कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः २५
कात्यायनः
अध्यायः २६ →
प्रायश्चित्तानि

कर्मोपपाते प्रायश्चित्तं तत्कालम् १ चोदना वाऽकालशब्दात् २ कालो वा प्रत्ययात् ३ महाव्याहृतिहोमोऽनादेशे ४ हौत्रिके भूरिति गार्हपत्ये ५ दक्षिणाग्नावाध्वर्यवे भुव इति ६ आग्नीध्रीये सोमे ७ स्वरित्यौद्गात्र आहवनीये ८ चतुर्गृहीतान्येतानि सर्वत्र ९ सर्वप्रायश्चित्तं च पंचभिः प्रत्यृचम् १० त्वन्नोऽअग्ने इति द्वाभ्याम् याश्चाग्नेऽस्यनभिशस्तिपाश्च सत्यमित्वमयाऽअसि । अया नो यज्ञं वहास्यया नो धेहि भेषजं स्वाहा ये ते शतं वरुण ये सहस्रं ये यज्ञियाः पाशा वितता महान्तः । तेभिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुंचन्तु मरुतः स्वर्काः स्वाहोदुत्तममिति च ११ अविज्ञाते प्रतिमहाव्याहृति सर्वामिश्चतुर्थं सर्वप्रायश्चित्तं च १२ अग्निहोत्री चेद्दुहोनोपविशेद् यजुषोत्थापनमेकऽउदस्थाद्देव्यदितिरायुर्यज्ञपतावधादिन्द्राय कृण्वती भागं मित्राय वरुणाय चेति १३ दुग्ध्वा ब्राह्मणायैनां दद्याद्यमनभ्यागमिष्यन्त्स्यात् १४ दण्डेन वाऽनुपिष्योत्थाप्य वा दोहनम् १५ अदानं च १६ अदुहानायामन्याम् १७ वाश्येत चेत्तृणान्यालुप्य ग्रासयेत्सूयवसाद्भगवति हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति १८ १ 25.1

तस्यै पयसा जुहोति १ लोहितदोहे दक्षिणाग्निं परिश्रित्य व्युत्क्रामतेत्युक्त्वोष्णे भस्मनि रुद्राय हुत्वा पूर्ववद्दानम् २ हौम्यं गवि सद्रौद्र म् ३ उपसृष्टं वायव्यम् ४ दुह्यमानमाश्विनम् ५ दुग्धं सौम्यम् ६ अधिश्रितं वारुणम् ७ उदन्तं पौष्णम् ८ विष्यन्दमानं मारुतम् ९ बिन्दुमत्सारस्वतम् १० शान्तं मैत्रम् ११ उद्वास्यमानं सवितुः १२ उद्वासितमदितेः १३ उन्नीयमानं वैश्वदेवम् १४ उन्नीतं बार्हस्पत्यम् १५ प्रह्रियमाणं धात्रम् १६ प्रहृतं वैश्वकर्मणम् १७ अन्तराग्नी वैश्वानराय १८ उपसन्नं द्यावापृथिव्योः १९ पूर्वाहुतिरिन्द्रा ग्न्योः २० उत्तरा प्रजापतेः २१ हुतमैन्द्रम् २२ यथाकालोपपाते तद्देवते तद्देवतं हुत्वा तद्वाऽतिदिश्यान्येन जुहुयात् २३ स्कन्देच्चेदस्कन्नमधित प्राजनीत्यभिमृश्य शेषेण जुहुयात् २४ भिद्येत चेदवापद्येत स्कन्नप्रायश्चित्तेनाभिमृश्य व्याहृतिभिश्चाद्भिरुपनिनीय कपाला-नि भस्मोद्वापे कुर्यात् २५ भुवपतय इति हाविर्यज्ञियम् २६ देवान्दिवमगन्निति सोमे २७ ययोरोजसेति वोदकेनोपसिंचेत् २८ उन्नीतसर्वस्कन्दनस्रुग्भेदयोस्तत्रैवासनम् २९ अन्यदुन्नीयान्योऽस्मै प्रयच्छेत्तेन होमः ३० २ 25.2

