सामग्री पर जाएँ

कल्हणकृत राजतरङ्गिणी/तृतीयस्तरङ्गः

विकिस्रोतः तः
॥ तृतीयस्तरङ्गः ॥
भुञ्जेभाजिनमस्य1 कुम्भकुहरे मुक्ताः कुचाग्रोचिताः किं भालज्वलनेन कज्जलमतः स्वीकार्यमक्ष्णोः कृते । करात_3_0001कख
संधाने वपुरर्धयोः प्रतिवदन्नेवं निषेधेप्यहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ करात_3_0001गघ
अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् । करात_3_0002कख
गान्धारविषयं गत्वा सचिवाधिष्ठिताः प्रजाः ॥ करात_3_0002गघ
रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् । करात_3_0003कख
तस्याज्ञायि जनैर्धौतक्षौमक्षालनसंनिभम् ॥ करात_3_0003गघ
स पुनर्बोधिसत्त्वानामपि सत्त्वानुकम्पिनाम् । करात_3_0004कख
चर्यामुदात्तचरितैरत्यशेत महाशयः ॥ करात_3_0004गघ
तस्याभिषेक एवाज्ञां धारयन्तोधिकारिणः । करात_3_0005कख
सर्वतोमार1मर्यादापटहानुदघोषयन् ॥ करात_3_0005गघ
कल्याणिना प्राणिवधे तेन राष्ट्रान्निवारिते । करात_3_0006कख
निष्पापां प्रापिता वृत्तिं स्वकोशात्सौनिकादयः ॥ करात_3_0006गघ
तस्य राज्ये जिनस्येव मारविद्वेषिणः प्रभोः । करात_3_0007कख
क्रतौ घृतपशुः पिष्टपशुर्भूतबलावभूत् ॥ करात_3_0007गघ
स मेघवननामानमग्रहारं विनिर्ममे । करात_3_0008कख
मयुष्टग्रामकृत्पुण्यज्येष्टं1 मेघमठं तदा3 ॥ करात_3_0008गघ
भोगाय देश्य1भिक्षूणां वल्लभास्यामृतप्रभा । करात_3_0009कख
विहारमुच्चैरमृतभवनाख्यमकारयत् ॥ करात_3_0009गघ
देशैक1देशाल्लोर्नाम्नः प्राप्तस्तस्याः पितुर्गुरुः । करात_3_0010कख
स्तुन्पा3 तद्भाषया प्रोक्तो लोस्तोन्पास्तूपकार्यकृत् ॥ करात_3_0010गघ
चक्रे नडवने राज्ञो यूक1देव्यभिधा वधूः । करात_3_0011कख
विहारमद्भुताकारं सपत्नीस्पर्धयोद्यता ॥ करात_3_0011गघ
अर्धे यद्भिक्षवः शिक्षाचारास्तवार्पितास्तया । करात_3_0012कख
अर्धे गार्हस्थ्यगर्ह्याश्च सस्त्रीपुत्रपशुस्त्रियः ॥ करात_3_0012गघ
अथेन्द्रदेवीभवनमिन्द्रद्र्व्यभिधा व्यधात् । करात_3_0013कख
विहारं सचतुःशालं स्तूपं भूपप्रियापरा ॥ करात_3_0013गघ
अन्याभिः स्वादनासम्माप्रमुखाभिर्निजाख्यया । करात_3_0014कख
देवीभिस्तस्य महिता विहारा बहवः कृताः ॥ करात_3_0014गघ
अर्वाक्कालोद्भवस्यापि राज्यकालोस्य भूपतेः । करात_3_0015कख
न्यक्कृतादिनृपोदन्तैर्वृत्तान्तैरद्भुतोभवत् ॥ करात_3_0015गघ
स बहिर्विहरञ्जातु भूभृद्भीतैरुदीरितम् । करात_3_0016कख
चौरश्रौरोयमित्यारादशृणोत्क्रन्दितध्वनिम् ॥ करात_3_0016गघ
कः कोत्र बध्यतां चौर इत्युक्ते तेन सक्रुधा । करात_3_0017कख
शशामाक्नदितध्वानो नच चौरो व्यभाव्यत ॥ करात_3_0017गघ
पुनर्द्वित्रैर्दिनैस्तस्य निर्गतस्याग्रतस्त्रतः । करात_3_0018कख
अभवन्नभयार्थिन्यो द्वित्रा दिव्यप्रभाः स्त्रियः ॥ करात_3_0018गघ
ताः संश्रुतेप्सितास्तेन रुद्धाश्वेन कृपालुना । करात_3_0019कख
अभ्यभावन्त सीमन्तपुञ्जिताaञ्जलयो वचः ॥ करात_3_0019गघ
देव दिव्यप्रभावेण भुवने भवता धत्ते । करात_3_0020कख
अपरस्माद्भयं जातु कस्य स्यात्करुणानिधे ॥ करात_3_0020गघ
तदानीं दिव्यप्रभावेण भुवने भवता धृते । करात_3_0021कख
अकाण्डकरकापातशङ्किभिः कार्यकैर्मृषा ॥ करात_3_0021गघ
पक्वशालिवनस्हीतिर1क्षाक्षुभितमानसैः । करात_3_0022कख
नागास्त्वत्कोपसंरम्भभूमितां2 गमिताः प्रभो ॥ करात_3_0022गघ
1.
--1) A2 gloss इभस्य.
5.
--1) A3 gloss अमारः अहिंसा.
8.
--1) A3 ॰ज्येष्ठो.
--2) A3 तथा.
9.
--1) Thus A3; A1 चैष्य॰.
10.
--1) Thus A1; corr. by later hand into देश्यैक॰.
--2) A2 स्तुम्पा.
11.
--1) A3 यूख॰.
14.
--1) A3 gloss नृपस्त्रीभिः.
22.
--1) A2 ॰स्फाति॰.
--2) A3 भूमिं ते.
[page 24]
तेस्माकं पतयश्चौरश्चौर इत्यार्तभाषितम् । करात_3_0023कख
श्रुत्वा देवेन बध्यन्तामित्यवादि यदा क्रुधा ॥ करात_3_0023गघ
तदा त्वदाज्ञामात्रेण न्यपतन्पाशवेष्टिताः । करात_3_0024कख
प्रसादः क्रियतां तेषामस्मत्करुणयाधुना ॥ चक्कलकम् ॥ करात_3_0024गघ
तदाकर्ण्यावदद्राजा प्रसादविशदाननः । करात_3_0025कख
सर्वे ते बन्धनान्नागास्त्यज्यन्तामिति सस्मितः ॥ करात_3_0025गघ
तथा तस्याज्ञया राज्ञो नागा विधुतबन्धनाः । करात_3_0026कख
प्रणम्य चरणौ तूर्णं प्रययुः सपरिग्रहाः ॥ करात_3_0026गघ
अथ ग्राहयुतुं भूपानाज्ञां हिंसानिवृत्तये । करात_3_0027कख
स दिग्जयाय निर्व्याजधर्मचर्यो विनिर्ययौ ॥ करात_3_0027गघ
अभूदभीतजनतावेक्षणश्लाघ्यविक्रमः । करात_3_0028कख
स्पृहणीयो जनस्यापि तदीयविजयोद्यमः ॥ करात_3_0028गघ
प्रभावविजितान्कृत्वा सोहिंसादीक्षितान्नृपान् । करात_3_0029कख
अर्णसां पत्युरभ्यर्णमवापावर्णवर्जितः ॥ करात_3_0029गघ
तत्र तालीवनच्छायासुखविश्रान्तासैनिकः1 । करात_3_0030कख
युक्तिं द्वीपान्तराक्रान्तौ क्षणमन्तर्व्यचिन्तयत् ॥ करात_3_0030गघ
अथ वेलावनोपान्तात्तेनार्ताक्रन्दितध्वनिः । करात_3_0031कख
मेघवाहनराज्येपि हतोहमिति शुरुवे ॥ करात_3_0031गघ
तप्तायःशङ्कुनेवान्तर्ब्रणितः स द्रुतं ततः । करात_3_0032कख
संचारिनातपत्रेण सत्रा तां वसुधामगात् ॥ करात_3_0032गघ
अपश्यदथ केनापि चण्डिकायतनाग्रतः । करात_3_0033कख
नरं शबर1सेनान्या हन्यमानम् अधोमुखम् ॥ करात_3_0033गघ
अनात्मज्ञ धिगेतत्ते कुकर्मेति महीभुजा । करात_3_0034कख
तर्जितः स भयादेवं शबरस्तं व्यजिज्ञपत् ॥ करात_3_0034गघ
शिशुर्मुमूर्षुर्मे राजन्नयं रोगार्दितः सुतः । करात_3_0035कख
कर्मैतद्दैवतैरुक्तमस्य श्रेयोलवावहम् ॥ करात_3_0035गघ
उपहारनिरोधेन सद्य एव1 विपद्यते । करात_3_0036कख
बन्धुवर्गमशेषं च विद्ध्येतज्जीवजीवितम् ॥ करात_3_0036गघ
अरण्यगहनाल्लब्धमनाथं देव रक्षसि । करात_3_0037कख
बहुलोकाश्रयं बालं कथमेतमुपेक्षसे ॥ करात_3_0037गघ
अथाभ्यधान्महात्मा स वचोभिः शबरस्य तैः । करात_3_0038कख
वध्यस्य दृष्टिपातैश्च विक्लवैर्विवशीकृतः ॥ करात_3_0038गघ
किरात कातरो मा भूः स्वयम् संरक्ष्यते मया । करात_3_0039कख
बहुबन्धुस्तव सुतो बध्योप्ययमबान्धवः ॥ करात_3_0039गघ
उपहारीकरोम्येष चण्डिकायै स्वविग्रहम् । करात_3_0040कख
मयि प्रहर निःशङ्कं जीवत्वेतज्जनद्वयम् ॥ करात_3_0040गघ
तदद्भुतमहासत्त्वचित्तोदात्तत्वविस्मितः । करात_3_0041कख
उन्मिषद्रोमहर्षस्तं ततः स शबरोभ्यधात् ॥ करात_3_0041गघ
अतिकारुण्यमिषतस्तवायं पृथिवीपते । करात_3_0042कख
कश्चिन्मतिविपर्यासप्रकारो हृदि रोहति ॥ करात_3_0042गघ
त्रैलोक्यजीवितेनापि यो रक्ष्यो हेलयैव तम् । करात_3_0043कख
पृथिवीभोगसुभगं कथं कायमुपेक्षसे ॥ करात_3_0043गघ
न मानं न यशो नार्थान्न दारान्न च बान्धवान् । करात_3_0044कख
न धर्मं न सुतान्भूपा रक्षन्ति प्राणतृष्णया ॥ करात_3_0044गघ
तत्प्रसीद प्रजानाथ मा वध्येस्मिन्कृत्पां कृथाः । करात_3_0045कख
शिशुश्चैष प्रजाश्चैता जीवन्तु त्वयि जीवति ॥ करात_3_0045गघ
उपाजिहीर्षुरात्मानं दन्तद्योतार्घडम्बरैः । करात_3_0046कख
अर्चयन्निव चामुण्डामथोवाच स पार्थिवः ॥ करात_3_0046गघ
सदाचारसुधास्वादे के भवन्तो वनौकसः । करात_3_0047कख
जाह्नवीमज्जनप्रीतिं न जानन्ति मरुस्थिताः ॥ करात_3_0047गघ
ध्रुवापायेन कायेन क्रीणतः कीर्तिमव्ययाम् । करात_3_0048कख
ममाभी1ष्टं प्रमार्ष्टुं ते मूढ रूढोयमाग्रहः ॥ करात_3_0048गघ
मा वोचः किंचिदपरं प्रहर्तुं चेद्घृणा तव । करात_3_0049कख
न किं निजः कृपाणो मे शक्तह् प्रक्रान्तसिद्धये ॥ करात_3_0049गघ
इत्युक्त्वा स स्वयं देहमुपहर्तुम् समुद्यतः । करात_3_0050कख
खण्डनाय स्वमुण्डस्य विकोशं शस्त्रमादधे ॥ करात_3_0050गघ
ततः प्रहर्तुकामस्य तस्य द्युकुसुमैः शिरः । करात_3_0051कख
करश्च दिव्यवपुषा रुद्धः केनाप्यजायत ॥ करात_3_0051गघ
30.
--1) Thus corr. by later hand from A1 ॰कैः.
33.
--1) A R G here and elsewhere शवर॰.
36.
--1) A3 एष.
48.
--1) Thus corr. by later hand drom A1 ॰भीष्टां.
[page 25]
अथापश्यत्तथाभूतः किंचिद्दिव्याकृतिं पुरः । करात_3_0052कख
न चण्डिकां न तं वध्यं न किरातं न दारकम् ॥ करात_3_0052गघ
स तं दिव्यस्तदावादीन्मां त्वम् सत्त्ववशीकृतम् । करात_3_0053कख
विद्धि मध्यमलोकेन्दो वरुणं करुणानिधे ॥ करात_3_0053गघ
यदेतत्त्वामुपास्तेद्य छत्त्रं तन्मत्पुरात्पुरा । करात_3_0054कख
महाबलोहरद्भौमः पुराणश्वशुरस्तव ॥ करात_3_0054गघ
रसातलैकतिलकं माहात्म्यवदिदम् विना । करात_3_0055कख
उपद्रवाः प्राणहराः पौराणां नः पदे पदे ॥ करात_3_0055गघ
तदिदं प्राप्तुकामेन त्वदौदार्यं परीक्षितुम् । करात_3_0056कख
कारुण्यमय माथेयं निरमायि मयेदृशी ॥ करात_3_0056गघ
त्वदादिर्यो व्यधाज्जन्तून्व्यसून्वसुकु1लात्मजः । करात_3_0057कख
प्रायश्चित्तमभारेण चरसीव तदेनसः1 ॥ करात_3_0057गघ
भयस्पृहाजन1कयोर्धरणीधारणोचिते । करात_3_0058कख
शेषदेहे विषोद्गारफणारत्नौघयोरिव ॥ करात_3_0058गघ
तमःप्रकाशावहयोस्तेजःक्रान्तदिगन्तरे । करात_3_0059कख
उषर्बुधे धूमज्वालापल्लवयोरिव ॥ करात_3_0059गघ
क्लमाप्यायक्रियाभाजो रुद्धतेजस्विमण्डले । करात_3_0060कख
प्रावृट्पयोदच्छन्नेह्नि संतापासारयोरिव ॥ करात_3_0060गघ
द्वयोरालोकितं चित्रं जन्मैकस्मिन्महाकुले । करात_3_0061कख
तस्य त्रिकोटिहन्तुश्च तत्राहिंसस्य च प्रभोः ॥ चक्कलकम्॥ करात_3_0061गघ
नम्रः सम्राडथैवम् स वदतो यादसाम् प्रभोः । करात_3_0062कख
चकार पूजां स्तोत्रेण छत्त्रेण च कृताञ्जलिः ॥ करात_3_0062गघ
तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् । करात_3_0063कख
जगाद गुणिनामग्न्यो वरुणं धरणीधरः ॥ करात_3_0063गघ
कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् । करात_3_0064कख
अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ करात_3_0064गघ
अवालम्बिष्यत छत्त्रं कथं नः पुण्यपण्यताम् । करात_3_0065कख
तत्प्रार्थयिष्यत1 न चेदार्तोपकृतये भवान् ॥ करात_3_0065गघ
वदान्यः1 संविभाग्येभ्यः2 पूर्णं कुर्यादनुग्रहम् । करात_3_0066कख
छाययाप्याययन्दद्या3त्फलान्यपि महीरुहः ॥ करात_3_0066गघ
तदेवं1 विहितोदात्तसंविभागाभिचोदितः । करात_3_0067कख
जनोयं भ्गवन्किंचिद्वरम् प्रार्थयते परम् ॥ करात_3_0067गघ
वशीकृतेयम् पृथिवी कृत्स्ना भवदनुग्रहात् । करात_3_0068कख
जेतुम् द्वीपान्कथ्यतां तु युक्तिह् पाथोधिलङ्घने ॥ करात_3_0068गघ
इत्यर्थ्यमानोकथयद्भूमिपालं जलेश्वरः । करात_3_0069कख
तितीर्षौ भवति स्तम्भं नीयतेम्भो भयाम्बुधेः ॥ करात_3_0069गघ
ततो महान्प्रससदोयमित्युक्ते पृथिवीभुजा । करात_3_0070कख
तिरोबभूव भगवान्वरुणः सोष्णवारणः ॥ करात_3_0070गघ
अन्येद्युर्विस्मयस्मेरैर्बलैः सीमन्तयञ्जलम् । करात_3_0071कख
प्रभावस्तम्भितक्षोभं1 प्रोत्ततार स वारिधिम् ॥ करात_3_0071गघ
गुणरत्नाaकरः शैलं स रत्नाकरशेखरम् । करात_3_0072कख
नानारत्नाकरं सैन्यैरारुरोहाथ रोहणम् ॥ करात_3_0072गघ
तत्र तालीतरुवनच्छायाध्यासितसैनिकम् । करात_3_0073कख
प्रीत्या लङ्काधिराजस्तमुपतस्थे बिभीषणः ॥ करात_3_0073गघ
समागमः स शुशुभे नरराक्षसराजयोः । करात_3_0074कख
वन्दिनादा1श्रुतान्योन्य2प्रथमालापसंभ्रमः ॥ करात_3_0074गघ
अथ रक्षःपतिर्लङ्कां नीत्वालंकरणं क्षितेः । करात_3_0075कख
अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ करात_3_0075गघ
यदासीत्पिशिताशा इत्यन्वर्थं नाम रक्षसाम् । करात_3_0076कख
तदा तदाज्जाग्रहणे प्रापि तद्रूढिशब्दताम् ॥ करात_3_0076गघ
रक्षःशिरःप्रतिच्छन्दैः1 स्थिरप्रणतिसूचकैः । करात_3_0077कख
सनाथशिक्झरान्प्रादात्तस्मै रक्षःपतिर्ध्वान् ॥ करात_3_0077गघ
पाराद्वारिनिधेः प्राप्ताः कश्मीरेष्वधुनापि ये । करात_3_0078कख
राज्जां यात्रासु निर्यान्ति ख्याताः पारध्वजाः पुरः । करात_3_0078गघ
इत्थमाराक्षसकुलं प्राणिहिंसाम् निष्ध सः । करात_3_0079कख
स्वमण्डलं प्रति कृती न्यवर्तत नराधिपः ॥ करात_3_0079गघ
57.
