गघ
तस्मिन्महाभये दिद्दापक्षं मन्त्री सबान्धवः । करात_6_0221कख
एक एव तु तत्याज नाद्रोहो नरवाहनः ॥ करात_6_0221गघ
प्रवर्धमानपृतना योद्धुं बद्धोद्यमास्ततः । करात_6_0222कख
पद्मस्वाम्यन्तिकं प्रापुर्दीप्यमानायुधा द्विषः ॥ करात_6_0222गघ
अथ शूरमठे दिद्दा विसृज्यात्मजमाकुला । करात_6_0223कख
आपच्छान्तिक्षमांस्तांस्तानुपायान्समचिन्तयत् ॥ करात_6_0223गघ
ललितादित्यपुरजान्द्विजान्स्वर्णेन भूरिणा । करात_6_0224कख
तूर्णम् स्वीकृत्य विदधे रिपूणां संघभेदनम् ॥ करात_6_0224गघ
एकाक्षेपेखिलैः कोपो विधेय इति वादिभिः । करात_6_0225कख
महिम्नः पीतकोशैस्तैः संधिर्देव्या समं कृतः ॥ करात_6_0225गघ
गोष्पदोल्लङ्घने यस्याः शक्तिर्नाज्ञायि केनचित् । करात_6_0226कख
वायुपुत्रायितं पङ्ग्वा तया संघाब्धिलङ्घने ॥ करात_6_0226गघ
यत्संग्रहो रत्नमहौषधीनां करोति सर्वव्यसनावसानम् । करात_6_0227कख
त्यागेन तद्यस्य भवेन्नमोस्तु चित्रप्रभावाय धनाय1 तस्मै ॥ करात_6_0227गघ
उत्कोचकाञ्चनादानेप्युच्चां ध्यायन्त्युपक्रियाम् । करात_6_0228कख
दिद्दा यशोधरादिभ्यः कम्पनादि समार्पयत्1 ॥ करात_6_0228गघ
अभिचारं महिम्नश्च कृतवत्या मितैर्दिनैः । करात_6_0229कख
मण्डलेखण्डिताज्ञत्वं रण्डायाः1 समजृम्भत ॥ करात_6_0229गघ
कदाचित्थक्कना1ख्यस्य शाहीशस्योपरि क्रुधा । करात_6_0230कख
सत्रा स्ववंशजैर्यात्रा कम्पनाधिपतिर्ददौ ॥ करात_6_0230गघ
तद्देशं निमन्गाशैलदुर्गं प्रविशता जवात् । करात_6_0231कख
अखण्डशक्तिना तेन बलादग्राहि थक्कनः ॥ करात_6_0231गघ
206.
--1) Corr. by later hand from A1 तत्र.
211.
--1) Thus corr. by later hand from A1 यो.
213.
--1) Emended; A R G ॰र्हिमका॰.
216.
--1) Thus corr. by A3 from A1 शक्तिसेवाभि॰.
218.
--1) Thus corr. by A3 from A1 तैर्लब्ध॰; A3 gloss तं महिमानं.
220.
--1) Thus A3; A2 एकैकं तं.
227.
--1) Thus corr. by A2 from A1 नमोस्तु.
228.
--1) Emended; A R G समर्पयत्.
229.
--1) Thus A3; A1 दिद्दायाः. Cf. vi. 260.
230.
--1) Thus corr. by A1 from ॰चिड्ढक्कना॰.
[page 99]
स कृतप्रणतेस्तस्य करमादाय भूपतेः । करात_6_0232कख
अभिषेकाम्बुभिश्चक्रे श्रीलता1प्यायनं पुनः ॥ करात_6_0232गघ
लब्धप्रवेशैः1 समये तस्मिन्रक्कादिभिः खलैः । करात_6_0233कख
कम्पनाधिपतौ राज्ञ्या विद्वेषोग्राहि मूढया ॥ करात_6_0233गघ
उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदयस्य चान्तः । करात_6_0234कख
असंनिधानात्सततस्थितीनामन्योपरागः1 कुरुते प्रवेशम् ॥ करात_6_0234गघ
स्वचित्तसंवादि वचो वदन्तो धूर्ता वितन्वन्ति मनःप्रवेशम् । करात_6_0235कख
पृथग्जनानां गणिकावधूनां विटाः प्रभूणामपि गर्भचेटाः ॥ करात_6_0235गघ
द्रोग्धायं थक्कनं रक्षन्धनादायीति पैशुनम् । करात_6_0236कख
तथ्यमेव तदीयं सा स्वयं1वादादमन्यत ॥ करात_6_0236गघ
अथ स्ववसतिं प्राप्ते कम्पनेशे जयोर्जिते । करात_6_0237कख
याष्टीकान्व्यसृजद्दिद्दा स्फुटं निर्वासनोद्यता ॥ करात_6_0237गघ
तदाक्षेपं समाकर्ण्य स्मरन्तः कोशदंविदम्1 । करात_6_0238कख
ते हिम्मकैरमन्ताद्याः पूर्ववद्विक्रियां ययुः ॥ करात_6_0238गघ
नरवाहनख्यास्तु1 राक्षीपक्षं न तत्यजुः । करात_6_0239कख
विभेदं पूर्ववत्प्रापदेवं निजबलं पुनः ॥ करात_6_0239गघ
