कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः १०

विकिस्रोतः तः
← प्रश्नः ०९ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः १०
भरद्वाजः
प्रश्नः ११ →

अथ दशमः प्रश्नः
वसन्ते ज्योतिष्टोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः स्थविरान् वानूचानाननङ्गहीनानूर्ध्ववाचश्चतुरः १ सर्वान् वा २ चतुरो वृणानो महर्त्विजो वृणीतेऽध्वर्युं ब्रह्माणँ होतारमुद्गातारमिति ३ आदित्यो देवो दैव्योऽध्वर्युः स मेऽध्वर्युरस्तु इत्युपाँ शु दैव्यमध्वर्युं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ४ चन्द्र मा देवो दैव्यो ब्रह्मा स मे ब्रह्मास्तु इत्युपाँ शु दैव्यं ब्रह्माणं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ५ अग्निर्देवो दैव्यो होता स मे होतास्तु इत्युपाँ शु दैव्यँ होतारं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ६ पर्जन्यो देवो दैव्य उद्गाता स म उद्गातास्तु इत्युपाँ शु दैव्यमुद्गातारं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ७ सदस्यं महर्त्विजं पञ्चमं कौषीतकिनः समामनन्ति ८ स कृता-कृतकर्मणामुपद्र ष्टा भवति ९ तं वृणीते १० आकाशो देवो दैव्यः सदस्यः स मे सदस्योऽस्तु इत्युपाँ शु दैव्यँ सदस्यं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ११ आपो देवीर्दैव्या होत्राशँ सिनस्ते मे होत्राशँ सिनः सन्तु इत्युपाँ शु दैव्यान् होत्राशँ सिनो वृत्वा असौ चासौ च मानुषः इत्युच्चैर्मानुषान् वृणीते १२ १०.१

रश्मयो देवा दैव्याश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवः सन्तु इत्युपाँ शु दैव्याँ श्चमसाध्वर्यून् वृत्वा असौ चासौ च मानुषः इत्युच्चैर्मानुषान् वृणीते १ यज्ञोपवीतं कृत्वाप आचम्य प्राङ् वोदङ् वा तिष्ठन् जपत्यासीनो वा भूर्भुवः सुवः ॥ आयुर्मे प्रावोचो वर्चो मे प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोचः ॥ आयुष्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान् भूयासम् ॥ भूर्भुवः सुवः ॥ सर्वं भूयासम् इत्युक्त्वा प्रति वा चष्टे प्रति वा जानीते २ स प्रतिज्ञाय देवो देवमेतु सोमः सोममेत्वृतस्य पथा ॥ एमि विहाय दौष्कृत्यम् इत्यभि-प्रव्रजति ३ पद्वा नामासि स्रुतिः सोमसरणी सोमं गमेयम् इति पन्थानमातिष्ठते ४ पितरो भूः इति पितॄन् दक्षिणामुख उपतिष्ठते ५ अथैनं गृहानोह्याह्वयति ६ आच्छाद्य चैनं कुण्डलिनं करोति ७ एकधनं चास्मै ददाति ८ अमा-वास्यायां दीक्षते पौर्णमास्यां वा ९ तस्यापरिमिता दीक्षाः संवत्सरपरार्ध्याः १० न दर्शपूर्णमासाभ्यामनिष्ट्वा सोमेन यजेत ११ नाग्निष्टोमेनानिष्ट्वेतरैः क्रतुभिरिति १२ अतिरात्रमेके प्रथमं यज्ञँ समामनन्ति १३ न रथन्तरपृष्ठमकृत्वा बृहत्पृष्ठं कुर्वीत १४ अमावास्यायां पौर्णमास्यां वा सुत्यमहर्भवति १५ १०.२
प्राचीनवँ शं विमितं मिन्वन्ति पुरस्तादुन्नतम् १ तस्य प्रतिदिशं द्वाराणि भवन्ति । उत्तरपूर्वमवान्तरदेशं प्रति पञ्चमं द्वारम् २ स्रक्तिष्वारोकान् कुर्वन्तीत्येकेषाम् ३ तस्मिन् सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति ४ दीक्षणीयामिष्टिं निर्वपति ५ आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृते चरुम् ६ पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते ७ यत् प्रागग्नीषोमीयात् सर्वं तदुपाँ शु क्रियते ८ नात्रान्वाहार्यो भवति ९ उत्तरेण प्राग्वँ शं परिश्रिते यजमानः केशश्मश्रु वापयते १० तस्य दक्षिणं गोदानमुनत्ति आप उन्दन्तु जीवसे इति ११ त्रेण्या शलल्या विनीय त्रीणि दर्भपुञ्जीलान्यूर्ध्वाग्राण्युपनियच्छति ओषधे त्रायस्वैनम् इति १२ स्वधिते मैनँ हि ँ! सीः इति स्वधितिनाधिनिदधाति १३ देवशूरेतानि प्र वपे इति प्रवपति १४ स्वस्त्युत्तराण्यशीय इत्येतं मन्त्रं यजमानो जपति १५ श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशानिति विज्ञायते १६ औदुम्बरेण दन्तधावनेन दतो धावते लोहितमनागमयन् १७ दन्तान् प्रक्षा-ल्याभ्यन्तरं नखानि कारयते १८ सव्यस्याग्रे कनिष्ठिकातः । अथ दक्षिणस्य १९ हस्त्यान्यग्रेऽथ पद्यानि २० यल्लोमशमवकावलं तीर्थं तस्मिन् स्नाति २१ स्थावराः संतता भवन्ति २२ १०.३