पूर्वाहुतौ हुतायां चेदाहवनीयोऽनुगच्छेत्तदुक्तम् १ काष्ठं हिरण्यं वाभिजुहुयाच्छ्रुतेः २ त्रिरुद्धृतश्चेदाहवनीयोऽनुगच्छेदुदक्स्थानान्युपलिप्य नि-र्मथ्य सकृदुद्धृते तस्मिन्त्सायंप्रातर्होममेके ३ गार्हपत्येऽनुगते भस्मनाऽरणी संस्पृश्य मन्थनम् ४ आहवनीयजागरणे वा तत एवोद्धरणम् ५ आहृत्य वा ६ उपलराज्यागताद्वा ७ निर्मन्थ्य वा ८ समारोह्यासमारोह्य वा पूर्वमुपशमय्य पूर्ववद्धोमः ९ त्रिराहृतो दक्षिणाऽग्निरनुगच्छेच्चेदनाहरणमस्य तदहरेके १० जाग्रतमाहवनीयमभ्युद्धरेच्चेत्तदुक्तम् ११ पश्चान्निधाय पुरस्ताद्वोभयत्र होममेके १२ अभिनिधानेऽग्नयेऽग्निमते पुरोडशः १३ समितमिति वोपस्थानं द्वाभ्याम् १४ गृहीतानुगमने चान्वग्निरित्याहृत्य १५ अनादेशे पुरोडाशः सर्वत्र १६ अनुद्धृताभ्यस्तमये कुशबद्धे हिरण्ये पश्चाद्ध्रियमाण इध्मेनोऽद्धरेदार्षेयो ब्राह्मणः १७ वैष्णव्याहुतिः १८ अग्नये च सूर्यवते १९ अभ्युदये रजतधारणं पुरस्तात् २० वैश्यदेव्याहुतिः २१ सूर्याय च ज्योतिष्मते २२ समानमुद्धरणम् २३ वैश्वदेवी वोभयत्रापुरोडाशा २४ उभयानुगमने पुनराधेयं वा २५ भेदेनाप्युपपात् २६ न सह प्रकृप्तेः २७ ३ 25.3

मथ्यमानश्चेन्न जायेत यमदूरात्पश्येत्तमाहृत्याभिजुहुयात् १ ब्राह्मणहस्ते वा २ वासानपनोदश्च ३ अजकर्णे वा दक्षिणे ४ अभोजनं तस्य ५ कुशस्तम्बे वा ६ अनासनं तस्मिन् ७ अप्सु वा ८ नाद्भ्यो बीभत्सेतेति श्रुतेः ९ अहुताम्युदित उन्नीयातमितोरासीत १० हुत्वा भूरित्यनुमन्त्रणम् ११ वरदानं च १२ सर्वनाशे हविषां दोषे वा तदुक्तम् १३ आज्येन वा प्रतिसंख्याय देवतेज्या १४ पुनः क्रिया च १५ भेदे विप्रकॢप्त्युपपाताभ्याम् १६ अन्तरा गमनेऽनाद्रियते १७ श्वैडवराहेषूदधारा प्राचीदं विष्णुरिति १८ भस्मनो वा १९ चक्रीवत्यग्नये पथिकृते २० प्रज्ञातेष्ट्यतिपत्तौ च २१ नियता-स्वतिपत्तिश्रुतेः २२ स्तोत्रमोहे शस्त्रस्य च २३ जनमरणे च २४ उप-पातसामर्थ्यात्स्वजने २५ आहिताग्नेरार्त्यश्रुकरणेऽग्नये व्रतभृते २८ संसर्गे नाद्रियेत २९ अनुक्रोशेऽग्नये संसर्गायाहुतिर्वा ग्रामाग्निना चेत् ३० अग्नये विविचये मिथश्चेत् ३१ अग्नये संवर्गाय प्रदव्याच्चेत् ३२ अग्नयेऽप्सुमते वैद्युताच्चेत् ३३ अग्नये शुचयेऽशुच्यायतनाच्चेत् ३४ भार्यागोषु यमजनने मारुतं त्रयोदशकपालं निर्वपेत् ३५ गेहदाहेऽग्नये क्षामवते पुरोडशः ३६ चन्द्र मसाभ्युदित आमावास्ये पुरस्तात्तद्व्रतः स्यात् ३७ दधि हविरातंचनं निदध्यात् ३८ संसृज्य वत्सान्पुनरपाकरणम् ३९ निरुप्ते व्रताशक्तौ वा त्रैधं तण्डुलान्विभज्य मध्यमानग्नये दात्रे स्थविष्ठानिन्द्रा य प्रदात्रे दधनि चरुमणिष्ठान्विष्णवे शिपिविष्ठाय शृते चरुम् ४० संस्कारात्सान्नाय्यम् ४१ अन्यद्वेज्यायोगात् ४२ तस्य तण्डुलापनयो वचनात् ४३ प्रकृत्या पूर्वम् ४४ सर्वं वा निमित्तात् ४५ पश्चादभ्युद्दृष्ट आमावास्येनेष्ट्वा तदहर्वैव श्वो वाऽग्नये पथिकृत इन्द्राय वृत्रघ्न एकादशकपालो वैश्वानरश्च ४६ त्रीषुकं धनुर्दक्षिणा ४७ दण्डो वा ४८ प्राकृताश्चेच्छन् ४९ अनभ्युद्दृष्टस्यापि पशुकामस्य ५० ४ 25.4

