कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०१

विकिस्रोतः तः
कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०१
भरद्वाजः
प्रश्नः ०२ →

भारद्वाज श्रौतसूत्रम्
अथ प्रथमः प्रश्नः
दर्शपूर्णमासौ व्याख्यास्यामः १ आमावास्येन हविषा यक्ष्यमाण एकस्या द्वयोर्वा पूर्वेद्युर्हविरातञ्चनं दोहयति २ अपि वा पुरस्तादेव द्व्यहे त्र्! यहे वानुगुप्तं दुग्धं दोहयित्वानुगुप्तेन दध्नातनक्ति ३ संततमविच्छिन्नमभिदुहन्त्योपवसथात् ४ यदहः पूर्णश्चन्द्र माः स्यात् तां पौर्णमासीमुपवसेत् ५ श्वः पूरितेति वा ६ यदहर्न दृश्येत ताममावास्याम् ७ श्वो नोदेतेति वा ८ तत्रैषोऽत्यन्तप्रदेशो ये केचन पौर्णमासीममावास्यां वा धर्मा अनारभ्याम्नायन्त उभयत्रैव ते क्रियन्ते ९ यज्ञोपवीत्येव दैवेषु कर्मसु भवति १० प्राचीनावीती पित्र्! येषु ११ प्राङ्न्यायान्युदङ्न्यायानि वा प्रदक्षिणं दैवानि कर्माणि कुर्यात् १२ विपरीतं पित्र्! याणि १३ न विहारादपपर्यावर्तेत १४ न यज्ञाङ्गेनात्मानमभिपरिहरेदन्यं वा १५ उत्तरतउपचारो विहारः १६ यत्र क्व च जुहोतीति चोदयेदध्वर्युरेव जुह्वाज्येनाहवनीये जुहुयात् १७ अध्वर्युमेवानादिष्टे कर्तरि प्रतीयादाग्नीध्रं द्वितीयम् १८ यत्र क्व चोपतिष्ठतेऽनुमन्त्रयत इति चोदयेद् यजमान एव तत् कुर्यात् १९ एकमन्त्राणि कर्माणि २० आदिप्रदिष्टा मन्त्रा भवन्ति २१ १.१

उत्तरस्यादिना पूर्वस्यावसानम् १ मन्त्रान्तैः कर्मादीन् संनिपातयेत् २ अथ यत्र ह्रस्वो मन्त्रः स्याद् दीर्घं कर्म कर्मादौ मन्त्रं जपेत् ३ अथ यत्र द्वाभ्यां जुहोति पञ्चभिर्जुहोतीति चोदयेत् प्रतिमन्त्रं तत्राहुतीर्जुहुयात् ४ अथ यत्र यज्ञाङ्गे कर्माभ्यावर्तयेन्न मन्त्रोऽभ्यावर्तेत ५ ज्वलत्येव सर्वा आहुतीर्जुहुयात् ६ व्रतमुपैष्यति शाखामच्छैति ७ पलाशशाखाँ शमीशाखां वा ८ सा या प्राच्युदीची प्राची वोदीची वा बहुपर्णा बहुशाखाप्रतिशुष्काग्रासुषिरा तामाछिनत्ति इषे त्वा इति ९ ऊर्जे त्वा इति संनमयत्यनुमार्ष्टि वा १० अथैनामाहरति
इमां प्राचीमुदीचीमिषमूर्जमभिसँ स्कृताम् ।
बहुपर्णामशुष्काग्राँ हरामि पशुपामहम् ॥
इति ११ तया षडवरार्ध्यान् वत्सानपाकरोति वायव स्थोपायव स्थ इति १२ यावतीनामेका कुम्भी दुग्धँ संभरेत् तावती परार्ध्या मात्रा स्यात् १३ एकँ शाखयोपस्पृशति १४ तयैव गाः प्रस्थापयति देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया इन्द्रा य देवभागमिति १५ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १६ एकाँ शाखयोपस्पृशति १७ प्रस्थिता अनुमन्त्रयते
शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्रा य शरदो दुहानाः ।
रुद्र स्य हेतिः परि वो वृणक्तु ॥
इति १८ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १९ १.२

ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः इति यजमानस्य गृहानभिपर्यावर्तते १ अग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीँ शाखामुपगूहति यजमानस्य पशून् पाहि इति २ पश्चात्प्राचीमित्येकेषाम् ३ यो वा अध्वर्योर्गृहान् वेद गृहवान् भवति । आ चतुर्थात् कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामीति । एते वा अध्वर्योर्गृहाः । य एवं वेद गृहवान् भवतीति विज्ञायते ४ सावित्रेणाश्वपर्शुमनडुत्पर्शुमसिदं वादाय गार्हपत्यमभिमन्त्रयते यज्ञस्य घोषदसि इति ५ प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इत्याहवनीये दात्रं प्रतितपति ६ प्रेयमगाद्धिषणा बर्हिरच्छ इति प्राङ् वोदङ् वाभिप्रव्रज्य यतः कुतश्च दर्भमयं बर्हिराहरति ७ विष्णो स्तूपोऽसि इति प्रथमँ स्तम्बमुत्सृजति ८ द्वितीयं परिषौति देवानां परिषूतमसि वर्षवृद्धमसि इति ९ तस्य द्वे तिस्रो वा नाडीरुत्सृजति अवशिष्टो गवां भागः इति १० स्तम्बमारभते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे इति ११ पर्वणि दाति देवबर्हिर्मा त्वान्वङ् मा तिर्यक् पर्व ते राध्यासमाछेत्ता ते मा रिषम् इति १२ संनखं मुष्टिं लुनोति १३ स प्रस्तरो भवति १४ कुल्मिमात्र इत्येकेषाम् १५ ऊर्वस्थिमात्र इत्येकेषाम् १६ स्रुग्दण्डमात्र इत्येकेषाम् १७ अपरिमित इत्येकेषाम् १८ एवमेवायुजो मुष्टींल्लुनोति १९ यदन्यत् परिषवणादुत्सर्जनादिति सर्वं तत् करोति २० प्रस्तरो युक्तमित्येकेषामयुक्तमित्येकेषाम् २१ अयुञ्जि निधनानि लुनोतीत्येकेषाम् २२ १.३