कुण्डे स्नातीत्येकेषाम् १ शङ्खिनि हृदे हिरण्यमवधाय आपो अस्मान् मातरः शुन्धन्तु इति स्नात उद्गाहते उदाभ्यः शुचिरा पूत एमि इति २ अप आचम्य क्षौमं वासोऽहतमन्तरं परिधत्ते सोमस्य तनूरसि तनुवं मे पाहि इति ३ सोमस्य नीवीरसि इति नीवीमनुपरिकल्पयते ४ यदस्य प्रतिप्रियमन्नं तदश्नाति ऊर्गसि ५ सर्पिर्मिश्रं दधि मधु चाभ्युपसेकमाशितो भवति ६ कनीयःकनीयोऽत ऊर्ध्वं व्रतयति ७ महीनां पयोऽसि इति दर्भपुञ्जीलाभ्यां नवनीतँ संयुत्य त्रिः पराचीनमभ्यङ्क्ते वर्चोधा असि वर्चो मयि धेहि इति ८ मुखमग्रेऽनुलोममङ्गानि ९ स्वभ्यक्तो भवति १० त्रैककुदेनाञ्जनेनाङ्क्ते ११ यदि त्रैककुदं नाधिगच्छेद् येनैव केन चाञ्जनेनाञ्जीत १२ सतूलया शरेषीकया दर्भेषीकया दर्भपुञ्जीलेन वा दक्षिणं पूर्वमनिधावमानः वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहि इति । त्रिर्दक्षिणं द्विरुत्तरम् १३ १०.४

अथैनमेकविँ शत्या दर्भपुञ्जीलैः सप्तभिः सप्तभिस्त्रिः पवयति चित्पतिस्त्वा पुनातु ॥ वाक्पतिस्त्वा पुनातु ॥ देवस्त्वा सविता पुनातु इत्येतैर्मन्त्रैः १ अच्छिद्रे ण पवित्रेण इत्येतं मन्त्रँ सर्वत्रानुषजति २ द्विरूर्ध्वं नाभेरुन्मार्ष्टि सकृदवाङ् ३ पवमानः सुवर्जनः इत्येतमनुवाकं पाव्यमानो जपति ४ यद्देवा देवहेडनम् इति च । तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् इति चैतं मन्त्रम् ५ आ वो देवास ईमहे इति पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेणाहवनीयमतिक्रम्य दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते इन्द्रा ग्नी द्यावापृथिवी इत्यनुवाकशेषेण ६ तस्यैष एव संचरो भवत्या सुत्यायाः ७ अत्रैके दीक्षणीयामिष्टिँ समामनन्ति ८ यद्दीक्षणीयायां ध्रौवमाज्यं ततः स्रुवेण चतस्रो दीक्षाहुतीर्जुहोति आकूत्यै प्रयुजेऽग्नये स्वाहा इत्येतैर्मन्त्रैः ९ स्रुचा पञ्चमीम् आपो देवीर्बृहतीर्विश्वशंभुवः इति १० चतुर्गृहीतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति विश्वे देवस्य नेतुः इत्येतया ११ बिलावकाशं कृत्वा जुहोतीत्येकेषाम् १२ कृष्णाजिनस्य दक्षिणं पूर्वपादं परिषीव्यति १३ द्वे वा समीची माँ ससँ हिते कृत्वा १४ अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य शुक्लां च कृष्णां च राजिं यजमानः संमृशति ऋक्सामयोः शिल्पे स्थः इति १५ भसत्तो जान्वक्न आरोहति इमां धियँ शिक्षमाणस्य ॥ सुत्रामाणम् इति द्वाभ्याम् १६ १०.५