--1) The aksharas न्व्यसून्वसुकु and मारेण चरसीव तदेनसः supplied by A3 in spaces left by A1.
58.
--1) भयस्पृहाजन supplied by A3, as above.
65.
--1) त supplied by A3.
66.
--1) Emended; A R G वदन्यः.
--2) A1 gloss अर्थिभ्यः.
--3) Thus corr. by A3 from A1 दध्यात्.
67.
--1) Thus corr. by A3 from A1 तदयं.
71.
--1) Thus A1; A3 जलं.
74.
--1) दा supplied by A3.
--2) न्योन्व supplied by A3 in space left by A1.
77.
--1) A1 glosss प्रतिमाभिः.
[page 26]
1तः प्रभृति तस्याज्ञा सार्वभौमस्य भूपतेः । करात_3_0080कख
हिंसाविरतिरूपा सा न कैश्चिदुदलङ्घ्यः ॥ करात_3_0080गघ
क्षुद्रैरुध्रादिभिर्नाप्सु सिंहाद्यैर्गहने न च । करात_3_0081कख
न श्येनप्रमुखैर्व्योम्नि तद्राज्ये जन्तवो हताः1 ॥ करात_3_0081गघ
अतिक्रामति कालेथ कोपि शोकाकुलो द्विजः । करात_3_0082कख
पुत्रं गदार्तमादाय द्वारि चक्रन्द भूपतेः ॥ करात_3_0082गघ
दुर्गया प्रार्थितं राजन्पश्वाहारं1 विनैष मे । करात_3_0083कख
अनन्यसंततेः सूनुर्ज्वरेनाद्य विपद्यते ॥ करात_3_0083गघ
यद्यहिंसाग्रहेणेमं क्षितिपाल न रक्षसि । करात_3_0084कख
एतद्विपत्तौ तत्कोन्यो निमित्तं प्रतिभाति मे ॥ करात_3_0084गघ
निणयो वर्णगुरुना त्वयैवैष प्रदीयताम् । करात_3_0085कख
ब्राह्मणस्युa पशोर्वा स्यात्प्राणानां कियदन्तरम् ॥ करात_3_0085गघ
तपःस्थानपि ये जघ्नुर्ब्राह्मणप्रानलब्धये । करात_3_0086कख
हा मातस्तेधुना भूमे प्रजापालास्तिरोहिताः ॥ करात_3_0086गघ
इति ब्रुवति साक्षेपं शोकरूक्षाक्षरं द्विजे । करात_3_0087कख
आपन्नार्तिहरो राजा चिरमेवम् व्यचिन्तयत् ॥ करात_3_0087गघ
न वध्याः प्राणिन इति प्राङ्मया समयः कृतः1 । करात_3_0088कख
विप्रार्थमपि किं कुर्यां स प्रतिज्जातविप्लवम् ॥ करात_3_0088गघ
निमित्तीकृत्य मामद्य विपद्येत द्विजो यदि । करात_3_0089कख
तत्राप्यत्यन्तपापीयानर्थह् संकल्पविप्लवः ॥ करात_3_0089गघ
नैति मे संशयभ्रान्तमेकपक्षावलम्बनम् । करात_3_0090कख
संभेदावर्तपतितं प्रसूनमिव मानसम् ॥ करात_3_0090गघ
तत्स्वदेहोपहारेण दुर्गां तोषयता मया । करात_3_0091कख
प्रतिज्जया समं न्याय्यं रक्षितुं जीवितं द्वयोः ॥ करात_3_0091गघ
इति संचिन्त्य सुचिरं देहदानोद्यतो नृपः । करात_3_0092कख
श्वः प्रियं तव कर्तास्मीत्युक्त्वा विप्रं व्यसर्जयत् ॥ करात_3_0092गघ
क्षपायां क्ष्मापतिमथ स्वमुपाहर्तुमुद्यतम् । करात_3_0093कख
निषिध्य दुर्गा व्यधित प्रकृतिस्थं द्विजन्मजम् ॥ करात_3_0093गघ
इत्याद्यद्यतनस्यापि चरितं तस्य भूपतेः । करात_3_0094कख
पृथग्जनेष्वसंभाव्यं वर्णयन्तस्त्रपामहे ॥ करात_3_0094गघ
1थवा रचनानिर्विशेषमार्षेण वर्त्मना । करात_3_0095कख
प्रस्थिता2 नानुरुन्धन्ति श्रोतृचित्तानुवर्तनम् ॥ करात_3_0095गघ
तस्मिन्नस्तम्गते भुक्त्वा क्ष्मां चत्रुस्त्रिंशतम् समाः । करात_3_0096कख
अनादित्यमिवाशेषं निरालोकमभूज्जगत् ॥ करात_3_0096गघ
अथ क्ष्माभृद्ररक्ष क्ष्मां श्रेष्ठसेनस्तदात्मजः । करात_3_0097कख
आहुः प्रवरसेनं यम् तुज्जीनं चाञ्जसा जनाः ॥ करात_3_0097गघ
दोःस्तम्भसंभृतासक्तौ कृपाणमणिदर्पणे । करात_3_0098कख
संक्रान्तेवोन्मुखी यस्य भुवनश्रीर्व्यभाव्यत ॥ करात_3_0098गघ
समातृचक्रं निमाय यः पूर्वं प्रवरेश्वरम् । करात_3_0099कख
पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ करात_3_0099गघ
गृहाङ्गनमिव क्षोणीं गणयन्वशवर्तिनीम् । करात_3_0100कख
त्रिगर्तोर्वीं ग्राममध्ये1 प्रवरेशाय यो ददौ ॥ करात_3_0100गघ
ईशो नृपाणां निःशेषक्ष्माकेदारकुटुम्बिनाम् । करात_3_0101कख
स समास्त्रिंशतम् भूभृदानिस्त्रिंशाशयोभवत् ॥ करात_3_0101गघ
हिरण्यतोरमाणाख्यौ व्यधत्तामथ तत्सुतौ । करात_3_0102कख
साम्राज्ययुवराज्यत्वभाजने रञ्जनं क्षितेः ॥ करात_3_0102गघ
बलाहतनां1 प्राचुर्यं विनिवार्यासमञ्जसम् । करात_3_0103कख
तोरमाणेन दीन्नाराः2 स्वाहताः3 संप्रवर्तिताः ॥ करात_3_0103गघ
मामवज्ञाय राज्ञेव कस्मादेतेन1 वल्गितम् । करात_3_0104कख
इति तं पूर्वजो राजा क्रोधनो बन्धने व्यधात् ॥ करात_3_0104गघ
चिरंस्थितित्यक्तशुचस्तत्र तस्याञ्जनाभिधा । करात_3_0105कख
ऐक्ष्वाकस्यात्मजा राज्ञी वज्रेन्द्रस्यास्त गुर्विणी ॥ करात_3_0105गघ
आसन्नप्रसवा भर्त्रा सा त्रपार्तेन1 बोधिता । करात_3_0106कख
सुतं प्रविष्टा प्रासोष्ट कुलालनिलये क्वचित् ॥ करात_3_0106गघ
स कुम्भकारगेहिन्या काक्येव पिकशाबकः । करात_3_0107कख
पुत्रीकृतो राजपुत्रः प्र्याप्तं पर्यवर्धत ॥ करात_3_0107गघ
80--<81>.
--1)--1) These two verses have been supplied in margin by A3.
83.
--1) A3 राजन्नुपहारं.
88.
--1) A3 प्राग्योस्मि समकल्पयम्.
95.
--1) This verse is supplied by A3 in margin.
--2) A3 gloss जनाः.
100.
--1) Thus A3; A1 ॰सख्ये.
103.
--1) Thus A; G R Edd. बाला॰.
--2) A3 gloss सुवर्णमया रजताश्रमयाश्च.
--3) A3 gloss स्वाहताः स्वनामाक्षरमुद्राङ्कदानेन आहताः संप्रवर्तिताः व्यवहारविषयाः कृताः.
104.
--1) A3 gloss तोरमाणेन.
106.
--1) A3 gloss त्रपार्तेन सलज्जेन.
[page 27]
जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोभवत् । करात_3_0108कख
रत्नसूते1र्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥ करात_3_0108गघ
पौत्रः प्रवरसेनस्य गिरा मातुर्नृपात्मजः । करात_3_0109कख
पैतामहेन नाम्नैव कुलाल्या ख्यापितोभवत् ॥ करात_3_0109गघ
वर्धमानः स संपर्कं न सेहे सहवासिनाम् । करात_3_0110कख
तेजस्विमैत्रीरसिकः शिशुः पद्म इवाम्भसाम् ॥ करात_3_0110गघ
तं कुलीनैश्च शूरैश्च विद्याविद्भिश्च दारकैः । करात_3_0111कख
अन्वीतमेव ददृशुः क्रीडन्तं विस्मयाज्जनाः ॥ करात_3_0111गघ
स्ववृन्दस्यात्युदारौजा1 राजा चक्रे स दारकैः । करात_3_0112कख
मृगेन्द्रशावः क्रीडद्भिर्वने बालमृगैरिव ॥ करात_3_0112गघ
संविभेजेनुजग्राह वशीचक्रे च सोर्भकान् । करात_3_0113कख
अराजोचितमाचारम् नैव कंचिद1सेवत ॥ करात_3_0113गघ
भाण्डादि कर्तुम् मृत्पिण्डं कुम्भकारैः समर्पितम् । करात_3_0114कख
स्वीकृत्य चक्रिरे तेन शिवलिङ्गपरंपराः ॥ करात_3_0114गघ
तथा साश्चर्यचर्यः स क्रीडञ्जातु व्यलोक्यत । करात_3_0115कख
मातुलेन जयेन्द्रेण सादरं चाभ्यनन्द्यत ॥ करात_3_0115गघ
आवेद्यमानं शिशुभिस्तं जयेन्द्रोयमित्यसौ1 । करात_3_0116कख
भूपालवत्सावहेलं पश्यन्नन्वग्रहीदिव ॥ करात_3_0116गघ
संभाव्य सत्त्वावष्टम्भात्तमसामान्यवंशजम् । करात_3_0117कख
सादृश्याद्भगिनीभिर्तुर्भागिनेयमशङ्कत ॥ करात_3_0117गघ
सत्वरस्तत्त्वजिज्ञासारसेनानुससार तम् । करात_3_0118कख
प्राप्तस्तद्गृहमौत्सुक्यात्स्वसारं च व्यलोकयत् ॥ करात_3_0118गघ
सा स चान्योन्यमुन्मन्यू पश्यन्तौ भ्रातरौ चिरात् । करात_3_0119कख
निःश्वासद्विगुणोष्माणि मुहुरस्रूण्यमुञ्चताम् ॥ करात_3_0119गघ
कुलाल्या दारको मातः कावेताविति पृष्टवान् । करात_3_0120कख
अकथ्यतेत्थं वत्सैषा मातायां मातुलश्च ते ॥ करात_3_0120गघ
पितुर्बन्धेन सक्रोधं तम् कालापेक्षयाक्षमम् । करात_3_0121कख
शिक्षयित्वा जयेन्द्रोथ कार्यशेषाय निर्ययौ ॥ करात_3_0121गघ
उत्पिञ्जोत्पादनासज्जे1 तस्मिन्भ्रात्रा यदृच्छया । करात_3_0122कख
बन्धात्त्यक्तो नृतरणिस्तोरमाणोस्तमाययौ ॥ करात_3_0122गघ
निवार्य मरणोद्योगं मातुर्निर्वेदखेदितः । करात_3_0123कख
ययौ प्रवरसेनोथ तीर्थौत्सुक्याद्दिगन्तरम् ॥ करात_3_0123गघ
रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिम् समाः । करात_3_0124कख
तस्मिन्क्षणे हिरण्योपि शान्तिं निःसंततिर्ययौ ॥ करात_3_0124गघ
तत्रानेहस्युज्जयिन्याम् श्रीमान्हर्षापराभिधः । करात_3_0125कख
एकच्छत्त्रश्चक्रवर्ती विक्रमादित्य इत्यभूत् ॥ करात_3_0125गघ
भूपमद्भुतसौभाग्यं श्रीर्बद्धरभसाभजत् । करात_3_0126कख
विहाय हरिबाहूंश्च चतुरः सागरांश्च यम् ॥ करात_3_0126गघ
लक्ष्मिं कृत्वोपकरणं गुणे येन प्रवर्धिते1 । करात_3_0127कख
श्रीमत्सु गुणिनोद्यापि तिष्ठन्त्युद्धुरकन्धराः ॥ करात_3_0127गघ
म्लेच्छोच्छेदाय वसुधाम् हरेर1वतरिष्यतः । करात_3_0128कख
शकान्विनाश्य येनादौ कार्यभारो लघूकृतः ॥ करात_3_0128गघ
नानादिगन्तराख्यातं गुणवत्सुलभं नृपम् । करात_3_0129कख
तं कविर्मातृगुप्ताख्यः सर्वा1स्थानस्थमासदत् ॥ करात_3_0129गघ
स गम्भीरस्य भूभर्तुरनुभावं महाद्भुतम् । करात_3_0130कख
विविधास्थानसंवृद्धस्तस्याभ्यूह्य व्यचिन्तयत् ॥ करात_3_0130गघ
सोयमासादितः पुण्यैः क्षोणिपालो गुणिप्रियः । करात_3_0131कख
परभागोपलम्भाय पूर्वेमुष्य महीभुजः ॥ करात_3_0131गघ
यस्मिन्ना1जनि तत्त्वज्ञैः सूरिभिः संभृतश्रुतैः । करात_3_0132कख
नाञ्जलिर्दीयते जातु मानाय च गुणाय च ॥ करात_3_0132गघ
भङ्ग्यामुष्मिन्विदधती स्वाभिप्रायप्रकाशनम् । करात_3_0133कख
वैदग्ध्यबन्ध्यतां नैति बुद्धिह् कुलवधूरिव ॥ करात_3_0133गघ
खिलीकृतखलालापे युक्तायुक्तविवेक्तरि । करात_3_0134कख
नायातिसेव्यमानेस्मिन्स्वगुणोनर्थकारिताम् ॥ करात_3_0134गघ
अनाप्नुवद्भिः सावद्यदुर्विद्यसम्शीर्षिकाम् । करात_3_0135कख
जीवन्मरणस्याग्रे गुणिभिर्नानुभूयते ॥ करात_3_0135गघ
208.
--1) A3 gloss भूमेः.
112.
--1) A2 gloss अतिशयेन उदारम् ओजः यस्य.
113.
--1) Thus corr. by later hand from A. किंचिद॰ .
116.
--1) A3 gloss प्रवरसेनः.
122.
--1) Thus A1; A1 has given a varia lectio in margin of which only उत्पिञ्जोद्वास is legible ( उत्पिञ्जोद्वासनासज्ञ्जे ?). A3 उत्पिञ्जोत्पादने सज्जे, with gloss द्वन्द्वयुद्धस्य कोलाहले सज्जे सति.
127.
--1) G Edd. गुणो येन प्रवर्धते.
128.
--1) G sec manu and Edd. सभायास्था॰.
132.
--1) A3 अस्मिन्ना॰.