देवबर्हिः शतवल्शं विरोह इत्यालवान् प्रत्यभिमृशति १ सहस्रवल्शा वि वयँ रुहेम इत्यात्मानम् २ अथैनत् संभरति पृथिव्याः संपृचः पाहि सुसंभृता त्वा संभरामि इति ३ अत एव बर्हिषः शुल्बं करोति त्रिधातु पञ्चधातु वा ४ अयुपितो योनिः इति शुल्बमावेष्टयति ५ अदित्यै रास्नासि इति प्रतिदधाति ६ तत्रैषोऽत्यन्तप्रदेशो यानि कानि च शुल्बानि न समस्यन्ते प्रदक्षिणं तान्यावेष्टयेत् ७ अथ यानि समस्यन्ते प्रसव्यं तेषां गुणमावेष्ट्य प्रदक्षिणमभिसमस्येत् ८ उदगग्रँ शुल्बं निधाय तस्मिन् प्रागग्रं बर्हिर्निदधाति ९ अलुभितो योनिः इत्युत्तमे निधने प्रस्तरमत्यादधाति १० अथैनत् संनह्यति इन्द्राण्यै संनहनम् इति ११ पूषा ते ग्रन्थिं ग्रथ्नातु इति ग्रन्थिं करोति १२ स ते मा स्यात् इति पश्चात्प्राञ्चमुपगूहति १३ पुरस्तात्प्रत्यञ्चमित्येकेषाम् १४ अथैनदारभते
आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः ।
बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥
इति १५ उद्यच्छते इन्द्रस्य त्वा बाहुभ्यामुद्यच्छे इति १६ शीर्षन्नधिनिधत्ते बृहस्पतेर्मूर्ध्ना हरामि इति १७ आहरति उर्वन्तरिक्षमन्विहि इति १८ अपरेणाहवनीयं परिधीनां कालेऽन्तर्वेद्यनधः सादयति अदित्यास्त्वोपस्थे सादयामि इति १९ देवंगममसि इत्यासन्नमभिमन्त्रयते २० उपरीव प्रज्ञातं निदधाति २१ १.४

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।
तासां पर्व राध्यासं परिस्तरमाहरन् ॥
अपां मेध्यं यज्ञियँ सदेवँ शिवमस्तु मे ।
आछेत्ता वो मा रिषं जीवानि शरदः शतम् ॥
अपरिमितानां परिमिताः संनह्ये सुकृताय कम् ।
एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्तु ॥
इति परिस्तरणानां दर्भाणामधिनिधान्याछेदनी संनहनीत्येता आम्नाता भवन्ति १ एकविँ शतिदारुमिध्मं करोति पालाशं खादिरं वा २ अष्टादशदारुमिध्मँ संनह्यतीत्येकेषाम् ३ पञ्चदश सामिधेनीदारूणि भवन्ति ४ त्रयः परिधयः ५ पालाशाः कार्ष्मर्यमया वा शुष्का वार्द्रा वा सवल्कलाः ६ अथो खादिरा बैल्वा औदुम्बरा वैकङ्कता रौहितका वेति विज्ञायते ७ स्थविष्ठो मध्यमोऽणीयान् द्राघीयान् दक्षिणार्ध्योऽणिष्ठो ह्वसिष्ठ उत्तरार्ध्यः ८ द्वे आघारसमिधौ ९ अनूयाजसमिदेकविँ शी १० समूलानाममूलानां वा दर्भाणामयुग्धातु तथैव शुल्बं करोति ११ तस्मिन्निध्मँ संभरति १२
यत् कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् ।
ततस्त्वामेकविँ शतिधा संभरामि सुसंभृता ॥
त्रीन् परिधीँस्तिस्रः समिधो यज्ञायुरनुसंचरान् ।
उपवेषं मेक्षणं धृष्टिँ संभरामि सुसंभृता ॥
इति संनह्यति १३ कृष्णोऽस्याखरेष्ठः ॥
देव पुरश्चर सघ्यासं त्वा इति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति १४ अथैनमनधः सादयित्वा प्रज्ञातानीध्मप्रव्रश्चनानि निदधाति १५ १.५

