कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०५

विकिस्रोतः तः
← कल्पः ४ मानव-श्रौतसूत्रम्
कल्पः ५
[[लेखकः :|]]
कल्पः ६ →

इष्टिभिर्यजेत पौर्णमास्याममावास्यायाँ वा पूर्वपक्षे वा पुण्ये नक्षत्रेऽन्यत्र नवम्याः १ प्रायश्चित्तेष्टिरापत्काला । सद्यः कुर्यात् २ तूष्णीमग्निष्वन्वाधाय व्रतमुपैत्यन्यत्र नियतकालाभ्यः समृतयज्ञाच्च ३ आहवनीयोत्करावन्तरा तीर्थं चात्वालोत्करावन्तरा सचात्वालासु ४ सप्तदश सामिधेन्यः ५ पृथुपाजास्तँ सबाध इति पृथुपाजवत्यौ धाय्ये । समिद्वत्यावन्तरा धाय्यास्थानम् ६ आज्यभागस्विष्टकृतावन्तरेज्यानामावापः ७ निगदमावाहन उत्तमे प्रयाजे स्विष्टकृति सूक्तवाके च ८ अव्यवहिताः समानदेवताः सकृदावपेत्प्रतीज्यँ व्यवहिताः ९ वाजिनो नावाहयति १० पशुपुरोडाशँ यानि चान्वायतन्ते त्रिमात्राणि भवति ॥ ये३ यजामह आदि-रेह्यावहेति चो श्रावयेत्यादितो द्वे ब्रूहिप्रेष्यश्रौषड्वौषट्सूपोत्तमँ याज्यान्तश्च । तस्मिन्संध्यक्षराण्यप्रगृह्याणि विवेकेन प्लवन्ते ११ शस्त्रानुवचनयोरुत्तममक्षरँ स्वराद्योकारी भवति १२ ऋक्समवाये त्रिः प्रथमोत्तमे १३ प्रणवेनर्चः संदधाति १४ अग्न्याधेयेष्टिष्वारम्भणीयानुनिर्वाप्या १५ अनीकवतसांतपनक्रीडिनेषु पञ्चदश सामिधेन्यः १६ राजन्यात्रिवध्र्यश्ववसिष्ठवैश्यशुनकानां कण्वकश्यप-संकृतीनां नराशँ सो द्वितीयः प्रयाजस्तनूनपादन्येषामुभौ यत्र समाम्नातौ १७ यस्यै देवतायै वषट्कुर्यात्तां मनसा ध्यायेत् १८ आग्नेयेनाष्टाकपालेन स्वर्गकामो यजेत पौर्णमासतन्त्रेण १९ अग्निर्वृत्राणि जङ्घनत्त्वँ सोमासि सत्पतिरिति वार्त्रघ्नावाज्यभागौ २० अग्निर्मूर्धा भुवो यज्ञस्येति हविषः २१ पिप्रीहि देवानग्ने यदद्येति स्विष्टकृतः सँ याज्ये २२ पौर्णमासतन्त्रमनादेशे २३ कपाले नष्टे प्रयुक्तानां प्रागुद्वासनादग्नये वैश्वानराय द्वादशकपालं निर्वपेत् २४ भार्गवो होता २५ एकहायनो गौर्दक्षिणा २६ प्रायश्चित्तिः कल्पः २७ अग्ने रक्षा णस्त्वं नः सोमेति रक्षितवन्तावाज्यभागौ २८ वैश्वानरो न ऊत्या पृष्टो दिवीति हविषः २९ विश्वानि नोऽग्ने त्वं पारयेति पारयद्वत्यौ सँ याज्ये ३० सर्वास्वारम्भणीयासु पौर्णमासतन्त्रम् ३१ अग्न्याधेये त्रिहविरारम्भणीया चतुर्हविर्वा ३२ अग्नाविष्णू सजोषसेति षट्त्रिहविषः ३३ त्वमग्ने वीरवत्त्वं भगो न इत्याग्नावैष्णवादनन्तरे चतुर्हविषः ३४ यदि काम्यो भगी नानातन्त्रः ३५ वैराजः कल्पः ३६ अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयमिति वृधन्वन्तावाज्यभागौ ३७ आम्नाते हविषः ३८ प्रेद्धो अग्न इति विराजौ सँ याज्ये ३९ 5.1.१

अग्न्याधेयेष्टीनां पवमानस्याग्न आयूँ षि पवस इति द्वे हविष उत्तरे स्विष्टकृतः १ अग्ने पावक रोचिषेत्युत्तरयोश्चतस्र उत्तरे स्विष्टकृतः २ चतुर्हविषो वैराजः कल्पः ३ त्तआआग्नवैवस्याम्नाते ४ किमित्ते विष्ण इति षडुत्तरेषाम् ५ पुनराधेये प्रयाजानुयाजानां पुरस्ताद्वोपरिष्टाद्वा विभक्तीः कुर्याद्ये३यजामहे समिधः समिधोऽग्ना आज्यस्य व्यन्त्वग्निरग्निस्तनूनपादग्ना आज्यस्य वेत्वग्निमग्निमिडोऽग्ना आज्यस्य व्यन्त्वग्नेरग्नेर्बर्हिरग्ना आज्यस्य वेत्वग्नेरग्नेरिति । यथाम्नात उत्तमः ६ अग्निँ स्तोमेन बोधयेति षडाज्यभाग-हविःस्विष्टकृताम् ७ आग्नेयावाज्यभागावग्निर्मूर्धेति प्रजाकामस्य पशुकामस्य वा सोमस्य लोके कुर्यात् ८ देवं बर्हिर्वसुवने वसुधेयस्य वेत्वग्नेरग्नेर्देवो नराशँ सो वसुवने वसुधेयस्य वेत्वग्नेरग्नेरिति । यथान्मात उत्तमः ९ अग्नये ज्योतिष्मतेऽष्टाकपालं निर्वपे द्वारुणँ यवमयं चरुम् १० त्वमग्ने सप्रथा असि वृषा सोमेति वृषण्वन्तावाज्यभागौ ११ अग्निर्जातो अरोचतेति हविषश्चतस्रः १२ अग्नयेऽग्निमतेऽष्टाकपालं निर्वपेन्मैत्रं चरुँ सौर्यमेककपालमग्नये व्रतपत-येऽग्नये पथिकृतेऽग्नये शुचयेऽग्नये क्षामवतेऽग्नये तपस्वते जनद्वते पावकवतेऽग्नये तन्तुमतेऽग्नये विविचे ष्टाकपालान् १३ प्रायश्चित्तिः कल्पः १४ अग्निनाग्निः समिध्यत इति षोडश हविषाम् १५ स्वयं कृण्वानस्त्वं तन्तुरिति तन्तुमत्यौ १६ वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचय-श्चरन्ति तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ त्वामग्ने मानुषीरीडते विशो होत्राविदँ विविचिँ रत्नधातमम् गुहा सन्तँ सुभग विश्वदर्शतं तुविष्वणसँ सुयजं घृतश्रियम् ॥ इति वैविच्यौ १७ 5.1.२

वैश्वदेवेऽग्नये मथ्यमानायानुब्रूहीत्युक्तेऽभि त्वा देव सवितरिति प्रतिपद्यते ॥ दस्युहन्तममिति विरमति १ अग्नये जातायानुब्रूहीत्युक्ते धनंजयँ रणे रणो३मिति प्रतिपद्यते ॥ बिभ्रतीति विरमति २ अग्नये प्रह्रियमाणायानुब्रूहीत्युक्ते विशामग्निँ स्वध्वरो३मिति प्रतिपद्यते ३ यज्ञेन यज्ञमिति परिदधाति ४ अत्रैव तिष्ठन्सामिधेनीरन्वाह ५ समिधो अग्न इति नव प्रयाजाः ६ अग्ने यं त्वं नः सोमेति विश्वतवन्तावाज्यभागौ ७ अग्निर्मूर्धा भुवो यज्ञस्येति षोडश हविषाम् ८ स हव्यवाडग्निँ स्तोमेनेति गायत्र्! यौ सँ याज्ये ९ देवं बर्हिरिति नवानुयाजाः १० शं नो वाजेवाज इति वाजिनस्याव्यवानँ होतोष्णर्ध्वुरासीनो यजति । वाजिनस्याग्ने वीहीत्यनुवषट्करोति ११ वरुणप्रघासेष्वग्निप्रणयनकाले पश्चा-दाहवनीयस्योपविशति १२ अग्नये प्रणीयमानायानुब्रूहीत्युक्ते प्र देवमिति प्रतिपद्यते । त्रिर्वचनस्यार्धर्च ँ! शिष्ट्वा विरमति १३ हुते हव्या नो वक्षदानुषगित्युपोत्तिष्ठत्यमृतादिव जन्मन इति विरमति १४ तूष्णीमन्वेत्या-धानवेलायाँ सहसश्चित्सहीयानिति प्रतिपद्यते १५ त्वं दूत इति परिदधाति १६ अग्निमन्थनप्रभृति वैश्वदेवेन व्याख्यातम् १७ अग्निना रयिमश्नवद्गयस्फान इति रयिमन्तावाज्यभागौ १८ ऊर्ध्वं पञ्च संचरेभ्यः । चतुर्णामिन्द्रा ग्नी रोचनेत्यष्टौ १९ पिप्रीहि देवानग्ने यदद्येति स्विष्टकृतः सँ याज्ये २० अवभृथेष्टौ ध्वानेन चरति २१ प्रयाजप्रभृति यजति २२ बर्हिष्मन्तमुदूहति २३ स्वाहाग्नीवरुणौ होताराविति स्विष्टकृत्स्थाने २४ अप्स्वग्ने सज्ञष्टधिआ!प्सु मे सोम इत्यप्सुमन्तावाज्यभागौ २५ उदुत्तममव ते हेड इति हविषः २६ त्वं नो अग्न इत्यनूच्य ये३ यजामहेऽग्नीवरुणौ स्विष्टकृतावयाष्टामग्नीवरुणावग्नेः प्रिया धामान्ययाष्टाँ सोमस्य प्रिया धामान्ययाष्टाँ वरुणस्य प्रिया धामान्ययाष्टां देवानामाज्यपानां प्रिया धामानि यक्षतोऽग्नीवरुणयोर्होत्रोः प्रिया घामानि यक्षतः स्वौ महिमानावायजेयातामेज्या इषः कृणुतां तावध्वरा जातवेदसौ जुषेताँ हविः स त्वं न इति यजति २७ 5.1.३

साकमेधेष्वग्निर्वृत्राणि जङ्घनदिति षडनीकवतस्य १ एष एव कल्पः सांतपनस्य । उत्तरे हविषः २ अग्निः प्रत्नेन मन्मनेति षड्गृहमेधीयस्य ३ आज्यभागप्रभृति यजति ४ ऋचमनूच्यर्चा स्विष्टकृतम् ५ इडान्ता संतिष्ठते ६ अग्निमीड इति षवट्डिनस्य ७ वैश्वकर्मणान्तानाँ वार्त्रघ्नः कल्पः ८ अग्निप्रणयनप्रभृति सिद्धं यथा वरुनप्रघासेषु ९ ऊर्ध्वं पञ्च संचरेभ्य ॥ इन्द्रा ग्नी नवतिमिति षट्त्रयाणाम् १० पितृयज्ञ उशन्तस्त्वा हवामह इत्येकाँ सामिधेनीं त्रिरन्वाह ११ अग्ने महं असि ब्राह्मण भारत मानुषेति न प्रवृणीते १२ देवेद्धो मन्विद्ध इति यथाम्नातम् १३ अग्निं कव्यवाहनमावहेति स्विष्टकृत्प्रवादे कव्यवाहनप्रवादः १४ अपवर्हिषः प्रयाजानुयाजान्यजति १५ आ नो अग्ने त्वँ सोमेति जीवितवन्तावाज्यभागौ १६ उत्तरा द्वादश हविःस्विष्टकृताम् १७ इदं पितृभ्य उदीरतामित्युदूह्येते १८ द्वेद्वे पुरोनुवाक्ये १९ तासामृचम-धर्मर्चभागं करोति २० तृतीयया यजति २१ ये स्वधामह इत्यागूः २२ स्वधा नम इति वषट्करोति २३ आदित्यस्य पौर्णमासतन्त्रम् २४ सुत्रामाणं महीमू ष्वित्युपाँ शुहविषः २५ शुनासीर्य ँ! वैश्वदेवेन व्याख्यातम् २६ ऊर्ध्वं पञ्च संचरेभ्यः ॥ प्र वायुमिति षट्त्रयाणाम् २७ उपाँ शुदेवतानामुपाँ शुदेवतामादिशति याज्यानुवाक्ये चाजुषतावीवृधता कृतेति चोपाँ शुवायव्याः २८ 5.1.४

