कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २३

विकिस्रोतः तः
← पटलः २२ द्राह्यायणश्रौतसूत्रम्
पटलः २३
द्राह्यायणः
पटलः २४ →

23.1 त्रयोविंशः पटलः । प्रथमः खण्डः
व्रात्यस्तोमैर्यक्ष्यमाणाः पृथगग्नीनाधाय यज्ञोपकरणानि चेष्ट्वा य एषामध्ययनेऽभिक्रान्तितमः स्यादभिजनेन वा तदभावेऽपि भोगलाभेन तस्य गार्हपते दीक्षेरन् १ भक्षांश्चानुभक्षयेयुः २ ज्योतिषानिष्ट्वा प्रायश्चित्तपूर्वकारबलीयस्त्वात् ३ यथा दक्षिणः स यज्ञक्रतुः पञ्च दक्षिणा इति ४ विसमाप्ते त्वेतानीन्द्रात् तस्मादप्रमाणम् ५ इष्ट्वैवानारभ्य दोषवचनात् ६ व्रातप्रतिपद्विधेः ७ यथा चाग्न्याघेयमपूतानाम् ८ उपहव्याग्निष्टुन्मीमांसितसत्रं पुनः स्तोमाश्चानिष्ट्वा स्युः ६ ये के च व्रात्याः संपादयेयुस्ते प्रथमेन यजेरन् १० ब्राह्मणेनेतर उक्ताः ११ स्थाविर्यादपेतप्रजनना ये ते शमनीचामेढ्राः १२ यन्निरुक्तं निधनमुपेयुर्गृहपतिरेवर्नु सयादपेतस्तदार्ध्नोतेति कस्येदं ब्राह्मणं स्यादिति १३ नौधसप्रतिषेध इत्याचार्याः १४ निरुक्तनिधनत्वात् १५ इन्द्रेति वा द्यौताने निधनं निराहुस्तस्य प्रतिषेधो यथाम्नायमेवोपेयुः १६ उष्णीषं च प्रतोदश्चेति उष्णीषं च यत्तिर्यङ्नद्धं भवत्यव्रात्यानाम् १७ धनुष्केणानीषुणा व्रात्याः प्रसेधमाना यान्ति सज्या ह्रोडः १८ विपथश्च फलकास्तीर्ण इति कम्प्रमिश्राभ्यामश्वाश्वतराभ्यां रथो युक्तः स्यादिति शाण्डिल्यः १९ याभ्यां काभ्यां चाश्वाभ्यामश्वतराभ्यां वेति धानंजय्यः २०
इति द्राह्यायणश्रौतसूत्रे त्रयोविंशे पटले प्रथमः खण्डः १

23.2 द्वितीयः खण्डः
कृष्णशं वास इति कृष्णं कद्रुमिश्रमिति शाण्डिल्यः १ शुक्लं कृष्णदशमिति गौतमः २ कृष्ण इत्येवं मन्यत इति धानंजय्यः ३ कृष्णबलक्षे अजिने इति ४ यावविकौ द्वाभ्यामेकैकोऽविभ्यां क्रीतः स्यात्तयोः पार्श्वसंहिते कृष्णवलक्षे अजिने स्याताम् ५ वलक्षमिति श्वेताख्या ६ रजतो निष्कस्तद्गृहपतेरित्येतत्सर्वं गृहपतिराहरेत् ७ त्रयस्त्रिंशतं च ८ द्विस्त्रयस्त्रिंशतमिति धानंजय्यः ६ वलूकान्तानि दाम तुषाणीतरेषामित्याविकानि लोहितप्रवाणानि वसनानि स्युः १० दामतूषाणीति दामदशानि स्युः ११ दशाख्या तूषमिति १२ द्वे द्वे दामनी इति १३ द्वे द्वे उपानहाविति कृष्णाः कर्णिन्य इति शाण्डिल्यो याः काश्चेति धानंजय्यः १४ द्विषंहितान्यजिनानीति पूर्वाभ्यामजिनाभ्यां व्याख्यातानि १५ तच्चेतरेषामेकैक आहरेत् १६ त्रयस्त्रिंशतं च १७ त्रयस्त्रिंशता त्रयस्त्रिंशता गृहपतिरभिसमायन्तीति १८ त्रयस्त्रिंशतमृत्विग्भ्यो दद्युः १९ व्रात्येभ्यो व्रात्यधनानि ये व्रात्यचर्याया अविरताः स्युर्ब्रह्मबन्धवे वा मगधदेशीयाय २० यस्मा एतद्ददति तस्मिन्नेव मृजनायन्तीति २१ तैरिष्ट्वा त्रैविद्यवृत्तिं समातिष्ठेयुः २२ तेषां तत ऊर्ध्वं भुञ्जीत याजयेच्चैनान् २३ इति द्राह्यायणश्रौतसूत्रे त्रयोविंशे पटले द्वितीयः खण्डः २