प्रविष्टेषु ततः कोपात्परं शुभदरादिषु । करात_6_0240कख
भट्टारकामठे दिद्दा भूयः व्यसर्जयत् ॥ करात_6_0240गघ
दत्तार्गले नृपगृहे स्थितां तां दैवमोहिताः । करात_6_0241कख
ते तदैव विना पुत्रं विमूढा नोदपा1टयन् ॥ करात_6_0241गघ
राश्याः संजघटे लोकः परस्मिन्नेव वासरे । करात_6_0242कख
यद्बलेन तदा स्थैर्यं सा किंचित्समदर्शयत् ॥ करात_6_0242गघ
जयाभट्टारिकापार्श्वाद्यावच्छूरमठान्तिकम् । करात_6_0243कख
व्याप्य स्थितैर्द्विषत्सैन्यैरथ प्रववृते रणः ॥ करात_6_0243गघ
राजधानीं राजसैन्ये प्रविष्टे त्रासविद्रुते । करात_6_0244कख
सिंहद्वारे घटाबन्धमेकाङ्गाः समदर्शयन् ॥ करात_6_0244गघ
शरीरनिरपेक्षास्ते भीतं संस्तम्भ्य तद्बल । करात_6_0245कख
अधावन्वि1द्विषां सैन्यं चेलुः2 केचिच्च शत्रवः ॥ करात_6_0245गघ
तस्मिन्नवसरे राजकुलभट्टः समाययौ । करात_6_0246कख
तूर्यघोषैर्द्विषां सैन्यं भिन्दन्नानन्दयन्निजम्1 ॥ करात_6_0246गघ
तस्मिन्प्राप्ते द्विषां सैन्यं विननाश विनश्वरम्1 । करात_6_0247कख
न द्रोहाविनयं जातु सहन्ते शस्त्रदेवताः ॥ करात_6_0247गघ
त्रोट1यत्यायसान्बन्धान्स्फोटयत्युपलानिति । करात_6_0248कख
यः ख्यातिमवहत्त2थ्यां हिम्मको भीमविक्रमः ॥ करात_6_0248गघ
तस्यासिना राजकुलभट्टदेहार्धपातिना । करात_6_0249कख
चर्ममात्रं न तुत्रोट कङ्कटस्यातिसंकटे ॥ करात_6_0249गघ
विलोक्य तदसंभाव्यं सैन्ये दैन्यं समाश्रिते । करात_6_0250कख
अघानि हिम्मको योधैरवाष्टम्भि1 यशोधरः ॥ करात_6_0250गघ
तथाप्यासीत्स्फुरन्संख्ये य एर1मन्तकः क्षणम् । करात_6_0251कख
स भग्नासिश्च्युतो वाहाज्जीवग्राहमगृह्यत ॥ करात_6_0251गघ
नाजौ तैरेष्यताधातुं यः श्रीमान्राजबान्धवः । करात_6_0252कख
जगामोदयगुप्तः स क्वापि त्यक्त्वा महाहवम् ॥ करात_6_0252गघ
इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा । करात_6_0253कख
यशोधरं शुभधरं मुकुलं च सवान्धवम् ॥ करात_6_0253गघ
काश्मीरिकाणां1 यः श्राद्धशुल्को2च्छेत्ता गया3न्तरे । करात_6_0254कख
सोप्येरमन्तकः शूरः परिहास4पुराश्रयः ॥ करात_6_0254गघ
बद्ध्वा महाशिलां कण्ठे वितस्ताम्भसि पातितः । करात_6_0255कख
स्वदुर्नयफलं देव्याः प्रकोपेनानुभावितः ॥ करात_6_0255गघ
232.
--1) A2 gloss श्रीः एव लता.
233.
--1) Thus corr. by later hand from A1 ॰देशः; R G as above.
234.
--1) Thus corr. by A3 from A1 ॰न्योन्यरागः.
236.
--1) Thus A1; A3 स्वसंवादा॰.
238.
--1) A3 gloss एकाक्षेपेखिलैः कोपो विधेय इत्येवंरूपां.
239.
--1) मुख्या supplied by A3 in space left by A1.
241.
--1) Thus corr. by A3 from A1 नोपपाट॰.
245.
--1) Thus corr. by A3 from A1 अधावद्वि॰.
--2) The words from चैलुः to सैन्यं in the following verse are omitted by A1 and supplied in margin by A3.
246.
--1) A3 ॰न्निजान्.
247.
--1) Thus A1; A3 G R विनेश्वरम्.
248.
--1) Thus corr. by later hand from A1 लोट॰.
--2) तिमवहत्त supplied by A3 in space left by A1.
250.
--1) Emended with C; A R G ॰रवष्टम्भि.
251.
--1) Thus A; R G ऐर॰.
254.
--1) Thus corr. by A3 from A1 काश्मीरका॰.
--2) Thus corr. by A2 from A1 ॰शुष्कोच्छेता.
--3) Thus corr. by A3 from A1 गमान्तरे.
--4) Thus corr. by A3 from A1 ॰हार॰.