काम्या उपाँ शुदेवताः । तास्वेकधनमनादिष्टदक्षिणासु दद्यात् १ सांग्रामि-कीषु वार्त्रघ्नः कल्पः २ अभिचरणीयासु च स यदादीनां प्रायश्चित्तिकल्पः ३ ग्रामकामभूतिकामपशुकामानाँ रयिमन्तावाज्यभागौ ४ ग्रामकामभूति-कामयोः सँ वत्यौ सँ याज्ये सहस्रवत्यौ पशुकामस्य ५ ग्रामकामतन्त्रेणैन्द्रा ग्नेन वियात्सु वियातेषु वा सजातेषु यजेत ६ तस्या इन्द्रा ग्नी रोचनेति द्वे हविषः ७ वार्त्रघ्नकल्पेन भ्रातृव्यवान् ८ वार्त्रघ्नावाज्यभागौ ९ इन्द्रा ग्नी नवतिमिति द्वे हविषः १० जुष्टो दमूना अग्ने शर्धेति शर्धवत्यौ सँ याज्ये ११ प्रजाकामस्य वृषण्वन्तावाज्यभागौ १२ प्र वामर्चन्तीति द्वे हविष । उत्तरे स्विष्टकृतः १३ संग्राममभिप्रयान्संग्रामसाँ याज्ये । सँ यत्यैताभ्यामिष्ट्वा वानिष्ट्वा वा जित्वो-त्तरया यजेत १४ तस्या इन्द्रा ग्नी रोचनेति द्वे हविष । उत्तरे पूर्वयोः १५ परं जनपदमभिप्रयान्द्विहविषा यजेत । यदि सेनया वार्त्रघ्नः कल्प । यदि जनेन ग्रामकामं तन्त्रम् १६ या वाँ सन्तीति द्विहविषोश्चतस्रः १७ क्षेत्रमध्यव-स्यँ स्त्रिहविषा यजेत १८ तस्या ग्रामकामं तन्त्रम् १९ या वाँ सन्तीति षड्ढविषाम् २० सँ समित्सखाय इति सँ वत्यौ सँ याज्ये २१ अग्नये वैश्वानराय द्वादशकपालं निर्वपेत्कामाय सर्वकामाय २२ यथाकामं तन्त्रम् २३ वैश्वानरो न ऊत्या पृष्टो दिवीति हविषो । ऽनाम्नातयाज्यानुवाक्यानामेते वैश्वानरीया-णाम् २४ अग्निर्मूर्धा भुवो यज्ञस्येत्याग्नेयानाम् २५ अग्नीषोमा सवेदसा युवमेतानीत्यग्नीषोमीयाणाम् २६ लिङ्गवत्योऽन्यासाम् २७ अर्वाक्काला-त्संधावभिध्रोक्ष्यन्यजेत २८ प्रायश्चित्तिः कल्पः २९ सनिमभ्युत्थास्यन्यजेत ३० रयिमन्तावाज्यभागौ ३१ ऋतावानमिति द्वे हविषः ३२ इडामग्ने त्वं नो अग्न इति सनिमत्यौ सँ याज्ये ३३ स यदा वन्वीताथोत्तरया यजेत ३४ यं द्विष्यात्तस्मै सनिँ सातां गां कण्ठबन्धमेकहायनं दद्यात् ३५ वैश्वानरस्येति द्वे हविषः ३६ दुष्टमभोज्यस्य वान्नमशिष्यन्यजेत ३७ सीसं दक्षिणा कृष्णँ वा वासः ३८ रक्षितवन्तावाज्यभागौ ३९ विश्वँ विव्याचेति द्वे हविष । उत्तरे स्विष्टकृतः ४० एतयेष्ट्वा वानिष्ट्वा वा जग्ध्वोत्तरया यजेत ४१ समानी दक्षिणा ४२ याज्यानुवाक्ये च व्याख्याते ४३ तथा सांग्रामिक्यो य इछेदयमेव राजा स्याद्यावदिमान्यवान्व्रीहीन्वादधीयेति ४४ तस्य चेदपरो धावेत वार्त्रघ्नः कल्पः । यदि मृत्योर्जीवितवान् ४५ द्विहविरामयाविनः ४६ जीवितवन्तावाज्यभागौ ४७ पारयद्वत्यौ सँ याज्ये ४८ जीवितवान्कल्पः ४९ द्विहविर्भूतिकामस्य ५० इयाँ श्चरुः । प्रादेशमात्रम् ५१ आम्नाता हविषाम् ५२ सर्वस्वं दत्त्वाग्नये जातवेदस इति त्रिहविषा यजेत ५३ तस्याः पशुकामं तन्त्रम् ५४ न्यग्निं जातवेदसमिति द्विहविषोश्चतस्रः ५५ आम्नाते वैश्वानरीयस्य ५६ अभिशस्यमानस्य ५७ उपवत्स्वशनं भुक्त्वा सँ स्रवे ग्रामस्य पुरस्ताद्वाग्यतो वसति ५८ श्वोभूतेऽग्निँ समारोप्य मथित्वा यज्ञायुधैर-न्वेत्याग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् ५९ रक्षितवन्तावाज्यभागौ ६० अग्निर्होतेति द्वे हविष । उत्तरे स्विष्टकृतः ६१ अग्नये पवमानायेति त्रिहविषा गृहानेत्य यजेत ६२ प्रायश्चित्तिः कल्पः ६३ आम्नाता हविषाम् ६४ आग्ने-यमष्टाकपालमिति त्रिहविषा ६५ आम्नातः कामः ६६ यः परजनपदा-त्सेनयाभिनिर्जित्य हरति स नृज्यायं जित्वोत्तरया यजेत ६७ तस्यां मही द्यौः पृथिवी च नो घृतवती भुवनानामिति द्यावापृथिवीयस्य ६८ अग्नीषो-मीयमेकादशकपालं निर्वपेद्ब्राह्मणः कामाय सर्वकामाय ६९ यथाकामं तन्त्रम् ७० उत्तरा भूतिकामस्य ७१ क्रीअईषोमीयमेकादशकपालं निर्वपे-च्छ्यामाकँ वसन्ता ब्रह्मवर्चसकामः ७२ पृथुपाजास्तँ सबाध इति षड्धाय्याः । षडुत्तरा आज्य भागहविःस्विष्टकृताम् ७३ सौमापौष्णं चरुं निर्वपेदर्धपिष्टं पशुकामः ७४ सोमापूषणेति द्वे हविषः ७५ उत नो ब्रह्मन्नू नो रास्वेति सहस्रवत्यौ सँ याज्ये ७६ सौमेन्द्रं चरुं निर्वपेत्पुरोधाकामः ७७ तस्या ग्रामकामं तन्त्रम् ७८ त्वा युजा तव तत्सोमेति द्वे हविषः ७९ आग्निवारुणं चरुं निर्वपेत्समान्तमभिद्रुह्यामयावी वा ८० यथाकामं तन्त्रम् ८१ त्वं नो अग्ने स त्वं नो अग्न इति हविषः ८२ 5.1.५

सौमारौद्रं घृते चरुं निर्वपेच्छुक्लानाँ व्रीहीणां प्रादेशमात्रं ब्रह्मवर्चसकामः १ श्वेतानां गवामाज्यम् २ तैष्यां पौर्णमास्याँ यजेत ३ नास्य ताँ रात्रीमपो गृहान्प्रहरेयुः ४ आज्यस्योदकार्थान्कुर्वन्तीष्ट्यामग्निहोत्रे च ५ परिश्रित्योद्यत्सु रश्मिषु प्रचरति ६ अग्निँ वः पूर्व्यं गिरा मक्षू देववत इति मनोरृचः षड्धाय्याः ७ वार्त्रघ्नावाज्यभागौ ८ सोमारुद्रा युवमिति द्वे हविषः ९ गायत्र्! यौ सँ याज्ये १० सद्यः सौमापौष्णेन यजेतान्ततः पौर्णमास्या ११ सौमारौद्रं चरुं निर्वपेत्कृष्णानाँ व्रीहीणामभिचरन् १२ शरमयं बर्हिर्वैभीदक इध्मः १३ सोमारुद्रा विवृहतमिति द्वे हविषः १४ सौमारौद्रं चरुं निर्वपेत्कृष्णशुक्लानाँ व्रीहीणाँ यः कामयेत द्वितीयोऽस्य सपत्नो विषये स्यादिति १५ अर्ध ँ! शरमयं बर्हिर्भवत्यर्धो वैभीदक इध्मः १६ क्षीरोत्सिक्ते श्रपयति १७ सौमारौद्री -मामिक्षां निर्वपेत् १८ आमयाविनँ याजयेत् १९ जीवितवान्कल्पः २० सामिधेनीरनुवक्ष्यन्होता स्ववाससा मुखं परिणह्यते । समाप्तेऽरण्यं परा-णीय विदर्शयेत् २१ तस्मा अनड्वाहं दद्यात्तं घ्नीत तस्याश्नीयादन्नेष्टिदक्षिणा २२ आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्नभिचर्यमाणो वा २३ सरस्वतीमप्याज्यस्य यजेत् २४ अभिचर्यमाणस्य प्रायश्चित्तिः कल्पो वार्त्रघ्नो-ऽभिचरतः २५ अग्नाविष्णू सजोषसाग्नाविष्णू महि धाम प्रियँ वामित्या-ग्नावैष्णवस्य ॥ पावका नःसरस्वती सरस्वत्यभि नो नेषि वस्य इति सारस्वतस्य २६ चक्षुष्कामस्य विश्ववन्तावाज्यभागौ २७ विराजौ सँ याज्ये २८ शतमानो दक्षिणा २९ आग्नावैष्णवमेकादशकपालं निर्वपेदभिचर्यमा-णस्य व्याख्याताः ३० तथा सांग्रामिकीँ यदि मन्येत प्रति पुरस्ताच्चरन्ती-त्यग्नाविष्णू सजोषसेति तिस्रः । तासां द्वे पुरोनुवाक्ये कुर्यादेकाँ याज्यां तथा सारस्वतस्य ३१ आग्नावैष्णवं प्रातरष्टाकपालमित्यघ्वरकग्नल्पाः कालेषु । पृथक्तन्त्रानूबन्ध्याकाले मैत्रावरुण एककपालः पयस्या वा ३२ यस्य भ्रातृव्यः सोमेन यजेत सुत्याध्वरकल्पँ संदध्यात् ३३ वार्त्रघ्नः कल्पः ३४ आग्ना-वैष्णवस्याम्नाते । तथा सारस्वतस्य ३५ बृहस्पते जुषस्व न एवा पित्र इति बार्हस्पत्यस्योत्तरे मैत्रावरुणस्य ३६ अष्टमे चतस्रो निगदव्याख्याताः ३७ वृष्टिकामस्यौर्वभृगुवदा सवमिति धाय्ये । षडुत्तरा आज्यभागहविःस्वि-ष्टकृताम् ३८ मारुतमधिश्रित्य प्राक्पर्यग्निकरणात्प्रियङ्गवे गोमूत्रस्याश्चोतयेत् ३९ प्रिया वो नाम श्रियस इति द्वे हविषः ४० त्रयोदशकपाले यदि गौः सा दक्षिणा । यथाकामं पुत्रयोः ४१ प्रायश्चित्तिः कल्पः ४२ मरुतो यद्ध वो दिवः प्रैपामज्मेष्विति हविषः ४३ सप्तकपाले कयाशुभीयस्यैकादश सामिधेनीः । त्रिः प्रथमोत्तमे ४४ अग्नी रक्षाँ सि सेधतीत्याज्यभागौ ४५ चतस्रोऽतिशिष्टा हविःस्विष्टकृताम् ४६ 5.1.६
 