23.3 तृतीयः खण्डः
षडग्निष्टुतः १ त्रिवृज्योयातिष्टोमश्चाद्यौ स्वर्क्कवारवन्तीयावधिकारकामनानात्वात् २ न वा त्रिवृदविशेषात् ३ परे च वारवन्तीयातिदेशात् ४ क्रतुषु चानुवाक नानात्वात् ५ स्मृतेश्चत्वार इत्याचार्याः ६ पुनराम्नानात्त्रिवृज्यो ीतिष्टोमयोः ७ सर्वेषां च सार्ष्टोऽनुवाक आद्यो गवामयनवत् ८ न वानुवाक नानात्वात् क्रतुपृथक्त्वम् । यथाज्योतिष्टोमेनानुवाकानाम् । यथा चतुर्मास्यवाजपेयराजसूयगर्गत्रिरात्रेषु ९ तेष्वनडुहामश्वानामजानामिति यथोत्साहं दद्यात् । तथा हिरण्यस्य १० कञ्चिदर्थमर्हन् यो न वाप्नुयात्स त्रिवृतां प्रथमेन यजेत । तस्य चतुर्युगश्वरथो दक्षिणास्तेषामेकः श्यावः स्यात् ११ यं ब्राह्मणाः सराजानः पुरस्कुर्वीरन् स बृहस्पतिसवेन यजेत १२ तस्य प्रातःसवने सन्नेषु नाराशंसेष्वेकादश दक्षिणा व्यादिशति १३ ऋत्विग्भ्यो नापाकुर्यात् १४ अश्वद्वादशा मध्यंदिने १५ ता उभयोरपाकरोति १६ एकादश तृतीयसवने ता अनुबन्ध्य वपायां हुतायामपाकुर्यात् । तान्यप्येकादशैकादशशतानि स्युः सहस्राणि वा १७ नित्यस्त्वश्वो मध्यंदिने १८ य एवं पुरस्कुर्वीरन्नन्वग्भूतवृत्तिं तत ऊर्ध्वं तेषु वर्तयेत् १९ स्थपतिरिति चैनं त आचक्षीरन् २० श्येनेनेषुर्व्याख्यातः २१ दीक्षोपसदस्त्वस्यैकाहिक्यः २२
इति द्राह्यायणश्रौतसूत्रे त्रयोविंशे पटले तृतीयः खण्डः ३