आरूढो जपति इमाँ सु नावमारुहम् इत्येताम् १ विष्णोः शर्मासि शर्म यजमानस्य शर्म मे यच्छ इत्यँ सं प्रोर्णुते २ नक्षत्राणां मातीकाशात् पाहि इत्युष्णीषेण शिरो वेष्टयते ३ सशिरो वा प्रोर्णुते यथासुष्ठु ४ पत्न्याः शिरसि कुम्बकुरीरं कल्पयति ५ जालं कुरीरमित्याचक्षते ६ कृष्णानां जीवोर्णानां भवतीति विज्ञायते ७ अथैनां क्षौमेण वाससा प्राचीनमात्रा परिधापयति ८ ऊर्ध्ववास्यं ब्रुवते ९ यजमानमन्यतरतःपाशया मौञ्ज्या मेखलया त्रिवृता पृथ्व्या मध्यतः संनह्यति ऊर्गस्याङ्गिरसी इति १० उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा दक्षिणतो नाभेः पर्यूहते ११ योक्त्रेण पत्नी ँ! संनह्यति यथा दर्शपूर्णमासयोः सं त्वा नह्यामि इत्येतया १२ अथास्मै त्रिवलिं पञ्चवलिं वा कृष्णविषाणां प्रदक्षिणावर्तां प्रयच्छति इन्द्र स्य योन्निरसि मा मा हि ँ! सीः इति १३ तामेते-नैव मन्त्रेणाबध्नाति १४ तया वेदेर्लोष्टमुद्धन्ति कृष्यै त्वा सुसस्यायै इति १५ सुपिप्पलाभ्यस्त्वौषधीभ्यः इति शिरसि कण्डूयते यदास्य कण्डूयति १६ विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितँ हृदि मनो यदस्य गुल्फितम् इत्यङ्गेषु १७ अथास्मा औदुम्बरं दीक्षितदण्डं प्रयच्छति मुखेन संमितम् ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहि इति १८ यः कश्च यज्ञियो वृक्षः फलग्रहिस्तस्य कार्य इत्येकेषाम् १९ तं प्रतिगृह्णाति सूपस्था अद्य देवो वनस्पतिः इति २० १०.६

चमसं व्रतप्रदानमभिमन्त्रयते उरुव्यचा असि जनधाः सपत्नो मा पाह्यस्य यज्ञस्योदृचः इति १ अथाङ्गुलीर्न्यञ्चति । स्वाहा यज्ञं मनसा इति द्वे । स्वाहा द्यावापृथिवीभ्याम् इति द्वे । स्वाहोरोरन्तरिक्षात् इति द्वे २ स्वाहा यज्ञं वातादारभे इति मुष्टी करोति ३ अथैनँ संभारयजूँ षि वाचयति अग्निर्यजुर्भिः इति ४ ततो वाचं यच्छत्या नक्षत्राणामुदयात् ५ यदि पुरा नक्षत्रेभ्यो वाचं विसृजेद् वैष्णवीमाग्नावैष्णवी ँ! सारस्वतीं बार्हस्पत्यामित्यनूच्य पुनरेव वाचं यच्छेत् ६ त्वमग्ने व्रतपा असि इति ब्रूयाद् यदि मुष्टी वाचं वा विसृजेत् ७ अथैनमावेदयति अदीक्षिष्टायं ब्राह्मणोऽसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्तामुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ता इति । त्रिरुपाँ शु त्रिरुच्चैः ८ यः कश्चन दीक्षेत ब्राह्मण इत्येवैनमावेदयेत् ९ अपराह्णे दीक्षते १० यं कामयेत तपस्वी स्यादिति तं प्रातर्दीक्षयेत् ११ उत्थाय कृष्णाजिनं प्रतिमुञ्चति १२ स एतद् व्रतं चरति । न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात् १३ परिह्वालं मानुषीं वाचं वदति चनसितं विचक्षणं वानुषजन् १४ चनसित इति ब्राह्मणमामन्त्रयीत । विचक्षण इति राजन्यवैश्याविति विज्ञायते १५ ब्राह्मणेन चैव क्षत्रियेण वा वैश्येन वा संभाषेत १६ तत एवैनमनुप्रयुज्येरन् १७ यद्येनँ शूद्रे ण संवाद उपपद्येतैतेषामेवैकं ब्रूयात् इमं नु विचक्ष्व इति १८ १०.७

न पुरा सोमस्य क्रयादपोर्ण्वीत १ न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणा-मवचृतेत् २ कृष्णविषाणया कण्डूयते ३ अपिगृह्य स्मयते ४ अमेध्यं दृष्ट्वा जपति अबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीः इति ५ अभिवृष्यमाणो जपति उन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्ट इति ६ न दीक्षितविमितात् प्रवसेत् ७ नैनमन्यत्र दीक्षित-विमितात् सूर्योऽभ्युदियान्नाभ्यस्तमियात् ८ दक्षिणत आहवनीयमभ्यावृत्य शयीत ९ न न्यङ् शयीत नोत्तानः । नाग्नेरपपर्यावर्तेत १० यथर्तु स्मयेत । यथर्तु निष्क्रामतीति विज्ञायते ११ यथाकालं ब्रुवते १२ न निष्ठीवेन्न दतो धावेन्न दिवा विचारं कुर्यान्न मूत्रम् १३ यदि कुर्याच्छायायां कुर्यात् १४ अपो मुञ्चामि न प्रजामँ होमुचः स्वाहाकृताः पृथिवीमाविशत इति मूत्रं विसृजति १५ न पचति न ददाति न कांचनाहुतिं जुहोत्यन्यत्र सोमाङ्गेभ्यः १६ कर्शेदात्मानं यावदस्य कृष्णमक्ष्योर्नश्यति १७ कृष्णाजिनान्न छिद्येत । एवं दण्डात् १८ १०.८