ऐन्द्र मेकादशकपालं निर्योन्मारुतँ सप्तकपालँ । राजन्यं भूतिकामँ याजयेत् १ इन्द्र ँ! वो विश्वतस्पर्या ते शुष्म इत्यैन्द्र स्योत्तरे मारुतस्य २ ऐन्द्र मेकादशकपालं निर्वपेन्मारुतँ सप्तकपालँ यः कामयेत विट्च क्षत्रं च समासाद्येयातामिति ३ यदि कामयेतातुर्मुह्यँ स्यादिति हविषी आसाद्य पूर्वार्धेऽन्यां ग्रामस्य गामपाकुर्यात्पश्चार्धेऽन्याम् । अपि ते संगछेते ४ वार्त्रघ्नः कल्पः ५ ऐन्द्र स्याव-दायेन्द्रा यानुब्रूहीत्यनुवाचयति ६ आ तू न इन्द्रे त्यन्वाह ७ आश्राव्य मरुतो यजेति प्रेष्यति ८ ऋष्टयो वो मरुत इति यजति ९ मारुतस्यावदाय मरुद्भ्योऽनुब्रूहीत्यनुवाचयति १० मरुतो यद्ध वो बलमित्यन्वाह ११ आश्राव्येन्द्र ँ! यजेति प्रेष्यति १२ त्वं महं इन्द्रे ति यजति १३ पुरुत्रा हि सदृङ्ङसीति सँ याज्ये १४ यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च १५ यदि कामयेत कल्पेतेत्येते एव हविषी निरुप्य यथायथँ यजेत् । कल्पतेऽह १६ ऐन्द्र मेकादशकपालं निर्वपेन्मारुतँ सप्तकपालमभिचरन् १७ उपरिष्टा-दैन्द्र स्यावद्येदपर्यावर्तयन्नधस्तान्मारुतस्य १८ ऐन्द्र मेकादशकपालं निर्व-पेन्मारुतीमामिक्षाँ । राजन्यं ग्रामकामँ याजयेत् १९ पात्र्! याँ व्युदुह्यामिक्षामध्ये पुरोडाशं निधाय समवदाय प्रचरति २० इन्द्र मरुद्भ्योऽनुब्रूहीत्यनुवाचयति २१ आश्राव्येन्द्र मरुतो यजेति प्रेष्यति २२ ऐन्द्रा मारुत्यौ याज्यानुवाक्ये २३ मारुतमेकविँ शतिकपालं निर्वपेदभिचरन् २४ आज्यभागाभ्यां प्रचर्य बर्हिषि पुरोडाशं निधाय स्फ्येने दमहममुष्यामुष्यायणस्येति स्फ्येन प्राञ्चँ संभिनत्ति २५ एना व्याघ्रमिति स्फ्यँ सँ स्तौति २६ कालातिपत्तौ पाथिकृती पशौ दर्शपूर्णमासयोश्चातुर्मास्यपर्वसु नवाशने वाग्रायणस्य २७ व्रातपत्यकामाश्रुषु व्रातपती २८ चतसृणां प्रायश्चित्तिः कल्पो वार्त्रघ्नस्तिसृणाम् २९ अग्ने नयेति षोडश हविषाम् ३० विष्णुमप्याज्यस्य यजेत् ३१ अग्नये रुद्र वतेऽष्टाकपालं निर्वपेद्यः कामयेत रुद्रा यास्य पशूनपिदध्यादिति ३२ यदि कामयेत शाम्येदित्यग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् ३३ व्याख्यातमाज्यभा-गहविःस्विष्टकृताम् ३४ अग्नयेऽन्नवतेऽन्नादायान्नपतये ऽष्टाकपालमष्टा-कपालान्वा ३५ वैराजः कल्पः ३६ उक्षान्नाय वातोपधूत इति हविषः ३७ अग्नये रक्षोघ्नेऽष्टाकपालं निर्वपेद्यो रक्षोभ्यो बिभीयात् ३८ नक्तँ याजयेत् ३९ कृणुष्व पाज इत्येकादश सामिधेनीः । त्रिः प्रथमोत्तमे ४० अग्नी रक्षाँ सि सेधतीत्याज्यभागौ ४१ चतस्रोऽतिशिष्टा हविःस्विष्टकृताम् ४२ आग्नेयमष्टाकपालं निर्वपेद्यो राष्ट्रे स्पर्धेतान्नाद्यकामो वा ४३ सिद्धमासादनात् ४४ ओजोऽसीति हवीँ ष्यासन्नान्यभिमृशेत् ४५ एतेनैव प्राक्स्विष्टकृतो जुहोति ४६ युक्ष्वा हि देवहूतमानिति नव धाय्याः । षडुत्तरा आज्यभा-गहविःस्विष्टकृताम् ४७ ऐन्द्रा बार्हस्पत्यँ हविर्निर्वपेद्यो राष्ट्रीयो न विजयेत ४८ बृहस्पतये निरुप्येन्द्रा य सँ स्कृत्योभाभ्यां प्रचरेत् ४९ वाह्नर्त्रः कल्पः ५० इदँ वामास्य इति द्वे हविषः ५१ 5.1.७

आदित्यं घृते चरुं निर्वपेन्निरुद्धँ याजयेत् १ सिद्धमा निर्वपणात् २ पुरस्तात्सावित्रस्य जपेत् ३ आदित्या भागँ वः करिष्याम्यमुमामुष्या-यणमवगमयतेति निरुद्धस्य नाम गृह्णीयात् ४ हवीँ ष्यासाद्य सप्ताश्वत्था-न्मयूखानन्तर्वेदि पुरस्तात्प्रक्ष्णुतान्निदधाति ५ तान्सँ स्थिते रथवाहनस्य मध्यमेषायामतिहन्यात् ६ इदमहमादित्यान्बध्नाम्यामुष्यावगम इति निरुद्धस्य नाम गृह्णीयात् ७ यदि सप्ताहे नावगछेदिध्मे मयूखानुपसंनह्यैवं द्विः सप्ताहे सप्ताहे यजेत ८ यदि प्रथमे नावगछेदुत्तराभ्यामिष्ट्वा धारयद्वत्या यजेत ९ यदि द्वितीय उत्तरया यजेत । यद्युत्तमेऽन्ततो धारयद्वत्या १० दार्शपौर्णमासिक इध्मे मयूखानुपसंनह्यापि वादितेऽनुमन्यस्व सत्याशीरिह मन इति निरुद्धस्य दक्षिणात्पदात्पाँ सूनपाददीत । तद्यः पुरस्ताद्ग्राम्यवादीव स्यात्तस्मिन्सभाया-मुपपिष्टेऽभिवातं पाँ सून्ध्वँ सयेयुः ११ प्रेत मरुतः स्वतवस एना विश्पत्यामुँ राजानमभीति ग्राम्यवादिनो गृहाद्व्रीहीनाहृत्य त्रेधा तान्विचिनुयाद्ये कृष्णास्तान्कृष्णाजिन उपनह्य निदध्या द्ये शुक्लास्तमादित्यं घृते चरुं निर्वपेत् १२ आदित्यँ सँ स्थाप्य येभ्योऽधि विचिनुयात्तानुदङ्परेत्य वल्मीकवपामुद्रुज्य यदद्य ते घोर आसन्निति जुहोति १३ प्रत्येत्य वारुणेन यजेतान्ततो धारयद्वत्या १४ तासामेह्यूषु ब्रवाणि त इमँ यज्ञमिति हूतवन्तावाज्यभागौ १५ त्यान्नु क्षत्रियान्येभ्यो मातेति हविषः १६ नित्ये सँ याज्ये १७ धारयद्वत्याँ वार्त्रघ्नः कल्पः १८ धारयन्त आदित्यास इति द्वे हविषः १९ 5.1.८

सौर्यं घृते चरुं निर्वपेच्छुक्लानाँ व्रीहीणां ब्रह्मवर्चसकामः १ उद्वा-सयञ्शातमानिकौ रुक्मौ राजतमधस्तात्कुर्याद्धरितमुपरिष्टात् २ प्रयाजेप्रयाजे त्रियवं कृष्णलं जुहोति ३ सौमारौद्रं तन्त्रम् ४ तत्सूर्यस्य भद्रा अश्वा इति हविषः ५ शतकृष्णलायां चत्वारिचत्वारि कृष्णलान्यवदानमेकं प्राशित्रमे-कमवान्तरेडा ६ चरुं ब्रह्मणे परिहरति ७ निश्चूष्य भक्षानुपयछन्ति ८ जीवितवान्कल्पः ९ हिरण्यगर्भो यः प्राणत इति हविषः १० बार्हस्पत्यं चरुं निर्वपेत्पुरोधाकामः ११ तस्या ग्रामकामं तन्त्रम् १२ ऐन्द्रा बार्हस्पत्यस्याम्नाते १३ बार्हस्पत्यं चरुं निर्वपेत्पयसि ग्रामकामः पशुकामो वा १४ बहुपुष्टस्य गृहात्क्षीरमाहृत्य स्वासां च गवां प्रणीतोदकेन सँ सृज्य चरुँ श्रपयति १५ ब्राह्मणस्पत्यं चरुं निर्वपेत्संग्रामं जिगीषन्सेनयोः संदृश्यमानयोः १६ उद्बर्हिः प्रस्तर इषुणां बाणवन्तः परिधयः पत्त्रतो मूलानि १७ प्रस्तरमनुप्रह-रन्पात्र्! यामुपादधीत १८ ब्राह्मणस्पत्यं चरुं निर्वपेद्यत्र कामयेत ब्रह्मबलँ स्यादिति १९ बृहस्पतिः प्रथमं जायमान इत्यष्टौ हविषाम् २० न बृहत्या वषट्करोति २१ अनुवाक्यायाश्चत्वार्यक्षराणि याज्यामभ्यत्यूहति २२ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ध्न। उप प्रयन्तु मरुतः सुदानवा इन्द्र प्राशोम् ॥ इत्यन्वाह ॥ भवा सचाग्निरुक्थ इति यजति २३ गार्मुते बृहस्पते जुषस्व न एवा पित्र इति बार्हस्पत्यस्य । सौमापौष्णस्याम्नाते २४ प्राजापत्यमधिश्रित्य प्राक्पर्यग्निकरणाद्गार्मुते गोमूत्रस्याश्चोतयेत् २५ वास्त्वभयः कणिकः २६ प्रायश्चित्तिः कल्पः २७ नमस्ते रुद्र मन्यव इमा रुद्रा येति हविषः २८ निषादस्थपतेरिष्टिः २९ आम्नाता दक्षिणा ३० राजा परमेष्ठिकामः परमेष्ठिने द्वादशकपालं निर्वपेत् ३१ प्राक्स्विष्टकृतोऽधिज्यं धनुस्तिस्रश्चेषूरग्निष्टे तेज इति यजमानाय प्रयछति । सा दक्षिणा ३२ वैश्वदेवं द्वादशकपालं निर्वपेद्भ्रातृव्यवान् ३३ आज्यभागाभ्यां प्रचर्य बर्हिषि पुरोडाशं निधाय स्फ्येनेदमहं मां चामुं च व्यहामीति यं द्विष्यात्तस्य नाम गृह्णीयाद्बर्हिष्यवसन्नँ स्फ्ये च श्लिष्टं तद्विष्णव उरुक्रमायावद्येत् ३४ तं पुनः समूहेदिदमहं मां चामुं च समूहामीति योऽस्य प्रियः स्यात्तस्य नाम गृह्णीयादनावाह्य पूर्व ँ! विष्णुमुरुक्रमँ यजेत् ३५ इन्द्रा ण्यै चरुं निर्वपेत्सेनायामुत्तिष्ठन्त्यामिध्मे बल्बजानुपसंनह्य ३६ श्रीकामस्य भूतिकामं तन्त्रम् ३७ को अद्धा वेदेति दश हविषाम् ३८ 5.1.९