[page 28]
संभावनानुसा1रेण प्रवृत्तोस्माद्विवेकिनः । करात_3_0136कख
शोच्यते नाञ्चितोच्छ्वासं प्रीतिदायो महाशयैः ॥ करात_3_0136गघ
गृह्णन्यथागुणं स्वान्तमुचितप्रतिपत्तिभिः1 । करात_3_0137कख
अन्तरज्ञः समस्तानामयमुत्साहवर्धनः ॥ करात_3_0137गघ
सेवया दृष्टकष्टस्य दाक्षिण्योत्पादने श्रमः । करात_3_0138कख
अस्य यो न स भृत्यानां हिमाद्रौ हिमविक्रयः ॥ करात_3_0138गघ
मिथ्याख्यातगुणो नाप्तो नामात्यः कलहप्रियः । करात_3_0139कख
असत्यसंधः स्थेयो वा नास्थानेस्य महीपतेः ॥ करात_3_0139गघ
अश्लीलापिनोन्योन्यं नर्मोक्त्या मर्मभेदिनः । करात_3_0140कख
अन्यप्रवेशासहनाः संहता नास्य सेवकाः ॥ करात_3_0140गघ
छन्दानुवर्तिनामेष निजविज्ञानवन्दिनाम् । करात_3_0141कख
सर्वज्ञंमन्यतान्धानां मुखप्रेक्षी न पार्थिवः ॥ करात_3_0141गघ
अनेन सह संजातः संलापो विपुलोदयः । करात_3_0142कख
लभ्यते नान्तराच्छेत्तुं दुर्जातैर्जातु दुर्जनैः ॥ करात_3_0142गघ
सर्वदेदोषोज्झितं सेव्यं नृपमेवमिमं मम । करात_3_0143कख
समासादयतः पुण्यैरदूरे स्वार्थसिद्धयः ॥ करात_3_0143गघ
गम्भीरश्च गुणज्ञश्च स्थिरबुद्धिश्च पार्थिवः । करात_3_0144कख
एष क्लेशभयं त्यक्त्वा निषेव्यः प्रतिभाति मे ॥ करात_3_0144गघ
न चास्माद्धनमादाय रञ्जितादन्यराजवत् । करात_3_0145कख
भ्राम्यते1 भूतलेमुष्मिन्सेव्योन्यः प्रतिभाति मे ॥ करात_3_0145गघ
इति संचिन्त्य सुदृढं स नवामिव तां सभाम् । करात_3_0146कख
नारञ्जयन्न1 चास्ते स्म गुणिगोष्ठीषु मध्यगः ॥ करात_3_0146गघ
मृदुपूर्वं गुणानेवं दर्शयन्तं विशांपतिः । करात_3_0147कख
विशिष्टयोग्यताज्ञप्त्यै विवेदाराधनोन्मुखम् ॥ करात_3_0147गघ
अचिन्तयच्च नायं स्याद्गुणिमात्रं महाशयः । करात_3_0148कख
उदात्तं सत्क्रियार्हत्वं वदत्यस्य गभीरता ॥ करात_3_0148गघ
इति संचिन्त्य राज्ञापि ज्ञातुम् तस्यान्तरं मतेः । करात_3_0149कख
नाक्रियन्त परीक्षार्थं यथावल्लाभसत्क्रियाः ॥ करात_3_0149गघ
स तेनानुपचारेण तमुहात्ताशयम् नृपम् । करात_3_0150कख
स्वीकर्तारं विदन्धीमान्सिषेवे प्रीतिमाश्रितः ॥ करात_3_0150गघ
क्रमोपचीयमानेन सेवाभ्यासेन धीमतः । करात_3_0151कख
तस्य नोद्वेगमगमत्स्वकाय इव पार्थिवः ॥ करात_3_0151गघ
नातीव स्वल्पया स्थित्या नातीवाप्यथ दीर्घया । करात_3_0152कख
शरन्निशाक्षणेनेव राजा1 निन्ये2 प्रसन्नताम् ॥ करात_3_0152गघ
नर्मभिर्गर्भचेटानां द्वाःस्थानां विक्रियाक्रमैः । करात_3_0153कख
मिथ्यास्तवैर्विटानां च न स क्षोभमनीयत ॥ करात_3_0153गघ
प्रसन्नालापसंप्राप्तौ छायाग्रह इवाचलः । करात_3_0154कख
प्रतिस्पर्धीव च क्रुध्यन्नावज्ञायामभूत्प्रभोः ॥ करात_3_0154गघ
वीक्षणं राजदासीनाम् राजद्विष्टैः1 सहासनम् । करात_3_0155कख
राजाग्रे च कथां नीचैः कालविन्नाच्चार सः ॥ करात_3_0155गघ
स्वभावाद्राजपुरुषैः सजनै राजनिन्दकैः । करात_3_0156कख
नास्मात्1प्रभोरुपालम्भो लेभे पैशुन्यजीविभिः ॥ करात_3_0156गघ
वदद्भिरादरात्स्थैर्ये वैफल्याद्व्यन्वहं प्रभोः । करात_3_0157कख
निन्ये नोत्साहशैथिल्यं सेवोत्साहासहिष्णुभिः ॥ करात_3_0157गघ
अन्योत्कर्षाaनपि वदन्प्रसङ्गेन निराग्रहः । करात_3_0158कख
स्वविद्याद्योतकः सोभूत्सभ्यानां हृदयंगमः ॥ करात_3_0158गघ
एवं स सेवमानस्तमुद्योगेन बलीयसा । करात_3_0159कख
अनिर्विण्णो1 मातृगुप्तः षदृतूनत्यवाहयत् ॥ करात_3_0159गघ
अथ तं कृशसर्वाङ्गं धूसरं जीर्णवाससम् । करात_3_0160कख
बहिर्जातु विनिर्यातो राजा वीक्ष्य व्यचिन्तयत् ॥ करात_3_0160गघ
वैदेशिको निःशरणो गुणवान्बान्धवोज्झितः । करात_3_0161कख
दार्द्यं जिज्ञासुना कष्टम् सोयमायासितो मया ॥ करात_3_0161गघ
कोस्याश्रयः किमशनं कानि प्रावरणानि वा । करात_3_0162कख
इत्यैर्श्वर्यविमूढेन मया हन्त न चिन्तितम् ॥ करात_3_0162गघ
वसन्तेनेव न मया शोभयाद्यापि योजितः । करात_3_0163कख
शीतवातातपैः शुष्यन्सोयं पुरुषपादपः ॥ करात_3_0163गघ
136.
--1) संभावनानुसा supplied by A3 in space left by A1.
137.
--1) A3 gloss प्रतिपत्तिः सत्कारः सत्क्रिया पूजनं माननमिति यावत्.
145.
--1) Thus corr. by A3 from A1 भ्राम्यते.
146.
--1) Thus corr. by A3 from A1 नारञ्जन्न॰.
152.
--1) A1 gloss राजा चन्द्रोपि.
--2) A3 gloss मातृगुप्तेन.
155.
--1) A3 gloss राजशत्रुभिः.
156.
--1) A3 gloss मातृगुप्तात्.
159.
--1) Thus corr. by from A1 अनिविन्नो.
[page 29]
अस्य ग्लानस्य भैषज्यं निविण्णस्य विनोदनम् । करात_3_0164कख
श्रान्तस्य वा क्लमच्छेदं को विदध्यादसंपदः ॥ करात_3_0164गघ
नास्मै चिन्तामणिं दध्यां नामृतं वा निषेवितः1 । करात_3_0165कख
मया यदयमेतावद्व्यामूढेन परीक्ष्यते ॥ करात_3_0165गघ
तदमुष्य गुणित्वस्य तीव्रसेवाश्रमस्य च । करात_3_0166कख
प्रतिपत्त्या1 कतमया तावदानृण्यमाप्नुयाम् ॥ करात_3_0166गघ
इति चिन्तयतस्तस्य राज्ञस्तं सेवकं प्रति । करात_3_0167कख
स्वप्रसादोचिता काचित्प्रत्यभा1न्नैव सत्क्रिया ॥ करात_3_0167गघ
तत्ः प्रावर्तत स्फारनीहारलववाहिभिः । करात_3_0168कख
दहन्निवाङ्गं प्रालेयपवमानैर्हिमागमः ॥ करात_3_0168गघ
संततध्वान्तमिषतस्तीव्रशीतवशीकृताः । करात_3_0169कख
आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥ करात_3_0169गघ
शीतार्त्या द्युमाणवौर्वदहनोष्माभिलाषतः । करात_3_0170कख
द्रुतं यातीव जलधिं दिनानि लघुतां ययुः ॥ करात_3_0170गघ
अथ दीपोज्ज्वले धाम्नि लसद्दीप्तहसन्तिके1 । करात_3_0171कख
कदाचिन्नृपतिर्दैवादर्धरात्रे व्यबुध्यत ॥ करात_3_0171गघ
स हेमन्तानिलैर्भूरिभांकारपरुषैः पुरः । करात_3_0172कख
दीपान्प्रकम्पितानीषत्प्रविष्टैर्धाम्नि दृष्टवान् ॥ करात_3_0172गघ
तानुज्ज्वलयितुं भृत्यानन्दिष्यन्नभ्यधात्ततः । करात_3_0173कख
यामिकेषु1 बहिः सज्जः को वर्तत इति स्फुटम् ॥ करात_3_0173गघ
सुखसुप्तेषु सर्वेषु बाह्यकक्ष्यान्तरत्ततः । करात_3_0174कख
राजन्नयमहं मातृगुप्त इत्यशृणोद्वचः ॥ करात_3_0174गघ
प्रविशेति स्वयं राञ्जा दत्तानुज्ञस्ततो गृहम् । करात_3_0175कख
लक्ष्मीसांनिध्यरम्यं तदपृष्टो1न्यैर्विवेश सः ॥ करात_3_0175गघ
दीपानुज्ज्वलयेत्युक्तो निष्पाद्य चतुरैः पदैः । करात_3_0176कख
बहिर्यियासुरूचेथ1 क्षणं तिष्ठेति भूभुजा ॥ करात_3_0176गघ
स भयद्वोगुणीभूतशीतकम्पः प्रभोः पुरः । करात_3_0177कख
किं स्विद्वक्तीति विमृषन्नातिदूरेभ्युपाविशत् ॥ करात_3_0177गघ
अथ पप्रच्छ भूपालः कियत्यस्ति निशेति तम् । करात_3_0178कख
सोभ्यधाद्देव्य यामिन्या यामः सार्धोवशिष्यते ॥ करात_3_0178गघ
ततो भूभृदुवाचैनं कथं सम्यङ्निशाक्षणः । करात_3_0179कख
त्वयावधारितो निद्रा कथं नाभूच्च ते निशि ॥ करात_3_0179गघ
अथ कृत्वा क्षणाच्छ्लोकमेतं तं स व्यजिज्ञपत् । करात_3_0180कख
अवस्थावेदनादा1शां दैन्यं वा त्यक्तुमुद्यतः ॥ करात_3_0180गघ
शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे । करात_3_0181कख
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ करात_3_0181गघ
तदाकर्ण्य महीपालः साधुवादैः परिश्रमम् । करात_3_0182कख
अभिनन्द्य कवीन्द्रं तं पूर्वस्थानं व्यसर्जयत् ॥ करात_3_0182गघ
अचिन्तयच्च धिङ्मां यः सगुणात्खिन्नचेतसः । करात_3_0183कख
दुःखोत्तप्तं वचः शृण्वन्नेवमेवाधुना स्थितः ॥ करात_3_0183गघ
निरर्थकान्साधुवादाननयस्येव विदन्मम । करात_3_0184कख
अयमज्ञातहृदयो दुःखमास्ते ध्रुवं बहिः ॥ करात_3_0184गघ
चिरं चिन्तयतो यत्नात्सदृशीमस्य सत्क्रियाम् । करात_3_0185कख
देयं महार्हमद्यापि न किंचित्प्रतिभाति मे ॥ करात_3_0185गघ
अथ वास्यैव सूक्तेन1 स्मारितोस्म्यधुना यथा । करात_3_0186कख
वर्तते राजरहितं काम्यं कश्मीरमण्डलम् ॥ करात_3_0186गघ
पात्रायास्मै मही तस्मात्सा मया प्रतिपाद्यते । करात_3_0187कख
अवधीर्य महीपालान्महतोप्यर्थनापरान् ॥ करात_3_0187गघ
इति निश्चित्य चतुरं क्षपायामेव पार्थिवः । करात_3_0188कख
गूढं व्यसर्जयद्दूतान्काश्मीरीः प्रकृतीः प्रति1 ॥ करात_3_0188गघ
आदिदेश च तान्यो वो दर्शयेच्छासनं मम । करात_3_0189कख
मातृगुप्ताभिधो राज्ये निःशङ्कं सोभिषिच्यताम् ॥ करात_3_0189गघ
अथ दूतेषु यातेषु लेखयित्वा स्वशासनम् । करात_3_0190कख
क्ष्मापतिस्तं क्षपाशेषं कृतकृत्योत्यवाहयत् ॥ करात_3_0190गघ
165.
--1) A3 gloss अनेन इत्यर्थः.
166.
--1) A3 gloss सत्क्रियया.
167.
--1) A3 gloss चित्तविषयं न गता इत्यर्थः.
171.
--1) A3 gloss हसान्तिका मग्नाग्निका.
173.
--1) A3 gloss रात्रिजागरेषु पुरुषेषु.
175.
--1) A3 तददृष्टो.
176. --1) Thus corr. by A3 from A1 ॰रूचे च.
180.
--1) A1 gloss अवस्थायाः आवेदनं तस्मात्.
186.
--1) A3 gloss सत्पात्रेत्यादिना.
188.
--1) A3 gloss सचिवान् प्रति.
[page 30]
मातृगुप्तस्तु नृपतेः संलापमपि निष्फलम् । करात_3_0191कख
ध्यायन्गृहीतनैराश्यस्त्यक्तभार इवाभवत् ॥ करात_3_0191गघ
अन्तर्दध्यौ च कर्तव्यं कृतं शान्तोद्य संशयः । करात_3_0192कख
आशापिशाचिकात्यक्तश्चरिष्याम्यधुना सुखम् ॥ करात_3_0192गघ
गतानुगतिकत्वेन कोयमासीन्मम भ्रमः । करात_3_0193कख
जनप्रवादात्सेव्यत्वं येनास्य ज्ञातवानहम् ॥ करात_3_0193गघ
भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः । करात_3_0194कख
यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी च द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥ करात_3_0194गघ
अथ वा विद्यतेमुष्य न काप्यनभिगम्यता । करात_3_0195कख
लक्ष्मीप्रणयिनो येन कृताः प्रणयिनां गृहाः ॥ करात_3_0195गघ
त्यागिनो निष्कलङ्कस्य को दोषोस्य महीपतेः । करात_3_0196कख
ममापुण्यं तु तन्निन्द्यं यच्छ्रेयःप्रतिबन्धकम् ॥ करात_3_0196गघ
रत्नोज्ज्वलाः प्रविक्रिरंल्लहरीः समीरैरब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः । करात_3_0197कख
दोषोर्थिनः स खलु भाग्यविपर्ययाणां1 दातुर्मन्नागपि न तस्य तु दातृतायाः ॥ करात_3_0197गघ
उत्तानफललुब्धानां वरं राजोपजीविनः । करात_3_0198कख
न तु तत्स्वामिन1स्तीव्रपरिक्लेशैः फलन्ति ये ॥ करात_3_0198गघ
तिष्ठन्ति ये पशुपतेः किल पादमूले संप्राप्यते झटिति तैर्नहि भस्मनोन्यत् । करात_3_0199कख
ये तद्वृषस्य तु समुज्ज्वलजातरूपप्राप्त्या न कानि सुदिनानि अदैव तेषाम् ॥ करात_3_0199गघ
चिन्तयन्नपि पश्यामि न कंचिद्दोषमात्मनः । करात_3_0200कख
यातो विरक्तिं यं ज्ञात्वा सेव्यमानोप्ययं नृपः ॥ करात_3_0200गघ
अथ वानादृतोन्येन संप्राप्तोन्तिकमाप्नुयात् । करात_3_0201कख
कः फलेनाभिसंबन्धं गतानुगतिकात्प्रभोः ॥ करात_3_0201गघ
अन्तर्ये सततं लुठन्त्य1गणितास्तानेव पाथोधरैरात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । करात_3_0202कख
व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते2 स्वामिभिः ॥ करात_3_0202गघ
इदं संचिन्त्ययन्सोभूत्सेव्ये तस्मिन्निरादरः । करात_3_0203कख
खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी ॥ करात_3_0203गघ
प्रभातायां विभावर्यामथास्थानस्हितो नृपः । करात_3_0204कख
आकार्यतां मातृगुप्त इति क्षत्तारमा1दिशत् ॥ करात_3_0204गघ
ततः प्रधावितानेकप्रतीहारप्रविशेतः । करात_3_0205कख
प्रविवेश महीभर्तुस्त्यक्ताश इव सोन्तिकम् ॥ करात_3_0205गघ
तस्मै कृतप्रणामाय मुहूर्तादेव पार्थिवः । करात_3_0206कख
भ्रूसंज्ञितेन व्यतरल्लेखं लेकहदिकारिणा ॥ करात_3_0206गघ
स्वयम् च तमुवाचाङ्ग कश्मीरान्वेत्ति किं भवान् । करात_3_0207कख
गत्वा तत्राधिकारिभ्य एतच्छासनमर्प्यताम् ॥ करात_3_0207गघ
स शापितोस्मद्देहेन यो लेखं वाचयेत्पथि । करात_3_0208कख
संविदे1षा प्रयत्नेन विस्मर्तव्या न जातु चित् ॥ करात_3_0208गघ
अविज्ञाताशयो राज्ञस्तामाज्ञां क्लेशशङ्कितः । करात_3_0209कख
सोबुद्ध दहनज्वालां न तु रत्नाङ्कुरद्युतिम् ॥ करात_3_0209गघ
यथादेशस्त्तथेत्युक्त्वा मातृगुप्ते विनिर्गते । करात_3_0210कख
निर्गर्वः पूर्ववद्राजा तस्थावाप्तैः सहालपन् ॥ करात_3_0210गघ
अथा1क्लेशोचितं क्षाममपाथेयमबान्धवम् । करात_3_0211कख
दृष्ट्वा यान्तं मातृगुप्तं निनिन्देति नृपं जनः ॥ करात_3_0211गघ
अहो नरेश्वरस्येयं यत्किंचनविधायिता । करात_3_0212कख
पृथग्जनोचिते कर्मण्यर्हतो1 निदधाति यः ॥ करात_3_0212गघ
दुराशया धृतक्लेशं सेवमानमहर्निशम् । करात_3_0213कख
ध्रुवं क्लेशार्हमेवैनं ज्ञातवानबुधो नृपः ॥ करात_3_0213गघ
उपायं यं1 पुरस्कृत्य सेवते सेवकः प्रभुम् । करात_3_0214कख
अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ करात_3_0214गघ
197.