उद्वास्यमानं चेत्कपालं नश्येदाश्विनः १ सायं प्रातर्दोहार्त्तावैन्द्रं पंचशरा-वमोदनं निर्वपेत् पुरोडाशं वा २ भेदेनाप्युपपातात् ३ तत्प्रतिनिधिः ४ प्रायश्चित्तं वा देवताश्रुतेः ५ चरू सान्नाय्यालाभे ६ सायं दोहस्थाने वा पुरोडाशः ७ असान्नाय्यवद्वा ८ दुष्टस्य हविषोऽप्स्ववहरणम् ९ उष्णे वा भस्मनि १० शिष्टभक्षप्रतिषिद्धं दुष्टम् ११ एकस्यानिष्टे तदुक्तम् १२ सान्निपातिकानि वा तस्य १३ इष्टं चेदाज्येन शेषम् १४ हविरन्तरेण प्राक्प्राधानेज्यायाः स्मृत्वान्वाहरेत् १५ प्राग्वा समिष्टयजुषः संस्थाश्रुतेः १६ हुतं चेत्संस्थाप्य तदेव पुनर्निर्वपेत् १७ देवताविपर्यासे पुष्कलं दत्वा यथानुपूर्व्यकरणम् १८ अवदानयाज्यानुवाक्यासु च १९ स्रुच्ये दुष्टे पुनर्ग्रहणम् २० ध्रुवाया वा ततो यज्ञः प्रभवतीति श्रुतेः २१ अदुष्टाद्वानयनमेके २२ नोपभृतो ध्रुवायाम् २३ आज्यस्थालीदोषेऽन्यत् २४ अदोषो वा न वै देवाः कस्माच्चन बीभत्सन्त इति श्रुतेः २५ अधिकं निरूप्य तच्च यजेत् २६ न वाचोदितत्वात् २७ ऐतु राजावरुणो रेवतीभिरास्मिन्स्थाने तिष्ठतु मोदमानः । अरिष्टा अस्माकं वीरा मा परासेचि मत्पय इति प्रणीता स्कन्ना अभिमृशेत् २८ भूमिर्भुमिमवागात्माता मातरमप्यगात् । भूयाम पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति मृन्मयं भिन्नमभिमृशेत् २९ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः सन्धाता सन्धिं मघवा पुरुवसुरिष्कर्ता विह्रुरतं पुनरिति च घर्म्यम् ३० ५ 25.5

परमेष्ठ्यादींश्च चतुस्त्रिंशतं जुहोति १ घर्मघुग्ध्वाले चादोहे चौदीच्या २ दोहस्थानेऽन्यस्याः ३ शालाया वा पुरस्तात्प्राच्याः ४ पुच्छकाण्डा-द्दक्षिणेऽस्थनि हुत्वा दोहयेत् ५ पृषदाज्यस्कन्दने चैके ६ सोमज्योपपाते चैकेकां यथाकालं हुत्वा यज्ञस्य दोह इति वाचयति आग्नीध्रीये सुत्यासु ७ आपवस्व हिरण्यवदित्युद्गातृहोमो ध्वाङ्क्षारोहणे यूपस्य ८ पृषदाज्यस्कन्दने जुहुयादयाविष्ठा जनयन्कर्पराणि स हि घृणिरुरुर्वराय गातुः स प्रत्युदैद्धरुणो मृध्वोऽग्रं स्वायां यत्तन्वां तनूमैरयत स्वाहेति ९ घर्मधुक्शार्दूलहता चेत्स्पृतीर्जुहुयात् चन्द्रा त्ते मन स्पृणोमि स्वाहा सूर्यात्ते चक्षु स्पृणोमि स्वाहा वातात्ते प्राणान् स्पृणोमि स्वाहा दिग्भ्यस्ते श्रोत्रं स्पृणोमि स्वाहाऽद्भ्यस्ते लोहितं स्पृणोमि स्वाहा पृथिव्यै ते शरीरं स्पृणोमि स्वाहेति १० हुत्वान्यामाजतेति ब्रूयात् ११ स्वयं होम्यशक्ता उपासीत १२ उपसर्पणाशक्तावासनमधः १३ ६ 25.6