श्वो भूत इध्माबर्हिषी व्रतोपेते पौर्णमास्यां कुर्यात् १ पूर्वेद्युरेवामावास्यायाम् २ याथाकामी पौर्णमास्यामित्यपरम् ३ दर्भमयं वेदं करोति वेदोऽसि येन त्वं देव वेद देवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूयाः इति ४ वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृतं ब्रह्मवर्चसकामस्य । त्रिवृच्छिरसं ब्रुवते ५ नित्यवत् पूर्वौ कल्पावेके समामनन्ति ६ अथैनं प्रादेशमात्रे परिवासयति ७ शुल्बात् प्रादेशमात्र इत्येकेषाम् ८ प्रज्ञातानि वेदाग्राणि निधाय यया शाखया वत्सानपाकरोति तस्या अन्तर्वेदि पलाशानामेकदेशं प्रशातयति ९ मूलतः शाखां परिवास्य तमुपवेषं करोति उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि नः इति १० अथास्या दर्भमयं प्रादेशमात्रं पवित्रं करोति त्रिवृदवलयं वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् इति ११ मूले मूलमवसजत्यग्रेऽग्रम् । न ग्रन्थिं करोति १२ क्रियमाणं यजमानोऽनुमन्त्रयते
त्रिवृत्पलाशे दर्भ इयान् प्रादेशसंमितः ।
यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ॥
इति १३ परिसमूहन्त्यग्न्यगाराण्युपलिम्पन्त्यायतनानि १४ यावच्छर्करँ सांनाय्यकुम्भ्यौ गोमयेनोपलिप्ते भवतः १५ अलंकुर्वाते यजमानः पत्नी च १६ १.६

अमावास्यायामधिवृक्षसूर्ये पिण्डपितृयज्ञेन चरन्ति १ दक्षिणाप्रागग्रैर्दर्भैरन्वाहार्यपचनं परिस्तीर्यैकैकशः पिण्डपितृयज्ञपात्राणि प्रक्षाल्य प्रयुनक्ति स्फ्यँ स्रुवमाज्यस्थालीं मेक्षणं कृष्णाजिनमुलूखलं मुसलँ शूर्पं येन चार्थी भवति २ अध्वर्युर्यज्ञोपवीती दक्षिणतः शकटादेकपवित्रेऽधि स्थाल्यां निर्वपति ३ पूरयित्वा निमार्ष्टि ४ कृष्णाजिन उलूखलं प्रतिष्ठाप्य दक्षिणाप्राची पत्नी तिष्ठन्ती परापावमविवेकमवहन्ति ५ सकृत् फलीकरोति ६ दक्षिणाग्नौ जीवतण्डुलमिव श्रपयित्वोत्पूतेन नवनीतेनाभिघारयत्यनुत्पूतेन वा सर्पिषा ७ दक्षिणपूर्वेणान्वाहार्यपचनमुत्तरापरेण वा दक्षिणाप्राचीमेकस्फ्यां वेदिमुद्धत्यावोक्ष्य सकृदाच्छिन्नेन बर्हिषा स्तृणाति
सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् ।
अस्मिन् सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सह ॥
इति ८ तस्यामेतँ स्थालीपाकं प्रतिष्ठाप्य दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमित्येकैकश आसाद्य ९ १.७

अध्वर्युर्यज्ञोपवीती दक्षिणं जान्वाच्य मेक्षणेन स्थालीपाकस्योपहत्याभिघार्य जुहोति । सोमाय पितृपीताय स्वधा नमः इति प्रथमाम् १ यमायाङ्गिरस्वते पितृमते स्वधा नमः इति द्वितीयाम् २ ये मेक्षणे तण्डुलास्तान् अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः इति तृतीयाम् ३ तूष्णीं मेक्षणमादधाति ४ दक्षिणाग्नेरेकोल्मुक्तं निरूहति ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये हरन्त्यग्निष्टांल्लोकात् प्रणुदात्वस्मात् इति ५ यजमानः सव्यं जान्वाच्य प्राचीनावीती त्रीनुदकाञ्जलीनेकस्फ्यायामुपनिनयति असाववनेनिङ्क्ष्व इति पितरम् असाववनेनिङ्क्ष्व इति पितामहम् असाववनेनिङ्क्ष्व प्रपितामहम् ६ अत्रैव नामादेशमवाचीनपाणि-र्दक्षिणापवर्गास्ँ! त्रीन् पिण्डान् निदधाति एतत्ते तत ये च त्वामनु इत्येतैर्मन्त्रैः ७ अथ यदि द्विपिता स्यात् प्रतिपूरुषं पिण्डान् दद्यात् ८ अपि वैकैकस्मिन् पिण्डे द्वौद्वावुपलक्षयेत् ९ अथ यदि जीवपिता स्यात् पितामहाय प्रपितामहाय च दद्यात् १० न जीवन्तमतिददातीत्येकेषाम् ११ होमान्तमेव कुर्वीत १२ १.८