[page 100]
ये सप्तसप्ताद्वर्षादा गोपालनृपात्पुरा । करात_6_0256कख
अभिमन्युं यावदासन्षोडशानां महीभुजाम् ॥ करात_6_0256गघ
वर्षषष्टिं प्रतापायुःश्रीहरा द्रोहवृत्तयः । करात_6_0257कख
ते क्षिप्रं मन्त्रिणः सर्वे सान्ववायाः सहानुगाः ॥ करात_6_0257गघ
भीमभ्रूभङ्गमात्रेण दिद्दादेव्या सकोपया । करात_6_0258कख
आसन्निःशेषतां नीता दुर्गयेव महासुराः ॥ तिलकम्॥ करात_6_0258गघ
अभयन्विहिता राज्ञ्या तानुपाद्य महोद्धतान् । करात_6_0259कख
रक्कादयः कम्पनादिकर्मस्थानाधिकारिणः ॥ करात_6_0259गघ
इत्थं मन्त्रिप्रकाण्डः स रण्डामाखण्डलोपमाम् । करात_6_0260कख
अखण्डमण्डलां चक्रे निर्द्रोहो नरवाहनः ॥ करात_6_0260गघ
राज्ञी कृतज्ञभावेन सापि मन्त्रिसभान्तरे । करात_6_0261कख
तमाजुहाव निर्द्रोहं स्वयं राजानकाख्यया । करात_6_0261गघ
सुप्ते सुष्वाप निष्पन्नभोजनेस्मिन्नभुङ्क्त सा । करात_6_0262कख
हृष्टे जहर्ष निर्विण्णे निर्विवेदानुकूल्यतः ॥ करात_6_0262गघ
आरोग्यान्वेषणं शिक्षाप्रार्थनां गृहवर्तिनः । करात_6_0263कख
सात्मवस्तुविसर्गं च नाकृत्वा तस्य पिप्रिये ॥ करात_6_0263गघ
अभूतां युग्यवाहस्य कुय्यनाम्नः सुतौ पुरा । करात_6_0264कख
यौ सिन्धुभुय्यौ तज्ज्यायान्सिन्धुर्ललितकः किल ॥ करात_6_0264गघ
पर्वगुप्तगृहे भूत्वा गञ्जा1ध्यक्षे स्थिते2 क्रमात् । करात_6_0265कख
लब्ध्वा गञ्जाधिकारित्वं तस्या राज्ञ्याः शनैरभूत् ॥ करात_6_0265गघ
रूड्ःया तयैव गञ्जेशो नवायासवि1धायकः । करात_6_0266कख
कर्मस्थानस्य निर्माता सिन्धुगञ्जाभिधस्य यः ॥ करात_6_0266गघ
प्रायशो हृतराज्यस्ते वर्तते नरवाहनः । करात_6_0267कख
इति नेयधियं राज्ञीं सोभ्यधत्त दुराशयः ॥ करात_6_0267गघ
सा तथेत्यब्रवीद्यावत्तावत्प्रेम्णा स जातुचित् । करात_6_0268कख
मन्त्री तां प्रार्थयामास भोक्तुं निजगृहागमम् ॥ करात_6_0268गघ
सा सानुगां तत्र यातां ध्रुवं त्वामेव भन्त्स्यति1 । करात_6_0269कख
इत्युक्ता सिन्धुनाaपृच्छत्तत्कर्तव्यं भयाकुला ॥ करात_6_0269गघ
अनुक्त्वैव प्रचलिता राजधानीमलक्षिता । करात_6_0270कख
स्त्रीधर्मिण्यस्मि जातेति पश्चाद्वार्तां व्यसर्जयत् ॥ करात_6_0270गघ
संप्रवृत्तोप1चारायां गतायां तत्पथात्2तथा । करात_6_0271कख
राज्ञ्यां नाशममात्यस्य प्रीतिः संविच्च सा ययौ ॥ करात_6_0271गघ
तयोस्ततः प्रभृत्येव निष्कृष्टस्नेहयोः कृतम् । करात_6_0272कख
चाक्रिकैरतिरूक्षत्वं तिलपिण्याकयोरिव ॥ करात_6_0272गघ
कुलिशं सर्वलोहानामम्भसां शैलसेतवः । करात_6_0273कख
श्भेद्याः प्रतिभाव्यन्ते न किंचिदसतां पुनः ॥ करात_6_0273गघ
ये बालादपि संमूढाः प्राज्ञाः सुरगुरोरपि । करात_6_0274कख
तेषां न विद्मः के1 तावन्निर्माणपरमाणवः ॥ करात_6_0274गघ
विश्वासोज्झितधीः शिशून्कलयते काकोन्यदीयान्निजान्हंसः क्षीरपयोविभागकुशलस्त्रस्यत्यसाराद्घनात् । करात_6_0275कख
लोकावेक्षणतीक्ष्णधीः खलगिरं जानाति सत्यां नृपो धिग्वैदग्ध्यविमुग्धताव्यतिकरस्पृष्टं विधानं विधेः ॥ करात_6_0275गघ
मूढा चरणहीना सा श्रुतिवाह्यतया तया । करात_6_0276कख
वैधेयविप्रप्रकृतिरिव प्रायाद्विगर्ह्यताम् ॥ करात_6_0276गघ
उद्वेजितस्तया शश्वत्तया स नरवाहनः । करात_6_0277कख
यथा विमाननोत्तप्तः स्वयं तत्याज जीवितम् ॥ करात_6_0277गघ
प्रकुप्यप्रतीकार्ये स्वतेजस्तप्तचेतसाम् । करात_6_0278कख
शरणं मरणं किमिवान्यद्यशोर्थिनाम् ॥ करात_6_0278गघ
शशिहीनेव रजनी सत्यत्यक्तेव भारती । करात_6_0279कख
विरराज न राजश्रीर्नरवाहनवर्जिता ॥ करात_6_0279गघ
सा क्रौर्याभ्यासविषमा हन्तुं विततविक्रमान् । करात_6_0280कख
संग्रामडामरसुतान्समीपस्थानचिन्तयत् ॥ करात_6_0280गघ
निजमुत्तरघोषं ते तद्भयेन विनिर्गताः । करात_6_0281कख
कय्यकद्वारपत्यादीन्कृतारब्धीन्व्यपादयन् ॥ करात_6_0281गघ
उत्पिञ्ज1भितया राज्ञ्या त्यक्त्वा परिभवत्रपाम् । करात_6_0282कख
ते यत्नात्समपद्यन्त मानः स्वार्थार्थिनां कुतः ॥ करात_6_0282गघ
265.