सायमाहुत्यां हुतायां चेद्दुर्बलः स्यात्तदैव प्रातराहुतिस्तत्संस्थाश्रुतेरग्नि-होत्रस्य १ जीवेच्चेत्पुनः काले २ न वा कृतत्वात् ३ पौर्णमासान्ते चामावास्यमग्निहोत्रवत् ४ हविष्येषु चेदाह्रियमाणेषु मरणं दक्षिणाग्ना-वेनान्त्सन्दहेत् ५ न वाऽयुक्तत्वात् ६ गार्हपत्ये ग्रहणादि प्रागासादनात् ७ आसादनाद्याहवनीये ८ मरणान्तं भवति ९ संस्थाप्यं वा प्रकॢप्तत्वात् १० हविष्यवद्धौम्यम् ११ सन्दीपनवतीः प्रत्यग्न्यधिश्रयत्युखाः १२ सन्तापजानग्नीनादाय सशरीरा दक्षिणा गच्छन्ति १३ अनसा १४ वितानं साधयित्वा समे बहुलतृणेऽन्तराग्नी चितिं चिनोति १५ उद्धृत्यक्षीरिणा पुरुषाह्वतीः १६ विशाखशराश्मगन्धापृश्निपर्ण्यध्याण्डाश्च १७ केशश्म-श्रुनखलोमनिकृन्तनानि कृत्वा विपुरीषं चेच्छन् १८ केशादि निखाय सर्पिषान्तरक्त्वा चितावेनमादधाति कृष्णाजिनमास्तीर्य प्राक्शिरसम् १९ सप्तसु प्राणायतनेषु सप्तहिरण्यशकलान्प्रास्यति मुखे प्रथमम् २० दक्षिण-हस्ते जुहूं सादयति घृतपूर्णाम् २१ स्फ्यं च २२ उपभृतं सव्ये २३ उरसि ध्रुवाम् २४ मुखेऽग्निहोत्रहवणीम् २५ नासिकयोः स्रुचौ २६ कर्णयोः प्राशित्रहरणे शिरसि चमसं प्रणीताप्रणयनम् २७ कपालानि चैके २८ पार्श्वयोः शूर्पे २९ उदरे पात्रीं समवत्तधानीं पृषदाज्यवतीं शिश्ने शम्यामरणी वृषणयोः ३० अन्तरोरू यज्ञपात्राण्यन्यानि ३१ अप्स्ववहरणं मृन्मयाश्म-मयानाम् ३२ अयस्मयानि वा ब्राह्मणाय दद्यात् ३३ अनुस्तरणी चेत्पश्चा-त्कर्णमाहत्य हस्तयोर्वृक्कौ ३४ अङ्गेष्वङ्गानीति जातूकर्ण्यः ३५ न वाऽस्थिसन्देहात् ३६ वपया मुखमवच्छाद्याग्निभिरादीपयन्ति ३७ आहुतिं जुहोति पुत्रो भ्राताऽन्यो वा ब्राह्मणोऽस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः असौ स्वर्गाय लोकाय स्वाहेति ३८ अनपेक्षमेत्योपस्पृशन्त्यपः ३९ ७ 25.7

संचयनं चतुर्थ्यामयुग्मान् ब्राह्मणान्भोजयित्वा पलाशवृन्तेनास्थीनि परि-वर्त्य परिवर्त्याङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रास्यति १ शम्या-वकाः कर्दमं च श्मशाने २ अक्त्वास्थीनि सर्वसुरभिमिश्राणि दक्षिण-पूर्वायतां कर्षूं खात्वा कुशानास्तीर्य वस्त्रावकृतं च हारिद्रं वागिति निवपत्यस्मिन् ३ एतद्वाजसनेयकम् ४ अनेन वा ५ त्वा मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपांरसेन निवपाम्य-साविति ६ श्मशानं चिकीर्षतः कुम्भे संचयनम् ७ निधानं च तूष्णीम् ८ प्रोषितश्चेत्प्रेयात्प्राचीनावीती निवान्यां दुग्ध्वा दक्षिणतोऽधिश्रयणोद्वासने ९ तत एव हरणम् १० अधस्तात्समिधे धारयन् ११ उदगग्रान् कुशान् दक्षिणाग्रान् कृत्वा १२ सकृद्वा पितृवत्पर्यस्य १३ शरीराण्याहृत्य कृष्णाजिने पुरुषविधिं विधायोर्णाभिः प्रच्छाद्याज्येनाभिघार्य पूर्ववद्दाहः १४ शरीरनाशे त्रीणि षष्टिशतानि पलाशवृन्तानां कृष्णाजिने पूर्ववत् १५ अनिष्ट्वाग्रयणेन नवस्याश्नीयाद्भुक्त्वा पतितस्य प्रतिगृह्य विद्विषाणयोर्वाऽयाज्यं याजयित्वाविं प्रतिगृह्योभयादद्वा यस्याग्निभिरन्यं याजयेयुर्यो वा यजेत वैश्वानरं निर्वपेत् १६ कृष्णं वासो दक्षिणा १७ पुरोडाशे क्षामेऽवशिष्टं समाप्य तदेव पुनर्निर्वपेत् १८ एकदेशदग्धेऽपि संयोगात् १९ दर्शनाच्च २० न नित्यत्वात् २१ कर्मार्थं दर्शनम् २२ ८ 25.8