--1) A3 ॰पर्ययेण.
198.
--1) A1 glosses राज्ञोपजीविनः पुरुषाः, तत्स्वामिनः तेषां स्वामिनः कर्तारः न वरं.
202.
--1) Thus corr. by later hand from A1 लुठन्ति ग॰.
--2) Thus A3; A1 ॰र्थ्यते.
204.
--1) A1 gloss द्वास्स्थं.
208.
--1) A3 glosss शिक्षा.
211.,
--1) Thus corr. by later hand from A1 अथ क्ले॰.
212.
--1) A3 gloss पूज्यान्.
214.
--1) Doutful emendation; on account of an ink blot only the following is legible in the handwriting of A1: उपाय --- स्कृत्य. A4 reads उपायनं पुरस्कृत्य; this reading is found in R. G and Edd. read उपायं तं.
p 31.
सुखार्थी नागारिप्रतिभयशमात्प्रत्युत जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् । करात_3_0215कख
यतस्तेनामुष्मिन्नधिगतवता क्लेशसहतां श्रमादायि न्यस्तं निरवधि धराभारवहनम् ॥ करात_3_0215गघ
अयमेतद्गृहीतेषु गुनवत्सु गुणाधिकम् । करात_3_0216कख
आत्मानं गुणवान्पश्यन्नास्थयैनमशिश्रियत् ॥ करात_3_0216गघ
अनन्तरज्ञः1 कोन्योस्माद्गुणान्दर्शयतेधिकान् । करात_3_0217कख
अस्मै गुणवते पूजां यश्चकार किलेदृशीम् ॥ करात_3_0217गघ
यो नानाद्युतिमत्पदार्थरसिकोसरेपि शक्रायुधे सप्रेमा स विलोक्य वर्हमिह मे किं किं न कुर्यात्प्रियम् । करात_3_0218कख
इत्याविष्कृतवर्हराजि नटते यो वर्हिणोम्भोलवान्नान्यन्मुञ्चति तं विहाय1 जलदं कोन्योस्ति शून्याशयः ॥ करात_3_0218गघ
गच्छतो मातृगुप्तस्य निर्दैन्यस्यैव वर्त्मसु । करात_3_0219कख
नाभूद्भाव्यर्थमाहात्म्याद्विकल्पः कोपि चेतसि ॥ करात_3_0219गघ
अहंपूर्विकयोद्व्यद्भिर्निमित्तैः शुभशंसिभिः । करात_3_0220कख
स वितीर्णकरालम्भ इव न श्रममाददे ॥ करात_3_0220गघ
अपश्यत्स फणाकोटौ खञ्जरीटमहेः पथि । करात_3_0221कख
स्वप्ने प्रासादमारुह्य स्वम् चोल्लङ्घितसागरम् ॥ करात_3_0221गघ
अचिन्तयच्च शास्त्रज्ञो निमित्तैः शुभशंसिभिः । करात_3_0222कख
एतैर्भूभर्तुरादेशो ध्रुवं मे स्याच्छुभावहः ॥ करात_3_0222गघ
फलं मम तनीयोपि कश्मीरेषु भवेद्यदि । करात_3_0223कख
अनर्घदेशमाहात्म्यात्किं किं नातिशयेत तत् ॥ करात_3_0223गघ
अकृच्छ्रलङ्घ्याः पन्थानो वल्लभातिथयो गृहाः । करात_3_0224कख
उपानमन्गच्छतोस्य सत्क्रियाश्च पदे पदे ॥ करात_3_0224गघ
इत्थं विलङ्घिताध्वा स लोलानोकह1शाद्वलम् । करात_3_0225कख
मङ्गल्यदधिपात्राभं ददर्शाग्रे हिमाचलम् ॥ करात_3_0225गघ
सरलस्यन्दसुभगा गङ्गाशीकरवाहिनः । करात_3_0226कख
प्रत्युद्ययुस्तं मरुतः पाल्यायाः1 संस्तुता भुवः ॥ करात_3_0226गघ
क्रमवर्ताभिधाने स प्रदेशे प्राप्तवांस्ततः । करात_3_0227कख
ढक्कं काम्बुवनामानं योद्य शूरपुरे स्थितः ॥ करात_3_0227गघ
नानाजनपदाकीर्णे स्थाने तत्राथ शुश्रुवान् । करात_3_0228कख
काश्मीरिकान्महामात्यान्स्थितान्केनापि हेतुना ॥ करात_3_0228गघ
ततोपनीतप्राग्वेषः प्रावृतो धवलांशुकैः । करात_3_0229कख
स जगामान्तिकं तेषां दातुं दातुं नृपतिशासनम् ॥ करात_3_0229गघ
तं प्रयान्तं समुद्यद्भिः शकुनैः सूचितोद्यम् । करात_3_0230कख
पान्थाः केप्यन्वयुर्द्रष्टुं निमित्तानां फलोद्गमम् ॥ करात_3_0230गघ
श्रुत्वाथ विक्रमादित्यदूतः प्राप्त इति द्रुतम् । करात_3_0231कख
द्वाःस्थाः काश्मीरमन्त्रिभ्यस्तमासन्नं न्यवेदयन् ॥ करात_3_0231गघ
आगच्छत प्रविशतेत्युच्यमानोथ सर्वतः । करात_3_0232कख
स तान्समस्तसामन्तानाससादानिवारितः ॥ करात_3_0232गघ
यथाप्रधानं सचिवैर्विहितोचितसत्क्रियः । करात_3_0233कख
ततः परार्ध्यमध्यास्त तन्निदर्शितमासनम् ॥ करात_3_0233गघ
कृतार्हणैरथामात्यैराज्ञां पृष्टो महीभुजः । करात_3_0234कख
शनैस्तच्छासनं तेभ्यो लज्जमान इवार्पिपत् ॥ करात_3_0234गघ
तेभिवन्द्य प्रभोर्लेखमुपांशु1 मिलितास्ततः । करात_3_0235कख
उन्मुच्य वाचयित्वैतमवोचन्विनयान्विताः ॥ करात_3_0235गघ
मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् । करात_3_0236कख
एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ करात_3_0236गघ
कः कोत्र संनिधातॄणामित्यश्रूयत वाक्ततः । करात_3_0237कख
राज्याभिषेकसंभारो दृश्यते स्म च संभृतः ॥ करात_3_0237गघ
ततः कलकलोत्तालभूरिलोकसमाकुलः । करात_3_0238कख
प्रदेशः क्षणमात्रेण सोभूत्क्षुभ्यन्निवार्णवः ॥ करात_3_0238गघ
अथ प्राङ्मुखसौवर्नभद्रपीठप्रतिष्ठितः । करात_3_0239कख
संनिपत्य प्रकृतिभिर्मातृगुप्तोभ्यषिच्यत ॥ करात_3_0239गघ
तस्य विन्ध्यतटव्यूढवक्षसः परिनिर्लुठत् । करात_3_0240कख
सशब्दमभिषेकाम्बु रेवास्रोत1 इवावभवौ ॥ करात_3_0240गघ
अथ स्नातानुलिप्ताङ्गं सर्वाङ्गामुक्तभूषणम् । करात_3_0241कख
व्यजिज्ञपंस्तं राजानं क्रान्तराजासनं प्रजाः ॥ करात_3_0241गघ
217,
--1) A3 gloss मूर्खपुरुषः.
218.
--1) A3 विलोक्य जलदमित्यन्यादर्शे.
225.
--1) Thus A1; corr. by A3 into ॰नौकष्ठ॰, as also in G R.
226.
--1) A1 gloss पाल्याया इति प्रभूभविष्यता तेनैवेत्यर्थः.
235.
--1) A1 gloss परैर्न श्रूयते यत्तदुपांशु परिकीर्तितम्; A2 adds मन्त्रकरणे.
240.
--1) Thus A3; A1 ॰स्रेव, corr. by later hand into ॰स्रव.
[page 32]
अर्थितेन स्वयं त्रातुं विक्रमादित्यभूभुजा । करात_3_0242कख
निदिष्टः स्वसमानस्त्वं शाधि नः पृथिवीमिमाम् ॥ करात_3_0242गघ
मण्डलानि विलभ्यन्ते1 येनानेन प्रतिक्षणम् । करात_3_0243कख
मा मंस्था मण्डलं राजन्विलब्धं2 तदिदं परैः ॥ करात_3_0243गघ
कर्मभिः स्वरिaवाप्तस्य जन्मनः पितरौ यथा । करात_3_0244कख
राज्ञां तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ करात_3_0244गघ
इत्थं स्थितेपरं कंचित्त्वदीयोस्मीति शंसता । करात_3_0245कख
न नेया भवता राजन्व1यमात्मा च लाघवम् ॥ करात_3_0245गघ
इति तैस्तथ्यमुक्तोपि संस्मरन्स्वामिसत्क्रियाम् । करात_3_0246कख
मातृगुप्तो1 महीपालः क्षणमासीत्कृतस्मितः ॥ करात_3_0246गघ
दानेन सुदिनं कुर्वन्नवराज्योर्जितेन सः । करात_3_0247कख
तत्रैव मङ्गलोदग्रं तदहो निरवर्तयत्1 ॥ करात_3_0247गघ
पुरप्रवेशायान्येद्युरर्थ्यमानोथ मन्त्रिभिः । करात_3_0248कख
अद्भुतप्राभृतं दूतं राज्यदातुर्व्यसर्जयत् ॥ करात_3_0248गघ
देशौन्नत्यानुसारेण स्पर्धामिव च ताम् विदन् । करात_3_0249कख
स्वामिनो मनसि ह्रीतः सागसं स्वममन्यत ॥ करात_3_0249गघ
अथाहूयापरान्भृत्यान्वक्तुं सेवास्मृतिं प्रभोः । करात_3_0250कख
अल्पार्धाण्यपि सात्म्यानि1 प्राहिणोत्प्राभृतानि सः ॥ करात_3_0250गघ
असामान्याब्गुणांस्तस्य स्मरन्पर्यस्रुलोचनः । करात_3_0251कख
स्वयं लिखित्वा श्लोकं च स्वकमेकं व्यसर्जयत् ॥ करात_3_0251गघ
नाकारमुद्वहसि नैव विकत्थसे त्वं दित्सां न सूचयसि मुञ्चसि सत्फलानि । करात_3_0252कख
निःशब्दवर्षणमिवाम्बुधरस्य राजन्संलक्ष्यते फलत एव तव1 प्रसादः ॥ करात_3_0252गघ
ततः प्रविश्य नगरं सैन्यैः पिहितदिक्तटैः । करात_3_0253कख
क्रमागतामिव महीं यथावत्पर्यपालयत् ॥ करात_3_0253गघ
त्यागे वा पौरुषे वापि तस्यौचित्योन्न1तात्मनः । करात_3_0254कख
क्ष्माभुजस्तर्कुकस्येव2 नाभूत्परिमितेच्छता ॥ करात_3_0254गघ
यष्टुं यज्ञान्धृतोद्योगस्त्यागी विततदक्षिणान् । करात_3_0255कख
पशुबन्धमनुध्याय करुणाकूणितोभ1वत् ॥ करात_3_0255गघ
अमारमादिशेशाथ यावद्राज्यं स्वमण्डले । करात_3_0256कख
चूर्णीकृत्य सुवर्णादि प्रददौ च करम्भकम् ॥ करात_3_0256गघ
करम्भके कीर्यमाणे मातृगुप्तेन भूभुजा । करात_3_0257कख
वैतृष्ण्यमुन्मिषत्तोषो न को नाम न्यषेवत ॥ करात_3_0257गघ
गुणी च दृष्टकष्टश्च वदान्यश्च1 स पार्थिवः । करात_3_0258कख
विक्रमादित्यतोप्यासीदभिगम्यः शुभार्थिनाम् ॥ करात_3_0258गघ
विवेकतया तस्य श्लाघ्यया सुरभीकृताः । करात_3_0259कख
लक्ष्मीविलासाः क्ष्माभर्तुरशोभन्त मनीषिषु ॥ करात_3_0259गघ
हयग्रीववधं1 मेण्ठस्तदग्रे दर्शयन्नवम् । करात_3_0260कख
आसमाप्ति ततो नापत्साध्वसाध्विति वा वचः ॥ करात_3_0260गघ
अथ ग्रथयितुं तस्मिन्पुस्तकं प्रस्तुते न्यधात् । करात_3_0261कख
लावण्यनिर्याणभिया तदधः1 स्वर्णभाजनम् ॥ करात_3_0261गघ
अन्तरज्ञतया तस्य तादृश्या कृतसत्कृतिः । करात_3_0262कख
भर्तृमेण्ठः कविर्मेने पुनरुक्तं श्रियोर्पणम् ॥ करात_3_0262गघ
स मातृगुप्तस्वाम्याख्यं निर्ममे मधुसूदनम् । करात_3_0263कख
कालेनादत्त यद्वामान्मम्मः स्वसुरसद्मने1 ॥ करात_3_0263गघ
इत्यासादितराज्यस्य शासतः क्ष्मां क्षमापतेः । करात_3_0264कख
त्रिमासोना ययुस्तस्य सैकाहाः पञ्च वत्सराः ॥ करात_3_0264गघ
कृतार्थतां तीर्थतोयैराञ्जनेयो1नयन्पितॄन् । करात_3_0265कख
जातं तादृशमश्रौषीत्स्वस्मिन्देशे पराक्रमम्2 ॥ करात_3_0265गघ
पितृशोकार्द्रता तस्य क्रोधेनान्तरधीयत । करात_3_0266कख
तरोरिवार्कतापेन नैशाम्बुलवसिक्तता ॥ करात_3_0266गघ
श्रीपर्वते पाशुपतव्रतिवेषस्तमा1गतम् । करात_3_0267कख
आचख्यावश्वपादाख्यः सिद्धः कन्दाशनं ददत् ॥ करात_3_0267गघ
243.
--1)
--2) A1 indicates the vv. ll. विदीयन्ते and विदत्तं.
245.
--1) Thus A3; A1 राजा.
246.
--1) Thus corr. by later hand from A1 ॰गुप्तम॰; G R as above.
247.
--1) A3 gloss अत्यवाहयत्.
250.
--1) Thus A1; A3 स्वात्म्यानि, also G R; Edd. खाद्यानि.
252.
--1) तव supplied by A3.
254.
--1) Thus corr. by later hand from A1 ॰चित्यौन्न॰.
260.
--1) A3 gloss काव्यम्.
261.
--1) A3 राजाधः.
263.
--1) A1 gloss स्वदेवगृहाय.
265.
--1) A3 gloss प्रवरसेनः.
--2) A3 पराभवम्.
267.
--1) A3 gloss प्रवरसेनं.