--1) A3 gloss स्यनौ सुरागृहे गञ्जा भण्डागारे पुमानथेति कोशः.
--2) Thus A R G; perhaps, to be emended with G sec. manu गञ्जाध्यक्षस्ततः क्रमात्.
266.
--1) Thus emended according to conjectural reading ( sec manu) in G; A R G ( prima manu) नवायामदि॰.
269.
--1) Emended; A1 वंत्स्यति; G P वत्स्यति; R भर्त्स्यति; C वत्स्यति.
271.
--1) A3 ॰वृत्ताप॰.
--2) A3 तन्मृतातथा.
274.
--1) Thus A3; A1 किन्ताव॰.
[page 101]
स्थानेश्वरादिभुर्मुख्यैर्डामरैरितरैः समम् । करात_6_0283कख
ते भीताः पुरतस्तस्याः पुनरेत्य जजृम्भिरे ॥ करात_6_0283गघ
अथ तद्भीतया राज्ञ्या रक्के प्रमयमागते । करात_6_0284कख
आनीतः फल्गुणो भूयो वीरार्थिन्या निजान्तिकम् ॥ करात_6_0284गघ
राजकार्याणि कुर्वाणः स भूयः शस्त्रमग्रहीत् । करात_6_0285कख
न्यस्तशस्त्रोपि यत्सत्यं दुस्त्यजा भोगवासना ॥ करात_6_0285गघ
महिमा राजपुर्यादिजयिनस्तस्य पश्चिमः । करात_6_0286कख
अद्भुतो वृद्धबन्धक्या अवरुद्ध इवाभवत् ॥ करात_6_0286गघ
अभूदुदयराजस्य देवीभ्रातुरतिप्रियः । करात_6_0287कख
यः सहायोक्षपटले जयगुप्ताभिधः कुधीः ॥ करात_6_0287गघ
अन्येधिकारिणस्तेन सहिताः क्रूरवृत्तयः । करात_6_0288कख
कश्मीरेषु व्यधुर्लुण्ढिं दुष्कृतैस्तदुपार्जितैः ॥ करात_6_0288गघ
सौःशील्यभाजो मातुश्च पाप्मभिर्विधुरीकृतः । करात_6_0289कख
अभिमन्युः क्षणे तस्मिन्क्षयरोगेण पस्पृशे ॥ करात_6_0289गघ
पण्डितः पुण्डरीकाक्षो विद्वत्पुत्रैरुपस्कृतः । करात_6_0290कख
कृतश्रुतः स वैदुष्यतारुण्याभ्यां विदिद्युते ॥ करात_6_0290गघ
तथा विशुद्धप्रकृतेस्तस्य दुष्कृतसंगमः । करात_6_0291कख
शोषाधायी शिरीषस्य रविताप इवाभवत् ॥ करात_6_0291गघ
अर्धमानः1 प्रजाचन्द्रस्तृतीयस्यां स कार्तिके । करात_6_0292कख
शुक्लेष्टचत्वारिंशाब्दे ग्रस्तो नियतिराहुणा ॥ करात_6_0292गघ
तत्पुत्रो नन्दिगुप्तस्तु बालश्चक्रे निजासने । करात_6_0293कख
वृद्धस्तनयशोकस्तु विहाय हृदये पदम् ॥ करात_6_0293गघ
सा शोकपिहितक्रौर्या तस्थौ प्रशमशीतला । करात_6_0294कख
रविरत्नशलाकेव ध्वान्तच्छन्नोष्मवैकृता ॥ करात_6_0294गघ
ततः प्रभृत्यद्भुताभिस्तस्या धर्मप्रवृत्तिभिः । करात_6_0295कख
कुकर्मभिरुपोढापि लक्ष्मीः प्राप्ता पवित्रताम् ॥ करात_6_0295गघ
नगराधिपतिर्भुय्यः सिन्धुभ्राता शुभाशयः । करात_6_0296कख
तदीयधर्मचर्यायां बभूव परिपोषकः ॥ करात_6_0296गघ