यद्यन्यत्र कृष्णाजिनादासीत देवाञ्जनमगन् यज्ञस्तस्य माशीरवतु इत्येतद-भिमन्त्रयेत १ नास्य नाम गृह्णीयात् । न पापं कीर्तयेत् । नैनमभिवदेत् । दीक्षित एवाभिवदेत् २ नास्यान्नमद्यादाग्नीषोमीयात् ३ कामँ संस्थिते-ऽग्नीषोमीये हुतायां वा वपायां क्रीते वा राजनि ४ अपि वादित एव यज्ञा-र्थमुत्कल्प्य दीक्षेत ५ अथेतरतो भुञ्जीरन् ६ तान्येतानि व्रतानूर्ध्वं दीक्षणी-यायाः प्रक्रामन्ति ७ अथेमानि द्र व्योपयोगानि यथैतत् कृष्णविषाणया कण्डू-यनं कृष्णाजिन आसनं दण्डधारणमिति ८ पयोव्रता पत्नी ब्रह्मचारिणी भवति ९ एष्ट्री स्थः इति चतस्रोऽङ्गुलीरुत्सृजति १० दुग्धे व्रते नक्षत्रं दृष्ट्वा व्रतं कृणुत इति वाचं विसृजति ११ जागर्त्येताँ रात्रिम् १२ यवागू राजन्यस्य व्रतमामिक्षा वैश्यस्य पयो ब्राह्मणस्य १३ तान्येतानि दैक्षाणि व्रतानि १४ सर्वेषां त्वेवोपसत्सु स्तनविभागः १५ ९

गार्हपत्ये यजमानस्य व्रतँ श्रपयति । दक्षिणाग्नौ पत्न्याः १ याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्य २ तदु हैके पय एव व्रतयन्ति ३ तदु तथा न कुर्यात् । पयस्येव यवागूँ श्रपयित्वा व्रतयेत् ४ यद्यल्पँ स्यादन्यां दुग्ध्वा श्रपयित्वा व्रतयेत् ५ यदि पयो न विद्येताप्स्वेव श्रपयित्वा व्रतयेत् ६ यदि दधीयादेतदेवास्मै दधि कुर्युः ७ यद्यन्नीयाद् धाना अस्मा अन्वावपेयुः सक्तून-स्मा अन्वावपेयुर्घृतमस्मा अन्वानयेयुः । अप्यन्ततः फलान्येव व्रतयेदग्निहोत्र-स्याविच्छेदायेति विज्ञायते ८ अपरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छति ९ अथैनमाह व्रत्य व्रतय व्रतमुपेहि इति १० नादीक्षिता दीक्षितं व्रतयन्तं पश्यन्ति ११ दैवीं धियं मनामहे इति हस्ताववनेनिक्ते १२ ये देवा मनोजाता मनोयुजः इति मध्यरात्रे व्रतयति १३ व्रतयित्वाप आचामति
शिवाः पीता भवथ यूयमापोऽस्माकं योना उदरे सुशेवाः ।
इरावतीरनमीवा अनागसः शिवा नो भवथ जीवसे ॥
इति १४ उपोदयं व्रतप्रदो वाचं यमयति अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छ इति १५ १०.१०

उद्यन्तमादित्यमुपतिष्ठते याः पशूनामृषभे वाचो अग्रे ता अग्रे सूर्यः शुक्रो अग्रे । ता वः प्रहिणोमि यथाभागमत्र शिवा नस्ताः पुनरायन्तु वाचः इति १ उदित आदित्ये दुग्धे व्रते व्रतं कृणुत इति वाचं विसृजति २ एवं मध्यंदिने व्रतयति ३ अधिवृक्षसूर्ये व्रतप्रदो वाचं यमयति अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छ इति ४ एवमेवात ऊर्ध्वम् ५ मध्यरात्रे मध्यंदिने व्रतयति ६ एवमुपोदयम् ७ अधिवृक्षसूर्ये व्रतप्रदो वाचं यमयति ८ न सुत्येऽहनि व्रतं विद्यत इत्येकम् । विद्यत इत्यपरम् ९ स्वप्स्यन्नाहवनीयम-भिमन्त्रयते अग्ने त्वँ सु जागृहि वयँ सु मन्दिषीमहि इति १० प्रबुध्य जपति त्वमग्ने व्रतपा असि इति प्रतिपद्य विश्वे देवा अभि मामाववृत्रन् इत्यन्तेन ११ त्वमग्ने व्रतपा असि इति ब्रूयात् स्वप्स्यन् सुप्त्वा वा प्रतिबुध्य यदि वादीक्षितवाचोऽवावदेत् १२ एष एवात ऊर्ध्व ँ! संवेशनप्रतिबोधनानां कल्पो भवति १३ पूषा सन्या सोमो राधसा इति १४ १०.११