अग्नये वसुमत इति चतुर्हविषः संज्ञानी १ य इछेत्समानं मा श्रेष्ठिभिः संमन्येरन्निति स एतया यजेत २ तस्या ग्रामकामं तन्त्रम् ३ समवदाय प्रचरति ४ अग्नये वसुमते सोमाय रुद्र वत इन्द्रा य मरुत्वते वरुणा-यादित्यवतेऽनुब्रूहीत्यनुवाचयति ५ आश्राव्याग्निँ वसुमन्तँ सोमँ रुद्र वन्तमिन्द्रं मरुत्वन्तँ वरुणमादित्यवन्तँ यजेति प्रेष्यति ६ अग्नि प्रथमः समग्निरिति हविषः ७ संज्ञात एवैन्द्रे ण यजेत ८ संज्ञानं नो दिवेत्येताभिरुभयोः प्राक्स्विष्टकृतो जुहोति ९ आग्नेयमष्टाकपालमिति चतुर्हविषा हिरण्ये नष्टे यजेत १० रयिमन्तावाज्यभागौ ११ अग्ने दा इत्यष्टौ हविषाम् १२ सनिमत्यौ सँ याज्ये १३ विन्देतैव पुनर्यजेत १४ राजयक्ष्मगृहीतोऽमावास्यायामाचमनान्तं कृत्वान्यदिध्माबर्हिः संनह्य निशि वैश्वदेवेन यजेत १५ प्रायश्चित्तिः कल्पः १६ पूर्वापरमिति द्वे हविषः १७ यथादित्या इति प्राक्स्विष्टकृतो जुहोति १८ इन्द्रा य राज्ञ इति त्रिहविषर्द्धिरुत्तरउत्तरः पुरोडाशो वर्षीयान् १९ तस्या ग्रामकामं तन्त्रम् २० प्राच्यां दिशीति तिस्रो हविषाम् २१ इन्द्रा य राज्ञेऽनुब्रूही प्रथमामन्वाहेन्द्र ँ! स्वराजानँ यज मध्यमया यजति २२ इन्द्रा य स्वराज्ञे ऽनुब्रूही मध्यमामन्वाहेन्द्र मधिराजानँ यज उत्तमया यजति २३ इन्द्रा याधिराजा-यानुब्रूह्येतामेवान्वाहेन्द्र ँ! राजानँ यज पूर्वया यजति २४ यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च २५ तेजस्कामस्य भूतिकामं तन्त्रम् २६ उत्तरा पशुकामस्य २७ आ यस्मिन्निति हविषोश्चतस्रः २८ आर्कवतस्योत्तरः २९ इन्द्रा यार्कवत इति चतस्रः ३० निरुद्धस्य हूतवन्तावाज्यभागौ ३१ नित्ये सँ याज्ये ३२ वशा दक्षिणा ३३ यः कामयेत परजनपदे म ऋध्येतेति । तस्या ग्रामकामं तन्त्रम् ३४ गतश्रीः श्रियो न व्यच्येयेति यजेत ३५ प्रायश्चित्तिः कल्पः ३६ यः कामयेत बहुदक्षिणेन यज्ञेन यजेयेति । तस्याः पशुकामं तन्त्रम् ३७ इन्द्रा य घर्मवत इति चतुर्हविः ३८ आ ते महो यो जात एवेति मनस्वतः । आम्नात इतरेषाम् ३९ इन्द्रा याँ होमुच इति सप्त ४० तृतीयया ज्येष्ठः कुलीनः संपन्नो यजेत ४१ द्वयोः प्रायश्चित्तिः कल्पो । ग्रामकामं तन्त्रमेकस्याँ । वार्त्रघ्न उत्तरासाम् ४२ विवेष यदिति चतुर्दश हविषाम् ४३ ऐन्द्र मेककपालमिति सप्त ४४ इन्द्रा य वज्रिण इति त्रिहविर्यस्य भ्रातृव्यः सोमेन यजेत ४५ सुत्येष्टिँ संदध्यात् ४६ हूतवन्तौ पूर्वयोर्वार्त्रघ्न उत्तरासाम् ४७ अर्वावतो न आगहीति चतुर्दश हविषाम् ४८ इन्द्रं नर इति त्रयोदशकपाले प्राक्स्विष्टकृतो जुहोति ४९ इन्द्रा य मन्युमत इति तिस्रः ५० यं जीवग्राहं गृह्णीयुस्तँ विकृन्तेयुः ५१ य इछेदाढ्योऽनुपवादः स्यामिति स यक्ष्यमाणः सँ वत्सरं मन इति न ब्रूयात् ५२ आ ते महो यो जात एवेति चतस्रो हविषाम् ५३ पूर्वे प्रथमोत्तमयोः ५४ यस्य सांनाय्यं चन्द्र मा अभ्युदियाद्वैकृतीभ्यो निरुप्य तण्डुलाँ स्त्रेधा विभजेत् ५५ तूष्णीं प्रातर्दोहं पिष्टेषु पिष्टचरुम् ५६ शृते विभज्य प्रचरति ५७ प्रायश्चित्तिः कल्पः ५८ अग्ने दा दा नो अग्न इत्याग्नेयस्य ५९ किमित्ते विष्ण इत्युत्तरयोश्चतस्र । उत्तरपूर्वयोः ६० पशुकामोऽमावास्यायामिष्ट्वा तूष्णीँ सर्वान्वत्सानपाकरोति ६१ इडामग्न इति षड्ढविषाम् ६२ आग्नेयमष्टाकपालमिति त्रिहविः ६३ उत्तमायां गिरिमुप-निपीड्य यजेतापो वा ६४ सोमवामिनः प्रायश्चित्तिः कल्पः ६५ त्वा युजा तव तत्सोमेति द्वे हविषः ६६ आम्नातँ श्रयणमाम्नातँ श्रयणम् ६७ 5.1.१०
इतीष्टिकल्पे प्रथमोऽध्यायः

आग्नेयमष्टाकपालं निर्वपेन्मैत्रावरुणीं पयस्यां । तस्याः समानदेवतमेकादशकपालं द्वादशकपालँ वा । तूष्णीमुपचरिताँ श्चै-ककपालान् १ सिद्धमा प्रचरणात् २ आग्नेयेन प्रचर्योत्तरं पुरोडाशमाभिक्षया प्रछाद्य तां चतुर्धा व्युदूहति या वां मित्रावरुणा ओजस्येतिप्रभृतिभिः प्राचीनं प्रथमं प्रदक्षिणं ब्राह्मणस्येन्द्रा वरुणाविति राजन्यस्याग्निवरुणाविति वैश्यस्य । समवदाय प्रचरत्युपस्तरणाभिघारणैः संपातमेककपालाञ्जुहोति यस्ते राज-न्वरुण देवेष्वन्ने द्विपात्सु चतुष्पात्सु पशुष्वोषधीषु वनस्पतिष्वप्सु पृथिव्यां दिक्षु यस्ते राजन्वरुणेति सर्वत्रानुवजति ३ या वां मित्रावरुणा ओज-स्येतिप्रभृतिभिः समुह्य स्विष्टकृते समवद्यतीडायै च ४ यथाकामं तन्त्रम् ५ इन्द्रा वरुणा सम्राडित्यैन्द्र वारुणस्य ६ वैश्वदेवं चरुं निर्वपेद्भ्रातृव्यवान् ७ नवनीतेन श्रपयति ८ विश्वाहेन्द्र इति द्वे हविषः ९ एतया ग्रामकामो यजेत १० सर्वेषां ग्रामिणां गृहादाज्यमाहृत्य चरुं श्रपयति ११ सिद्धमा परिधीनां परिधानात् १२ परिधीननुमन्त्रयते ध्रुवोऽसीति मध्यममुग्रोऽसीति दक्षिणम-भिभूरसीत्युत्तरं ॥ परिभूरसीत्याहवनीयँ सूरिरसीत्यादित्यम् १३ सिद्धमोद्वासनात् १४ शुक्त्याकृत्यामनपात्रं मृन्मयं दारुमयँ वा तस्मिँ श्चरो-रवस्रावयति १५ आमनस्य देव ये सजाताः समनस इतिप्रभृतिभिरामनपात्रेण प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति १६ कुत्राचिदिति सँ याज्ये १७ पृषती गौर्धेनुर्दक्षिणा १८ यावतोऽश्वान्प्रतिगृह्णीयात्तावतश्चतुष्कपालान्वारुणान्निर्व-पेदेकं चाध्वपोनप्त्रीयं चरुम् १९ यस्ते राजन्वरुण गायत्रछन्दा इतिप्रभृतिभिः प्राक्स्विष्टकृतश्चतस्र आतीर्जुहोति २० एवँ यदि पुनः प्रतिग्रहीष्यन्स्यादय च पुनः प्रतिगृह्णीयादर्धान्वारुणान्निर्यपेत्सौर्यवारुणानर्धान् २१ युक्ष्वाधिकः सौर्यवारुणानामित्यपोनप्त्रीयः २२ समानमन्यत् २३ एकविँ शतिः सामि-धेनीः २४ पृथुपाजास्तँ सबाध इति षड्धाय्याः २५ प्रायश्चित्तिः कल्पः २६ आम्नाते वारुणानाम् २७ यदद्य सूर्येति सौर्यवारुणानाम् २८ उपेम-सृक्षीत्यपोनप्त्रीयस्य २९ उत्तराभ्यामप्सु जुहोति ३० 5.2.१
 
आमयाव्यायुष्कामेष्ट्या यजेत १ आग्नावैष्णवमेकादशकपालमिति त्रिहविः पूर्वेद्युः पञ्चहविरपरेद्युः २ तस्यां प्राक् स्विष्टकृतः काँ स्ये चमसे वा पञ्चगृहीतं गृह्णाति ३ हिरण्यं बद्ध्वा दर्भेणाग्नेरायुरसीति पञ्चगृहीतेऽवदधाति ४ इन्द्र स्य प्राणोऽसीति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामन्प्रतिपरिक्रम्य पञ्चमेन मध्ये ५ यन्नवमैदिति पानाय घृतमानीय हिरण्यमुद्धरति पावमानस्येति तृतीयमात्रं बृहता त्वेति द्विभागमहुग्नेत्युद्धृत्य तीरे निदधाति ६ अग्रेणाहवनीयं पर्याहृत्य तेजोऽसीति यजमानाय प्रयछति ७ इदँ वर्च इति यजमानः प्रतिगृह्णाति ८ हिरण्यमभिव्यादाय निर्धयन्पिबति ९ प्रक्षाल्येममग्न इति यजमानाय बध्नाति १० अग्निरायुरिति ब्रह्मणो हस्तमालभ्य सर्व ऋत्विजः पर्याहुर्ब्रह्मा यजमानस्य ११ दक्षिणाकाले दशतं ददाति १२ जीवितवान्कल्पः १३ अग्न आयूँ ष्यायुर्दा देवेति दश हविषाम् १४ आग्नेयमष्टाकपालमिति चतुर्हविः पञ्चहविर्वा य इच्छेत्प्रजननेन मे पशवो बहवः स्युरिति १५ अथ चेदुपनमेत पुरस्तात्सँ सृष्टस्येन्द्रा यैकादशकपालं निर्वपेत्प्राजापत्यँ सँ सृष्टम् १६ उद्वासनवेलायां काँ स्ये चमसे वोपस्तीर्य दधि मधु घृतं धाना उदकं पवित्रान्तर्हित आनयति १७ आ नो अग्ने सुचेतुना नो अग्ने रयिं भरेति दश हविषाम् १८ अग्नये भ्राजस्वत इति त्रिहविश्चक्षुष्कामस्य १९ शुक्ला व्रीहयो भवन्ति श्वेतानां गवामाज्यं पयसि चरुः २० ब्रह्मभागयजमानभागाभ्याँ सह सौर्यं चरुं ब्रह्मणे परिहरति २१ हुते समिष्टयजुषि सौर्यं चरुम् २२ चतस्रः पिण्डीः कृत्वा सौरीभिर्हस्त आदधाति २३ ताः प्राश्य यजमानभागं प्राश्नाति २४ उदग्ने शुचयस्तवायमग्निरिति चतस्रो हविषाम् २५ पूर्वे प्रथमोत्तमयो-रादानीया उत्तराः २५ 5.2.२

सर्वपृष्ठया भूतिकामो यजेताभिशस्यमानो वा १ द्वादश कपालानि प्रयुनक्ति २ सिद्धमा निर्वपणात् ३ इन्द्रा य राथंतरायेन्द्रा य बार्हतायेन्द्रा य वैरूपायेन्द्रा य वैराजायेन्द्रा य रैवतायेन्द्रा य शाक्वरायेत्येकैकस्यै देवतायै चतुरश्चतुरो मुष्टीन्निर्वपति सर्वा वा देवता अनुहृत्य चतुर एव मुष्टीन् ४ सिद्धमोपधानात् ५ उत्तानानि कपालान्युपदधाति । तत्स्विच्चरुः ६ सिद्धमा प्रचरणात् ७ मध्यमस्य पूर्वार्धादवदाय पूर्वार्धाच्चेन्द्रा य राथंतरायानुब्रूहि अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमोम् ॥ इत्यन्वाह ८ इन्द्रं बार्हतँ यज ॥ ये यजामह इन्द्रं बार्हतम् ष्ट्व। न्द्र तस्थुषस्त्वामिअद्धि हवामहे साता वाजस्य कारवः । त्वाँ वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वता वा ॥ इति यजति ९ प्रतिपरिकृष्याभिपरिकर्षन्प्रद-क्षिणमुत्तराभ्योऽवद्यति १० इन्द्रा य बार्हतायानुब्रूहि त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वाँ वृत्रेष्विन्द्र सत्पतिं नरस्त्वां कोम् ॥ इत्यन्वाह ११ इन्द्र ँ! राथंतरँ यज ॥ ये यजामह इन्द्र ँ! राथंतरम् ष्ठास्वर्वत अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषा वा ॥ इति यजति १२ इन्द्रा य वैरूपायानुब्रूह्यापप्राथेत्यन्वाह १३ इन्द्र ँ! वैराजँ यज ॥ बोधा सु म इति यजति १४ इन्द्रा य वैराजायानुब्रूह्येतामेवान्वाह १५ इन्द्र ँ! वैरूपँ यजापप्राथेति यजति १६ इन्द्रा य रैवतायानुब्रूहि ॥ रेवतीर्न इत्यन्वाह १७ इन्द्र ँ! शाक्वरँ यज ॥ प्रो ष्वस्मा इति यजति १८ इन्द्रा य शाक्वरायानुब्रूह्येतामेवान्वाह १९ इन्द्र ँ! रैवतँ यज । पूर्वया यजति २० यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च २१ प्रतिपरिकृष्याभिपरि-कर्षन्स्विष्टकृते समवद्यतीडायै च २२ यथाकामं तन्त्रम् २३ 5.2.३