[page 33]
जन्मान्तरे लब्धसिद्धिस्त्वामस्म्यु1परि साधकम् । करात_3_0268कख
वाञ्छामपृच्छं राज्यार्थमभिलाषस्तु तेभवत् ॥ करात_3_0268गघ
सयत्रं तत्र कर्तुं तन्मनोरथमनन्यथा । करात_3_0269कख
अथ मामित्थमादिक्ष1त्क्षपारमणशेखरः2 ॥ करात_3_0269गघ
गणोयं मामकः सिद्धो यस्तवोपरि साधकः । करात_3_0270कख
जन्मान्तरेस्य राज्येच्छां कुर्यामहमनन्यथा ॥ करात_3_0270गघ
भावं भवस्तद्भवतो भगवान्दत्तदर्शनः । करात_3_0271कख
साफल्यं नेष्यतीत्येवमभिधाय तिरोदधे1 ॥ करात_3_0271गघ
साम्राज्येच्छोः समामेकां तत्र तस्य1 तपस्यतः । करात_3_0272कख
लब्धस्मृतिः2 सिद्धगिरा प्रददौ दर्शनं शिवः ॥ करात_3_0272गघ
व्रतिवेषं तमादिष्टवाञ्छितार्थसमर्पणम् । करात_3_0273कख
स जगन्निर्जयोन्निद्रं नरेन्द्रत्वमयाचत ॥ करात_3_0273गघ
उपेक्ष्य मोक्षं किम् क्ष्माभृद्भोगानिच्छसि भङ्गुरान् । करात_3_0274कख
इति जिज्ञासुना भावं शंभुना सोभ्यधीयत ॥ करात_3_0274गघ
स तं बभाषे शंभुं त्वां बुद्ध्वा व्याजतपोधनम् । करात_3_0275कख
अभ्यधामिदमद्धा त्वं न स देवो जगद्गुरुः ॥ करात_3_0275गघ
महान्तो ह्यर्थिताः स्वल्पं फलन्त्यल्पेतर1त्स्वयम् । करात_3_0276कख
उदन्यया2 वदान्यो3दाद्दुग्धाब्धिं स4 पोयोर्थिने ॥ करात_3_0276गघ
अस्य वैकल्यकैवल्यलाभनिश्चलचेतसः । करात_3_0277कख
नो वेत्स्यभिजनस्याभिभूतिं1 मर्मव्यथावहाम् ॥ करात_3_0277गघ
जगत्परिवृढः1 प्रौढप्रीतिस्तं सफलार्थनम्2 । करात_3_0278कख
कृत्वा प्रादुष्कृतवपुस्ततो भूयोभ्यभाषत ॥ करात_3_0278गघ
मज्जतो राज्यसौख्येषु सायुज्या1वाप्तिदूतिकाम् । करात_3_0279कख
मदाज्ञयाश्वपादस्ते संज्ञां काले करिष्यति ॥ करात_3_0279गघ
इत्युक्त्वान्तर्हिते देवे स कृतव्रतपारणः । करात_3_0280कख
1गच्छदश्वपादं तमापृच्छयाभिमतां भुवम् ॥ करात_3_0280गघ
ततो विदितवृत्ता1न्तो मातृगुप्ताभिषेणनात् । करात_3_0281कख
निषिध्य सविधा2यातानमात्यानब्रवीद्वचः ॥ करात_3_0281गघ
विक्रमादित्यमुत्सिक्तमुच्छेत्तुं यतते मनः । करात_3_0282कख
मातृगुप्तं प्रति न नो रोषेणारूषितं मनः ॥ करात_3_0282गघ
अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः । करात_3_0283कख
ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ करात_3_0283गघ
यान्यब्जान्युदयं द्विषन्ति शशिनः कोन्यस्ततो1संमतस्तन्निर्माथिकरीन्द्रदन्तदलनं यन्नाम कोयं नयः । करात_3_0284कख
सामर्थ्यप्रथनाय चित्रमसमैः2 स्पर्धां विधूयोन्नता ये तेषु प्रभवन्ति तत्र जहति व्यक्तं प्ररूढा रुषः ॥ करात_3_0284गघ
त्रिगर्तानां भुवं जित्वा स व्रजन्नथ भूपतिः । करात_3_0285कख
विक्रमादित्यमशृणोत्कालधर्ममुपागतम् ॥ करात_3_0285गघ
तस्मिन्नहनि भूभर्त्रा शोकान्निःश्वस1तानिशम् । करात_3_0286कख
नास्नायि नाशि नास्वापि स्थितेनावनताननम् ॥ करात_3_0286गघ
अन्येद्युर्भुवमुत्सृज्य कश्मीरेभ्यो विनिर्गतम् । करात_3_0287कख
शुश्राव मातृगुप्तं स नातिदूरे कृतस्थितिम् ॥ करात_3_0287गघ
कैश्चिन्निर्वासितो मा स्विन्मदीयैरिति शङ्कितः । करात_3_0288कख
ययौ प्रवरसेनोस्य पार्श्वं मितपरिच्छदः ॥ करात_3_0288गघ
कृतार्हणं सुखासीनं ततः पप्रच्छ तं शनैः । करात_3_0289कख
विनयावनतो राजा1 राज्यत्यागस्य कारणम् ॥ करात_3_0289गघ
बभाषे तं क्षणं स्थित्वा स1 निःश्वस्य2 विहस्य च । करात_3_0290कख
गतः स सुकृती2 राजन्येन भूमिभुजो वयम् ॥ करात_3_0290गघ
यावन्मूर्ध्नि रवेः पादास्तावद्द्योतयते दिशः । करात_3_0291कख
द्योतने नान्यथा किंचिद्ग्रा1वैव तपनोपल्2अः ॥ करात_3_0291गघ
268.
--1) मस्म्यु supplied by A3 in space left by A1.
269.
--1)
--2) A3 glosses आदिदेश and ईश्वरः.
271.
--1) A3 gloss अश्वपादः.
272.
--1) A3 gloss प्रवरसेनस्य.
--2) Thus A1; corr. by later hand into ॰स्मृतेः, as found also in R.
276.
--1) A1 gloss स्वल्पमर्थिता बहु फलन्ति महान्तः.
--2) A1 gloss उदन्यया पिपासया.
--3) Emended: A R G वदन्यो.
--4) A3 gloss शिवः.
277.
--1) A3 gloss पराभवं.
278.
--1) A3 gloss प्रभुः.
--2) Thus corr. by A3 from A1 स फलार्थिनम्.
279.
--1) Thus A1; corr. by later hand into सांयुज्या॰.
280.
--1) A3 अगच्छ॰.
281.
--1) त्त supplied by A3 in space left by A1.
--2) A3 gloss निकटं.
284.
--1) A3 gloss तेभ्यः.
--2) A3 gloss नीचैः.
286.
--1) Emended; A निश्वस॰.
289.
--1) A3 gloss प्रवरसेनः.
290.
--1) A3 gloss मातृगुप्तः.
--2) Thus corr. by later hand from A1 निश्वस्य.
--3) A3 gloss विक्रमादित्यः.
291.
--1) Thus A1; corr. by A3 into द्योतयेन्नान्यथा किं न which reading is found also in G R Edd.
--3) A2 gloss सूर्यकान्तः.
[page 34]
अथ राजाभ्यधात्केन राजन्नपकृतं तव । करात_3_0292कख
यत्प्रत्यप1पचिकीर्षायै तमीशमनुशोचसि ॥ करात_3_0292गघ
मातृगुप्तस्ततोवादीत्कोपस्मितसिताधरः । करात_3_0293कख
अस्मानुत्सहते कश्चिन्नापकर्तुं बलाधिकः ॥ करात_3_0293गघ
नयता गण्यतामस्मानन्तरज्ञेन तेन1 हि । करात_3_0294कख
न भस्मनि हुतं सर्पिनोर्नोप्तं वा सस्यमूषरे ॥ करात_3_0294गघ
उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः1 । करात_3_0295कख
पदवीमुपकर्तॄणां यान्ति निश्चेतना अपि ॥ करात_3_0295गघ
निर्वाणमनुनिर्वाति तपनं तपनोपलः । करात_3_0296कख
इन्दुमिन्दुमणिः किं च शुष्यन्तमनुशुष्यति ॥ करात_3_0296गघ
पुण्यां वाराणसीं गत्वा तस्माच्छमसुखोन्मुखः । करात_3_0297कख
इच्छामि सर्वसंन्यासं कर्तुं द्विजनोचितम् ॥ करात_3_0297गघ
मणिदीपमिवेशं1 तमन्तरेणान्धकारिताम् । करात_3_0298कख
बिभेमि द्रष्टुमप्युर्वी भोगयोगे कथैव का ॥ करात_3_0298गघ
इत्यौचित्यनिधेस्तस्य वाणीमाकर्ण्य विस्मितः । करात_3_0299कख
धीरः प्रवरसेनोपि व्याजहारोचितं वचः ॥ करात_3_0299गघ
सत्यं विश्वंभरा देवी भूपते रत्नसूरियम् । करात_3_0300कख
उत्पत्त्या द्योतने धर्म्यैः कृतज्ञैर्या भवादृशैः ॥ करात_3_0300गघ
अन्तरज्ञतया श्लाघ्यः कोन्यस्तस्मान्महीभुजः1 । करात_3_0301कख
इत्थं जडे जगत्येकस्त्वां यथावद्विवेद यः ॥ करात_3_0301गघ
चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः । करात_3_0302कख
धीर त्वयैव न त्वामु1 संचारो यदि दर्श्यते2 ॥ करात_3_0302गघ
पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम् । करात_3_0303कख
मत्तो रन्ध्रदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तःपुरुषाधमः कलयति प्रायः कृतोपक्रियः ॥ करात_3_0303गघ
अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । करात_3_0304कख
शतशाखीभवत्येव यावन्मात्रापि सत्क्रिया ॥ करात_3_0304गघ
तत्त्वं गुणवतामग्र्यस्तत्त्वज्ञ्जैश्चाभिनन्दितः । करात_3_0305कख
परीक्षितो मणिरिव व्यक्तं बहुमतः सताम् ॥ करात_3_0305गघ
तस्मादनुगृहाणास्मान्मा स्म त्याक्षीर्नरेन्द्रताम् । करात_3_0306कख
ममापि ख्यातिमायातु गुणवत्पक्षपातिता ॥ करात_3_0306गघ
पूर्वं तेनाथ चरमं मयापि प्रतिपादिताम् । करात_3_0307कख
भवान्प्रतिप्र1णयिनीं विदधातु पुनर्भुवम् ॥ करात_3_0307गघ
अव्याजौदार्यचर्यस्य श्रुत्वेति नृपतेर्वचः । करात_3_0308कख
कृतस्मितो मातृगुप्तः शनैर्वचनमब्रवीत् ॥ करात_3_0308गघ
यान्यक्षराण्य1न्तरेण वाच्यं वक्तुं न पार्यते । करात_3_0309कख
का गतिस्तदुपादाने मर्यादोल्लङ्घनं विना ॥ करात_3_0309गघ
1तः परुषमप्यद्य किंचिदेव मयोच्यते । करात_3_0310कख
अव्याजार्जवमप्येतदार्थत्वमवधीर्यते ॥ करात_3_0310गघ
सर्वः स्मरति सर्वस्य प्रागवस्थासु लाघवम् । करात_3_0311कख
आत्मैव वेत्ति माहात्म्यं वर्तमाने क्षणे पुनः ॥ करात_3_0311गघ
पूर्वावस्था मदीया ते त्वदीया या च मे हृदि । करात_3_0312कख
ताभ्यां विमोहितावावां न विद्वोन्योन्यमाशयम् ॥ करात_3_0312गघ
राजा भूत्वा कथं मादृक्प्रतिगृह्णातु संपदः । करात_3_0313कख
कथमेकपदे सर्वमौचित्यं परिमार्जतु ॥ करात_3_0313गघ
असाधारणमौदार्यमाहात्म्यं तस्य भूपतेः । करात_3_0314कख
भोगमात्रकृते मादृक्किं साधारणतां नयेत् ॥ करात_3_0314गघ
अपि च स्पृहयालुः स्यां भोगेभ्यो यदि भूपते । करात_3_0315कख
ध्रियमाणेभिमाने मे केन ते1 विनिवारिताः ॥ करात_3_0315गघ
यन्ममोपकृतं तेन तद्विना प्रत्युपक्रियाम् । करात_3_0316कख
जीर्णमेवाधुनाङ्गेषु प्रभवत्वेष निश्चयः ॥ करात_3_0316गघ
या गतिर्भूभुजोमुष्य मया तामनुगच्छता । करात_3_0317कख
पात्रापात्रविवेक्तृत्वख्यातिर्नेया प्रकाश्यताम् ॥ करात_3_0317गघ
एतावत्येव कर्तव्ये यातेस्मि1न्कीर्तिशेषताम् । करात_3_0318कख
भोगमात्रपरित्यागाद्विदध्यां सत्यसंधताम् ॥ करात_3_0318गघ
292.
--1) Thus corr. by later hand from 1 यत्पत्युप॰.
294.
--1) A3 gloss तेन हर्षदेवेन.
295.
--1) A3 ॰वशीकृताः.
298.
--1) A3 gloss विक्रमादित्यं.
302.
--1) A3 gloss वीथीषु.
--2) दर्श्यते supplied by A3 in space left by A1.
307.
--1) Thus A1; A3 ॰न्पाणिप्र॰.
309.
--1) Thus corr. by A3 from A1 यान्यक्षारा॰.
310.
--1) This verse has been omitted by A1 and supplied in margin by A3; found in R G.
315.
--1) A3 gloss ते भोगा इत्यर्थः.
318.
--1) A3 gloss विक्रमादित्ये.
[page 35]
इत्युक्त्वा विरते तस्मिञ्ज्गाद जगातीपतिः । करात_3_0319कख
त्वदीया न मया स्पृशयास्त्वयि जीवति संपदः ॥ करात_3_0319गघ
अथ वाराणसीं गत्वा कृतकाषायसंग्रहः । करात_3_0320कख
सर्वं संन्यस्य सुकृती मातृगुप्तोभवद्यतिः ॥ करात_3_0320गघ
राजा प्रवरसेनोपि काश्मीरोत्पत्तिमञ्जसा । करात_3_0321कख
निखिलां मातृगुप्ताय प्राहिणोद्दृढनिश्चयः ॥ करात_3_0321गघ
स्स हठापतितां लक्ष्मीं भिक्षाभुक्प्रतिपादयन् । करात_3_0322कख
सर्वाaर्थिभ्यः कृती वर्षान्दश प्राणानधारयत् ॥ करात_3_0322गघ
अन्योन्यं साभिमानानामन्योन्यौचित्यशालिनाम् । करात_3_0323कख
त्रयाणाम1पि वृत्तान्त एष त्रिपथगापयः ॥ करात_3_0323गघ
राजा प्रवरसेनोथ नमयन्नवनीधरान् । करात_3_0324कख
अकृच्छ्रलङ्घ्याः ककुभो वृद्धस्य यशसो व्यधात् ॥ करात_3_0324गघ
पीताब्धिर्लङ्घितोर्वीभृत्कुम्भयोनिरिवानयत् । करात_3_0325कख
तस्य प्रतापः प्रभवन्भुवनानि1 प्रसन्नताम् ॥ करात_3_0325गघ
शुष्यत्तमालपन्नाणि शीर्णताडीदलानि च । करात_3_0326कख
तत्सेनार्णवतीराणि चक्रेरिस्त्रीमुखानि च ॥ करात_3_0326गघ
स गङ्गालिङ्गिताङ्गस्य पूर्ववारिनिधेर्व्यधात् । करात_3_0327कख
सैन्येभमदनिष्पन्दैः कालिन्दीसंगमाश्रियम् ॥ करात_3_0327गघ
रोधस्यपरपाथोधेः कटकैः स्पृष्टदिक्तटैः । करात_3_0328कख
चकारोत्पाट्य सौराष्ट्रानसौ राष्ट्रविपाटनम् ॥ करात_3_0328गघ
यशोर्थिनः पार्थिवेषु द्वेषरागवहिष्कृतः । करात_3_0329कख
ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ करात_3_0329गघ
वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् । करात_3_0330कख
राज्ये प्रतापशीलं स शीलादित्यापराभिधम् ॥ करात_3_0330गघ
सिंहासनं स्ववंश्यानां तेनाहितहृतं ततः । करात_3_0331कख
विक्रमादित्यवसतेरानीतं स्वपुरं पुनः ॥ करात_3_0331गघ
हेतूनुदीर्य विविधानमन्वानं पराजयम् । करात_3_0332कख
सप्त वारान्स1 तत्याज जित्वा मुम्मुनि1भूभुजम् ॥ करात_3_0332गघ
धार्ष्ट्यादथाष्टमे वारे हेतुमाख्यातुमुद्यतम् । करात_3_0333कख
धिक्पशून्बध्यतां सोयमित्यूचे नृपतिः क्रुधा ॥ करात_3_0333गघ
अवध्योहं पशुत्वेन वीरेत्युक्त्वाभयोत्सुकः । करात_3_0334कख
मध्येसमं ननर्तास्य सोनुकुर्वन्कलापिनम् ॥ करात_3_0334गघ
नृत्तं केकां च शिखिनो1 दृष्ट्वास्मै द्रविणं नृपः । करात_3_0335कख
अभयेन समं प्रादात्ताaलाव2चरणोचितम् ॥ करात_3_0335गघ
वसतोस्य दिशो जित्वा नप्तुः पैतामहे पुरे । करात_3_0336कख
कर्तुं पुरं स्वनामाङ्कं प्रथते स्म मानोरथः ॥ करात_3_0336गघ
रात्रौ क्षेत्रं च लग्नं च दिव्यं ज्ञातुमथैकदा । करात_3_0337कख
स वीरो वीरचर्यायां निर्ययौ पार्थिवार्यमा ॥ करात_3_0337गघ
गच्छतः क्ष्मापतेस्तस्य मौलिरत्राग्र1बिम्बितः । करात_3_0338कख
बभार ताराप्रकरो रक्षासर्षपविभ्रमम् ॥ करात_3_0338गघ
अथानन्तचितालोकस्पष्टभीमतटद्रुमाम् । करात_3_0339कख
श्मशानप्रान्ततटिनीं पर्यटन्नाससाद सः ॥ करात_3_0339गघ
ततस्तस्य सरित्पारे मुक्तसंरावमग्रतः । करात_3_0340कख
ऊर्ध्वबाहु महद्भूतं प्रादुरासीन्महौजसः ॥ करात_3_0340गघ
नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः । करात_3_0341कख
उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ करात_3_0341गघ
तमथ प्रतिशब्देन घोरेणापूरयन्दिशः । करात_3_0342कख
अत्रासं विहसन्नुच्चैरुवाच क्षणदाचरः ॥ करात_3_0342गघ
संत्यज्य विक्रमादित्यं सत्त्वोद्रिक्तं च शूद्रकम् । करात_3_0343कख
त्वाम् च भूपाल पर्याप्तं धैर्यमन्यत्र दुर्लभम् ॥ करात_3_0343गघ
वसुधाधिपते वाञ्छासिद्धिस्तव विधीयते । करात_3_0344कख
सेतुमेतं समुत्तीर्य पार्श्वसीमन्तितां मम ॥ करात_3_0344गघ
इत्युदीर्य निजं जानुं रक्षः पारात्प्रसारयत्1 । करात_3_0345कख
तन्महासरितो वारि सेतुसीमन्तितं व्यधात् ॥ करात_3_0345गघ
अङ्गेन रक्षःकायस्य ज्ञात्वा सेतुं प्रकल्पितम् । करात_3_0346कख
वीरः प्रवरसेनोथ विकोशां क्षुरिकां दधे ॥ करात_3_0346गघ
323.