सा तेनोत्पादितानर्वजनरागा गतैनसा । करात_6_0297कख
ततः प्रभृत्यभूद्देवी सर्वलोकस्य संमता ॥ करात_6_0297गघ
राज्ञः स सचिवः सत्यं दुष्प्रापो लुप्तचण्डिमा । करात_6_0298कख
कुर्याद्यः सुखसेव्यत्वं हेमन्त इव भास्वतः ॥ करात_6_0298गघ
सा निर्मात्री विपन्नस्य सूनोः सुकृतवृद्धये । करात_6_0299कख
अभिमन्युस्वामिनोभूदभिमन्युपुरस्य च ॥ करात_6_0299गघ
अथ दिद्दापुरोपेतो दिद्दास्वामी तया कृतः । करात_6_0300कख
मठश्च मध्यदेशीयलाटशौडोत्र1संश्रयः ॥ करात_6_0300गघ
भर्तुः कङ्कणवर्षस्य पुण्योत्कर्षाभिवृद्धये । करात_6_0301कख
चकार कङ्कणपुरं रमणी स्वर्णवर्षिणी ॥ करात_6_0301गघ
श्वेतशैलमयं चान्यं सा दिद्दास्वामिनं व्यधात् । करात_6_0302कख
धवलं चरणोद्भूतगङ्गाम्भःप्लवनैरिव ॥ करात_6_0302गघ
चक्रे काश्मीरिकाणां च वैशिकानां समाश्रयः1 । करात_6_0303कख
तयात्युच्चचतुःशालो विहारश्चारुसंपदा ॥ करात_6_0303गघ
श्रीसिंहस्वामिनं नाम्ना सिःहराजस्य सा पितुः । करात_6_0304कख
मठं च विदधे स्थित्यै1 दैशिकानां द्विजन्मनाम् ॥ करात_6_0304गघ
मठप्रतिष्ठावैकुण्ठनिर्माणाद्यैः स्वकर्मभिः । करात_6_0305कख
तयातिपावनश्चक्रे वितस्तासिन्धुसंगमः ॥ करात_6_0305गघ
तेषु तेषु प्रदेशेषु किमुक्तैर्भूरिभिः शुभैः1 । करात_6_0306कख
सा प्रतिष्ठा व्यरचयच्चतुःषष्टिमिति श्रुतिः ॥ करात_6_0306गघ
जीर्णोद्धारकृता देव्या प्लुष्टप्राकारमण्डलाः । करात_6_0307कख
प्रायः सुरगृहाः सर्वे शिलावप्रावृताः कृताः ॥ करात_6_0307गघ
क्रीडाचङ्क्रमेण राज्ञ्याः पङ्ग्वा विग्रहवाहिनी । करात_6_0308कख
वल्गाभिधा वैवधिकी वल्गामठमकारयत् ॥ करात_6_0308गघ
तीर्थासेवनमौनभागपि तिमिः सक्तः स्वकुल्याशने वाताशान्प्रसते शिखी घनपयोमात्राशनोप्यन्वहम् । करात_6_0309कख
विश्वस्ताञ्जलचारिणः प्रकटितध्यानोपि भुङ्क्ते बकः सत्कर्माचरणेपि दोषविकृतौ1 न प्रत्ययः पापिनाम् ॥ करात_6_0309गघ
चर्षणी1 वर्षमात्रेण शान्तशोका बभूव सा । करात_6_0310कख
भोगोत्सुकार्भके तस्मिन्नप्तरि व्यभिचारकृत् ॥ करात_6_0310गघ
292.
--1) Thus A R G; Edd. वर्धमानः, found also sec. manu in R G. A2 gloss अर्धवयाः खण्डबिम्बश्च.
300.
--1) Thus A R G.
303.
--1) Thus corr. by A3 from A1 जनाश्र॰.
304.
--1) स्थित्यै omitted by A1 and supplied in margin by A2.
306.
--1) Thus A3; A1 श्रुताः.
309.
--1) Thus A1; A2 ॰विरतौ.
320.
--1) A2 gloss चर्मणी असती इत्यर्थः.
