कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २६

विकिस्रोतः तः
← पटलः २५ द्राह्यायणश्रौतसूत्रम्
पटलः २६
द्राह्यायणः
पटलः २७ →

26.1 षड्विंशः पटलः । प्रथमः खण्डः
पौर्णमासीदीक्षामासापवर्गा अहीनाः १ तेषां द्वादशोपसदः । षडिति धानंजय्यः २ एकविंशेऽहनि यज्ञपुच्छं त्रिंशे वा ३ सत्याभ्युच्चये दीक्षाप्रतिह्रासः ४ सर्वेऽतिरात्रा अहीना द्विरात्रप्रभृतयश्चाहर्गणाः ५ अन्यत्र चातुर्मास्यराजसूयाभ्याम् ६ ऋक्समाम्नायान्तरायादहीनवैधर्म्याच्च ७ तेषां रात्रेर्विशेषः पन्यं पन्यं श्रौतकक्षं दैवोदासं होतृषाम कौत्सस्य लोक आष्टादंष्ट्रं त्वामाविशन्त्विति ८ अश्वमेधादन्ये सहस्रदक्षिणाः प्राक् चतूरात्रेभ्यः ६ तत्प्रभृतीनां भूयस्यः सुत्याभ्युच्चयेन १० त्रयस्त्रिंशता त्रिभिश्च शतैरित्यके कृतान्तदर्शनात्त्रिरात्रे ११ पञ्चविंशं शतं सहस्रं चोपजत इत्यपरम् १२ एवमयुतोपपत्तिः पौण्डरीके १३ ताः समं सर्वेष्वहःसु विभाजन् दद्यात् १४ समानुपपत्तावुत्तमेऽहनि भूयिष्ठाः १५ अयुतमेकादशरात्रे दद्यान्नवनव पूर्वेष्वहःसु शतानि सहस्रमुत्तमे १६ त्रिरात्राणां प्रथमेऽहनि वषट्कारिभ्यो दद्यात् । ग्रावस्तुते च १७ छन्दोगेभ्य उत्तमे १८ मध्यम इतरेभ्यः १६ शतमेकैकस्मैमध्यतः कारिभ्यो दद्यात् २० पञ्चाशतमर्द्धिनीभ्यः २१ तृतीयिनीभ्यो विंशतिं पोत्रे तथा नेष्ट्रे त्रिंशतम् इतराभ्याम् २२ आग्नीध्राय च २३ पादिनीभ्यो नवोन्नेत्रे दशेतराभ्याम् २४ अन्वहं उन्नेत्रे समं दद्यात् २५
इति द्राह्यायणश्रौतसूत्रे षड्विंशे पटले प्रथमः खण्डः १

26.2 द्वितीयः खण्डः
दश सदस्याय प्रथमेऽहनि सप्ततिं द्वितीये विंशतिं तृतीये १ दश दशार्षेयप्रवादिभ्यो य उक्ता ब्राह्मणेन २ अनूचानौ पूर्वयोरह्नोरननूचान उत्तमे ३ दश शतं शिष्यन्ते । ता ऋत्विाभ्यो दद्यात् । प्रसर्पकेभ्यो वा ४ सहस्रतमीं षोडशकलां मध्यमेऽहनि ब्रह्मण आग्नीध्राय च ५ शुक्लं कृष्णं रोहितमित्यस्या रूपाणि ६ दश कला ब्रह्मणे । पञ्चाग्नीध्राय ७ एकाममा कुर्वीत ८ तामन्यया गवा निष्क्रीय काम्यासीत्यनुमन्य दक्षिणे वास्याः कर्णे जपित्वा गोष्वपि सृजेत ९ ज्योतिष्टोमविधिरनन्तराम्नानात् द्वादशाहाङ्गभूतः स्यात् १० तल्लिङ्गदर्शनाच्च यथा पृष्ठानाम् ११ पुनराम्नानाच्चाहीनैकाहादौ १२ नाना प्रकरणवत्तु चोदितानामानन्तर्यात्संबन्धो न स्याद्यथोपहव्यर्तपेययोः १३ लिङ्गग्रहणं चान्यार्थेन यथा षष्ठेऽहनि शक्वरीणाम् १४ शेषविधिः पुनराम्नानम् १५ तस्मिन् स्वतन्त्रेऽहीनरात्रिः स्यादविशेषेण ह्यहीनेषु चोद्यते १६ प्राकृती त्वेव स्यादधिकृत्याम्नानात् १७ अविशेषचोदना शेषे यथा चतुरवत्तम् १८ एतेनोंकास्योक्तं प्रत्याम्नानं वाचा रथन्तरे १६ असंभवाच्च शब्दार्थस्य २० समुच्चयो वै तयोरपघाटिलावत् २१ वागित्यादेयमिति देशविपर्ययमात्रम् २२ यथा वामदेव्ययज्ञायज्ञीययोः २३
इति द्राह्यायणश्रौतसूत्रे षड्विंशे पटले द्वितीयः खण्डः २