पशुश्चेदुपाकृतः पलायते वायवे तमनुदिश्यान्यं तद्वर्णं तद्वयसमालभेत १ उपलभ्य वायवे तम् २ अनादरणं वा ३ प्राक् प्रयाजेभ्यश्चेन्नियुक्तो म्रियेतान्यमालभेत ४ पूर्वस्य वपां दक्षिणाग्नौ जुहुयात् ५ सोमश्चे-न्मार्जालीये ईजानाः पितरो ये पितामहा येऽनीजाना यज्ञियाः सोम-पास्तेषामेष पशुरालब्धोऽग्नौ स्वाहा देवेभ्यः सुहुतो यमायेति ६ अनपनयो वाऽदुष्टत्वात् ७ अवदानहानौ नाद्रि येत ८ हृदयनाशे त्वन्यमालभेतेत्येके हृदयं पशुरिति श्रुतेः ९ सर्वेषां वाज्यस्य यजेत् १० अर्थवादमात्रं पशुवचनम् ११ संज्ञप्यमानश्चेद्वाश्येताहुति जुहुयाद्यत्पशुर्मायुमकृतोरो वा पद्भिराहते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहस इति १२ इमं मे वरुणेति च प्रत्यृचं द्वाभ्याम् १३ पशूखाचेत्स्त्रवेत्सान्नाय्योखा वा तामभिमन्त्रयते ओखां स्त्रवन्तीमगदामगन्म त्वष्टा वायुः पृथिव्यन्तरिक्षम् । यतश्चुतद्धुतमग्नौ तदस्तु न तत्प्राप्नोति निरृतिः परस्तादिति १४ ९ 25.9

यूपविरोहणेऽन्तस्तन्त्रं संस्थितेऽहनि । त्वाष्ट्रं बहुरूपमालभेत १ अनूबन्ध्यायै वपामुत्खिद्यानुमर्शं गर्भमेष्टवै ब्रूयात् २ दर्शने स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात् ३ वपान्तेऽनपेक्षमध्वर्युः प्रेष्यति निरुहैतं गर्भमिति विरुज्य श्रोणी प्रत्यंचं निरुहितवै ब्रूयात् ४ निरुह्यमाणमभिमन्त्रयत एजतु दशमास्य इति पशुवदवदानं गर्भस्य ५ कण्ठं वावकृत्य स्थाल्यां मेधस्रावणम् ६ अवदानसहितमधिश्रित्योष्णीषवेष्टितं गर्भं पार्श्वतो नि-दधाति अनभिघारितमवदानवद्धृत्वा दक्षिणतो मेधं निदधाति ७ प्रतिप्रस्थाता वशावदानकाले प्रचरण्यां मेधमवद्यति ८ अवदानान्यनु जुहोति यस्यै त इति ९ अङ्गान्यह्रुता यस्य यस्या इति यथालिङ्गम् १० अविज्ञाते पुंवत् ११ स्विष्टकृद्वनस्पत्यन्तरे प्रत्येत्य प्रतिप्रस्थाता प्रचरण्यां सर्वं मेधमवद्यति १२ स्विष्टकृतमनु जुहोति पुरुदस्म इति १३ स्विष्टकृदन्त उष्णीषवेष्टितस्य वृक्षासंजनं वाप्स्ववहरणं वाखूत्करोपकिरणं वा १४ अनुव्याहारभयं त्वेतेषु १५ समिष्टयजुरन्ते शामित्र एव जुहुयात्तिष्ठन्मरुत इत्यस्वाहाकृत्या महीद्यौरित्यङ्गारैरभ्यूहति १६ अग्निहोत्र आसन्नेषु चेत्पा-त्रेष्वाहवनीयोऽनुगच्छेद्गार्यपत्ये जुहुयात्प्राण उदानमप्यगादिति १७ गार्य-पत्यश्चेदाहवनीय उदानः प्राणमप्यगादिति १८ दक्षिणाग्निश्चेद्गार्हपत्ये व्यान उदानमप्यगादिति १९ सर्वे चेत्तूर्णं मथित्वा प्रतिवातमुद्धृत्य वायव्या-माहुतिं हुत्वा यथानुपूर्व्यकरणम् २० निवातं चेत्पूर्ववन्मथित्वा प्रांचमुद्धृत्य गार्हपत्ये संस्कृत्य पश्चादावहनीयस्य स्वयं पानम् २१ अग्निहोत्रातिपत्तावाहुतिं जुहुयान् मनो ज्योतिर्जुषतामाज्यस्य विच्छिन्नं यज्ञं समिमं दधातु या इष्टा उषसो या अनिष्टास्ताः सन्तनोमि हविषा घृतेन स्वाहेति २२ १० 25.10