[page 102]
वर्ष एकान्न1पञ्चाशे नीतः पक्षे सिते क्षयम् । करात_6_0311कख
स मार्गशीर्षद्वादश्याममार्गव्यग्रया तया ॥ करात_6_0311गघ
पौत्रस्त्रिभुवनो नाम मार्गशीर्षे1 सितेहनि । करात_6_0312कख
पञ्चमेप्येकपञ्चाशे वर्षे तद्वत्तया हतः ॥ करात_6_0312गघ
अथ मृत्युपथे राज्यनाम्नि स्वैरं निवेशितः । करात_6_0313कख
क्रूरया चरमः पौत्रो भीमगुप्ताभिधस्तया ॥ करात_6_0313गघ
तस्मिन्नवसरे वृद्धः फल्गुणोपि व्यपद्यत । करात_6_0314कख
निगूढक्रौर्यदौःशील्या दिहा यद्गौरवाद्भूत् ॥ करात_6_0314गघ
बभूव साथ1 सुस्पष्टदुष्टचेष्टाशतोत्कटा । करात_6_0315कख
भ्रष्टवक्त्रपटा मत्तदन्तिमूर्तिरिवोत्कटा ॥ करात_6_0315गघ
महाभिजनजातानामपि हा धिङ्निसर्गतः । करात_6_0316कख
सरितामिव नारीणां वृत्तिर्निम्नानुसारिणी ॥ करात_6_0316गघ
स्रोतोधिराज्यमधिगम्य विराजमानास्सिन्धोः प्रसूय कम्लाल्पपयोनिकेते । करात_6_0317कख
जाते सरस्यविरतं जलजे प्रसक्ता नार्यो महाभिजनजा अपि नीचभोग्याः ॥ करात_6_0317गघ
खशस्य बद्दिवासा1ख्यपर्णोत्सग्रामजन्मनः । करात_6_0318कख
बाणस्य सूनुस्तुङ्गाख्योविशन्महिषपालकः ॥ करात_6_0318गघ
प्रविष्टो जातु कश्मीरांल्लेखहा1रककर्मणा । करात_6_0319कख
सुगन्धिसीहप्रकटनागाट्टयिकषण्मुखैः ॥ करात_6_0319गघ
पञ्चभिर्भ्रातृभिः सार्धं सांधि1विग्रहिकान्तिके2 । करात_6_0320कख
देव्या दृग्गोचरं यातो हृदयावर्जकोभवत् ॥ तिलकम्॥ करात_6_0320गघ
रहःप्रवेशितो दूत्या स भाव्यर्थबलाद्युवा । करात_6_0321कख
संभुक्तभूरिजाराया अपि तस्याः प्रियोभवत् ॥ करात_6_0321गघ
तुङ्गानुरागिणी राज्ञी पापा लज्जोज्झिता ततः । करात_6_0322कख
रसदानेन वैमुख्यमाजं भुय्यमघातयत् ॥ करात_6_0322गघ
धिङ्निर्विचारान्कुपतीन्येषां विषमचेतसाम् । करात_6_0323कख
फलशून्या स्तुतिस्तोषे दोषे प्राणधनक्षयः ॥ करात_6_0323गघ
रक्कजो देवकलशो वेलावित्तः कृतस्तया । करात_6_0324कख
भुय्याधिकारे कौट्टन्यमाaचर्न्निस्त्रपो विटः ॥ करात_6_0324गघ
येपि कर्दमराजाद्या वीरा द्वारादिनायकाः । करात_6_0325कख
तेपि कौट्टन्यम1भजन्नन्येषां गणनैव का ॥ करात_6_0325गघ
चतुष्पञ्चानि वर्षाणि तिष्ठन्नृपगृeहे शिशुः । करात_6_0326कख
भीमगुiप्तोभवद्यावत्किंचित्प्रौढीभवन्मतिः ॥ करात_6_0326गघ
राज्यव्यवस्था यावच्च पितामह्याश्च वृत्तयः । करात_6_0327कख
दुःस्थिताः प्रत्यभासनत संस्थाप्यास्तस्य चेतसि ॥ करात_6_0327गघ
अङ्गशीलविहीनाया निर्घृणाया विसर्गतः । करात_6_0328कख
नावन्नेयधियस्तस्याः स चिन्त्यः समपद्यत ॥ करात_6_0328गघ
अभिमन्यु1वधूस्तं हि चक्रे गूढप्रवेशितम् । करात_6_0329कख
महाभिजनजं पुत्रं तस्मात्सोभूत्तथाविधः ॥ करात_6_0329गघ
सा देवकलशेनाथ दत्तमन्त्रा विशङ्किता । करात_6_0330कख
त्रपोज्झिता स्पष्टमेव भीमगुप्तमबन्धयत् ॥ करात_6_0330गघ
निगूढे नन्दिगुप्तादिद्रोहे लोकस्य योभवत् । करात_6_0331कख
संदेहः स तथा तेन व्यक्तकृत्येन वारितः ॥ करात_6_0331गघ
ताभिस्ताभिर्यातनाभिर्भीमगुप्तं निपात्य सा । करात_6_0332कख
षट्पञ्चाशेभवद्वर्षे स्वयं क्रान्तनृपासना ॥ करात_6_0332गघ
प्रवृद्धरागया राज्ञ्या दत्तोद्रेको दिने दिने । करात_6_0333कख
सर्वाधिकारी तुङ्गोथ बभूवाधरि1ताखिलः ॥ करात_6_0333गघ
सभ्रातृकेन तुङ्गेन मीलिताः पूर्वमन्त्रिणः । करात_6_0334कख
राज्यविप्लवमाधातुमयतन्त विरागिणः ॥ करात_6_0334गघ
तेथ संमन्त्र्य कश्मीरानानिन्युः क्रूरपौरुषम् । करात_6_0335कख
उग्रं विग्रहराजाख्यं दिद्दाभ्रातुः सुतं नृपम् ॥ करात_6_0335गघ
मुख्याग्रहारान्स प्राप्तो विधातुं राज्यविप्लवम् । करात_6_0336कख
धीमान्प्रायोपवेशाय1 द्रुतं प्रावेशय2द्द्विजान् ॥ करात_6_0336गघ
त्रिहितैक्येषु विप्रेषु लोकः सर्वोपि विप्लुतः । करात_6_0337कख
अन्वियेषान्वहं तुङ्गं तत्र तत्र जिघांसया ॥ करात_6_0337गघ
311.