ऐष्टिक्या सौत्रामण्या यजेत सोमातिपवितो राजसूयेनाभिषिषिचानो भूतिकामो ज्योगामयावी वा १ सीसेन क्लीबात्परिश्रिते सुराद्र व्यं क्रीणाति नग्नहुव्रीहि-यवगोधूमशष्पाणि २ सुरासोमविक्रयिन्नेतेन ते सीसेन सुरासोमान्क्री-णानीत्युक्त्वा क्रीणाति ३ स्वाद्वीं त्वा स्वादुनेति संदधाति ४ सोमोऽस्यश्विभ्यां पच्यस्वेत्यभिमृशति ५ श्वः सुरा जनितेति पशुबन्धायोपवसति ६ सिद्धमा वेदिकालात् ७ वेदिकाले प्रतिप्रस्थाता दक्षिणतो वेदिरूपं खरं करो-त्युत्तरतोऽध्वर्युः पयोग्रहेभ्यो ह्रसीयाँ सम् ८ अग्नी प्रणयतः ९ दक्षिणतो दक्षिणाग्नेः प्रतिप्रस्थाता खरादुपयमनीः कृत्वावोक्ष्य पूर्वार्धे खरस्य सादयति १० पाशुकानि पात्राणि प्रयुनक्ति । दक्षिणस्मिन्खरे प्रतिप्रस्थाता त्रीन्मा-र्त्तिकानुपयामान्वालं द्रो णं शतातृण्णां त्रीणि वायव्यान्युत्तरस्मिन्नध्वर्युः शष्पपवित्रे त्रीणि वायव्यानि ११ आज्यं पयश्चाभ्युदाहरति १२ वेद्यामाज्यँ सादयति खरे पयः १३ सुराकलशं प्रतिप्रस्थातोत्करदेश आग्नीध्रस्य मूर्धनि सादयित्वापरेण विहारं दक्षिणातिक्रम्य स्वस्मिन्खरे सादयति १४ सिद्धमाज्यग्रहेभ्यः १५ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति १६ सिद्धमाज्यानाँ सादनात् १७ द्रो णे वालँ वितत्य प्रतिप्रस्थाता पुनातु ते परिस्रुतमिति सुरामतिपावयति १८ कुविदङ्ग यवमन्त इति गृह्णीतो ऽध्वर्युः पयोग्रहानध्यधि शष्पपवित्रे धारयमाण आश्विनँ सारस्वतमिन्द्रा य सुत्राम्णे १९ यथादेवतमुपयामसादनं च २० उपयामगृहीतोऽस्यछिद्रा ं! त्वाछिद्रे णेति प्रतिप्रस्थातोपयामेषु सुराग्रहान् २१ कुवलसक्तुभिराश्विनँ श्रीत्वा सादयति कर्कन्धुसक्तुभिः सारस्वतं बदरसक्तुभिरैन्द्रं यूपावटप्रभृति सिद्धमोपाकरणात् २२ आश्विनमजमुपाकरोति सारस्वतीं मेषीमैन्द्र मृषभम् २३ सिद्धमा मार्जनात् २४ उपयामान्वायव्येष्ववनीयान्तराग्नी ग्रहानादायावतिष्ठन्ते दक्षिणैः सुराग्रहान्सव्यैः पयोग्रहान्पूर्वो ऽध्वर्युरपरः प्रतिप्रस्थातापरो यजमानः २५ अश्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सोमानाँ सुराम्णामनुब्रूहीत्यनुवाचयति २६ आश्राव्या श्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सोमान्सुराम्णः प्रस्थितान्प्रेष्येति प्रचरति २७ वषट्कृतानुवषट्कृते हुत्वा ध्यानानि ध्यायति सिँ हयोरिमँ यश आगछत्वित्यध्वर्युर्व्याघ्रयोरिति प्रतिप्रस्थाता वृकयोर्मामिति यजमानः २८ मुख्ययोः संपातानवनीयाग्रेणाग्नी पर्याहृत्य दक्षिणतो यजमानो भक्षयति यदत्र शिष्टमिति पयोग्रहान्नाना हि वामिति सुराग्रहानवघ्रेण सुरापः २९ द्वे स्रुती इतिप्रभृतिभिः प्राक् स्विष्टकृतश्चतस्र आहुतीर्जुहोति ३० प्रतिप्रस्थाताध्यधि दक्षिणमग्निँ शतातृण्णामवस्थाप्य सुराशेषमानीय त्वँ सोम प्रचिकित इतिप्रभृतिभिर्द्वादशभिः क्षरन्तीमनुमन्त्रयते तिसृभिस्तिसृभिरेकैको दक्षिणतो ब्रह्मा पश्चाद्यजमान उत्तरतोऽध्वर्युः पुरस्तात्प्रतिप्रस्थाता ३१ एकादश-कपालान्पशुपुरोडाशान्निर्वपतीन्द्रा य सुत्राम्णे सवित्रे वरुणाय ३२ ऋते स्विष्टकृतः पशुभिः प्रचर्य पशुपुरोडाशैः प्रचरत्यैन्द्रे ण प्रथमं । पशूनां पशुपुरोडाशानां च स्विष्टकृते समवद्यतीडायै च ३३ यथाकामं तन्त्रम् ३४ मार्जयित्वा वडबा दक्षिणा ३५ सिद्धः पशुबन्धः ३६ पशोर्होत्रमाम्नातम् ३७ सुरापयोलिप्तान्यप्सु प्रहरति ३८ युवँ सुराममिति ग्रहाणामनुवाक्या ३९ होता यक्षदश्विनाविति प्रैषः ४० पुत्रमिव पितराविति याज्या ४१ सोमानाँ सुराम्णामग्ने वीहीत्यनुवषट्करोति ४२ इन्द्र ः! सुत्रामा तस्य वयं तत्सवितुर-चित्तीमं मे वरुण तत्त्वा यामीति पशुपुरोडाशानाम् ४३ 5.2.४

द्वादशरात्रं तपस्तप्त्वा त्रैधातव्यया यजेत त्रिरात्रोपेप्स्यागूर्त्यभिचरन्वा १ द्वादश कपालानि प्रयुनक्ति २ सिद्धमा निर्वपणात् ३ ऐन्द्रा वैष्णवान्व्रीहीन्निरुप्य यवान्निर्वपति ततो व्रीहीन् ४ सिद्धमाधिश्रयणात् ५ व्रीहिमयमधिश्रि-त्यापर्यग्निकृतँ श्रपयित्वा तस्मिन्वर्षीयाँ सँ यवमयमधिश्रित्यापर्यग्निकृतँ श्रपयित्वा तस्मिन्वर्षिष्ठँ व्रीहिमयमधिश्रित्य पर्यग्निं करोति ६ सिद्धमोद्वासनात् ७ अभिघार्योत्तरावुपरिष्टाद्धारयन्नधरमभिघार्योद्वास्या-लंकरोति ८ आधायोत्तरौ सर्वेषामतिघातमवद्यति हविराहुतिस्विष्टकृदिडेभ्य । एकस्य भक्षान् ९ दक्षिणाकाले सहस्रं दक्षिणाकाले तिस्रो धेनवस्त्रीणि हिरण्यानि त्रीणि तार्प्याण्यन्यत्सहस्रादागूर्तिनोऽभिचरतो वा दक्षिणा १० अग्ने वाजस्य गोमत इति पञ्च धाय्या जगती षष्ठी ११ अग्ने त्री ते वाजिना त्री षधस्थेति त्रिष्टुभा परिदधाति १२ त्रिरग्निर्बलभित्त्रिरह्न इत्याज्यभागौ १३ सँ वां कर्मणेति द्वे हविषः १४ त्रीण्यायूँ ष्यग्निरस्मीति सँ याज्ये १५ वार्त्र-घ्नोऽभिचरतः १६ इन्द्रा विष्णू दृँ हिताः शम्बरस्येति द्वे हविषः १७ पुत्रः सोमेन यजेत १८ पार्जन्यं चरुं निर्वपेद्वृष्टिकामः १९ पर्जन्याय प्रगायतेति द्वे हविषः २० आग्नेयमष्टाकपालमिति त्रिहविरधिश्रयणात्प्रभृति सँ सृज्याहुतीश्च विद्मा ते अग्न इति द्वे हविषोश्चतस्रो यस्तस्तम्भेति षष्ठ्यौ २१ 5.2.५

राजा पुरोहितो वा कारीर्या वृष्टिकामो यजेत १ कृष्णमाछाद्य पूर्वाह्णे व्रतमुपै-ति २ वैतसमिध्ममाज्यं मधु करीरसक्तून्कृष्णाजिने पश्चादाहवनीयस्योप-सादयति ३ अन्वारब्धे यजमाने वाचयन्पुरोवातेतिप्रभृतिभिरिष्टौ वातहो-माञ्जुहोति ४ मान्दा वशा इति मधुना करीरसक्तून्संनीय चतस्रः पिण्डीः कृत्वा कृष्णाजिने निदधाति ५ वृष्णो अश्वस्य संदानमसीति श्यावस्याश्वस्य संदानमनुमन्त्रयते ६ वृष्ट्यै त्वोपनह्यामीति कृष्णाजिने पिण्डीरुपनह्यति ७ देवा वसव्या इति पूर्वार्धे गधाकर्णे प्रतिमुच्याह्नस्तृतीयं काङ्क्षेत् ८ यदि वर्षेदुत्तराभ्यामपरयोः प्रतिमुच्येष्टिं निर्वपेत् ९ न चेद्वर्षेद्देवाः शर्मण्या इति मध्यमे प्रतिमुच्याह्न उत्तरार्धं काङ्क्षेत् १० यदि वर्षेदुत्तमेन पश्चार्धे प्रतिमुच्येष्टिं निर्वपेत् ११ न चेद्वर्षेद्देवाः सपीतय इति प्रतिमुच्याह्नः शेषं काङ्क्षेत् १२ वृष्टे सद्यो निर्वपेत् १३ यदि न वर्षेत्तत्रैव वसेयुः १४ श्वोभूतेऽग्नये धाम-छदेऽष्टाकपालं निर्वपेन्मारुतँ सप्तकपालँ सौर्यमेककपालम् १५ उद्वास-नवेलायां काँ स्ये चमसे वोपस्तीर्य पिण्डीरलंकरोति १६ प्राक् स्विष्टकृतः पिण्डीमवदाय दिवा चित्तम इति निगद्य देवा वसव्या इति जुहोत्यायर इति निगद्य देवाः शर्मण्या इति द्वितीयामुदीरयतेति निगद्य देवाः सपीतय इति तृतीयाँ ॥ सृजा वृष्टिं दिव इत्यप्सु चतुर्थीम् १७ ये देवा दिविभागाः स्थेति बर्हिषि कृष्णाजिनमवधूनोति १८ रमयत मरुतः प्रेतँ वाजिनं मनोजवसँ वृषणँ सुवृक्तिम् । येनेदमुग्रमवसृष्टमेति तमश्विना परिधत्तं स्वस्तये ॥ इत्युत्तरतो वार्षिकँ वातमनुमन्त्रयते १९ कृष्णं नियानमिति षट्त्रिहविषाम् २० आग्निमारुतं तन्त्रम् २१ उत्तमया सौर्यमभिजुहोति २२ सैषा कारीरी नामेष्टिर्य एतया यजेत सँ वत्सरं करीराणां नाश्नीयादिति व्रतम् २३ 5.2.६