सनीहारान् सँ शास्ति १ ते यल्लभन्ते तत् प्रतिगृह्णाति देवः सविता वसोर्वसुदावा रास्वेयत्सोमा भूयो भर । मा पृणन् पूर्त्या वि राधि माहमायुषा ॥ चन्द्र मसि मम भोगाय भव इत्येतैर्मन्त्रैर्यथारूपम् २ सावित्रेणान्यत् प्रतिगृह्णाति ३ द्वादशाहं दक्षिणार्थं भिक्षते ४ वायवे त्वा इति नष्टामनुदिशति ५ वरुणाय त्वा इत्यप्सु मग्नाम् ६ निरृत्यै त्वा इत्यवसन्नाम् ७ रुद्रा य त्वा इति महादेवहताम् ८ इन्द्रा य त्वा इति मेष्कहतां या वा सँ शीर्येत ९ मरुद्भ्यस्त्वा इति ह्रादुनिहताम् १० इन्द्रा य त्वा प्रसह्वने इति याँ सेना अभीत्वरी विन्देत ११ यमाय त्वा इत्यविज्ञाते १२ यद्यनुप्रदिष्टामधिगच्छेन्न गोषु चारयेत् १३ अथ यदि प्रयियासेत् पृथगरणीष्वग्नीन् समारोप्य रथेन प्रयायात् १४ यदि रथो न विद्येत रथाङ्गमादाय प्रयायात् १५ भद्रा दभि श्रेयः प्रेहि इत्याहवनीय-मभिमन्त्रयते १६ देवीरापोऽपां नपात् इत्यपोऽतिगाहते १७ अच्छिन्नं तन्तुं पृथिव्या अनु गोषम् इति लोष्टं विमृद्गँ स्तरति १८ सिकता लोष्टं वा मध्ये पारे च न्यस्यति पृथिव्या सं भव इति १९ अथ यदि नाव्यास्तरेदरणीश्च रथं चादाय तरेत् २० यदि रथो न विद्येत रथाङ्गमादाय तरेत् २१ १०.१२

क्षत्रियं याचित्वोदकान्ते देवयजनमध्यवस्यति यदुदीचीनप्राचीनप्रवणम् एदमगन्म देवयजनं पृथिव्याः इति १ न वा देवयजनं याचेत् २ आदित्य-मेवैतेन मन्त्रेणोपतिष्ठेत सक्षेदं पश्य । विधर्तरिदं पश्य । नाकेदं पश्य । रमतिः पनिष्ठा । ऋतं वर्षिष्ठम् । अमृता यान्याहुः । सूर्यो वरिष्ठो अक्षभि-र्विभाति । अनु द्यावापृथिवी देवपुत्रे इति ३ न पुरस्ताद्देवयजनमात्र-मभ्यतिरिच्येत ४ आदित एवैके देवयजनस्याध्यवसानँ समामनन्ति ५ पुरोहविषि देवयजने याजयेदिति काम्यानि देवयजनानि ब्राह्मणव्याख्यातानि भवन्ति ६ कौत्सात्सोमं क्रीणीतेति विज्ञायते ७ शूद्रा दित्येकेषाम् ८ उत्तरवेद्यां वोपरवाणां काल आनडुहँ रोहितं चर्म प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन् राजानं न्युप्योत्तरत उदकुम्भं निधाय संप्रेष्यति सोमविक्रयिन् सोमँ शोधय इति ९ परिश्रिते सोमविक्रयी राजानं विचिनोति १० न विचीयमानस्योपद्र ष्टारो भवन्ति ११ १०.१३

प्रायणीयायास्तन्त्रं प्रक्रमयति १ तत्रैतानि न क्रियन्तेऽग्न्यन्वाधानं व्रतोपायनं पत्नीसंनहनमन्वाहार्य इति २ ये के च सोम इष्टिपशुबन्धाः सर्वेष्वेवैतानि न क्रियन्ते ३ उदयनीयायामनूबन्ध्यायां व्रतोपायनं पत्नीसंनहनमिति क्रियन्ते ४ सर्वाण्युदवसानीयायां क्रियन्तेऽन्यत्रान्वाहार्यात् ५ तत्रैषोऽत्यन्तप्रदेशः । यत्किं च प्रतते तन्त्रे हविरागच्छति यानि कृतानि न तानि पुनः क्रियन्ते । यथा पशुपुरोडाशे प्रयाजानूयाजा यानि चान्यान्येवँ रूपाणि भवन्ति ६ अदित्यै प्रायणीयं चरुं निर्वपति ७ पयसि शृतो भवति ८ समानमा सादनात् ९ उद्धृत्य चरुँ षड्ढोत्रासादयति १० एतस्यामेव स्थाल्यां मेक्षणे निष्कासमिति प्रज्ञातं निदधाति ११ सप्तदश सामिधेन्यो भवन्ति १२ समानमाज्यभागाभ्याम् १३ चतुर आज्यभागान् यजति पथ्याँ स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात् सवितारमुत्तरतः १४ हविषादितिं मध्ये १५ शंयुवन्ता प्रायणीया संतिष्ठते १६ अत्रैके राज्ञो निवपनँ समामनन्ति १७ यत् प्रायणीयाया ध्रौवमाज्यं ततो जुह्वां चतुर्गृहीत्वा दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधाति इयं ते शुक्र तनूरिदं वर्चः इति १८ एषा सोमक्रयणी भवति । अकूटा चेदकर्णाकाणा-श्रोणासप्तशफारुणा पिङ्गाक्ष्येकहायनी द्विहायनी वा । या शुण्ठाधीलोधकर्णीं तया षोडशिनः सोमं क्रीणातीति विज्ञायते १९ १०.१४