--1) Thus A1; A3 एकोनप॰.
312.
--1) Thus corr. by later hand from A1 मार्गशीर्ष.
315.
--1) बभूव साथ supplied by A3 in space left by A1.
318.
--1) A4 gloss बोदोल् ग्रामः.
319.
--1) ख supplied by A3 in space left by A1.
320.
--1) Corr. by A3 from A1 सन्धि॰.
--2) Thus A1; A3 ॰कान्तरे.
325.
--1) Thus corr. by A3 from A1 कौटिन्य॰.
329.
--1) Thus corr. by A3 from A1 अभिमत्यव॰.
333.
--1) धारे supplied by A3 in space left by A1.
336.
--1) A3 gloss प्रावः भोजनत्यागः.
--2) Thus A1; A3 प्रायोजयद्द्वि॰.
[page 103]
कस्मिंश्चित्पिहितद्वारे तुङ्गं प्रच्छाद्य वेश्मनि । करात_6_0338कख
दिनानि कतिचिद्दिहा तस्थावास्कन्दशङ्किनी ॥ करात_6_0338गघ
तथा स्वर्णप्रदानेन सुमनोमन्तकादयः । करात_6_0339कख
ब्राह्मणाः समगृह्यन्त ततः प्रायो व्यवर्तत ॥ करात_6_0339गघ
एवं तस्मिन्महाक्षेपे तथा दानेन वारिते । करात_6_0340कख
ययौ विग्रहराजः स भग्नशक्तिर्यथागतम् ॥ करात_6_0340गघ
अथ दार्द्यं सभासाद्य तुङ्गाद्याः प्रभविष्णवः । करात_6_0341कख
शनैः कर्दमराजादीञ्जिश्नुर्विहितविप्लवान् ॥ करात_6_0341गघ
सुलक्कनो रक्कसूनुस्तथान्ये मुख्यमन्त्रिणः । करात_6_0342कख
रुष्टैर्निर्वासिता देशात्तुष्टैस्तैः संप्रवेशिताः ॥ करात_6_0342गघ
प्रवर्धमानवैरेण गूढदूतैर्विसर्जितैः । करात_6_0343कख
प्रायं विग्रहराजेन ब्राह्मणः कारिताः पुनः ॥ करात_6_0343गघ
उत्क्रोचादित्सया विप्रा भूयः प्रायविधायिनः । करात_6_0344कख
लब्धस्थैर्येण तुङ्गेन संनिपत्यापहस्तिताः ॥ करात_6_0344गघ
तेषां मध्ये वसन्गूढमादित्याख्यः पलायितः । करात_6_0345कख
हतो विग्रहराजस्य प्रियः कटकवारिकः ॥ करात_6_0345गघ
शस्त्रक्षतः प्रतीहारो वत्सराजाभिधः पुनः । करात_6_0346कख
न्यङ्कोतकादिभिर्धावञ्जीवग्राहमगृह्यत ॥ करात_6_0346गघ
ते स्वर्णाग्राहिणो विप्राः सुमनोमन्तकादयः । करात_6_0347कख
सर्वेपि बद्धास्तुङ्गेन कारागारं प्रवेशिताः ॥ करात_6_0347गघ
अथ फल्गुणनाशेन दृप्ते राजपुरीपितौ । करात_6_0348कख
तां प्रत्यारब्धिरभवत्क्रुद्यतां सर्वमन्त्रिणाम् । करात_6_0348गघ
निपत्य संकटे वीरः पृथ्वीपालाभिधस्ततः । करात_6_0349कख
चक्रे राजपुरीराजः काश्मीरिकाबलक्षयम् ॥ करात_6_0349गघ
शिपाटको हंसराजो विपन्नौ तत्र मन्त्रिणौ । करात_6_0350कख
चन्द्राद्यैर्दुर्गतिर्दृष्टा1 मरणं यत्र भेष2जम् ॥ करात_6_0350गघ
अथान्येन पथाकस्मात्तुङ्गः सार्धं सहोदरैः । करात_6_0351कख
कृत्स्नां राजपुरीं वीरः प्रविश्य सहसादहत् ॥ करात_6_0351गघ
ननाश तेनोपायेन पृत्वीपालः स पार्थिवः । करात_6_0352कख
शेषाणां मन्त्रिणां सैन्यं प्राप मुक्तिं च संकटात् ॥ करात_6_0352गघ
अबलः सन्स भूपालस्तुङ्गाय प्रददौ करम् । करात_6_0353कख
एवं कृतं तदा तेन नष्टस्था1र्थस्य योजनम् ॥ करात_6_0353गघ
प्रविशन्नगरं तुङ्गस्ततः स्वीकृतकम्पनः । करात_6_0354कख
चकार डामरग्रामसंहारं सिंहविक्रमः ॥ करात_6_0354गघ
दिद्दाप्युदयराजस्य भ्रातुःञ् पुत्रं परीक्षितम् । करात_6_0355कख
चक्रे संग्रामराजाख्यं युवराजमशङ्किता ॥ करात_6_0355गघ
सा हि सर्वाञ्शिशुप्रायान्पुरो भ्रातृसुतान्स्थितान् । करात_6_0356कख