सत्त्रायागूर्याअशक्तौ विश्वजिताऽतिरात्रेण यजेत १ सत्त्राङ्गं वागूर्णमात्रश्रुतेः २ निष्क्रयवादाच्च २ अ दीक्षितानां चेत्साम्युत्थानं जायेत सोमं विभज्य तेनैव सर्ववेदसेन सर्वपृष्ठेन यजेरन् ३ क्रीते विभागश्रुतेः ४ उपपा-ताद्वोभयतः ५ विभागः क्रियागुणत्वात् ६ अनीतासु चेद्दक्षिणासूद्गात्र-पच्छेदोऽदक्षिणं संस्थाप्य पुनराहारः ७ प्रस्तोता चेद् ब्रह्मणे वरं दत्त्वा पुनर्वरणम् ८ प्रतिहर्ता चेत्सर्ववेदसं देयम् ९ युगपच्चेद्विरोधाद्विकल्पः १० पूर्वदौर्बल्यमानुपूर्व्ये प्रकृतिवत् ११ यस्मिन्नहन्युद्गात्रपच्छेदोऽहर्गणे तस्यावृत्तिः १२ पत्न्युदक्या दीक्षारूपाणि निधाय सिकतास्वासी-तोपस्रवणात् १३ तिष्ठेत्सन्धिवेलयोः १४ वेदिसमीपे सुत्यासु १५ त्रि-रात्रान्ते गोमूत्रमिश्रेणोदकेन स्नापयित्वा परिधानादि करोति सन्निपातिकम् १६ प्रजातायाश्च दशरात्रादूर्ध्वं स्नानादि १७ न गर्भिणीं दीक्षये-ऽदित्येकेऽयज्ञिया गर्भा इति श्रुतेः १८ नानूबन्ध्याप्रकरणात् १९ दीक्षि-तोऽमनोज्ञं स्वप्नं दृष्ट्वा जपेत्पर्य्यावर्त्ते दुःस्वप्न्यात्पापः स्वप्नादभूत्यै ब्रह्मा-हमन्तरं करवे परः स्वप्नमुखा कृधीति २० इन्द्रि यं स्कन्नमद्भिरुप-सिंचेद्योमेऽद्य पयसो रसः परि दोषादुदर्पिथः अग्निहोत्रमिव सोमेन तमहं पुनरादद इति २१ उदकं चेत्तरेत्तदभिमन्त्रयेदुन्दतीर्बलं धत्तौजो धत्त सहो धत्त मा मे दीक्षां मा तपो निर्बधिष्ठेति २२ अववृष्टश्च २३ अमेध्यं दृष्ट्वा सूर्यमुपतिष्ठेताबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीदिति २४ शोणितं चेत्कुर्याद्रुद्रियाभ्योऽद्भ्यः स्वाहेति जुहुयात् २५ निष्ठीवेच्चेत् बीभत्साभ्योऽद्भ्यः स्वाहेति २६ धावेच्चेद्वायवे स्वाहेति २७ स्विद्याच्चेत्तपस्याभ्योऽद्भ्यः स्वाहेति २८ स्वप्याच्चेत्प्रजापतये स्वाहा २९ आर्त्यश्रुकरणे तृप्ताभ्योऽद्भ्यः स्वाहेति ३० छर्द्याविष्टः पयः पीत्वोदकं वा छर्दयीत निष्ठ्यूतवद्धोमः ३१ वयसाऽवप्रस्रुते चमसेऽन्तरिक्षेण पतति यातुधानप्रबोधितश्चमसं यमभ्यचुश्चुतदग्निष्टुच्छुन्धतादिह पुनः स्वाहेति ३२ अभ्युपाकृतचमसमुपस्थे कृत्वाग्न आयाहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि स्वाहेति ३३ आग्नीध्रीये वा हिरण्यगर्भ इत्यृचः ३४ हुताहुतसंसर्गेऽङ्गारमन्तःपरिधि निर्वर्त्त्य ३५ ११ 25.11