तामीक्षमाणो जुहोति जूरसि धृता मनसा इति १ अपरं चतुर्गृहीतं गृहीत्वा शुक्रमस्यमृतमसि इति हिरण्यं घृतादुद्धरति २ वैश्वदेवँ हविः इत्याज्य-मभिमन्त्रयते ३ प्रमुच्य हिरण्यमादित्यमुपतिष्ठते सूर्यस्य चक्षुरारुहम् इति ४ सोमक्रयणीमभिमन्त्रयते चिदसि मनासि इति प्रतिपद्य इन्द्रा य सोमम् इत्यन्तेन ५ अथास्या दक्षिणेन पदा दक्षिणानि षट् पदान्यनुनिक्रामति वस्व्यसि ॥ रुद्रा सि इत्येतैर्मन्त्रैः ६ सप्तमं पदमभिनिगृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु इति ७ तस्मिन् हिरण्यमुपास्यैतच्चतुर्गृहीतं जुहोति पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा इति ८ यावद् घृतमनुविसृतं तावत् स्फ्येन परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ९ एवमेव कृष्णविषाणयानुपरिलिखति १० यावत्त्मूतँ स्थाल्याँ संवपति अस्मे रायः इति ११ त्वे रायः इत्यध्वर्युर्यजमानाय प्रयच्छति १२ तोते रायः इति यजमानः पत्न्यै १३ पत्न्यै पदं प्रदीयमानमद्वर्युरभिमन्त्रयते माहँ रायस्पोषेण वि योषम् इति १४ सोमक्रयण्या पत्नी ँ! संख्यापयति सं देवि देव्योर्वश्या पश्यस्व इति १५ पद उदपात्रमुपनिनयति उन्नम्भय पृथिवीम् इति १६ पदे सहिरण्यौ पाणी प्रक्षाल्य गार्हपत्यस्य शीते भस्मनि पदतृतीयमुपवपति १७ एवमाहवनीये तृतीयम् १८ तृतीयमक्षोपाञ्जनायावशिनष्टि १९ तत् पत्नी गृहेषु निधत्ते २० सहिरण्येन पाणिनादित्यमुपतिष्ठते २१ १०.१५

देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूम । ऋतून् कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतम् इति १ अत्रैके राज्ञो निवपनँ समामनन्ति २ शकटेन राज्ञोऽन्तिकं यान्ति अपि पन्थामगस्महि इति ३ उद्धृतपूर्वफलकं भवति ४ अभितो राजानं विमुच्य मुखेन प्रतिष्ठाप्याभिमन्त्रयते अँ शुना ते अँ शुः पृच्यताम् इति ५ उत्तरेण राजानं चर्मणि द्विगुणं क्षौमं प्राचीनग्रीवदशमुत्तरदशं वास्तीर्य तस्मिन् सहिरण्येन पाणिना राजानं मिमीते अभि त्यं देवँ सवितारम् इति ६ एकयैकयोत्सर्गं मिमीते ७ सर्वास्वङ्गुष्ठमुपनिगृह्णाति ८ यया प्रथमं न तया पञ्चमम् । तयैवोत्तमम् ९ पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् १० प्रजाभ्यस्त्वा इत्यवशिष्टमुपसमूह्य वाससोऽन्तान् समुच्चित्य क्षौमेणोष्णी-षेणोपनह्यति प्राणाय त्वा इति । व्यानाय त्वा इत्यनुशृण्थति ११ विस्रस्या-वेक्षते प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्तु इति १२ सोमविक्रयिणो राजानं प्रत्तं यजमानोऽभिमन्त्रयते एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् इत्येतैर्मन्त्रैः १३ तत आह सोमविक्रयिन् क्रय्यस्ते सोमा३ इति १४ क्रय्या३ इत्याह सोमविक्रयी १५ तं क्रीणाति सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाहम् ॥ गवा ते क्रीणानि इति १६ सा व्याख्याता १७ भूय एवातः सोमो राजार्हति इति सोमविक्रय्याह १८ भूय एवातः सोमो राजार्हति इत्यध्वर्युः १९ १०.१६