अथ यदि बन्धुनाम न विदितं स्वधा पितृभ्यः पृथिवीषद्भ्यः इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः इति द्वितीयँ स्वधा पितृभ्यो दिविषद्भ्यः इति तृतीयम् १ तूष्णीं चतुर्थं पिण्डं निधाय अत्र पितरो यथाभागं मन्दध्वम् इत्युक्त्वा पराङावर्तते २ ओष्मणो व्यावृत उपास्ते ३ व्यावृत्त ऊष्म-ण्यभिपर्यावर्ततेऽव्यावृत्ते वा अमीमदन्त पितरः सोम्याः इति ४ अभिपर्यावृत्य यः स्थाल्याँ शेषस्तमवजिघ्रति वीरं धत्त पितरः इति ५ आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नन्नं नाद्यात् तेन प्राश्य इति विज्ञायते ६ तथैवोदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने ददाति आङ्क्ष्वासौ ॥ अभ्यङ्क्ष्वासौ इति त्रिरनुपिण्डम् ७ एतानि वः पितरो वासाँ स्यतो नोऽन्यत् पितरो मा योष्ट इति लोम छित्त्वोपन्यस्यति वाससो वा दशाम् ८ उत्तर आयुषि लोम छिन्दीत ९ छित्त्वा नमस्कारैरुपतिष्ठते नमो वः पितरो रसाय इति प्रतिपद्य अहं तेषां वसिष्ठो भूयासम् इत्यन्तेन १० अथ पितॄनुत्थापयति उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणम् । धत्तादस्मासु द्र विणं यच्च भद्रं प्र णो ब्रूताद् भागधान् देवतासु इति ११ पितॄन् प्रवाहयति परेत पितरः सोम्याः इत्येतया १२ मनस्वतीभिरुपतिष्ठते मनो न्वा हुवामहे इति तिसृभिः १३ १.९

उल्मुकमपिसृजति अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन् प्रजानन्नग्ने पुनरप्येहि देवान् इति १ प्राजापत्ययर्चा पुनरेति प्रजापते इत्येतया २ पङ्क्त्या गार्हपत्यमुपतिष्ठते यदन्तरिक्षं पृथिवीमुत द्याम् इति ३ अग्नौ सकृदाछिन्नं प्रहृत्याद्भिः प्रोक्ष्य द्वन्द्वं पिण्डपितृयज्ञपात्राणि प्रत्युदाहरति ४ अपः पिण्डानभ्यवहरेद्ब्राह्मणं वा भोजयेदग्नौ वा प्रहरेत् ५ ये समानाः समनसः पितरो यमराज्ये । तेषाँ लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् इति प्रथमं पिण्डं प्रहरति ६ ये सजाताः समनसो जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पतामस्मिंल्लोके शतँ समाः इतीतरौ ७ पत्नी वा मध्यमं पिण्डं प्राश्नाति ८ पुमाँ सँ ह जानुका भवतीति विज्ञायते ९ आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पितरो लोके दीर्घमायुः प्रजीवितात् इति प्राशन आम्नातो भवति १० संतिष्ठते पिण्डपितृयज्ञः ११ एवंविहित एवानाहिताग्नेर्भवत्यन्यत्र गार्हपत्योपस्थानात् १२ अन्यं गार्हपत्यस्थानीयमागमयेदित्येकम् १३ यस्मिन् प्रहरेत् तमुपतिष्ठेतेत्यपरम् १४ तत्र गार्हपत्यशब्दो लुप्येत सँ स्कारप्रतिषेधात् १५ १.१०

ततः संप्रेष्यति परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाँ रस ओषधीनाँ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिंल्लोके इति १ ततोऽग्नीन् परिस्तृणाति पूर्वाश्चाँ परौ च प्रागग्रैर्दर्भैः २ अपि वोदगग्राः पश्चात् पुरस्ताच्च भवन्ति ३ दक्षिणाः पक्ष उपरिष्टाद् भवत्यधस्तादुत्तरः ४ दक्षिणेनाहवनीयं ब्रह्मयजमानयोरायतने कल्पयति ५ पूर्वं ब्रह्मणोऽपरं यजमानस्य ६ स्वयं यजमानः पर्वण्यग्निहोत्रं जुहोति ७ नास्यामावास्याँ रात्रिं कुमारा अपि पयः पिबन्ति ८ यवाग्वास्यैताँ रात्रिमग्निहोत्रँ हुत्वाग्निहोत्रोच्छेषणँ हविरातञ्चनं निदधाति ९ सांनाय्यपात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्ति १० उत्तरेण गार्हपत्यं कुम्भीं दोहनँ शाखापवित्र-मुपवेषमभिधानीं निदाने येन चार्थी भवति ११ अग्निहोत्रहवण्यां तिरः पवित्रमप आनीयोदगग्राभ्यां त्रिरुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्! या १२ अथैना अभिमन्त्रयते आपो देवीरग्रेपुवः इति प्रतिपद्य प्रोक्षिता स्था इत्यन्तेन १३ सांनाय्यपात्राणि प्रोक्षत्युत्तानानि पर्यावृत्य १४ १.११

शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति त्रिः १ अथैतानि निष्टपति निष्टप्तँ रक्षो निष्टप्तोऽघशँ सः इति २ अथ गा आयतीः प्रतीक्षते एता आचरन्ति मधुमद् दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गावः इति ३ अदित्यै रास्नासि इत्यभिधानीमादाय पूषासि इति वत्समभिदधाति । पूषा स्थ इति वा सर्वान् ४ तत आह उपसृष्टां मे प्रब्रूतात् इति ५ उपसृष्टामनुमन्त्रयते अयक्ष्मा वः प्रजया सँ सृजामि रायस्पोषेण बहुला भवन्तीः इति ६ उपसीदन्तमनुमन्त्रयते ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वः सदेयम् इति ७ ततः संप्रेष्यति विहारं गां चोपसृष्टामन्तरेण मा संचारिष्ट इति ८ न दुह्यमानामन्तरेण संचरन्ति विहारं च ९ यदि व्यवेयात् सांनाय्यं मा विलोपि इति ब्रूयात् १० धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यादुदीचोऽङ्गारान् निरूहति निरूढं जन्यं भयम् इति ११ तेषु कुम्भीमधिश्रयति मातरिश्वनो घर्मोऽसि इति १२ अथैनां प्रदक्षिणमङ्गारैः पर्यूहति भृगूणामङ्गिरसां तपसा तप्यस्व इति १३ अथास्याँ शाखापवित्रं प्रागग्रं निदधाति वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् इति १४ १.१२

सपवित्रां कुम्भीमन्वारभ्य वाचं यच्छति १ धारयन्नास्ते २ धाराघोषमभिमन्त्रयते उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीँ सुवर्विदम् । तदिन्द्रा ग्नी जिन्वतँ सूनृतावत् तद्यजमानममृतत्वे दधातु इति ३ दुह्यमाने विप्रुषोऽनुमन्त्रयते हुत स्तोको हुतो द्र प्सः इति ४ दुग्ध्वा हरति ५ तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्रा य हविरिन्द्रियम् इति ६ महेन्द्राय इति वा यदि महेन्द्रयाजी भवति ७ अमूं यस्यां देवानां मनुष्याणां पयो हितम् इति नाम गृह्णाति ८ सा विश्वायुः इत्यनुमन्त्रयते ९ कुम्भ्यां तिरः पवित्रमानयति देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा इति १० आनीयमाने विप्रुषोऽनुमन्त्रयते हुत स्तोको हुतो द्र प्सः इति ११ एवमेवोत्तरे दोहयति १२ सा विश्वव्यचाः इति द्वितीयामनुमन्त्रयते । सा विश्वकर्मा इति तृतीयाम् १३ तिसृषु दुग्धासु वाचं विसृजते बहु दुग्धीन्द्रा य देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति । त्रिरुद्वदति १४ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १५ १.१३

विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयित्वा कुम्भ्याँ संक्षालनमानयति संपृच्यध्वमृतावरीः इति १ श्रपयित्वा कर्षन्निवोदगुद्वासयति दृँ ह गा दृँ ह गोपतिं मा वो यज्ञपती रिषत् इति २ प्रागित्येकेषां प्रागुदगित्येकेषाम् ३ शीतं बुध्नं कृत्वा दध्नातनक्ति सोमेन त्वा तनच्मीन्द्रा य दधि इति ४ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति ५ अग्निहोत्रोच्छेषणमानयति यज्ञस्य संतति-रसि यज्ञस्य त्वा संततिमनु संतनोमि इति ६ अग्निहोत्रोच्छेषणमानीय दध्या-नयेदित्याश्मरथ्यः । दध्यानीयाग्निहोत्रोच्छेषणमित्यालेखनः ७ यद्यग्नि-होत्रोच्छेषणं न विन्देत् तण्डुलैरातञ्च्यात् । यदि तण्डुलान् न विन्देदोषधीभि-रातञ्च्यात् ८ आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत इत्यपिधानेऽप आनीयोदन्वतायस्पात्रेण दारुपात्रेण वापिदधाति अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते इति ९ १.१४

न मृन्मयेनापिदध्यात् । यदि मृन्मयेनापिदध्यात् तृणं काष्ठं वान्तर्धायापिदध्यात् १ अपिधायानधः सादयति विष्णो हव्यँ रक्षस्व इति २ तथैव रात्रौ प्रातर्दोहाय वत्सानपाकरोति ३ अपि वापराह्ण एवोभयोर्दोहयोर्वत्सा-नपाकुर्यात् ४ उपधाय कपालानि सायंदोहवत् प्रातर्दोहं दोहयति ५ एतावन्नाना । उदगग्रं पवित्रं निदधाति ६ नातनक्ति ७ नासोमयाजी संनयेदिति विज्ञायते ८ संनयेदित्येकेषाम् ९ ऐन्द्र मेके सांनाय्यँ समामनन्ति माहेन्द्र मेके १० त एते महेन्द्र याजिनः शुश्रुवान् ग्रामणी राजन्य और्वो गौतमो भारद्वाजः ११ त आदित एवाग्नीनाधाय महेन्द्रं यजेरन् १२ अथेतर इन्द्र याजिनः १३ स य इन्द्र याजी महेन्द्रं यियक्षेत संवत्सरमिन्द्र मिष्ट्वाग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् १४ ततोऽधि कामं महेन्द्रं यजेतेति विज्ञायते १५ तस्माद् यः कश्चन सोमेनेष्ट्वा महेन्द्रं यजेतेति विज्ञायते १६ १.१५