कुशतरुणेन जुहोति हुतस्य चाहुतस्य चाहुतस्य हुतस्य च पीतापीतस्य सोमस्येन्द्रा ग्नी पिबतं १ सुतमिति वषट्कृते २ चुन्कुते स्वाहेत्यनुवषट्कृते ३ संसर्गकाले वोपपातसामर्थ्यात् ४ तस्य भक्षणं मा यजमानं तमो विदन्मर्त्विजो मा यः सोममिमं पिबा संसृष्टमभयं ऋतुमिति ५ अववृष्टभक्षणमिन्दुरिन्दुमवागात्तस्य त इन्द्र विन्द्र पीतस्येन्द्रि यावतो गायत्र-च्छन्दसः सर्वगणस्य सर्वगण उपहूतस्योपहूतो भक्षयामिति ६ त्रिष्टुप्छन्दसो जगच्छन्दस इति यथासवनम् ७ अच्छन्दसमेके ८ पतितं चमसमालभते-ऽस्कन्पर्जन्यः पृथिवीमस्कन् गामृषभो युवा अस्कन्नेमा विश्वा भूतानि प्रस्कन्नाज्जायतां हविरिति ९ उत्तरपूर्वे जुहोत्युपरवे चमसं दुष्टं प्रजापतये स्वाहेत्यथ येऽन्येऽनादिष्टास्तान्खरे जुहुयादग्नये वैश्वानराय स्वाहेति नाराशंसश्चेदुपवायात्तदुक्तम् १० अन्त्याद्वा ग्रहात्स्तोकमासिच्य भक्षयेयुः ११ कलशश्चेदुपवायात्क्षीरासेचनमेके १२ हिरण्यवद्वोदकम् १३ उन्नयने च १४ अद्रि भेदने मारुतेन ब्रह्मसाम्ना स्तुवीरन् १५ चतुस्त्रिंशद्धोमश्च १६ सोमापहरणे विधावतेच्छतेति ब्रूयात् १७ अदर्शनेऽरुणपुष्पाण्यर्जुनान्यभि-षुणुयात् १८ श्येनहृतं पूतीकानादारानरुणदूर्वा हरितकुशान्पूर्वालाभे पूर्वा-लाभ उत्तरान् १९ एकां गां दत्त्वा समाप्य पुनर्यज्ञः २० अवभृथान्ते वा श्रुतिसामर्थ्यात् २१ कलशभेदने वषट्कारनिधनं ब्रह्मसाम २२ अनुलि-प्सध्वमिति प्रेष्यति २३ यदनुलभेरंस्तदेकधनैरभ्युन्नीय प्रभावयन्तः प्रचरेयुः २४ आग्रयणाद्वाऽनुपलभमानेषु पूर्ववत् २५ अनीतासु चेद्दक्षिणासु भेदनं पूर्ववद्दत्त्वा तथैव यज्ञः २६ १२ 25.12

प्रातः सवनाच्चेत्सोमोतिरिच्येत तमुन्नीयोपाकरणमस्ति सोमो अयमिति १ मरुत्वतीषु गायत्रेण स्तुवीरन् २ ऐन्द्रावैष्णवं होता शंसति ३ यस्मात्स्तोमादतिरिच्येत स एवं कार्यः सर्वत्र ४ माध्यन्दिनाच्चेत्पूर्ववदुपाकरणम् ५ बण्महाँअसीति बृहतीष्वादित्यवतीषु गौरीवितेन स्तुवीरन् ६ पूर्ववद्धोता ७ तृतीयसवनाच्चेद्विष्णोः शिपिविष्टवतीषु गौरीवितेन ८ एतत्कृत्वोक्थ्यं वा गृहीत्वा विगृह्णीयात् ९ उक्थ्याच्चेत्षोडशी कार्यः १० षोडशिनश्चेदतिरात्रः ११ अतिरात्राच्चेद्बृहत् १२ महाव्रतमेके यथोक्तम् १३ अप्तोर्यामो वा अन्त्याच्चेत्तस्यैवावृत्तिः १४ नातिरेकोऽस्तीति श्रुतेः १५ पूर्वात्सवनादतिरिक्तस्योत्तरे सम्पावनमेके १६ तं निकामयमानोऽभ्यति-रिच्येत इति श्रुतेः १७ तृतीयसवनाच्चेद्धारियोजनेऽवनीयहोमः १८ अस्मृतावृजीषमिश्रस्याप्स्ववहरणम् १९ दीक्षितश्चेदुपतप्येतोप्यानां येने-च्छेत्तेन चिकित्सेत् २० आग्नीध्रमेनं नयतेति ब्रूयात् कृतं चेत् २१ अकृतेऽप्यविशेषात् २२ तद्देशे वासः २३ वासतीवरमुदकमाचामेदित्येके चात्वालगताभ्यः २४ आपःप्रजापतिर्यज्ञो यज्ञस्य भेषजमसीति २५ अनुसवनमेनमालभेरन्वसव एतद्वः प्रातःसवनं तद्र क्षध्वं तद्गोपायध्वं तद्वो मा