राजसूयात्काम्यानां निर्हारः १ बिभ्यदादित्येभ्यो भुवद्वद्भ्यो घृते चरुः २ अर्वाञ्चो अद्येति द्वे हविषः ३ आग्रायण । वैराजः कल्पः ४ अग्न इन्द्र श्च दाशुषो याभ्याँ स्वरजनन्नित्याग्नीन्द्र स्य ५ विश्वे देवा ऋतावृधो विश्वे देवासो अस्रिध इति वैश्वदेवस्य ६ द्यावा नः पृथिवी प्र पूर्वजे इति द्यावापृथिवीयस्य ७ सोम यास्ते मयोभुवो या ते धामानिति सौम्यस्य ८ शुनासीर्ये चत्वारः ९ कामः पशुकामान्नकामयोर्वर्षस्योदकार्थे १० द्वाविन्द्रुतुरीये ११ देविकासु चत्वारः १२ अन्वद्य नो अनुमतिरन्विदनुमत इति दश हविषाम् १३ आश्विनं द्विकपालँ स्वस्तिकामः पूर्वाह्णे निर्वपेत् १४ प्रायश्चित्तिः कल्पः १५ प्रातर्यजध्वमश्विनेति द्वे हविषः १६ त्रिषँ युक्तेन यज्ञकामो यजेतोत्तरेण पशुकामः १७ इन्द्रा नु पूषणा यन्निर्णिजेत्यैन्द्रा पौष्णस्य १८ वैश्वानरवारुणेन यो ज्योगामयावी यजेत १९ यस्य राष्ट्रँ शिथिरमिव स्यात्तमेतेन याज-येन्मैत्राबार्हस्पत्येन २० देवसुवाँ हविर्भिरिष्टिः सर्वकामो यजेत २१ प्राक् स्विष्टकृत आज्यस्य वाजप्रसव्यँ हुत्वाभिषिञ्चति २२ त्वमग्ने बृहद्वय इति षोडश हविषाम् २३ दिशामवेष्टिभिरन्नाद्यकामो यजेत २४ वैराजः कल्पः २५ सत्यदूतहविर्भिः स्वस्तिकामो यजेत २६ प्रायश्चित्तिः कल्पः २७ य इमा विश्वा जातानीति षड्ढविषाम् २८ 5.2.७

अथ हौत्रम् १ यथा सामिधेन्यस्तथाग्निप्रणयनीया यूप्या अग्निमन्थनीयास्तथा मैत्रावरुणस्य पर्यग्निकरणँ स्तोक्या मनोतासूक्तमनुवाक्या २ प्रैषं कर्तृप्रत्य-यमन्वाह ३ मैत्रावरुणचोदितो होता यजेत् ४ प्रणीयमानाय प्रेषितः प्र देवमित्यनूच्या यमु ष्येत्युत्थाया यमग्निरिति गछन्नुत्तराँ वेदिश्रोणिमपरेण तिष्ठन्नूर्णावन्तमित्यर्धर्चे काङ्क्षेत् ५ निहते शेषमुक्त्वा त्वं दूत इति परिदधाति ६ उपविशेत् ७ आसीनो यूपायाज्यमानाय प्रेषितोऽञ्जन्ति त्वामिति तृतीयस्यानुवचनस्यार्धर्चे काङ्क्षेत् ८ उच्छ्रियमाणाय प्रेषितो यदूर्ध्वं उञ्श्र-यस्वेति संतत्य समत्रिणं दहेति काङ्क्षेत् ९ परिवीयमाणाय प्रेषितः कृधी न इत्यनूच्य युवा सुवासा इति परिधायावतिष्ठेत् १० मथ्यमानाय प्रेषितः सिद्धँ यथा वैश्वदेवे ११ सप्तदश सामिधेन्यः १२ सिद्धमावाहनात् १३ न पशुपुरोडाशाय । प्रागाज्यपेभ्यो वनस्पतिम् १४ आज्यपादि सिद्धम् १५ तीर्थेन मैत्रावरुणोऽग्रेण होतारमपरेण कर्तारं दक्षिणाँ वेदिश्रोणिमपरेण तिष्ठन्नवक्रोऽविथुरो भूयासं फलग्रहिरसि फलग्रहिरहं त्वया साक्षादृध्या-समिति बाहुभ्यां दण्डं परिगृह्य तेन वेदिमवष्टभ्य दक्षिणेऽँ! से प्रतिष्ठाप्य प्रह्वस्तिष्ठन्संप्रैषं काङ्क्षेत् १६ समिद्भ्यः प्रेषितो होता यक्षदग्निँ समिधेति दश प्रैषाः १७ समिद्धो अद्य मनुषो दुरोण इति दशभिर्होताप्रीभिर्यजेत् १८ उभावनवानन्तौ व्यवानन्तौ वा १९ वामस्यगोपाँ स्यादमूरोदेवेभ्यः श्रयन्तां कृण्वानेप्रचेतसातन्वताँ यशोधां नरो हव्यसूक्तीनामिति प्रैषेषु व्यवसेत् २० पर्यग्नये क्रियमाणाय प्रेषितोऽग्निर्होता न इति तिस्रः २१ उपप्रेष्येत्युक्तेऽजै-दग्निरिति मैत्रावरुणो दैव्याः शमितार इति होता २२ अस्ना रक्षः सँ सृजतादित्युपाँ शु ॥ वनिष्ठुमस्य मा राविष्टेत्युच्चैः २३ अध्रिगो३ इति परिदध्यात् २४ अध्रिगुश्च विपापश्चेत्युपाँ शु जपति २५ स्तोकेभ्यः प्रेषितो जुषस्व सप्रथस्तममिति षट् २६ स्वाहाकृतिभ्य प्रेषितो होता यक्षदग्निँ स्वाहेति प्रैषः २७ सद्यो जात इत्यृचा होता यजेत् २८ वान्नर्त्रावाज्यभागौ सप्रैषौ २९ अग्ने नयेति षडर्च ँ! वपायाः पशुपुरोडाशस्य पशोस्तिस्रः पूर्वाः पूर्वाः पुरोनुवाक्या उत्तरोत्तरा याज्या इत्युक्तः षडर्चधर्मः ३० अथैन्द्रा ग्नस्य शुचिं नु स्तोमँ श्नथद्वृत्रमुभा वामिन्द्रा ग्नी प्र चर्षणिभ्या आ वृत्रहणा गीर्भिर्विप्र इत्युक्तः षडर्चधर्मः ३१ वपायै प्रेषितः प्रथमामनूच्य होता यक्षदिन्द्रा ग्नी छागस्य वपाया इति प्रैषो । द्वितीया याज्या ३२ पुरोडाशाय प्रेषि-तस्तृतीयामनूच्य होता यक्षदिन्द्रा ग्नी पुरोडशस्येति प्रैषश्चतुर्थी याज्या ३३ इडामग्न इति व्यक्तस्यानुवाक्याप्रैषो ॥ ऽग्निँ सुदीतिमिति याज्या ३४ सिद्ध इडोपहवः ३५ मनोतायै प्रेषितस्त्वँ ह्यग्ने प्रथमो मनोतेति त्रयोदश ३६ हविषे प्रेषितः पञ्चमीमनूच्य होता यक्षदिन्द्रा ग्नी छागस्य हविष इति प्रैषः । षष्ठी याज्या । तस्या अर्धर्चे वसाहोमं काङ्क्षेत् ३७ वनस्पतये प्रेषितो देवेभ्यो वनस्पत इत्यनुवाक्याप्रैषो ॥ वनस्पते रशनयेति याज्या ३८ स्विष्टकृते प्रेषितः पिप्रीहि देवानित्यनुवाक्याप्रैषो ॥ ऽग्ने यदद्येति याज्या ३९ सिद्ध इडोपहवः ४० अनुयाजेभ्यः प्रेषितो देवं बर्हिरित्येकादशीनुयाजाः ४१ तेषामाद्यवसानैर्होता यजेत् ४२ उभावुत्तममनुद्र वेयाताम् ४३ सूक्तवाकाय प्रेषितोऽग्निमद्येति मैत्रावरुणः सूक्ता ब्रूहीति विरम्यातिप्रणीते तूष्णीं दण्डम-वदधाति ४४ शिष्टँ होतुः ४५ 5.2.८

पशुबन्धे देवतायजमानपशुवाचिनामेकवचनद्विवचनबहुवचनानि १ त्रीणि-त्रीणि स्वशब्दानि पुँ सि पूर्वाणि पराणि स्त्रियाः । स्त्रीपुँ सोः समवाये पुँ सवत् २ मेधपतय इति यजमानवाचि पशुवाचि देवतावाचि वा । मेधपतये मेधपतिभ्यां मेधपतिभ्यो मेधपत्न्यै मेधपत्नीभ्यां मेधपत्नीभ्यो । मेधीं मेध्यौ मेधीः । प्रास्मा अग्निं प्राभ्यामग्निं प्रैभ्योऽग्निं प्रास्या अग्निं प्राभ्यामग्निं प्राभ्योऽग्निमित्येवमत ऊर्ध्वमूह्यमूहेत् ३ द्विपशुप्रभृतिप्रत्यङ्गानां बहुवचनानि । प्रशसा बाहू शला दोषणी कश्यपेवाँ साछिद्रे श्रोणी कवषोरू स्रेक-पर्णाष्ठीवन्ता ४ यान्यव्ययान्यनेकानि तानि द्विरभ्यस्यन्ते । तानि व्या-ख्यास्यामो यथैकधैकधा पुरा पुरान्तरन्तः षड्विँ शतिः षड्विँ शतिर्मध्यतो मध्यतः पार्श्वतः पार्श्वतः श्रोणितः श्रोणितः शितामतः शितामत उत्सादत उत्सादतः प्रस्तुत्येव प्रस्तुत्येवोपस्तुत्येवोपस्तुत्येव मेदस्तो मेदस्त इति ५ हविषि प्रैषे सूक्तवाके च अदत् अदतां अदन् घसत् घस्तां घसन् अघसत् अघस्तां अघसन् करत् करतां करन् अग्रभीत् अग्रभीष्टां अग्रभीषुः अक्षन् ६ माता पिता भ्राता सगर्भ्यो सखा सयूथ्योनाभिरूपमासँ सर्गि शब्दाश्चक्षुः श्रोत्रँ वाङ्मनस्त्वङ्मेदो हविर्बर्हिः श्येनँ वक्ष इत्यनूह्यानि ७ 5.2.९

ऐन्द्रा ग्नेन पशूनाँ विधिराम्नातः १ वरमनादिष्टदक्षिणासु दद्याद्गां त्रिहायणीं चतुर्हायणीँ वा २ इज्यासूपाँ शुदेवताः प्रजापतिर्वायुर्देवाः सूर्योऽदिति-र्विष्णुर्विष्णुवरुणौ सवितौषधयो द्यावापृथिवी भूमिर्यमश्च ३ सौम्यं बभ्रुमितिप्रभृतयो यमान्ताः काम्याः पशुबन्धाः । तेषाँ सोमो धेनुमितिप्रभृतीनि यमान्तानि षडर्चानि ४ कर्माधिक्यँ व्याख्यास्यामः ५ यस्त्रैतानामुत्तमो जायेत तँ सौमापौष्णमालभेत पशुकामः ६ औदुम्बरो यूपः ७ प्राजापत्यं तूपरमालभेत पशुकामः ८ आघाराप्रीसामिधेन्य आग्निचितिके व्याख्याताः ९ दक्षिणाकाले हिरण्यं दक्षिणा तार्प्यमधिवासश्च १० परिहरणकाले प्राशित्रस्य द्वादश ब्रह्मौदनान्पक्त्वा मध्यतःकारिभ्यो दद्यात्तेभ्यो द्वादशद्वादश वरान्ददाति ११ देवेभ्योऽविँ वशामालभेतादित्येभ्यो वा प्रजाकामः पशुकामः कामायकामाय १२ मल्हा गृष्टिः १३ विषमे समं कृत्वा वैष्णवँ वामनमालभेत भ्रातृव्यवान् १४ यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्र मृषभमालभेताग्नेयं तु पूर्वमजमालभेत १५ क्षुत्पाप्मना तमोर्भिर्हतः सावित्रं पुनरुत्सृष्टमालभेत १६ ओषधीभ्यो वेहतमालभेत प्रजाकामः १७ द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामः १८ श्वोभूते वत्सँ वायव आलभेत १९ ऐन्द्री ँ! सूतवशामालभेत राजन्यो भूतिकामः २० सूतवशायाः पुत्रमैन्द्र मृषभमालभेत तेजस्कामः २१ सारस्वतीं धेनुष्टरीमालभेता नुसृष्टिम् २२ द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत परिसृत्वरीम् २३ गोमृगँ वायव आलभेत गां मृगम् २४ ऐन्द्रा ग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् २५ पिण्डको यत्र भूमेर्जायेत तदध्यवसायेत । सौमापौष्णं नपुँ सकमालभेत पण्डकँ याजयेत् २६ प्राग्घविराहुतेरनवदानीयानामङ्गानां दक्षिणाप्रतीचोऽङ्गारानुपोह्य निरॄत्यै स्वाहेति जुहोति २७ वारुणः कृष्णः पेत्व एकशितिपात्तेनामयावी द्वीपे यजेत यँ समन्तमापः परिवहेयुः २८ सर्वकृष्णोऽभिचरतः २९ सिद्धमा नियोजनात् ३० पशुं बध्नामीति नियुनक्ति ३१ वशानाँ सप्तमोऽनुवाकः ३२ उक्षा ब्राह्मणस्पत्यः ३३ कृष्णशबल्याश्चर्म विशसनेन जह्यात् ३४ ऋषभाणामष्टमः ३५ इन्द्रा य वज्रिण ऋषभमालभेत राजन्यो भूतिकामः ३६ हविराहुतौ हूयमावायाँ यं द्विष्यात्तं मनसा ध्यायेत् ३७ यः प्रथम एकाष्टकायां जायेत तमुत्स्रक्ष्यन्नाग्नेयमष्टाकपालं निरुप्यो-त्सृज्याथाग्नये वैश्वानराय द्वादशकपालं मासिमासि निर्वपेत्सँ वत्सरम् ३८ अथ योऽपरस्यामेकाष्टकायां जायेत तमेवमेवोत्सृजेत् ३९ यदा पूर्वोत्सृष्टो मेधं गछेदथेन्द्रा याभिमातिघ्न आलभेताश्वोऽव्युप्तवहो दक्षिणा ४० तद्यदा द्वितीयोत्सृष्टो मेधं गछेदथेन्द्रा य वृत्रतुर आलभेत । शतमव्युप्तवहा दक्षिणा ४१ एताभ्यामिष्ट्वा पाप्मानं भ्रातृव्यमपहत्य चित्रायाः पुत्रमरुणं तूपरं ब्राह्मणस्पत्यमालभेताभिचरन् ४२ यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनमञ्जिमालभेत ४३ तेजस्कामो वसन्ते ललामाँ स्त्रीनृषभानालभेत । प्रावृषि शितिककुदः शरदि श्वेतानूकाशाः । प्राजापत्यं दशमं द्वादशे मासे ४४ नमो महिम्न इतिप्रभृतिभिः प्राक् स्विष्टकृतः सर्वेषु पञ्चाहुतीर्जुहोति ४५ नानातन्त्राः कृष्णग्रीवाः समानतन्त्रा वा ४६ 5.2.१०