--1) A1 gloss त्रयाणां विक्रमादित्यमातृगुप्तप्रवरसेनानाम्.
325.
--1) A3 gloss जलान्यपि.
332.
--1) A3 gloss प्रवरसेनः.
--2) Doubtful emendation:: मुंमु has been supplied by A3 in space left by A1; A3 has marked a different division of the words, जित्वाऽमुं । मुनिभूभुजम्, which is also indicated by the interlinear gloss of A3 प्रतापशीलं; C reads मुम्मुनि॰. For the name मुम्मुनि see iv. 167; v. 516; vii. 2180 (C).
335.
--1) A3 gloss शिखिवद्दृष्ट्वा.
--2) Thus A1; A3 तालार्धचरणो॰.
338.
--1) Thus A3; A1 ॰त्राङ्ग॰.
345.
--1) Thus apparently A1; A3 ॰यन्.
[page 36]
स तयोत्कृत्त्य तन्मांसं कृतसोपानपद्धतिः । करात_3_0347कख
अतरद्यत्र तत्स्थानं क्षुरिकाबल1 उच्यते ॥ करात_3_0347गघ
पार्श्वस्थं तं लग्नमुक्त्वा प्रातर्मत्सूत्रपातनम् । करात_3_0348कख
दृष्ट्वा पुरं विधेहीति वदद्भूतं तिरोदधे ॥ करात_3_0348गघ
देव्या शारिकयाट्टेन यक्षेणाधिष्ठिते1 च सः । करात_3_0349कख
ग्रामे शारीटके1पश्यत्सूत्रं वेतालपातितम् ॥ करात_3_0349गघ
भक्त्या प्रतिष्ठां प्राक्तस्मिन्निनीषौ प्रवरेश्वरम् । करात_3_0350कख
जयस्वामी स्वयं पीठे भित्त्वा यन्त्रमुपाविशत् ॥ करात_3_0350गघ
वेतलावेदितं लग्नं जानतो जगतीभुजा । करात_3_0351कख
स्थपतेः स ज्याख्यस्य1 नाम्ना प्रख्यापितोभवत् ॥ करात_3_0351गघ
नगराप्रतिलोम्याय भक्त्या तस्य विनायकः । करात_3_0352कख
प्रत्यङ्मुखः प्राङ्मुखतां भीमस्वामी स्वयं ययौ ॥ करात_3_0352गघ
सद्भावश्र्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः । करात_3_0353कख
पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ करात_3_0353गघ
वितस्तायां स भूपालो बृहत्सेतुमकारयत् । करात_3_0354कख
ख्याता ततः1 प्रभृत्येव तादृग्रौसेतुकल्पना ॥ करात_3_0354गघ
श्रीजयेन्द्रविहारस्य बृहद्बुद्धस्य च व्यधात् । करात_3_0355कख
मातुलः स नरेन्द्रस्य जयेन्द्रो विनिवेशनम्1 ॥ करात_3_0355गघ
बुभोज सिंहलादीन्यो द्वीपान्स सचिवोकरोत् । करात_3_0356कख
मोराकनामा मोराकभवनं भुवनाद्भुतम् ॥ करात_3_0356गघ
षट्विंशद्गृहलक्षाणि पुरं तत्प्रमथे पुरा । करात_3_0357कख
यस्यास्तां वर्धनस्वामी विश्वकर्मा च सीमयोः ॥ करात_3_0357गघ
दक्षिणस्मिन्नेव पारे वितस्तायाः पुरा किल । करात_3_0358कख
निर्मितं तेन नगरं विभक्तैर्युक्तमापणैः ॥ करात_3_0358गघ
ते तत्राभ्रंलिहाः सौधा यानध्यारुह्य दृश्यते । करात_3_0359कख
वृष्टिस्निग्धं निदाघान्ते चैत्रे चोत्कुसुमं जगत् ॥ करात_3_0359गघ
तद्विना नगरं कुत्र पवित्राः सुलभा भुवि । करात_3_0360कख
सुभगाः सिन्धुसंभेदाः क्रीडावसथवीथिषु ॥ करात_3_0360गघ
दृष्टः क्रीडानगोन्यत्र न मध्येनगरं क्वचित् । करात_3_0361कख
यतः सर्वोकसां लक्ष्मीः संलक्ष्या द्युपथादिव ॥ करात_3_0361गघ
वैतस्तं वारि वास्तव्यैर्बृहत्तु1हिनशर्करम् । करात_3_0362कख
ग्रीष्मोग्रेह्नि स्ववेश्माग्रात्क्व ततोन्यत्र लभ्यते ॥ करात_3_0362गघ
प्रतिदेवगृहं कोशास्ते तस्मिन्नर्पिता नृपैः । करात_3_0363कख
सहस्रशः शक्यते यैः क्रेतुं भूः सागराम्बरा ॥ करात_3_0363गघ
पुरे निवसतस्तस्मिंस्तस्य राजप्रजासृजः । करात_3_0364कख
शनैः साम्राज्यलाभस्य षष्टिः संवत्सरा ययुः ॥ करात_3_0364गघ
ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः । करात_3_0365कख
तस्य शंभुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥ करात_3_0365गघ
अथाश्वपादेनेशाननिदे1शात्तत्क्षणागतः । करात_3_0366कख
काश्मीरिको जयन्ताख्यो द्विजमायोजि पार्श्वगः ॥ करात_3_0366गघ
श्रान्तोस्यध्वन्य नान्यस्माद्देशात्तेभिमतं भवेत् । करात_3_0367कख
राज्ञे प्रवरसेनाय लेख एष प्रदर्श्यताम् ॥ करात_3_0367गघ
इत्युक्त्वार्पितलेखोसावसमर्थः पथः पृथून् । करात_3_0368कख
गन्तुं प्रस्थानखिन्नोस्मि सद्यस्तेनेत्यगद्यत ॥ करात_3_0368गघ
स्नाह्यद्य तावत्त्वं स्पृष्टो द्विजः कापालिना मया । करात_3_0369कख
उक्त्वेति तेन क्षिप्तोसावासन्ने दीर्घिकाजले ॥ करात_3_0369गघ
उन्मीलितेक्षणोद्राक्षीत्स्वं स्वदेशादथोत्थितम् । करात_3_0370कख
तस्थुषश्चार्चने राज्ञो भृत्यान्व्यग्राञ्जलाहतौ ॥ करात_3_0370गघ
स्वमावेदयितुं नद्या नीयमाने नृपान्तिकम् । करात_3_0371कख
अव्याक्षिप्तोक्षिपल्लेखं स स्नानकलशे ततः ॥ करात_3_0371गघ
प्रवरेशं स्नापयता स्रस्तं तत्कलशात्पुनः । करात_3_0372कख
राञ्जा लेखं वाचयित्वा जयन्तः प्रापितोन्तिकम् ॥ करात_3_0372गघ
कृतं कृत्यं महद्दत्तं भोगा भ्क्ता वयो गतम् । करात_3_0373कख
किमन्यत्करणीयं ते यदि गच्छ शिवालयम् ॥ करात_3_0373गघ
ततस्तं वृत्तसंकेतः संतोष्याभिमतार्पणात् । करात_3_0374कख
भित्त्वा तमश्मप्रासादं जगाहे विमलं नभः ॥ करात_3_0374गघ
जनैः स ददृशे गच्छन्कैलासतिलकां दिशम् । करात_3_0375कख
विशदे घटयन्व्योम्नि द्वितीयतपनोदयम् ॥ करात_3_0375गघ
347.
--1) Thus corr. by A3 from A1 ॰भाल; G ॰बाल.
349.
--1) Thus corr. by later hand from A2 ॰ष्ठितं.
--2) A2 gloss हारटठ्.
351.
--1) स्य supplied by A3.
354.
--1) Thus corr. by A3 from A1 तदा.
355.
--1) A3 gloss स्थापनम्.
[page 37]
जयन्तेनाद्भुतोदन्तहेतुनावाप्य संपदः । करात_3_0376कख
स्वनामाङ्काग्रहारादिकर्मभिर्निर्मलाः कृताः ॥ करात_3_0376गघ
एवं स भुवनैश्वर्यं भुक्त्वा1 भूमिभृतां वरः । करात_3_0377कख
अनेनैव शरीरेण भेजे भूतपतेः सभाम् ॥ करात_3_0377गघ
प्रासादे प्रवरेशस्य सिद्धिक्षेत्रे क्षमापतेः । करात_3_0378कख
स्वर्गद्वारप्रतिभटं द्वारम1द्यापि लक्ष्यते ॥ करात_3_0378गघ
तस्य रत्नप्रभादेव्यां जातो राजा युधिष्ठिरः । करात_3_0379कख
अपासीन्नवमासोनाः क्ष्मां चत्वारिंशतिं1 समाः ॥ करात_3_0379गघ
सर्वरत्नजयस्कन्दगुप्तशब्दाङ्किताभिधाः । करात_3_0380कख
आसन्विहारचैत्यादिकृत्यैस्तत्सचिवा वराः ॥ करात_3_0380गघ
भवच्छेदा1भिधं ग्रामं स्तुत्यं चैत्यादिसिद्धिभिः । करात_3_0381कख
यो व्यधात्सोस्य वज्रेन्द्रोप्यासीन्मन्त्री जयेन्द्रजः ॥ करात_3_0381गघ
दिक्कामिनीमुखोत्कीर्णकीर्तिचन्दनचित्रकाः । करात_3_0382कख
आसन्कुमारसेनाद्यास्तस्यान्येप्यग्र्यमन्त्रिणः ॥ करात_3_0382गघ
पद्मावत्यां सुतस्तस्य नरेन्द्रादित्य इत्यभूत् । करात_3_0383कख
लङ्खणा1परनामा यो नरेन्द्रस्वामिनं व्यधात् ॥ करात_3_0383गघ
वज्रेन्द्रतनयौ वज्रकनकौ यस्य मन्त्रिणौ । करात_3_0384कख
अभूतां सुकृतोदन्तौ राज्ञी च विमलप्रभा ॥ करात_3_0384गघ
स विधायाधिकरणं लिखितस्थितये निजम् । करात_3_0385कख
द्यां त्रयोदशभिर्वर्षैरारुरोह महाभुजः ॥ करात_3_0385गघ
तस्यानुजो धरणिभृद्रणादित्यस्तनोभवत् । करात_3_0386कख
तुञ्जीनापरनामानं यं जनाः प्राहुरञ्जसा ॥ करात_3_0386गघ
जगद्विलक्षणं यस्य शङ्खमुद्राङ्कितं शिरः । करात_3_0387कख
अपूर्वशर्वरीशान्तर्लीनभानुश्रियं दधे ॥ करात_3_0387गघ
रिपुकण्ठाटवीष्वासीद्यस्य धाराधरः पतन् । करात_3_0388कख
तद्वधूनेत्रकुण्डैस्तु जलाधिक्यमधार्यत ॥ करात_3_0388गघ
अपूर्वो यत्प्रतापाग्निः प्रविश्योर्वी द्विषाम् न्यधात् । करात_3_0389कख
नारीनेत्रेषु नीरोर्मीन्मन्दिरेषु तृणाङ्कुरान् ॥ करात_3_0389गघ
यस्य पाणिप्रणयितां कृपाणे समुपागते । करात_3_0390कख
कबन्धेभ्यः परो नृत्तं व्यधत्त द्विषद्बले1 ॥ करात_3_0390गघ
तस्याव्यपोह्यमाहात्म्या देवी दिव्याकृतेः प्रिया । करात_3_0391कख
विष्णुशक्तिः क्षितिं प्राप्ता रणारम्भाभिधाभवत् ॥ करात_3_0391गघ
स हि जन्मान्तरे पूर्वं द्यूतकारोभवत्किल । करात_3_0392कख
कदापि प्राप निर्वेदं सर्वस्वं कितवैर्जितः ॥ करात_3_0392गघ
देहत्यागोद्यतोप्यासीत्प्राप्यं किंचिद्विचिन्तयन् । करात_3_0393कख
न पर्यन्तेप्युपेक्षन्ते कितवाः स्वार्थसाधनम् ॥ करात_3_0393गघ
अवन्ध्यदर्शनां विन्ध्ये देवीं भ्रमरवासिनीम् । करात_3_0394कख
द्रष्टुमैच्छद्वराकाङ्क्षी निर्व्यपेक्षः स्वजीविते ॥ करात_3_0394गघ
भ्रमरैः शङ्कुपुच्छाद्यैः खण्ड्यमानस्य देहिनः । करात_3_0395कख
तदास्पदं हि विशतो दुर्लङ्घ्या पञ्चयोजनी । करात_3_0395गघ
स वज्रशङ्कुपुच्छानां धीमांस्तेषां प्रतिक्रियाम् । करात_3_0396कख
देहेवश्यपरित्याज्ये मन्वानोभूददुष्कराम् ॥ करात_3_0396गघ
प्रागयोवर्मणा देहं ततो महिषचर्मणा । करात_3_0397कख
तेन छादयता दत्तो मृल्लेपोथ सगोमयः ॥ करात_3_0397गघ
अथ भानुकरोच्छुष्कमृल्लेपाम्रेडिताङ्गकः । करात_3_0398कख
स लोष्ट इव संचारी प्रतस्थे क्रूरनिश्चयः ॥ करात_3_0398गघ
सरलां सरणिं त्यक्त्वा जीवितस्पृहया समम् । करात_3_0399कख
गुहा तेन ततः सान्द्रतमोभीमा व्यगाह्यत ॥ करात_3_0399गघ
अथोदतिष्ठन्गर्तेभ्यो घोरा भ्रमरमण्डलाः । करात_3_0400कख
पक्षशब्दैः श्रुतिं घ्नन्तो मृत्युतूर्यरवैरिव ॥ करात_3_0400गघ
ते तमुच्छुष्कमृल्लेपरेणुव्रणितलोचनाः । करात_3_0401कख
सहसा नाक्रमन्ते स्म प्रहन्तोपि बाधितुम् ॥ करात_3_0401गघ
रेणुभिर्येन्धितदृशस्ते न्यवर्तन्त षट्पदाः । करात_3_0402कख
तेखण्डयंस्तु मृल्लेपं न्यपतन्ये नवा नवाः ॥ करात_3_0402गघ
तैः खण्ड्यमानमुच्चण्डैर्व्रजतो योजनत्रयीम् । करात_3_0403कख
क्रमान्मृत्कवचं तस्य पथि संक्षयमाययौ ॥ करात_3_0403गघ
ततो मुहुः प्रहरतां तेषां महिषचर्मणि । करात_3_0404कख
घोरश्चटचटाघोषः प्रादुरासीद्भयंकरः ॥ करात_3_0404गघ
377.
--1) Thus A3; A1 त्यक्त्त्वा.
378.
--1) A3 च्छिद्रं.
379.
--1) Thus corr. by A3 from A1 चतुर्विंशतिं.
381.
--1) A3 gloss भौच्छो.
384.
--1) A1 ल X खणा॰.
390.
--1) A3 indicates a varia lectio in the marginal note अन्यत् कबन्धेभ्यः परं नृत्तं न न्यधत्त द्विषद्बलम्; over the last word the gloss कर्तृ by the same hand.