श्वो भूतेऽग्नीन् परिस्तीर्य यथा पुरस्तात् कर्मणे वां देवेभ्यः शकेयम् इति हस्ताववनिज्य पात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्ति दशापराणि दश पूर्वाणि १ स्फ्यं च कपालानि चाग्निहोत्रहवणीं च शूर्पं च कृष्णाजिनं च शम्यां चोलूखलं च मुसलं च दृषदं चोपलां चेत्युत्तरेण गार्हपत्यम् २ स्रुवं च जुहूं चोपभृतं च ध्रुवां च प्राशित्रहरणं चाज्यस्थालीं च वेदं पात्रीं च प्रणीताप्रणयनं चेडापात्रं चेत्युत्तरेणाहवनीयम् ३ यथोपपातमवशिष्टान्यन्ततः प्रातर्दोहपात्राणि ४ खादिरः स्रुवः स्फ्यः शम्या प्राशित्रहरणं च । पर्णमयी जुहूः । आश्वत्थ्युपभृत् । वैकङ्कती ध्रुवाग्निहोत्रहवणी च ५ प्रादेशमात्र्! योऽरत्निमात्र्! यो बाहुमात्र्! यो वा स्रुचो भवन्ति त्वग्बिला मूलदण्डा हस्त्योष्ठ्यो वायसपुच्छा हँ समुखप्रसेचना वा ६ यान्यनादिष्टवृक्षाणि यः कश्च यज्ञियो वृक्षस्तस्य स्युरित्याश्मरथ्यः ७ १.१६

वैकङ्कतानीत्यालेखनः १ वारणान्यहोमार्थानि स्युः २ विज्ञायते तस्माद्वारणो यज्ञापचारः । न त्वेनेन जुहुयादिति ३ गार्हपत्यात्प्रक्रम्य संततां प्राचीमुलपराजीँ स्तृणात्याहवनीयात् यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य इति ४ अत्र ब्रह्मा प्रपद्यते ५ बर्हिषः समावप्रछिन्नाग्नौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु इति ६ तृणं काष्ठं वान्तर्धाय छिनत्ति न नखेन ७ अथैने अद्भिरनुमार्ष्टि विष्णोर्मनसा पूते स्थो वैष्णवी स्थो वायुपूते स्थः इति ८ अथैने अभिमन्त्रयते इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधने इति ९ वेषाय त्वा इति प्रणीताप्रणयनं चमसमादाय प्रक्षालयति वानस्पत्योऽसि देवेभ्यः शुन्धस्व इति १० कँ सेन ब्रह्मवर्चस-कामस्य प्रणयेद् गोदोहनेन पशुकामस्य मृन्मयेन प्रतिष्ठाकामस्येति विज्ञायते ११ १.१७

तस्मिन्नुत्तरेण गार्हपत्यमुपविश्य पवित्रान्तर्हिते पात्रेऽप आनयति को वो गृह्णाति स गृह्णातु इति १ अपो गृह्णन्निमां मनसा ध्यायति २ उपबिलं चमसं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयाभिमन्त्रयते यथा पुरस्तात् ३ ब्रह्माणमामन्त्रयते ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छ इति ४ प्रणीताः प्रणयन् वाचं यच्छत्या हविष्कृतः ५ प्रसूतो ब्रह्मणा समं प्राणैर्धारय-माणोऽविषिञ्चन् स्फ्येनोपसंगृह्य हरत्यनुपसंगृह्य वा को वः प्रणयति स वः प्रणयतु ॥ अपो देवीः प्रणयामि यज्ञँ सँ सादयन्तु नः । इरं मदन्तीर्घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीः इति ६ मनसा मन्त्रं जपति ७ उत्तरेणाहवनीयं प्रणीताः सादयति को वो युनक्ति स वो युनक्तु इति ८ दर्भैरपिधाय पवित्रे आदाय पात्राणि संमृशति सँ सीदन्तां दैवीर्विशः पात्राणि देवयज्यायै इति ९ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे वानस्पत्यासि इत्यग्निहोत्रहवणीमाडत्ते १० वेषाय त्वा इति शूर्पम् ११ उर्वन्तरिक्षमन्विहि इत्यभिप्रव्रज्याहवनीये निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १२ १.१८

यजमानमामन्त्रयते यजमान हविर्निर्वप्स्यामि इति १ ॐ निर्वप इति यजमानः प्रत्याह २ यदि यजमानः प्रवसेत् अग्ने हविर्निर्वप्स्यामि इति ब्रूयात् ३ अपरेण गार्हपत्यं प्रागीषँ शकटमवस्थाप्य तस्मिन् पुरोडाशीयानाधाय दक्षिणां युगधुरमभिमृशति धूरसि धूर्व धूर्वन्तम् इति ४ एवमुत्तराम् ५ त्वं देवानामसि सस्नितमम् इत्युत्तरामीषामालभ्य जपति ६ विष्णुस्त्वाक्रँ स्त इत्युत्तरे चक्रे दक्षिणं पादमत्यादधाति ७ अह्रुतमसि हविर्धानम् इत्यारोहति ८ मित्रस्य त्वा चक्षुषा प्रेक्षे इति परिणाहं प्रेक्षते ९ उरु वाताय इत्यपच्छाद्यान्तः शकट उपविश्य दशहोतारं व्याख्याय यच्छन्तु त्वा पञ्च इति व्रीहीन् यवान् वाग्निहोत्रहवण्यां मुष्टीनोप्य तिरः पवित्रँ शूर्पे निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि इति १० त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् ११ निरुप्तेष्वन्वावपति भक्षाणां प्ररेकाय १२ एवमेवोत्तरं पुरोडाशं निर्वपति अग्नीषोमाभ्याम् इति पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावास्यायामसंनयतः १३ अथ यदि पात्र्! यां निर्वपेद् दक्षिणतः स्फ्यमव-धाय तस्याँ सर्वान् शकटमन्त्रान् जपेत् १४ १.१९