कौकिल्याः सौत्रामण्याः स कल्पो य ऐष्टिक्याः १ ते कामाः सोमवामिनश्च २ सिद्धमा संधानात् ३ परीतो षिञ्चता सुतमिति प्रतिदुहा परिषिञ्चत्ये कस्या दुग्धेन प्रथमायाँ व्युष्टायां द्वयोर्द्वितीयस्याम् ४ त्र्! यहे सुरा जनितेति पशुबन्धायोपवसति ५ सिद्ध उपवसथः ६ श्वोभूत ऐन्द्र ऋषभस्तस्या-प्रीप्रथमोऽनुवाकः ७ नित्याः प्रैषाः ८ आ चर्षणिप्रा इति षडर्चम् ९ सिद्ध उपवसथः १० श्वोभूत उदङ्ङवसृप्य त्रिपशुस्तस्मिन्सुरा ११ सिद्धमा-तिपावनात् १२ वायुः पूत इति ताँ सोमवामिनः कुर्याद्वायोः पूत इति ताँ सोमातिपवितस्य १३ ब्रह्मा क्षत्रमित्यनुनिगदति १४ कुविदङ्ग यवमन्त इति गृह्णीतोऽध्वर्युः पयोग्रहान् १५ कुवलसक्तुभिर्गोधूमसक्तुभिर्वृकलोम्नाश्विनँ श्रीत्वा सादयति कर्कन्धुसक्तुभिरुपवाकासक्तुभिर्व्याघ्रलोम्ना सारस्वतं बदर-सक्तुभिस्तोक्मसक्तुभिः सिँ हलोम्नैन्द्र म् १६ यूपावटप्रभृति सिद्धमोपाकरणात् १७ अश्विभ्याँ सरस्वत्या इन्द्रा याजँ सरस्वत्या इन्द्रा याश्विभ्यां मेपी-मिन्द्रा याश्विभ्याँ सरस्वत्या ऋषभम् १८ सिद्धमा मार्जनात् १९ या व्याघ्रँ विषूचिकेति श्येनपत्त्रेण यजमानं पावयति २० पावितः सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते २१ सुरावन्तमिति प्रतिनिगद्य वषट्कृतानुवषट्कृते जुह्वति २२ ध्यानानि ध्यात्वा यमश्विनेति पयोग्रहान्भक्षयति ॥ नाना हि वामिति सुराग्रहान् २३ प्रतिदुहो वाजप्रसव्यँ हुत्वोत्तरत उत्तरवेदेरासन्द्यामासीनं देवस्य त्वा सवितुः प्रसव इति संपातेनाभिषिञ्चति शिरसोऽध्या मुखाद-वस्रावयति । शेषं प्रतिप्रस्थाता दक्षिणस्मिन्भूः स्वाहेति जुहोति २४ शिरो मे श्रीर्यशो मुखमिति यथालिङ्गमङ्गानि संमृशति २५ प्रति ब्रह्मन्निति प्रत्यवरोहति २६ यूष्णः शृङ्गशफैः सीसेन तन्त्रमितिप्रभृतिभिः प्राक् स्विष्टकृतः षोडशाहुतीर्जुहोति २७ शतातृण्णाँ व्युत्क्षारयति २८ पुनन्तु मा पितर इति यजमानँ वाचयति २९ ये समानाः समनस इत्यध्वर्युर्जुहोति ॥ ये समानाः समनसो जीवा जीवेषु मामका इति प्रतिप्रस्थाता ३० द्वे स्रुती इत्यध्वर्युरिदँ हविरिति प्रतिप्रस्थाता ३१ एकादशकपालान्पशुपुरोडाशान्निर्वपतीन्द्रा य सुत्राम्णे सवित्रे वरुणाय सवित्रे वरुणायेन्द्रा य सुत्राम्णे वरुणायेन्द्रा य सुत्राम्णे सवित्रे ३२ सिद्धमा दक्षिणाकालात् ३३ त्रयस्त्रिँ शद्दक्षिणास्तासां धेनुर्वडबा चानुकिशोरा ३४ यद्देवा देवहेडनमितिप्रभृतिभिः प्राक् समिष्टयजुर्भ्यस्तिस्र आहुतीर्जुहोति ३५ धाम्नो धाम्न इत्यवभृथेऽप्सु जुहोति ॥ यद्ग्रामे यदरण्य इति द्वितीयाम् ३६ पवित्रमसीति स्नातावन्योन्यस्य पृष्ठं प्रक्षालयतः ३७ समावृतत्पृथिवीति स्रुवेण गार्हपत्ये जुहोति ३८ द्वितीयतृतीयावाप्रीप्रैषौ । चतुर्थे वपाग्रहाः ३९ पशुपुरोडाशहविःस्विष्टकृताँ याज्यानुवाक्या । या याज्यास्ताः पुरोनुवाक्याः याः पुरोनुवाक्यास्ता याज्या वपापशुपुरोडाश-हविषाम् ४० पञ्चमोऽनुयाजः ४१ सिद्ध उपवसथः ४२ श्वोभूत इन्द्रा य वयोधस ऋषभस्तघ्नस्य्याउ!पोत्तमः ४३ नित्याः प्रैषाः ४४ उत्तमँ षडर्च ँ! याज्यानुवाक्याः ४५ सर्वपृष्ठाया उपोत्तमः ४६ अश्वमेधस्योत्तमो मृगारेष्टे-स्तन्त्रम् ४७ 5.2.११
तन्त्रँ यूपाहुतेः १ प्राग्वेदिकालादेकादश यूपानछैत्युपशयं पात्नीवतं च २ जोषणाद्यानुपूर्व्या पृथक्पृथक् ३ प्रथमोत्पतितँ स्वरुचषालमग्निष्ठमभितो यूपानस्थूलाननणून्तुल्यान्समूलान् ४ एकादश यूपान्परिमाय त्रैधँ संभुज्य तृतीयैः प्रमाय वेदिँ विदधाति ५ सिद्धमाग्नीषोमीयात् ६ अग्निष्ठे द्वे रशने परिवीय तूष्णीँ विँ शतिं परिव्ययति ७ सिद्ध उपवसथः ८ श्वोभूत आश्विनं गृहीत्वाग्निष्ठादुदञ्चँ रथाक्षं प्रमाय स्फ्येन यूपावटं परिलिखति व्यत्यासमितरान् ९ सिद्धमञ्जनप्रभृत्येकैकस्मिन्ना परिव्ययणात् १० दक्षिणस्मिन्यूपान्तरे प्राञ्च-मुपशयं निधाय यूपा आञ्जनीयास्तूष्णीँ स्वरुरशनम् ११ यद्यभिचरेदि दमहममुमामुष्यायणममुष्याः पुत्रमिन्द्र वज्रेणाभिनिदधामीत्यभिनिदध्यात् १२ उदक्प्रवण एकादशिनीँ संमिनोति त्रीन्वा मध्यतः समान् १३ सँ स्राविणी वृष्टिकामस्याग्निष्ठो ह्रसिष्ठोऽनुपूर्वमितरे वर्षीयाँ स । आराग्राभिचरतोऽग्निष्ठो वर्षिष्ठोऽनुपूर्वमितरे ह्रसीयाँ सः । समाः प्रतिष्ठाकामस्य १४ पूर्वेद्युर्वा संमिनुयात् १५ अग्निष्ठात्तु श्वोभूते रशनाः परिवीय पशूनुपाकरोति १६ कृष्ण-शिरसमजमाग्नेयमग्निष्ठे नियुनक्ति सारस्वतीं मेषीमुत्तरस्मिन्सौम्यं बभ्रुं दक्षिणस्मिन्व्यत्यासमितरान्वारुणं दक्षिणार्धे १७ उपशयायारण्यं निर्दिशेत् १८ अभिचरन्नसौ ते पशुरिति द्वेष्यं निर्दिशेत् १९ सिद्धमा प्रक्रमणात् २० एकैकमन्वारभते २१ अग्रेण यूपावटमपरेणोत्तरान्पशून्मुख्यप्रथमाञ्शामित्राय नयन्ति २२ उत्तरमुत्तरमवस्थापयन्ति पूर्वंपूर्व ँ! वा २३ सर्वेषूपासनाः सह रशना अनुप्रास्यन्ति दर्भान्वपाश्रपणीः स्वरूँ श्च २४ सिद्धमा वपोद्धरणात् २५ अपरेणोत्तरान्पशून्मुख्यप्रथमाः शामित्राद्धरन्ति समया पशुंपशुं परिग्राहं पूर्वाङ्गारानाहवनीयाय २६ स्वाहा देवेभ्य इति पुरस्ताद्वपानां जुहुयाद्विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टात् २७ अन्यत्र सवनीयेभ्यो हृदयशूलाः पशु-पुरोडाशाश्च २८ समानदेवतेष्वव्यवहितेषु सकृन्मनोता प्रतिपशु व्यवहितेषु २९ पृथग्वसाहोमाः ३० शेषैरन्तरन्तो दिशः प्रतीज्याध्यूघ्नीँ होत्रे हरन्ति वनिष्ठुमग्नीधे ३१ गुदानाँ समवदायोपयजति ३२ जाघनीभिः पत्नीः सँ याजयन्ति ३३ प्रागनूबन्ध्यायाः प्राग्वँ शे पात्नीवतेन चरन्ति ३४ दार्शिकी वेदिर्पाशुकान्याज्यानि ३५ अग्रेण गार्हपत्यमधोनाभिमचषालँ यूपँ संमिनोति ३६ अनवस्तीर्णो यूपावटः ३७ मध्ये परिव्ययति ३८ त्वाष्ट्रं पशुमुपाकरोति ३९ पर्यग्निकृतँ सहरशनमुत्सृज्याज्येन सँ स्थापयति ४० यावन्ति पशोरवदानानि तावत्कृत्व आज्यस्यावदाय त्वष्ट्र आज्यस्यानुब्रूहीति त्वष्ट्र आज्यस्य प्रेष्येति प्रचरति ४१ वपास्थाने पशुपुरोडाशस्य पशोराज्येन स्विष्ट-कृदाज्येनोपयजः ४२ शँ य्वन्ता संतिष्ठते ४३ सर्वाः स्रुचः संप्रगृह्णाति ४४ अनूबन्ध्याँ सँ स्थाप्य यूपाननुदिशति ४५ क्रतुपशुभिरेकादशिनी निवर्तेत । नियता साग्निचित्येष्वेकादशिन्येकयूपे यूपैकादशिनी सर्वस्तोमेषु ४६ 5.2.१२