[page 38]
चतुर्थयोजनस्यार्धमतिक्रम्य विवेद सः । करात_3_0405कख
रणत्कारैर्द्विरेफांस्तानयोवर्मनिपातिनः ॥ करात_3_0405गघ
धावंस्ततोतिवेगेन खण्ड्यमानेन षट्पदैः । करात_3_0406कख
स शस्त्रवर्मणामोचि चित्तं1 धर्येण नो पुनः ॥ करात_3_0406गघ
गव्यूतिमात्रमासन्ने देवीधामनि धैर्यवान् । करात_3_0407कख
धुन्वन्कराभ्यां मधुपान्धावति स्म स धीरधीः ॥ करात_3_0407गघ
अथ स्नाय्वस्थिशेषाङ्गो लूनमांसः षडङ्घ्रिभिः । करात_3_0408कख
कराभ्यामक्षिणी रक्षन्देव्यायतनमासदत् ॥ करात_3_0408गघ
प्रशान्ते भृग्गसंपाते प्रकाशमवलोकयत् । करात_3_0409कख
स देव्याः पादयोरग्रे पपातोद्भ्रान्तजीवितः ॥ करात_3_0409गघ
स्तोकावशेषप्राणं तं देव्याश्वासयितुं ततः । करात_3_0410कख
अभिरामं वपुः कृत्वा पस्पर्शाङ्गेषु पाणिना ॥ करात_3_0410गघ
दिव्येन पाणिस्पर्शेन तेन पीयूषवर्षिणा । करात_3_0411कख
स क्षिप्रसादितस्वास्थ्यो दिक्षु चक्षेप चक्षुषी ॥ करात_3_0411गघ
प्रविष्टमात्रः प्रैक्षिष्ट सिंहविटरसीम्नि याम् । करात_3_0412कख
घोराकारां स तां देवीं तदाद्राक्षीन्न तां पुनः1॥ करात_3_0412गघ
ददर्श पुनरुद्यानलतावासे विलासिनिम् । करात_3_0413कख
स्थितां पुष्करिणीतीरे श्यामां पुष्करलोचनाम् ॥ करात_3_0413गघ
गृहीतहारमुक्तार्घां बद्ध्वा1 पीनास्तनाञ्जलिम् । करात_3_0414कख
महार्हैः कान्तिकुसुमैर्यौवनेनार्चिताङ्गकाम् ॥ करात_3_0414गघ
यावकाहारिणौ पादौ दधतीं कृच्छ्रचारिणौ । करात_3_0415कख
स्तनच्छन्नमुखं द्रष्टुं तपस्यन्ताविवान्वहम् ॥ करात_3_0415गघ
भास्वद्बिम्बाधरां कृष्णकेशीं सितकराननाम् । करात_3_0416कख
हरिमध्यां शिवाकाराम् सर्वदेवमयीमिव ॥ करात_3_0416गघ
तां विभाव्यानवद्याङ्गीं निर्जने यौवनोर्जिताम् । करात_3_0417कख
निन्ये1वारितवामेन स कामेन विधेयताम् । करात_3_0417गघ
दधती रूपमाधुर्यपूरच्छन्नामधृष्यताम् । करात_3_0418कख
अप्सराः प्रत्यभात्तस्य सा हि चित्ते न1 देवता ॥ करात_3_0418गघ
कृपामृदुरवादीत्तं व्यथितोसि चिरम् पथि । करात_3_0419कख
मुहुः सोम्य समाश्वस्य प्रार्थ्यतामुचितो वरः ॥ करात_3_0419गघ
स तां बभाषे शान्तो मे भवत्या दर्शनाच्छ्रमः । करात_3_0420कख
अदेवी किं तु भवती वरं दातुं कथं क्षमा ॥ करात_3_0420गघ
देवी जगाद तं भद्र कोयं ते मनसि भ्रमः । करात_3_0421कख
देवीं वा स्यामदेवी व्चा वरीतुं त्वां तु शक्नुयातम् ॥ करात_3_0421गघ
इति सोभीष्टसंप्राप्तौ कारयित्वा प्रतिश्रवम् । करात_3_0422कख
दूरमुत्क्रान्तमर्यादः संगमं तामयाचत ॥ करात_3_0422गघ
तमभ्यधात्सा दुर्बुद्धे कोयं तेनुचितो विधिः । करात_3_0423कख
प्रार्थयस्वेतरद्यस्मात्साहं भ्रमरवासिनी ॥ करात_3_0423गघ
देवीं तां जानतोप्यस्य नाभूदवहितं मनः । करात_3_0424कख
निरुद्धा वासनाः केन जन्मान्तरनिबन्धनाः ॥ करात_3_0424गघ
स तामुवाच सत्यां1 चेद्देवि स्वां गिरिमिच्छसि । करात_3_0425कख
प्रमाणीकुरु मद्वाणीमहमन्यन्न कामये ॥ करात_3_0425गघ
पूर्वमेव हि जन्तूनां योधिवासो निलीयते । करात_3_0426कख
तिलानामिव तेषां स पर्यन्तेपि न शीर्यते ॥ करात_3_0426गघ
देवी वा भव कान्ता वा भीमा वा शोभनापि वा । करात_3_0427कख
उआदृशीं पूर्वमद्राक्षं तादृश्येवावभासि मे ॥ करात_3_0427गघ
तमित्थं कथयन्तं सा ज्ञात्वा निश्चलनिश्चयम् । करात_3_0428कख
एवं जन्मान्तरे भावीत्यभ्यधादनुरोधतः ॥ करात_3_0428गघ
उत्सहन्ते हि संस्प्रष्टुं न दिव्या1 मर्त्यधर्मिणः । करात_3_0429कख
तद्गच्छ क्रूरसंकल्पेत्युक्त्वा सान्तर्दधे ततः ॥ करात_3_0429गघ
अशून्यजन्मा भूयासं तया देव्येति चिन्तयन् । करात_3_0430कख
प्रयागवटशाखाग्रादहासीत्स वपुस्ततः ॥ करात_3_0430गघ
सोजायत रणादित्यो रणारम्भा च सा भुवि । करात_3_0431कख
मर्त्यभावेपि या नैव जहौ जन्मान्तरस्मृतिम् ॥ करात_3_0431गघ
रतिसेनाभिधश्चोलराजः सज्जोब्धिपूजने । करात_3_0432कख
तां तरङ्गान्ताल्लेभे रत्नराजिमिवोज्ज्वलम् ॥ करात_3_0432गघ
406.
--1) A3 चित्रं.
412.
--1) Thus A1; A3 G पुरः; R and Edd. read पुनः.
414.
--1) Thus A1; altered by A3 to ॰मुक्तार्घान्बद्ध्वा. A3 reads in margin गृहीतहारमुक्तार्घां बद्ध्वपीनस्तनाञ्जलिम्, with gloss मुक्ता एवार्घाः. G and R follow A1.
417.
--1) A1 writes ऽ after निन्ये.
418.
--1) This division of the words in indicated by A1.
425.
--1) Thus corr. by later hand from A1 सत्यं; स्त्यां also in G and R.
429.
--1) A3 देव्यो.
[page 39]
आ बाल्याद्व्यक्तिदिव्योक्तिं तामलंकृतयौवनाम् । करात_3_0433कख
दिव्यार्हां पृथिवीशेभ्यो नार्थिभ्योपि ददौ नृपः ॥ करात_3_0433गघ
रणादित्यनृपामात्ये दूत्यायाते तथैव तम् । करात_3_0434कख
प्रत्याख्यानेच्छुमाचख्यौ सैव तद्वरणं वरम् ॥ करात_3_0434गघ
तदर्थमेव कथितस्वोत्पत्तिं तां ततः पिता । करात_3_0435कख
द्रुतं कुलूतभूभर्तुः सुहृदः प्राहिणोद्गृहान् ॥ करात_3_0435गघ
प्रहृष्टो विप्रकृष्टं तं देशं गत्वा व्यधत्त ताम् । करात_3_0436कख
परिणीय रणादित्यः शुद्धान्तस्याधिदेवताम् ॥ करात_3_0436गघ
मर्त्यसंस्पर्शभीरुः सा महादेवी भवन्त्यपि । करात_3_0437कख
तं मायया मोहयन्ती न पस्पर्श कदाचन ॥ करात_3_0437गघ
व्यधान्मयामयीं राज्ञस्तल्पे स्वसदृशीं स्त्रियम् । करात_3_0438कख
स्वयं सा भ्रमरीरूपा निर्जगाम बहिर्निशि ॥ करात_3_0438गघ
स नाम्ना स्वस्य देव्याश्च कृत्वा सुरगृहद्वयम् । करात_3_0439कख
माहेश्वरः शैललिङ्गे कारयामास कारुभिः ॥ करात_3_0439गघ
श्वः प्रतिष्ठाप्रसङ्गेथ सज्जे तल्लिङ्गयोर्द्वयम्1 । करात_3_0440कख
देशान्तरागतः कश्चिद्दूषयामास दैववित् ॥ करात_3_0440गघ
स दृष्टप्रत्ययः शश्वत्तयोर्घटितलिङ्गयोः । करात_3_0441कख
अश्मखण्डैः समण्डूकैर्बभाषे गर्भमावृतम् ॥ करात_3_0441गघ
किंकर्तव्यतया मूढं प्रतिष्ठाविन्नविह्वलम् । करात_3_0442कख
दिव्यदृष्टिः स्वयम् देवी ततो राजानमब्रवीत् ॥ करात_3_0442गघ
राजन्गिरिसुतोद्वाहे पौरोहित्यं पुरा भजन् । करात_3_0443कख
स्वमर्चादेवमादत्त1 पूजाभाण्डात्प्रजापतिः ॥ करात_3_0443गघ
तां विष्णोः प्रतिमां वीक्ष्य पूजितां तेन धूर्जटिः । करात_3_0444कख
शून्यामिव तदा मेने शक्तिरूपां विना शिवम् ॥ करात_3_0444गघ
निमन्त्रितैर्ढौकितानि रत्नान्यथ सुरासुरैः । करात_3_0445कख
पिण्डीकृत्य स्वयं चक्रे लिङ्गं भुवनवन्दितम् ॥ करात_3_0445गघ
तां विष्णुप्रतिमां तच्च लिङ्गमीशानपूजितम् । करात_3_0446कख
स्वयं प्रजासृजः पूज्यं कालेनादत्त रावणः ॥ करात_3_0446गघ
तेनाप्यभ्यर्च्यमानं तल्लङ्कायामभवच्चिरम् । करात_3_0447कख
देवद्वयं रावणान्ते नीतमासीच्च वानरैः ॥ करात_3_0447गघ
तिर्यक्तया ते कपयो मुग्धा हिमनगौकसः । करात_3_0448कख
शान्तौत्सुक्याः शनैर्देवौ न्यधुरुत्तरमानसे ॥ करात_3_0448गघ
प्रागेव सरसस्तस्मात्कुशलैः शिल्पिभिर्मया । करात_3_0449कख
तावद्धृतौ प्रातरत्र प्राप्तौ द्रक्ष्यस्यसंशयम् ॥ करात_3_0449गघ
तयोः प्रतिष्ठा क्रियतामित्युक्त्वा पृथिवीभुजम् । करात_3_0450कख
देवी प्रयाता श्र्द्धान्तं सिद्धान्सस्मार खेचरान् ॥ करात_3_0450गघ
ते1 ध्यातमात्राः2 संप्राप्ता देव्यादेशेन पाथसः3 । करात_3_0451कख
उद्धृत्य नृपतेर्धाम्नि देवौ हरिहरौ न्यधुः4 ॥ करात_3_0451गघ
दिव्यैः प्रसूनैः संवीतौ हरनारायणौ जनः । करात_3_0452कख
प्रातर्नृपगृहे दृष्ट्वा परं विस्मयमाययौ ॥ करात_3_0452गघ
तज्जे प्रतिष्ठालग्ने1थ माहेश्वरतया नृपः । करात_3_0453कख
रणेश्वरप्रतिष्ठायां पूर्वं यावत्समुद्यतः ॥ करात_3_0453गघ
रणारम्भानुभावेन तावदेवाद्भुतावहः । करात_3_0454कख
स्वयं पीठे रणस्वामी भित्त्वा यन्त्रमुपाविशत् ॥ करात_3_0454गघ
कर्तुं प्रभावजिज्ञासाम् राज्ञ्या1 दत्तधनस्ततः । करात_3_0455कख
स स्वयंभूः स्वयम् भक्तां1स्तांस्तान्ग्रामानदापयत् ॥ करात_3_0455गघ
कुम्भदासतया छन्नः सिद्धो ब्रह्माभिधो वसन् । करात_3_0456कख
परिज्ञाय तयोर्दिव्या प्रतिष्ठां गूढमादधे ॥ करात_3_0456गघ
स वृत्तप्रत्यभिज्ञः सन्प्रतिष्ठाप्य रणेश्वरम् । करात_3_0457कख
व्योम्ना व्रजन्रणस्वामिप्रतिष्ठां गूढमादधे ॥ करात_3_0457गघ
जनास्त्वलक्षयन्यत्स स्वयं पीठमवातरत् । करात_3_0458कख
इति केषामपि हृदि प्रवादो1द्यापि वर्तते ॥ करात_3_0458गघ
सा1 ब्रह्मप्रतिभं सिद्धं देवी ब्रह्मविदां वरम् । करात_3_0459कख
अकारयत्तमुद्दिश्य परार्ध्यं2 ब्रह्ममण्डपम्3 । करात_3_0459गघ
रणारम्भास्वामिदेवौ दंपतिभ्यां व्यधीयत । करात_3_0460कख
मठः पाशुपतानां च ताभ्यां प्रद्युम्नमूर्धनि1 ॥ करात_3_0460गघ
440.
--1) A3 gloss शिवलिङ्गद्वयम्.
443.
--1) Thus A3; A1 ॰धत्त.
451.
--1)
--2)
--3) Thus corr. by later hand from A1 तं, ॰मात्र, पाथस.
--4) Thus A3; A1 व्यधुः.
453.
--1) Thus A1; A3 ॰लिङ्गे.
455.
--1) Thus corr. by A3 from A1 राज्ञा.
--2) Thus A3; A1 भक्तैस्तां॰.
456.
--1) A3 gloss हरिहरयोः.
458.
--1) Thus A3; A1 प्रवचो.
459.
--1) Thus corr. by later hand from A1 स.
--2) Thus corr. by A3 from A1 पराख्यं.
--3) Thus !3; A1 ॰सत्तमम्.
460.
--1) A3 gloss प्रद्युम्नमूर्धनि शारिकागिरौ.