इदं देवानाम् इति निरुप्तानभिमृशति । इदमु नः सह इति यतोऽधि निर्वपति १ स्फात्यै त्वा नारात्यै इति हविरादायोपनिष्क्रामति इदमहं निर्वरुणस्य पाशात् इति २ विहारमभिवीक्षते सुवरभि वि ख्येषं वैश्वानरं ज्योतिः इति ३ दृँ हन्तां दुर्या द्यावापृथिव्योः इति प्रत्यवरोहति ४ आहरति उर्वन्तरिक्षम-न्विहि इति ५ अपरेणाहवनीयमुपसादयति अदित्यास्त्वोपस्थे सादयामि इति ६ परिददाति अग्ने हव्यँ रक्षस्व ॥ अग्नीषोमौ हव्यँ रक्षेथाम् ॥ इन्द्रा ग्नी हव्यँ रक्षेथाम् इति यथादेवतम् ७ अग्ने हव्यँ रक्षस्व इति वा ८ सशूकाया-मग्निहोत्रहवण्यां तिरः पवित्रमप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूया-भिमन्त्रयते यथा पुरस्तात् ९ ब्रह्माणमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति १० प्रसूतो ब्रह्मणा हविः प्रोक्षति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं प्रोक्षामि ॥ अग्नीषोमाभ्याम् इति यथादेवतम् । एकैकं त्रिस्त्रिः प्रोक्षति ११ हविः प्रोक्षन्नाग्निमभिप्रोक्षति १२ हविः प्रोक्ष्य पात्राणि प्रोक्षति १३ उत्तानानि पर्यावृत्य शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति त्रिः कुर्यात् १४ प्रोक्षणीनाँ शेषमित्याश्मरथ्यः । सर्वाभिः प्रोक्षेदित्यालेखनः १५ १.२०

सावित्रेण कृष्णाजिनमादायोत्करे त्रिरवधूनोत्यूर्ध्वग्रीवं बहिर्विशसनम् अव-धूतँ रक्षोऽवधूता अरातयः इति १ उत्तरेण विहारं प्रतीचीनग्रीवमु-त्तरलोमास्तृणाति अदित्यास्त्वगसि इति २ प्रति त्वा पृथिवी वेत्तु इति प्रतीचीं भसदं प्रतिसमस्यति ३ अनुत्सृजन् कृष्णाजिनमुलूखलमधिवर्तयति अधि-षवणमसि वानस्पत्यम् इति ४ अनुत्सृजन्नुलूखलँ हविरावपति अग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामि इति त्रिर्यजुषा तूष्णीं चतुर्थम् ५ अद्रि रसि वानस्पत्यः इति मुसलमादाय हविष्कृतं त्रिराह्वयति । हविष्कृदेहि इति ब्राह्मणस्य आद्र व इति राजन्यस्य आगहि इति वैश्यस्य ६ अवहन्ति अव रक्षो दिवः सपत्नं वध्यासम् इति ७ प्रादुर्भूतेषु तण्डुलेषु उच्चैः समाहन्तवै इत्याग्नीध्रं प्रेष्यति ८ कुटरुरसि मधुजिह्वः इत्याग्नीध्रोऽश्मानमादाय शम्यां वा सावित्रेणोच्चैर्दृषदुपले समाहन्ति इषमा वदोर्जमा वद इति ९ द्विर्दृषदि सकृदुपलायाम् । त्रिः संचारयन् नवकृत्वः संपादयति १० १.२१

उत्तरतः शूर्पमुपोहति वैणवमैषीकं नलमयं वा वर्षवृद्धमसि इति १ हविरुद्वपति प्रति त्वा वर्षवृद्धं वेत्तु इति २ उत्करे परापुनाति परापूतँ रक्षः परापूता अरातयः इति ३ अपहतँ रक्षः इति तुषान् प्रतिहन्ति ४ मध्यमे पुरोडाशकपाले तुषानोप्याधस्तात् कृष्णाजिनस्योपवपति रक्षसां भागोऽसि इति ५ अप उपस्पृश्य विविनक्ति वायुर्वो वि विनक्तु इति ६ पात्र्! यां तण्डुलान् प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु इति ७ प्रस्कन्नानभिमृशति देवेभ्यः शुन्धध्वम् इति ८ हविष्कृतं प्रेष्यति त्रिष्फली-कर्तवै इति ९ या यजमानस्य पत्नी साभ्युदेत्यावहन्त्यन्यो वा १० त्रिः सुफलीकृतान् करोति ११ प्रज्ञातान् फलीकरणान् निधायोत्करे तण्डुल-प्रक्षालनं निनयति त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत् प्रवहतादितः इति १२ तथैव कृष्णाजिनमादायावधूनोति १३ १.२२