परीक्षितुं मुमोचाग्रे पालेवतफलावलिम् ॥ करात_6_0356गघ
शक्तः कियन्ति कः प्राप्तुं फलान्यत्रेतिवादिनी । करात_6_0357कख
साभवद्राजपुत्राणां तेषाम् कलहकारणम् ॥ करात_6_0357गघ
गृहीताल्पफलांलग्नप्रहारांस्तान्ददर्श च । करात_6_0358कख
संग्रामराजं1 र्वस्वल्पफलभाजमविक्षतम् ॥ करात_6_0358गघ
अनन्तफलसंप्राप्तावक्षतत्वे च कारणम् । करात_6_0359कख
सविस्मयं तथा पृष्टः स तामेवं तदान्नवीत् ॥ करात_6_0359गघ
अन्योन्यकलहव्यग्रानेतान्कृत्वा पृथग्वसन् । करात_6_0360कख
समवापं फलान्यस्मिन्न चाभूवं परिक्षतः ॥ करात_6_0360गघ
व्यसनं संप्रवेश्या1न्यान्स्थितानामप्रमादिनाम् । करात_6_0361कख
न काः क्लेशाविहीनानां2 घटन्ते स्वार्थसिद्धयः ॥ करात_6_0361गघ
श्रुत्वेति तस्य सा वाचमप्रमत्तत्वदूतिकाम् । करात_6_0362कख
भीरुर्नारीस्वभावेन राज्येमन्यत योग्यताम् ॥ करात_6_0362गघ
शूरस्य लभ्यं शौर्येण भीरोर्भीरुतया यथा । करात_6_0363कख
कार्यं हि प्रतिभात्यन्तर्न भवेच्च तदन्यथा ॥ करात_6_0363गघ
काष्ठं बह्न्युज्झितमपि भवेच्छीतशान्त्यै कपीनां लोम्नां शुद्ध्यै सलिलमनलश्चाग्नि1शौचैणकानाम् । करात_6_0364कख
जन्तोर्भावा विदधति यथा भाविनः2 कार्यसिद्धिं तत्त्वं तेषां क्वचन वस्तुतो नास्ति किंचित् ॥ करात_6_0364गघ
350.
--1) Thus A3; A1 ॰दुर्गतिं दृष्ट्वा.
--2) Thus corr. by later hand from A1 भैष॰.
353.
--1) नष्टस्था supplied by A3 in space left by A1.
358.
--1) राजं omitted by A1 and supplied by A3.
361.
--1) Thus corr. by A1 व्यसने संप्रविश्या॰.
--2) Thus corr. by A3 from A1 ॰विहीनां.
364.
--1) A3 gloss अग्निशौचा मृगा अग्निमश्नन्ति विषमूषकाः विषं च न विपद्यन्ते जीविता-----.
--2) A3 यथाभावनं.
[page 104]
तस्यामेकान्नशीत्यब्दशुक्लभाद्राष्टमीदिने । करात_6_0365कख
देव्यां दिवं प्रयतायां युवराजोभवन्नृपः ॥ करात_6_0365गघ
स्त्रीसंबन्धेन भूपालवंश्या1नां भुवनाद्भुतः । करात_6_0366कख
तृतीयः परिवर्तोयं वर्ततेमुत्र मण्डले ॥ करात_6_0366गघ
निर्नष्ट1कण्टककुले वसुसंपदाद्ये श्रीसा2तवाहकुलमाप महीतलेस्मिन् । करात_6_0367कख
दावाग्निदग्धकुतरौ जलदाम्बुसिक्ते चूतप्ररोह इव केलिवने प्रवृद्धिम्3 ॥ करात_6_0367गघ
अथ स मृदुतयान्तर्गूढधैर्यानुभावः सुखमवनिमशेषां दोष्णि संग्रामराजः । करात_6_0368कख
विसकुलनिभशोभानिह्नुतप्राणसारः फणकुल1 उरगाणामीशितेव न्यधत्त ॥ करात_6_0368गघ
(1)इति श्रीकाश्मीरिकमहामात्यचप्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां षष्ठस्तरङ्गः(2) ॥
अत्र वर्षचतुःषष्टौ मासेप्यर्धे दिनेषु च ।
अष्टस्वभूवन्भूपाला दश भूभोगभोगिनः(3) ॥
366.
--1) Thus corr. by later hand from A1 ॰वंशा॰.
367.
--1) Thus corr. by A3 from A1 निष्पन्नक॰.
--2) Thus corr. by A2 from A1 सालवा॰; R G as above.
--3) A3 प्ररूढिम्.
368.
--1) Thus corr. by A3 from A1 फलकुल.
Colophon.
--1) A3 inserts here the note: रा॰ 10 ग्र 369 ॥ आदितः रा॰ 92 ग्रन्थः 1663 ॥.
--2) A1 adds here: लिखितश्चैष राजानकरत्नकण्टेन.
--3) A3 भागिनः.
[page 105]