[page 40]
आरोग्यशाला निरधाप्युल्लाघत्वाय रोगिणाम् । करात_3_0461कख
तेन सेनामुखीदेवीभयशान्त्यै च कारिता ॥ करात_3_0461गघ
ख्यातिं रणपुरस्वामिसंज्ञया सर्वतो गतम् । करात_3_0462कख
स सिंहरोत्सिकाग्रामे मार्तण्डं प्रत्यपादयत् ॥ करात_3_0462गघ
अमृतप्रभया तस्य राज्ञः पत्न्यान्यया कृतः । करात_3_0463कख
दक्षिणेस्मिन्नणेशस्य पार्श्वे देवोमृतेश्वरः ॥ करात_3_0463गघ
मेघवाहनभूभर्तृपत्न्या भिन्नाख्यया कृते । करात_3_0464कख
विहारेपि तया बुद्धबिम्बं साधु निवेशितम् ॥ करात_3_0464गघ
राज्ञे देव्यनुरक्ताय सानुक्रोशाय सैकदा । करात_3_0465कख
पातालसिद्धिदं मन्त्रं प्रददौ हाटकेश्वरम् ॥ करात_3_0465गघ
मा भून्मोघास्य मत्प्राप्तिरिति मत्वा तयार्पितम् । करात_3_0466कख
असाधयत्स तं प्राप्य वशा1न्तं वत्सरान्बहून् ॥ करात_3_0466गघ
कृत्वेष्टिकापये कष्टं तपो1 नन्दिशिलां गतः । करात_3_0467कख
भूरिभिर्वत्सरैर्मन्त्रसिद्धेः प्रणयितां ययौ ॥ करात_3_0467गघ
स्वप्नैश्च सिद्धिलिंगैश्च जाताभङ्गुरनिश्चयः । करात_3_0468कख
चन्द्र1भागाजलं भित्त्वा नमुचेः प्राविशद्बिलम् ॥ करात_3_0468गघ
विलेपावृततां याते दिवसान्येकविंशतिम् । करात_3_0469कख
प्रविश्य पौरान्प्राग्निन्ये दैत्यस्त्रीभोगभोगिताम् ॥ करात_3_0469गघ
एवं स भूपतिर्भुक्त्वा1 भुवं वर्षशतत्रयम् । करात_3_0470कख
निर्वाणश्लाघ्यनिर्व्यूढि पातालै2श्वर्यमासदत् ॥ करात_3_0470गघ
सानुगे नृपतौ याते दैवतेयदयितान्तिकम् । करात_3_0471कख
देवी सा वैष्णवी शक्तिः श्वेतद्वीपमगाहत ॥ करात_3_0471गघ
राजवंशेष्वनेकेषु राज्ञोर्वंशद्वये परम् । करात_3_0472कख
द्वयोरेवात्र निर्व्यूढिं प्रजावात्सल्यमागतम् ॥ करात_3_0472गघ
रणादित्यस्य गोनन्दवंशे रामस्य राघवे1 । करात_3_0473कख
लोकान्तरसुखस्यापि ययो2रंशभुजः प्रजाः ॥ करात_3_0473गघ
विक्रमाक्रान्तविश्वस्य विक्रमेश्वरकृत्सुतः । करात_3_0474कख
तस्यासीद्विक्रमादित्यस्त्रिविक्रमपराक्रमः ॥ करात_3_0474गघ
राजा ब्रह्मगलूना1भ्यां सचिवाभ्यां समं महीम् । करात_3_0475कख
सोपासीद्वासवसमो द्वाचत्वारिंशतिं समाः ॥ करात_3_0475गघ
चक्रे ब्रह्ममठं ब्रह्मा गलूनो लूनदुष्कृतः । करात_3_0476कख
रत्नावल्याख्यया बध्वा विहारं निरमापयत् ॥ करात_3_0476गघ
राज्ञोनन्तरजस्तस्य राजाभूत्तदन्तरम् । करात_3_0477कख
तापितारातिभूपालो बालादित्यो बलेर्जितः ॥ करात_3_0477गघ
लवणार्णवपानेन तर्षोत्कर्षमिवोद्वहन् । करात_3_0478कख
यत्प्रतापो रिपुस्त्रीणां सनेत्राम्भोभजन्मुखम् ॥ करात_3_0478गघ
आसन्येरिमनोगाधबोधदण्डा इवाहृताः । करात_3_0479कख
यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ ॥ करात_3_0479गघ
प्रभावाङ्केन वङ्काaलाञ्जित्वा येन व्यधीयत । करात_3_0480कख
काश्मीरिकनिवासाय का1लम्ब्याख्यो जनाश्रयः ॥ करात_3_0480गघ
कश्मीरेषु धनोदग्रमग्रहारं द्विजन्मनाम् । करात_3_0481कख
राजा मडवराज्ये यो भेडरा1ख्यमकारयत् ॥ करात_3_0481गघ
विशां विपाटितारिष्टमरिष्टोत्सादने1 व्यधात् । करात_3_0482कख
वल्लभा यस्य बिम्बोष्ठी बिम्बा बिम्बेश्वरं हरम् ॥ करात_3_0482गघ
भ्रातरो मन्त्रिणस्तस्य त्रयो मठसुरौकसोः । करात_3_0483कख
सेतोश्च कारका1 आसन्खङ्खशत्रुघ्नमालवाः ॥ करात_3_0483गघ
बभूव तस्य भूभर्तुर्भुवनाद्भुतविभ्रमा । करात_3_0484कख
तनयानङ्गलेखाख्या शृग्गारोदधिकौमुदी ॥ करात_3_0484गघ
तां वीक्ष्य लक्षणोपेतां मृगाक्षीं पितुरन्तिके । करात_3_0485कख
अमोघप्रत्ययो व्यक्तं व्याजहारेति दैववित् ॥ करात_3_0485गघ
भविता तत्र जामाता जगतीभोगभाजनम् । करात_3_0486कख
त्वदन्तमेव साम्राज्यं गोनन्दान्वयजन्मनाम् ॥ करात_3_0486गघ
सुतासंतानसाम्राज्यमनिच्छन्नथ पार्थिवः । करात_3_0487कख
दैवं पुरुषकारेण जेतुमासीत्कृतोद्यमः ॥ करात_3_0487गघ
466.
--1) Thus A; R G वंशान्तं; Edd. वसन्तं.
467.
--1) Thus A3 -- A1 ततो.
468.
--1) Thus corr. by later hand from A1 चान्द्र॰.
470.
--1) Thus corr. by A3 from A1 भूत्वा.
--2) Thus A3; A1 ॰लेश्वरम्.
473.
--1) A1 gloss वंशे.
--2) A3 gloss ययोः रामरणादित्ययोः.
475.
--1) Emended; A R G ॰गलूरा॰.
480.
--1) The words from कालाम्ब्याख्यो to कारका in verse 483 have been supplied by A1 at a later date and in a smaller handwriting., partly in space left for this purpose, partly in margin.
481.
--1) Thus corr. by A3 from A1 भेरडा॰.
482.
--1) A3 gloss रद्दोसाने.
483.
--1) See note to verse 480 above.
[page 41]
अराजान्वयिने1 दत्त्वा नेयं साम्राज्यहारिणी । करात_3_0488कख
मत्वेति प्रददौ कन्यां न कस्मैचन भूभुजे ॥ करात_3_0488गघ
हेतुं स रूपतामात्रं कृत्वा जामा1तरं नृपः । करात_3_0489कख
अथाश्वघासकायस्थं चक्रे दुर्लभवर्धनम् ॥ करात_3_0489गघ
मातुः कार्कोटनागेन सुस्नातायाः समीयुषा1 । करात_3_0490कख
राज्यायैव हि संजातो राज्ञा नाज्ञायि तेन सः2 ॥ करात_3_0490गघ
निश्चिन्वते हि ज्ञंमन्या यमेवायोग्यमाग्रहात् । करात_3_0491कख
जिगीषयेव तत्रैव निदधाति विधिः शुभम् ॥ करात_3_0491गघ
मात्सर्येण जहद्ग्रहा1न्विसदृशे धूमध्वजे योग्यतां ज्ञात्वा स्वां निदधत्त्विषं दिनपतिर्हास्यः प्रशान्त्युन्मुखः । करात_3_0492कख
दैवं वेत्ति न यः शिखी तु2 परतो3 नामास्तु तत्संभवाः स्युर्दीपा अपि यद्वशेन जगतस्तिग्मांशुविस्मारकाः ॥ करात_3_0492गघ
धिया भाग्यानुगामिन्या चेष्टमानो नयोचितम् । करात_3_0493कख
अभूत्सर्वस्य चक्षुष्यः स तु दुर्लभवर्धनः ॥ करात_3_0493गघ
प्रज्ञया द्योतमानं तं प्रज्ञादित्य इति प्रथाम् । करात_3_0494कख
कौवीरभाग्यस्वाभ्यां च शनकैः श्वशुरोनयत् ॥ करात_3_0494गघ
पित्रोः प्रेयस्तयोद्वृत्ता1 तारुण्यादिमदेन च । करात_3_0495कख
राजपुत्री यथावत्तु गणयामास नैव तम् ॥ करात_3_0495गघ
स्वैरिणीसंगमो भोगा युवानोग्रे पितुर्गृहम् । करात_3_0496कख
पत्युर्मृदुत्वमित्यस्याः किं नाभूच्छीलविघ्नकृत् ॥ करात_3_0496गघ
सा नित्यदर्शनाभ्यासाच्छनकैर्विशता मनः । करात_3_0497कख
अनङ्गलेखा खङ्खेन संप्रा1युज्यत मन्त्रिणा ॥ करात_3_0497गघ
छन्नप्रेमसुखाभ्यासनष्टह्रीभीतिसंभ्रमा । करात_3_0498कख
धार्ष्ट्यं दिनाद्दिनं यान्ती ततस्तन्मयतां ययौ ॥ करात_3_0498गघ
स मन्त्री दानमानाभ्यां वशीकृतपरिच्छदः । करात_3_0499कख
अन्तःपुरे यथाकामं विजहार तया सह1 ॥ करात_3_0499गघ
उपलेभे च शनकैस्तस्यास्तं शीलविप्रलवम् । करात_3_0500कख
विरागलिङ्गैरुद्यद्भिर्धीमा1न्दुर्लभवर्धनः ॥ करात_3_0500गघ
सखीमध्ये रहः स्मेरा विवर्णा भर्तृदर्शने । करात_3_0501कख
अकाण्ड एव प्रेत्याथ पश्यन्ती सस्मितं पथः ॥ करात_3_0501गघ
पत्युः कोपे कृतावज्ञा भ्रूनेत्रचिबुकाञ्चनैः । करात_3_0502कख
तदप्रियं भाषमाणे सस्मितं न्यस्तलोचना ॥ करात_3_0502गघ
तत्तुल्यगुणनिर्विण्णा तद्विपक्षस्तुतौ रता । करात_3_0503कख
रिरंसां तस्य संलक्ष्य सखीभिर्बद्धसंकथा ॥ करात_3_0503गघ
तच्चुम्बने भुग्नकण्ठी तदाश्लेषेसहाङ्गका । करात_3_0504कख
तत्संभोगे त्यक्तहर्षा तत्तल्पे व्याजनिद्रिता1 ॥ करात_3_0504गघ
भवेद्धि प्रायशो योषित्प्रेमविक्रीतचेतना । करात_3_0505कख
निवेदयन्ती दौःशील्यपिशाचावेशवैकृतम् ॥ कुलकम्॥ करात_3_0505गघ
निगूढदारदौरात्म्यचिन्ताकृशवपुस्ततः । करात_3_0506कख
शुद्धान्तमविशज्जातु निशि दुर्लभवर्धनः ॥ करात_3_0506गघ
सोपश्यत्सुरतक्लान्तिसुलभस्वापनिःसहाम् । करात_3_0507कख
दुर्जारभ1र्तुरङ्गेषु प्रत्युप्तामिव वल्लभाम्2 ॥ करात_3_0507गघ
श्वासैरगलितावेगैः कम्पयद्भिः कुचाङ्कुरौ । करात_3_0508कख
निवेदयन्तीं1 तत्कालमेव निर्वहणं रतेः ॥ करात_3_0508गघ
अन्यस्यापि क्रुधो हेतुं पुनरप्यक्षमावहाम् । करात_3_0509कख
तां तथावस्थितां वीक्ष्य सं प्रजज्वाल मन्युना ॥ करात_3_0509गघ
प्रजिहीर्षुः स रोषेण विमर्शेन निवारितः । करात_3_0510कख
प्रहृत्येव प्रहृत्येव निवृत्तं स्वममन्यत ॥ करात_3_0510गघ
ततस्तथाविधः क्षुभ्यत्प्रकोपावेशसागरः । करात_3_0511कख
विचारवेलया तस्य बलाच्छममनीयत ॥ करात_3_0511गघ
नमस्तस्मै ततः कोन्यो गण्यते वशिनां धुरि । करात_3_0512कख
जीर्यन्ते येन पर्याप्ता ईर्ष्याविषविषूचिकाः ॥ करात_3_0512गघ
सोचिन्तयदहो कष्टाश्चेष्टा1रागानुगा इमाः । करात_3_0513कख
विचारवन्ध्याः क्षिप्यन्ते क्षिप्रं याभिरधो नराः ॥ करात_3_0513गघ
488.
--1) A3 gloss न्यूनकुलोद्भवाय दत्ता.
489.
--1) कृत्वा जामा supplied by A3 in space left by A1.
490.
--1) Thus corr. by A3 from A1 समेयुषा.
--3) Thus corr. by A3 from A1 सा.
492.
--1) Emended; A R G जहन्य॰.
--2) Thus A3; A1 स.
--3) A3 gloss दूरे इत्यर्थः.
495.
--1) A3 gloss उल्लंघितमर्यादा.
497.
--1) Emended; A संप्रयु॰.
499.
--1) A3 समम्.
500.
--1) The text from मान्दुर्लभवर्धनः to the end ofv verse 507 below has been supplied bv A3, partly in space left by A1, partly in margin.
504.
--1) Emended with Edd.; A ॰निद्रता.
507.
--1) A3 दुर्जात॰, with v.l. as above.
--2) See note to verse 500 above.
508.
--1) Thus corr. by A3 from A1 ॰यन्तौ.
513.
--1) Thus corrected by A3 from A1 कष्टाः श्रेष्ठा॰.
[page 42]
स्त्रीति नामेन्द्रियार्थोयमिन्द्रियर्था यथा परे । करात_3_0514कख
तथैव सर्वसामान्या वशिनामत्र काः क्रुधः ॥ करात_3_0514गघ
निसर्गतरला नारीः को नियन्त्रयितुं क्षमः । करात_3_0515कख
नियन्त्रणेन किं वा स्याद्यत्सतां स्मरणोचितम् ॥ करात_3_0515गघ
यः शृणोरिव संघर्ष1 एकार्थाभिनिविष्टयोः । करात_3_0516कख
रागिणोर्यदि मानः स कोवमानस्ततः परः ॥ करात_3_0516गघ
ममकारो मृगाक्षीषु क्व इवायं सचेतसाम् । करात_3_0517कख
स्वदेहेनुपपन्नोपि यः सोन्यत्र कथं मतः ॥ करात_3_0517गघ
उद्वेगोत्पादनादेषा बध्या चेत्र्प्रतिभाति मे । करात_3_0518कख
रागस्तद्विस्मृतः कस्मान्मूलमुद्वेगशाखिनः ॥ करात_3_0518गघ
सप्तपातालनिक्षिप्तमूलो रागमहीरुहः । करात_3_0519कख
भूमिभूतमनुत्पाद्य द्वेषमुन्मूल्यते कथम् ॥ करात_3_0519गघ
द्वेषो नामैष दुर्धर्षो जितो येन विवेकिना । करात_3_0520कख
क्षणार्धेनैव रागस्य तेन नामापि नाशितम् ॥ करात_3_0520गघ
वीक्ष्यैतद्दिव्यया दृष्ट्या रागिणाम् वाच्यमौषधम् । करात_3_0521कख
ईर्ष्या जेया ततो रागः स्वयमाशाः पलायते ॥ करात_3_0521गघ
इति ध्यात्वालिखद्वर्णान्खड्खस्यां1शुकपल्लवे । करात_3_0522कख
बध्योपि न हतो यत्त्वं स्मर्तव्यं तत्तवेत्यसौ ॥ करात_3_0522गघ
जनैरलक्ष्यमानेथ याते दुर्लभवर्धने । करात_3_0523कख
त्यक्तनिद्रः स मन्त्री त1द्दृष्ट्वा वर्णानवाचयत् ॥ करात_3_0523गघ
दाक्षिण्यात्प्राणदस्यास्य खङ्खः स मनसा त1दा । करात_3_0524कख
विसस्मारानङ्गलेखां दध्यौ तु प्रत्युपक्रियाम् ॥ करात_3_0524गघ
तस्योपकर्तुरुचितं प्रतिकारमिच्छोश्चिन्ताविशन्न तु मनः स्मरबाणपंक्तिः । करात_3_0525कख
दृग्गोचरे परिचयप्रणयं प्रपेदे निर्निद्रता न तु कदाचन राजपुत्री ॥ करात_3_0525गघ
भूत्वा सप्त1त्रिंशतिमब्दान्स चतुर्भिर्मासैर्वन्ध्यां2 मूर्धनि रत्नं नृपतीनाम् । करात_3_0526कख
तस्मिन्काले लोकमवापोज्ज्वलकृत्यो बालादित्यो बालशशाङ्काङ्कितमौलेः । करात_3_0526गघ
पूर्वं विपन्नतनयेभिजनस्य शेषे गोनन्दसंततिरजायत तत्र1 शान्ते । करात_3_0527कख
प्राग्दन्तिभुग्ननलिनाथ हठप्रविष्टतोयौघपाटितविसा नलिनीव दीना ॥ करात_3_0527गघ
अथ शिथिलितमुख्यामात्यवैमत्यविघ्नः कनकघटविमुक्तैः पावनं तीर्थतोयैः । करात_3_0528कख
कथमपि स1 कृतज्ञो राजजामातुरुच्चैर्व्यधितं विधिवदिष्टं मूर्ध्नि राज्याभिषेकम् ॥ करात_3_0528गघ
कार्को1टप्रभवः प्रभुः मुकुटप्रत्युप्तमुक्ताकणद्योतश्रेणिफणाङ्कुराङ्कितबृहद्बाहुर्महीमुद्वहन् । करात_3_0529कख
ज्ञातिप्रीतिसतोषशेषफणभृत्संफुल्लदृक्पल्लवन्यासावर्जकहाटकाब्जपटलस्रग्धामशोभोभवत् ॥ करात_3_0529गघ
अथ विगलिता गोनन्दोर्वीभुजोभिजनाच्छुचेरतिशुचिनि भूः कार्कोटाहेः कुले व्यधित स्थितिम् । करात_3_0530कख
चिरपरिचितात्स्वर्गाभोगाध्वनः पतनं श्रिता त्रिभुवनगुरोः शंभोर्मौलाविवामरनिम्नगा ॥ करात_3_0530गघ
10 ॥ 536 ॥ आदितः 53 ॥ ग्रं 1069 ॥
इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसूनोः कल्हणस्य कृतौ राजतरङ्गिण्यां तृतीयस्तरङ्गः ॥
516.
--1) A3 gloss विरोधः.
522.
--1) Thus corr. by A3 from A1 ॰न्खड्गस्था॰.
523.
--1) मन्त्री त supplied by A3 in space left by A1.
524.
--1) तदा वि supplied vy A3 in space left by A1.
526.
--1) Thus A1; altered by A3 to सप्तात्रिं॰.
--2) A3 gloss ऊनामित्यर्थः.
527.
--1) A3 gloss तस्मिन्.
528.
--1) Thus corr. by A3 from A1 कर्कोट॰.
Colophon.
--1) A1 adds here लिखितश्चैष मया राजानकरत्नकण्ठेन.
[page 43]