हिरण्येन क्रीणाति शुक्रं ते शुक्रेण क्रीणामि इति १ भूय एवातः सोमो राजार्हति इति सोमविक्रय्याह २ भूय एवातः सोमो राजार्हति इत्यध्वर्युः ३ अजया क्रीणाति तपसस्तनूरसि इति ४ भूय एवातः सोमो राजार्हति इति सोम-विक्रय्याह ५ भूय एवातः सोमो राजार्हति इत्यध्वर्युः ६ धेन्वा क्रीणाति । ऋषभेण क्रीणाति । अनडुहा क्रीणाति । मिथुनाभ्यां क्रीणाति । वाससा क्रीणाति ७ दशभिः संपादयत्यपरिमितैर्वा ८ त्रिभिः क्रीणातीति विज्ञायते ९ चतुर्भिरेके समामनन्ति गवा हिरण्येनाजया वाससेति १० अप्येकयैवैकविँ शतिदक्षिणस्य सोमं क्रीणीयात् ११ अकूटा चेदकर्णाकाणाश्रोणासप्तशफारुणा पिङ्गाक्ष्येकहायनी । कल्याणगवी स्यादित्येके समामनन्ति १२ त्रि ँ! शता सहस्रदक्षिणस्य सोमं क्रीणीयाच्छतेन वाजपेयस्य द्वाभ्याँ राजसूयस्य सहस्रेणाश्वमेधस्येति विज्ञायते १३ सोमविक्रयिणो हिरण्यमपादाय शुक्ला-मूर्णास्तुकां यजमानाय प्रयच्छति अस्मे ज्योतिः इति १४ तां काले यजमानो दशापवित्रस्य नाभिं कुरुते १५ वलक्ष्याः पवित्रं कार्यम् । अमोतं कार्यमिति विज्ञायते १६ कृष्णामुपग्रथ्नाति इदमहँ सर्पाणां दन्दशूकानां ग्रीवां उप ग्रथ्नामि इति १७ तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तमः इति १८ सोमक्रयणाननुदिशति स्वान भ्राज इत्यनुवाकशेषेण १९ १०.१७

सोमविक्रयिणो राजानमपादत्ते स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन नः पाहि इति १ क्रीते सोमेऽपोर्णुते २ यजमानो मैत्रावरुणाय दण्डं प्रयच्छति ३ श्वःसुत्यायां मैत्रावरुणाय दण्डं प्रयच्छतीत्येकेषाम् ४ आह्रियमाणं राजानं यजमानोऽभिमन्त्रयते मित्रो न एहि सुमित्रधाः इति ५ यजमानस्योरौ दक्षिण आसादयति इन्द्र स्योरुमा विश दक्षिणमुशन्नुशन्तँ स्योनः स्योनम् इति ६ पृच्छति यजमानोऽध्वर्युम् अध्वर्यवाशक्तवै इति ७ आशकाम इत्यध्वर्युः ८ कथमाशक्तः इति यजमानः ९ विष्णुँ स्तोममकृण्महि बृहती-छन्दाँ स्युक्ता यजूँ षि वि पर्वता अजिहत सुतरुणा अपोऽवचारिषम् इत्य-ध्वर्युर्नियच्छति १० यजमानः सोमक्रयणीमावर्तयति रुद्र स्त्वा वर्तयतु इत्यनु-वाकशेषेण ११ तामन्यया गवा परिक्रीय यजमानस्य गोष्ठे विसृजति १२ पृषता वरत्राकाण्डेनावक्षायँ सोमविक्रयिणं नाशयन्ति १३ लोष्टैर्घ्नन्तीत्येकेषां लकुटैरित्येकेषाम् १४ १०.१८

आदाय राजानमध्वर्युरुत्तिष्ठति उदायुषा स्वायुषा इति १ हरति उर्वन्तरिक्षम-न्विहि इति २ शकटस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति ३ तस्मिन् राजानमासादयति अदित्याः सद आसीद इति ४ अथैनं वाससा पर्यानह्यति वनेसु व्यन्तरिक्षं ततान इति ५ उदु त्यं जातवेदसम् इति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति ६ उस्रावेतं धूर्षाहौ इत्यनड्वाहावुपाजति ७ धुरावभिमृशति यथा दर्शपूर्णमासयोः ८ वारुणम-सि इति शकटमाखिदति ९ वरुणस्त्वोत्तभ्नातु इत्युपस्तभ्नोति १० वारुणमसि इति योक्त्रपाशं परिहरति ११ वरुणस्य स्कम्भनमसि इति शम्यामवदधाति १२ प्रत्यस्तो वरुणस्य पाशः इति बलीवर्दमभिदधाति १३ एवमेवोत्तर-मनड्वाहं युनक्ति १४ हरिणी पलाशशाखे शमीशाखे वा बिभ्रत् सुब्रह्मण्यो-ऽन्तरेषेऽवसर्पति १५ ततः संप्रेष्यति सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि । ब्रह्मन् वाचं यच्छ । सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति १६ त्रिरनूक्तायां प्रथमायाम् १७ १०.१९