23.4 चतुर्थः खण्डः
सर्वस्वारेण यक्ष्यमाणो दीक्षाप्रभृति प्रयतेत यथा सौत्येऽहनि प्रेयामिति १ प्राणभक्षान् सर्वत्र भक्षान् भक्षयेत् २ तानपोऽभ्यवहारयेत्कर्ते वानुषेचयेत् ३ सोममद्भिः संसृज्य मार्जालीयसदेशे निनयेयुः ४ आर्भवे पवमाने स्तूयमाने दक्षिणेनौदुम्बरीं कृष्णाजिनमुपस्तीर्य दक्षिणशिराः प्रावृतो निपद्येत । तदेव संगच्छते । तदेव म्रियते इति ५ एतं मृतं यजमानं हविर्भिः सहर्जीषैर्यज्ञपात्रैश्चाहवनीये प्रहृत्य प्रव्रजेयुरिति शाण्डिल्यः ६ समापयेयुः शेषमिति धानञ्जय्यः ७ समापयेयुश्चेदिति शाण्डिल्यायनो नेदिष्ठी तत्कृष्णाजिनं प्रतिमुच्य याजमानं कुर्याद्भक्षांश्च भक्षयेत् ८ ऋत्विजो याजमानं कुर्युः सर्वहुतोभक्षान् जुहयुरिति धानञ्जय्यः ६ संस्थितेऽहनि सन्त्वा हिन्वन्तीत्यासन्द्यङ्गानि समाहरेयुः १० सन्त्वा रिणन्तीति प्रक्षालयेयुः ११ सन्त्वा ततक्ष्णुरिति तक्ष्णुयुः १२ सन्त्वा शिशन्तीति विवयेयुः १३ तयैनमवभृथᳪहृत्वा सोमोपनहनेन प्रच्छाद्यानूबन्ध्यवपायाᳪ हुतायां दक्षिणे वेद्यन्ते केशश्मश्रूण्यस्य वापयेयुः १४ अनूबन्ध्यशेषं समाप्य मध्ये देवयजनस्य चितां चिनुयुः १५ पुरस्तादाहवनीयम् पश्चाद्गार्हपत्यं दक्षिणतोऽन्वाहार्यवचनं पश्चिमेन गार्हपत्यं दक्षिणाग्निं मध्येशरीरम् १६ तं दक्षिणाशिरसं चितावाहितं यज्ञपात्रैः कल्पयेदध्वर्युः १७ शिरसि कपालानि युञ्ज्यात् १८ समोप्तधानं च चमसम् १६ ललाटे प्राशित्रहरणम् २० नासिकयोः स्रुवौ २१ आस्ये हिरण्यमवधायानुस्तरणिक्या गौर्वपया मुखं प्रच्छाद्य तत्राग्रिहोत्रहवनीं तिरश्चीम् २२ दक्षिणे पाणौ जुहूम् २३ सव्य उपभृतम् २४ पार्श्वयोः स्पये २५ तथा वृक्वौ २६ उरसि धुवाम् २७ उदरे पात्रीम् २८ उपस्थे कृष्णाजिनम् २६ अन्तरेण सक्थ्नी शम्यादृषदुपले यच्च नादेक्ष्यामः ३० दक्षिणस्योखस्य दक्षिणत उलूखलम् ३१ अनुसक्थं मुसलम् ३२ पादयोः शकटशूर्पे ३३ सर्वाण्युत्तानान्यासेचनवन्ति पृषदाज्यवन्ति कृत्वा सर्वेभ्योऽग्निभ्य उलपराजीस्तृणुयुर्यथास्मिन्नग्नयः समवेयुरिति ३४ आहवनीयाच्चेत्प्रथममेयात् ब्रह्मलोकमेष्यतीति विद्यात् । गार्हपत्याद्देवलोकम् । दक्षिणाग्नेः पितृलोकम् ३५ एवमेनं यज्ञपात्रैः क्लृप्तं त्रिश्छन्दोगः परिगायेन्नाके सुपर्णमिति ३६ धूम उदिते त्वेषस्ते धूम ऋण्वतीति ३७ प्रज्वलितेऽग्ने मृडमहां असीत्येतयोरन्यतरेण ३८ तथैवावृता वृद्धाः श्रोत्रिया ज्ञातं परिगायन्ति । स एष यज्ञायुधि यजमानः स्वर्गं लोकमेष्यतीति विद्यात् ३६ जीवेच्चेद् यजेतोदवसानीयया ४० अभोजनेन तत ऊर्ध्वं मुमूर्षेदिति शाण्डिल्यः ४१ भुञ्जीत जिजीविषेदेवेति धानञ्जय्यः ४२ तस्य कृतान्नं दक्षिणा ४३ फाल्गुन्यां पौर्णमास्यां चातुर्मास्यान्यारभेत ४४ उक्तं कालान्तरं ब्राह्मणेन ४५ यजनीयेऽहनि वैश्वदेवशुनासीर्ये स्याताम् । उत्तरं च वारुणप्राघासिकम् ४६ पर्वण्युत्तमᳪ साकमेधानाम् ४७ द्वादशशतᳪ शुनासीर्यस्य दक्षिणाः ४८ पञ्चाशदितरेषामह्नामेकैकस्यैकैकस्य ४९
इति द्राह्यायणश्रौतसूत्रे त्रयोविंशेपटले चतुर्थः खण्डः ४