व्याख्यातमास्तरणम् १ कृष्णाजिनेऽभीव ग्रीवाः पश्चादुदीचीनकुम्बाँ शम्यां निदधाति दिव स्कम्भनिरसि इति २ शम्यायां दृषदं धिषणासि पर्वत्या इति । दृषद्युपलां धिषणासि पार्वतेयी इति ३ दृषदि तण्डुलानधिवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टमधि वपामि ॥ अग्नीषोमाभ्याम् इति यथादेवतम् । त्रिर्यजुषा तूष्णीं चतुर्थम् ४ संततं पिनष्टि ५ प्राणाय त्वा इति प्राचीमुपलां प्रोहति । अपानाय त्वा इति प्रतीचीम् । व्यानाय त्वा इति मध्यदेशे व्यवधारयति ६ दीर्घामनु प्रसितिमायुषे धाम् इति प्राचीमन्ततोऽनुप्रोहति ७ कृष्णाजिने पिष्टानि प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु इति ८ प्रस्कन्नान्यवेक्षते अदब्धेन वश्चक्षुषावपश्यामि इति ९ हविष्कृतं प्रेष्यति असंवपन्ती पिँ षाणूनि कुरुतात् इति १० १.२३

पत्नी पिनष्टि दासी वा १ धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यात् प्रत्यञ्चावङ्गारौ निरूह्यान्यतरमुत्तरापरमवान्तरदेशं प्रतिनिरस्यति अपाग्नेऽग्नि-मामादं जहि निष्क्रव्यादँ सेध इति २ आ देवयजं वह इत्यन्यतरमवस्थाप्य तस्मिन् कपालमुपदधाति ध्रुवमसि पृथिवीं दृँ ह इति ३ तत् सव्यस्या-ङ्गुल्याधिनिधाय कपालेऽङ्गारमधिवर्तयति निर्दग्धँ रक्षो निर्दग्धा अरातयः इति ४ धर्त्रमसि ॥ धरुणमसि इति पूर्वंपूर्वं कपालमुपदधाति । धर्मासि इति दक्षिणम् । चित स्थ इत्युत्तरम् । मरुताँ शर्धोऽसि इति षष्ठम् । चिदसि ॥ परिचिदसि इत्यवशिष्टे उपदधाति । तूष्णीं वाष्टौ संपादयति ५ एवमेवोत्तरं कपालयोगमुपदधाति ६ एकादश संपादयति द्वाडश वैन्द्रा ग्नस्य ७ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ८ अथैनान्यङ्गारैरध्यूहति भृगूणामङ्गिरसां तपसा तप्यध्वम् इति ९ अत्र मदन्तीरधिश्रयति १० निष्टप्तोपवातायां पात्र्! यां वाचंयमस्तिरः पवित्रं पिष्टानि संवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टँ सं वपामि । अग्नीषोमाभ्याम् इति यथादेवतम् । त्रिर्यजुषा तूष्णीं चतुर्थम् ११ १.२४

अथैनानि पवित्राभ्यामुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्! या १ प्रणीताभिर्हवीँ षि संयौति २ अन्या वा यजुषोत्पूय ३ स्रुवेण प्रणीताभ्य आदाय वेदेनोपयम्याहरति ४ समापो अद्भिरग्मत इति पिष्टेष्वानयति ५ अद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वम् इति तप्ताभिः प्रदक्षिणं पर्याप्लावयति ६ जनयत्यै त्वा सं यौमि इति संयुत्य विभजते यथाभागं व्यावर्तेथाम् इति यतः पुनर्न सँ हरिष्यन् भवति ७ अथाभिमृशति अग्नये त्वा इति दक्षिणं पिण्डम् अग्नीषोमाभ्यां त्वा इत्युत्तरं पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावास्यायाम-संनयतः ८ इदमहँ सेनाया अभीत्वर्यै मुखमपोहामि इति वेदेन कपालेभ्यो-ऽङ्गारानपोह्य मखस्य शिरोऽसि इति दक्षिणं पिण्डमादाय दक्षिणे कपाल-योगेऽधिश्रयति घर्मोऽसि विश्वायुः इति ९ एवमेवोत्तरं पिण्डमादायोत्तरे कपालयोगेऽधिश्रयति १० एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ११ अत्राज्यं निर्वपति उपरितरां वा १२ १.२५

सर्वाणि कपालान्यभिप्रथयति उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति १ अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति २ पात्र्! यामप आनीय प्रदक्षिणं लेपेनानुपरिमार्ष्टि त्वचं गृह्णीष्व इत्येकैकम् । नातिक्षारयति ३ त्रिः पर्यग्नि करोति अन्तरितँ रक्षोऽन्तरिता अरातयः इति ४ परि वाजपतिः कविः इति वा ५ देवस्त्वा सविता श्रपयतु इत्युल्मुकैः प्रतितपति ६ अग्निस्ते तनुवं माति धाक् इति दर्भैरभिज्वलयति ७ अविदहन्तः श्रपयत इति वाचं विसृजते ८ सं ब्रह्मणा पृच्यस्व इति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति ९ अथाङ्गुलिप्रक्षालनं पात्रीनिर्णेजनमित्युल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रः प्राचीरुदीचीर्वा लेखा लिखित्वासँ स्यन्दयन् प्रत्यगपवर्गं त्रिर्निनयति एकताय स्वाहा इत्येतैः प्रतिमन्त्रम् १० १.२६
इति प्रथमः प्रश्नः