यजमानयज्ञपतिवादानूहेत्समवाये ॥ अनु वामनु वः । अनुमन्तौ अनुमन्तः । आवहतं आवहत । देवायद्भ्यां देवायद्भ्यः । ये बध्यमानौ ये बध्यमानान् । स्वर्विदौ स्थः स्वर्विदः स्थ । स्वरितँ स्वरित । लोकविदौ स्थो लोकविदः स्थ । लोकमितं लोकमित । नाथविदौ स्थो नाथविदः स्थ । नाथमितं नाथमित । गातुविदौ स्थो गातुविदः स्थ । गातुमितं गातुमित । म्रियेथे मिर्यध्वे । रिष्यथः रिष्यथ । इदिथः इदिथ । पाशाभ्यां पशू पाशेभ्यः पशून् । मारुतं देवं गछत मारुतं देवं गछत । शमितारा३उ शमितारः । तत्र वां तत्र वः । भूरि वां भूरि वः । दिवँ वां दिवँ वः । यन्तौ यतः १ शेषोऽनूह्यो । माता पितेति व्याख्यातम् २ 5.2.१३

चिप्रइः! स्रुगिति दशहोतेन्द्रं गछ स्वाहेति होमः १ पृथिवी होतेति चतुर्होता ॥ वाचस्पते वाचो वीर्येणेति ग्रहः ॥ सोमः सोमस्य पिबत्विति द्वितीयः २ अग्निर्होतेति पञ्चहोता ॥ वाचस्पते हिन्विधेनामन्निति ग्रहः ॥ सोमः सोमस्य पिबत्विति द्वितीयः ३ महाहविर्होतेति सप्तहोता ॥ विधेनामन्निति ग्रहः ४ अप उपस्पृश्य प्राङ्मुखः प्रतिगृह्णाति देयँ वाभिमुखः ५ सावित्रः पुरस्ता-त्सर्वेषाम् ६ यमाय त्वेत्यश्वँ यच्चैकशफम् ७ रुद्रा य त्वेति द्विशफम् ८ अग्नये त्वेति हिरण्यं त्रपुः सीसमयो लोहं च ९ ग्नास्त्वाकृन्तन्नपसोऽतन्वत धियोऽवयन्बृहस्पतये त्वेति वासः १० प्रजापतये त्वेति हस्तिनं पुरुषँ व्रीहियवौ भूमिं प्राणि चान्यत् ११ उत्तानाय त्वेत्यप्राणि १२ क इदं कस्मा अदादिति सर्वत्रानुषजति कामैतत्त इत्यन्तम् १३ यः प्रजया पशुभिर्न प्रजायेत द्र हिलमहतँ वासः परिधाय द्वादशरात्रं तप्तं पयः पिबन्व्रतचार्यधः शयीत १४ त्रयोदश्यामुदिते दशहोतारं निगद्येन्द्रं गछ स्वाहेति होमः १५ प्राण्येन्द्रं गछ स्वाहेत्यपानेत् १६ चतुर्होतारं निगदेद्व्याख्यातः १७ तथा पञ्चहोत्रा षड्ढोत्रा यशस्कामः १८ ऋतुमुखेषु सँ वत्सरं जुहुयात् १९ सोमेनेष्ट्वा पापीयान्मन्यमानः सप्तहोतारं मनसानुद्रुत्य विधेनामन्निति ग्रहेण जुहोति २० तेषाँ व्रतानि । त्रिभिः सहैकतः सँ वत्सरं नाश्नीयात्त्रयाणामुच्छिष्टं न मुञ्जीत । त्रिभ्यो न प्रयछेत् २१ योऽधीतः सन्न विरोधेत सोऽरण्यं परेत्य ब्राह्मणं बहुविदमुपवेश्य दर्भस्तम्बमुद्ग्रथ्य चतुर्होतॄन्स्वकर्मणो व्याचक्षीत २२ नदीपर्वतमर्यादा-व्यवहिताः सुत्याः समानकालाः समृतयज्ञाः २३ तस्य पुरस्तात्प्रातरनुवाकस्य समिद्धेऽग्नौ संभारयजूँ षि जुहोति यथा दीक्षणीयायाः २४ एतैर्द्वादशाहे पुरस्तात्प्रायणीयस्य जुहुयात् २५ एतैरेवातिथ्यमभिमृशेत् २६ एतान्येवा-ग्नीधेऽनुब्रूयात् २७ एतैरन्तरा त्वष्टारं च पत्नीश्च सँ वत्सरं प्रजाकामो जुहुयात् २८ 5.2.१४

भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्या वृण इति श्रुतवन्तमार्षेयं ब्रह्माणँ वृणीते वेदिकाले ऽमावास्यायाँ श्वोभूते पौर्णमास्याम् १ भूर्भुवः स्वर्देव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तमहं मनसे प्रब्रवीमि मनो वाचे वाग्गायत्र्! यै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्क्तये पङ्क्तिः प्रजापतये प्रजापतिर्बृहस्पतये बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपायाहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिरहं महो मेऽवोचो भर्गो मेऽवोचः स्तोमं मेऽवोचो यशो मेऽवोचो ऽन्नाद्यं मेऽवोचः प्रजां मेऽवोचः प्रतिष्ठां मेऽवोच इति वृतो जपति २ तीर्थेनान्वेत्यपरेण विहारं दक्षिणातिक्रम्य यज्ञोपवीत्यप्रमत्तो दक्षिणत आसीत ३ अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इत्यासनमनुमन्त्रयेत ४ आसनात्तृणमुभयतः प्रछिद्य निरस्तः परावसुः सह पाप्मनेति दक्षिणाप्रत्यक्सव्येन निरस्यति ५ इदमह-मर्वाग्वसोः सदने सीदामीति सक्षिणं पादमासनमभ्यन्तरे ददाति तदन्तरेण सव्यम् ६ देवेन सवित्रा प्रसूतस्तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याये-त्युपविशति ७ सूर्यो दिवो यज्ञं पातु वायुरन्तरिक्षाद्यज्ञपतिं पात्वग्निर्मां पातु मानुषमिति जपति ८ ब्रह्मण्युपचरत्यन्यस्य वा कर्म कुर्वाणे यो नेदिष्ठी ऋत्विजाँ स्यात्स उपासीतापि वा दर्भमुष्टिमुदपात्रँ वा ब्रह्मासने न्यस्येदशून्यासनमेवँ स्यात् ९ ब्रह्मन्नपः प्रणेष्यामीत्युक्ते प्रणय यज्ञं देवना वर्धय त्वं नाकस्य पृष्ठे स्वर्गे लोके यजमानो अस्तु ॥ सप्तर्षीणाँ सुकृताँ यत्र लोकस्तत्रेमँ यज्ञँ यजमानं च धेहि ॥ बृहस्पतिः प्रसूतो ॥ भूर्भुवः स्वरॐ प्रणयेत्यनुजानाति १० एषोऽनुज्ञातः सर्वत्र यथाम्नातम् ११ अनामन्त्रि-तोऽनुजानाति प्रोक्षन्तँ हविरुत्तरं परिग्राहं परिग्रहीष्यन्तँ सामिधेनीरनुवक्ष्यन्तम् १२ प्रवरे चानुमन्त्रितोऽन्यानि मन्त्रप्रयोगे १३ वाचँ यछत्यकाले वाचँ विसृज्य वैष्णवीं निगद्य पुनर्यछेत् १४ ऋतस्य पथा पर्येहि मित्रस्य त्वा चक्षुषान्वीक्ष इति प्राशित्रमाह्रियमाणँ वीक्षते १५ सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा पृष्ठे सादयामीति दक्षिणतो बर्हिषि सादयति १६ सुपर्णस्य त्वा गरुत्मत-श्चक्षुषान्वीक्ष इत्यवेक्षते १७ अङ्गष्ठेनोपमध्यमया चादायाग्नेष्ट्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्र स्य त्वा जठरे दधुरिति प्राश्नात्यस्पर्श-यन्दन्तान् १८ सत्येन त्वाभिघारयामीत्याचामति १९ वाङ्म आस्ये नसोः प्राणो अक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजः पादयोः प्रतिष्ठेति यथा-लिङ्गमङ्गानि संमृशति २० अप उपस्पृश्य विष्णोर्जठरमसीति नाभिदेशमारभ्य जपत्यरिष्टा विश्वान्यङ्गानि तनूर्मे तन्वा सहेति गात्राणि २१ प्राशित्रहरणे ब्रह्मभागमादधाति २२ शँ य्वन्ते प्राश्नात्यूर्ध्व ँ! वा समिष्टयजुषः २३ एतेनेष्टिपशुसोमानां ब्रह्मत्वँ व्याख्यातम् २४ अग्न्याधेये वृतो ब्राह्मौदनिकस्य प्राशनं कृत्वा वसति २५ श्वोभूते संभारप्रभृत्यावृतोऽध्वर्यवे २६ सपत्नवतो भ्रातृव्यवतो वा रथचक्रँ विहारे त्रिः परिवर्तयेत् २७ वरुणप्रघासेषु वेदी क्रियमाणेऽग्रेणाहवनीयादधि स्फ्येनानुलिखेदा दक्षिणस्याः श्रोणेरा पृष्ठ्यायाः शङ्कोः सोमे २८ अप्रतिरथेनाग्निचित्यायाम् २९ तीर्थेन निःसृत्यावभृथमियात् ३० पूर्णदर्वे यद्यामन्त्रयेत जुहुधीत्यनुजानीयात् ३१ पशुबन्धेऽपरेण विहारं दक्षिणातिक्रम्य हुतायाँ वपायां चात्वाले मार्जयित्वा ३२ दार्शपौर्णमासिकँ वरणँ सोमे निवर्तेत ३३ 5.2.१५

दीक्षणीयाप्रभृतीन्युपास्ते १ क्रीते सार्धं प्राङ्भ्युपैति २ गार्हपत्यान्ते घर्ममुपास्ते ३ उत्थायोपतिष्ठते ४ आह्रियमाणेषु परिक्रामति ५ प्राणभक्षेणादीक्षितो भक्षयति ६ पृष्ठ्यया घर्मपात्राण्यन्वेति ७ अग्नीषोमौ प्रणीयमानावन्वेति ८ यदि राजानँ हरेद्धविर्धानान्तेऽध्वर्यवे प्रदायोत्तरेणाग्नीध्रीयमपरेण सदो दक्षिणेन सदोमार्जालोयहविर्धानं गत्वाज्यानां दक्षिणत उदङ्मुख उपविशत्येष संचरः ९ श्वोभूते सवनीय आज्यानि गृह्यमाणान्युपास्ते १० अभ्युदाह्रियमाणेषु परिक्रामति ११ ग्रहान्गृह्यमाणानुपास्ते १२ वैप्रुषौ होमौ हुत्वा पवमानँ सर्पन्ति १३ ब्रह्मन्स्तोष्यामः प्रशास्तरित्युक्ते स्तुत यशं देवता वर्धय त्वं नाकस्य पृष्ठे स्वर्गे लोके यजमानो अस्तु ॥ सप्तर्षीणाँ सुकृताँ यत्र लोकस्तत्रेमँ यज्ञँ यजमानं च धत्त ॥ रश्मिना क्षयाय क्षयं जिन्व ॥ बृहस्पतिः प्रसूतो ॥ भूर्भुवः स्वरोँ स्तुतेत्यनुजानाति १४ एतत्प्रभृतयस्त्रयस्त्रिँ शत्स्तोमभागास्त्रयस्त्रिँ शत्स्तोत्रा-ण्यप्तोर्याम्णि । तान्येकैकेनानुजानाति १५ हुतायाँ वपायां चात्वाले मार्जयित्वा धिष्ण्यानुपस्थायापरया द्वारा सदः प्रविश्यौदुम्बर्या दक्षिणत उदङ्मुख उपविशत्येष संचरः १६ दक्षिणेन होत्रीयमधिष्ण्यानां भक्षसंचरः १७ विसँ स्थितसंचरेषु सवनान्तेषु व्युत्सर्पन्ति १८ पूर्वया द्वारा निःसृत्य धानासोमान्भक्षयति १९ उपाँ शूदवसानीया २० सावित्रप्रभृत्यग्निचित्यायाम् २१ न क्रमानन्वेति २२ नैरृतीश्चीयमानेऽग्नौ दक्षिणतः पक्षस्य बहिर्वेद्युपास्ते २३ सत्रेति प्रेत्ततिओ! वाचँ यछति २४ आहूतायाँ सुब्रह्मण्यायाँ वाचँ विसृजते वाचँ विसृजते २५ १६
इतीष्टिकल्पे द्वितीयोऽध्यायः
इति मानवसूत्र इष्टिकल्पः समाप्तः