अभिप्रयाति प्र च्यवस्व भुवस्पते इति प्रतिपद्य यजमानस्य स्वस्त्ययन्यसि इत्यन्तेन १ प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते २ अपि पन्थामगस्महि इत्युत्तरेण राजानमध्वर्युर्यजमानश्चातिक्रामतः ३ अग्नीषोमीयेण कर्णगृहीतेन राजानमोह्यमानं यजमानः प्रतीक्षते नमो मित्रस्य वरुणस्य चक्षसे इति ४ अग्नीन् प्रज्वलयन्ति ५ आहवनीये महदभ्यादधति ६ अध्वर्यव आस-न्दीमुद्गृह्णन्ति ७ अरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवयन्यौदुम्बरी भवति ८ तत्रैषोऽत्यन्तप्रदेशः । यत्र क्व च बहून् कर्तॄ ँ! श्चोदयेदध्वर्यव एव तत् कुर्युः । यत्र द्वौ प्रतिप्रस्थाता तत्र द्वितीयः स्यात् ९ अग्रेण प्राग्वँ शं वारुणमसि इति शकटमाखिदति १० उदगीषमवस्थापयति ११ वरुण-स्त्वोत्तभ्नातु इत्युत्तभ्नाति १२ वारुणमसि इति योक्त्रपाशं विचृतति १३ वरुणस्य स्कम्भनमसि इति शम्यामुत्खिदति १४ उन्मुक्तो वरुणस्य पाशः इत्यभिधानीमुन्मुञ्चति १५ वरुणस्यर्तसदनिरसि इति दक्षिणेनाहवनीयमासन्दीं प्रतिष्ठापयति १६ दक्षिणो विमुक्तोऽनड्वान् भवति सव्योऽविमुक्तः १७ १०.२०

अथातिथ्यायास्तन्त्रं प्रक्रमयति १ इक्षुशलाके विधृती आश्ववालं प्रस्तरं बर्हिष्युपसंनह्यति । कार्ष्मर्यमयान् परिधीनिध्मे २ द्वाविँ शतिदारुमिध्मं करोति ३ समानमा निर्वपणात् ४ अन्वारब्धायां पत्न्यामातिथ्यं निर्वपति ५ पत्न्या वा हस्तेन ६ अग्नेरातिथ्यमसि विष्णवे त्वा इत्येतैर्मन्त्रैः पञ्चकृत्वो गृह्णाति ७ सर्वेषु सावित्रं जुष्टं चानुषजेदित्येकम् । त्रिष्वेवेत्यपरम् ८ वैष्णवो नवकपालः पुरोडाशो भवति ९ वैष्णवा एवात ऊर्ध्वं निगमा भवन्ति १० हविष्कृता वाचं विसृज्य तथैवोत्तरमनड्वाहं विमुञ्चति ११ वारुणमसि इति राज्ञो वासोऽपादत्ते १२ वरुणोऽसि धृतव्रतः इति राजानम् १३ अछि-द्र पत्रः प्रजा उपावरोहोशन्नुशतीः स्योनः स्योनाः । सोम राजन् विश्वास्त्वं प्रजा उपावरोह विश्वास्त्वां प्रजा उपावरोहन्तु इत्युपावहृत्य हरन्ति उर्वन्तरिक्षं वीहि इति १४ पूर्वया द्वारा प्राग्वँ शं प्रपादयति या ते धामानि हविषा यजन्ति इति १५ १०.२१

अपरेणाहवनीयमतिक्रम्यासन्द्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति १ तस्मिन् राजानमासादयति अदित्याः सद आसीद इति २ अथैनं वाससा परिश्रयति वरुणोऽसि धृतव्रतः इति ३ अथैनं वारुण्यर्चा परिचरति
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वियँ सद् यूयं पात स्वस्तिभिः सदा नः ॥
इति ४ ततः संप्रेष्यति राजानं चाग्निं चान्तरेण मा गात इति ५ समानमाज्यानां ग्रहणात् ६ चतुर्गृहीतान्याज्यानि गृह्णाति ७ चतुर्होत्रातिथ्यमासाद्य संभार-यजूँ षि व्याख्याय निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति ८ सप्तदश सामिधेन्यो भवन्ति ९ समानमा प्रयाजेभ्यः १० चतुर्थे सर्वमौपभृतँ समानयति ११ नात्रोपभृतमभिघारयति १२ इडान्तातिथ्या संतिष्ठते १३ सर्वं पुरोडाशमि-डामुपह्वयेतेत्येकम् । निरवद्येदित्यपरम् १४ १०.२२
इति दशमः प्रश्नः