व्यवच्छैत्सीदिति २६ रुद्रा आदित्या इत्युत्तरयोः सवनयोः २७ म्रियेत चेन्निर्मन्थ्येन दग्ध्वा शामित्राद्वास्थीन्युपनह्य नेदिष्ठिनमुपदीक्ष्य तेन सह यजेरन् २८ सत्त्रगणयज्ञे सहत्वशब्दात् २९ एकयज्ञे दर्शपूर्णमासवत् ३० एतत्कृत्वा राजानमभिषुत्यागृहीत्वा ग्रहान् दक्षिणपूर्वस्यां वेदिस्रक्त्यां यामेन स्तुवीरन् ३१ तिसृषु पराक्षु सार्पराज्ञीषु ३२ मार्जालीये वा ३३ स्तुते मार्जालीयं त्रिः परियन्त्यपसव्यं सव्योरूनाघ्नाना स्तोत्रिया जपन्तः ३४ अग्न आयूंषि पवस इति प्रतिपद्भवति ३५ संवत्सरेऽस्थीनि याजयेयुः ३६ कर्मापवर्गादसम्भवान्मरणस्य ३७ अपरिमितस्तोमेन यजेरन् ३८ त्रिवृद्बहिष्पवमानेन वा ३९ सप्तदशमन्यत् ४० मैत्रावरुणाग्रान् ग्रहान् गृह्णीयात् ४१ प्रातिनिधिको याजमानं कुर्यात् ४२ दीक्षणीयापुरुष-संस्काराशीर्वर्जम् ४३ समाप्तेऽस्थीनि सपात्राण्यरण्ये निवपेयुः ४४ पुन-र्दाहो वा युक्तत्वात्पात्राणाम् ४५ ततः संचयनादि ४६ १३ 25.13

उखां चेद्विभ्रन्म्रियेत सोपकरणमाहिताग्न्यावृता दग्ध्वा नेदिष्ठ्यग्निं चित्वा तमस्मा अनुदिशेदित्येके १ न कर्मफलासम्भवात् २ उपदीक्षी स्वेष्वग्निषु नखनिकृन्तनाद्युद्वादनान्तं सान्निपातिकम् ३ तेषूपहवमिष्ट्वाग्नी संसृजेत ४ अनाहिताग्निश्चेत्तेष्वेवेत्येके वैश्वानरं निर्वपेत् यस्याग्निभिरन्यं याजयेयुरिति वचनात् ५ नाश्रुतेः ६ आपदि वैश्वानरः ७ समानजनपदसंसवे महारात्रे प्रातरनुवाकमुपाकृत्य पूर्वः पूर्वः कर्म प्रवर्तयेत् ८ सुसमिद्धहोमः ९ संस्थोत्तरं च कुर्यात् १० इच्छन्वृषण्वती प्रतिपत् ११ अनुसवनं वा १२ बृहद्र थन्तरपृष्ठः १३ तौरश्रवसे माध्यन्दिने पवमाने तदावपनश्रुतेः १४ आभीकमभिनीधनमाभीशवानि चैके १५ प्रातःसवने जुहोति संवेशायो-पवेशाय गायत्र्! यै छन्दसेऽभिभूत्यै स्वाहेति १६ त्रिष्टुभे जगत्या इत्युत्तरयोः सवनयोः १७ विहवीय सजनीय कयाशुभीयानि होता शंसति १८ सारव्यमरणमिच्छन्तः प्राजापत्यर्चा जुहुयुः १९ प्रातः सवनेऽध्वर्यु-र्माध्यन्दिने होतोद्गाता तृतीयसवने २० अनुसवनं ब्रह्मा गृहपतिश्च जुहुतः २१ सर्वमरणमिच्छन्तः सर्वेऽनुसवनम् २२ नद्यन्तरेऽसंसवो गिरिभिच्चेत् २३ गिरौ २४ रथाह्ने च २५ सर्वत्राऽविद्विषाणानाम् २६ विद्वेषेऽप्ययं वायुर्महान्त्समुद्र इति श्रुतेः २७ सोमदाहे यथास्वं वृत्तान्तान्धारयेयुः २८ प्रतिनिधाय यथापूर्वं यज्ञेन चरेयुः २९ पञ्च गा दत्त्वा प्राग्द्वादश्याः पुनर्यज्ञः ३० तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्त्स्यात्सत्त्रेऽप्यविशेषात् ३१ दानं प्रायश्चित्तसंयोगात् ३२ न वाऽदक्षिणात्वात् ३३ तस्य त्वह्नः पुनराहारः ३४ ब्रह्मा प्रायश्चित्तानि जुहुयादनादिष्टानि ३५ ब्रह्मा विलिष्टं सन्दधातिति श्रुतेः ३६ त्रिवेदसंयोगाच्च ३७ १४ 25.14