26.3 तृतीयः खण्डः
अप्तोर्यामे कृता गर्भाः कल्पेन १ रथन्तरं वा पृष्ठं तस्य स्थाने वार्हतं वाजिजित् २ बृहद्वारवन्तीये उत्तरे पृष्ठे ३ कालेयस्यर्क्षु वारवन्तीयम् ४ तस्य स्थाने पूर्वम् ५ समन्तस्य च कालेयं पार्थस्य चौशनम् ६ त एव गर्भाः पृष्ठेषु ७ वैश्वजितान्याज्यान्याज्येषु गर्भान् कुर्यादिति धानंजय्यः । षाष्ठिकान्युक्थान्युक्थेषु ८ यथैवार्षेयकल्पेन शाण्डिल्यः ९ ज्योतिष्टोमे वातिरात्रेऽतिरिक्तस्तोत्राण्यादध्यात् षोडशिमतीति १० त एव गर्भाः पृष्ठेषु यज्ञायज्ञीयं च बृहद्गर्भम् ११ एकस्तोमेषु बैदत्रिरात्रे च स्वस्तोमातिरात्रिः स्यात् । तथा संधिः १२ उभयं ह्यविकारेण वर्तते १३ पराक्त्वं च त्रिवृतोऽन्यत्र संधेर्नोपपद्यते १४ त्रिवृतातिरात्रेणेत्यविशेषचोदना १५ वृत्त्यपेक्षा चादेशे न विद्यते । यथा षोडशं प्रथमं रात्रिषामेति १६ तद्बैदोत्तमेऽप्याचार्या मध्यम इत्येके १७ अर्थोक्तः संधावावापोऽभ्यासो वा १८ अनुब्राह्मणं वेति प्रकृत्यन्वयादेकविंशाः १९ अहस्तोमस्त्वधिकारात् २० न चैकस्मिन्नन्विति भवति २१ ज्यायांश्चोक्थेभ्य एकविंशः स्यादन्याय्यम् २२ संपन्नित्येति शोचिवृक्षिः २३ एकविंशपञ्चदशौ मध्यमयोरहस्तोमावितरयोः २४ ब्राह्मणमाज्यदोहानामग्निमुपनिधाय स्तुवत इति २५ होतुर्धिष्णयेऽग्निं धारयेयुः । प्रथमेऽहनि यं मध्यंदिन आनयेयुः २६ प्रातः सवन उत्तरयोः २७ स्तोत्रवेलायामेनं प्रज्वलयेयुः २८
इति द्राह्यायणश्रौतसूत्रे षड्विंशे पटले तृतीयः खण्डः ३

26.4 चतुर्थः खण्डः
सहस्रपोषकामः शबलीहोमं कुर्वीत १ नात्रिरात्रयाजीति धानंजय्यः २ त्रिरात्रो वा एतां प्रदापयतीति ह्याह ३ यः कश्च सहस्रपोषकाम इति शाण्डिल्यः ४ योऽलमन्नाद्याय सन्नथान्नं नाद्यादिति ह्याह ५ वसन्ते प्रथमायां पूर्वपक्षस्य केशश्मश्रूणि वापयित्वाहतं वसनं परिधाय तप्तं क्षीरं पिबेद् द्वादशरात्रीरधः शयीतानन्तर्हिते स्थण्डिले ६ नित्याध्याहितोऽस्याग्निरावसथे स्यात् ७ नैनमन्यः सुहृदः प्रैषकृतोऽनुविशेत् ८ अल्पव्याहारी च स्यात् ६ अदूरगामी १० द्वादश्या उपव्युषं परिसमुह्याग्निं परिस्तीर्यौदुम्बर इध्मः स्यात्स्रुक्स्रुवं च तथा चमसस्तस्मिन् दधिमधु सर्पींषि समानीय स्रुवेण स्रुचिं गृह्णीयाच्चतुर्ग्रहीतमष्टगृहीतं वात्र जुहुयाच्छबली समुद्रोऽसीति ११ स्वाहाकारेणोत्तराम् १२ स्रुचि यः शेषः स्यात्तं चमस आनीय प्राश्नीयात् १३ प्रक्षाल्य स्रुक्स्रुवं चमसं निदध्यात् १४ तत्रैवानुप्रहरेदिति शाण्डिल्यायनः १५ प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य यत्र ग्राम्यस्य पशोर्नाशृणुयात्तदरण्यं परेत्य तत्र दर्भस्तम्बमालभ्य शबली शबलीति त्रिष्परमकण्ठेन क्रोशेत् १६ यदन्यः शुनो गर्दभाद्वा प्रतिवाश्येत समृद्धं कर्मेति विद्यात् १७ एवमातृतीयं संवत्सराभ्यासमप्रतिवाश्यमाने कुर्वीत १८ प्रथमतश्चेत्तु श्वा गर्दभो वा प्रतिवाश्येत न पशूनामाशास्तीति विद्यात् १६ आतृतीयं चाप्रतिवाश्यमान आशा पशूनाम् २० शान्तिर्वामदेव्यं शान्तिर्वामदेव्यम् २१
इति द्राह्यायणश्रौतसूत्रे षड्विंशे पटले चतुर्थः खण्डः ४