कथासरित्सागरः/लम्बकः ४

विकिस्रोतः तः

तरङ्गः १

राजा उदयनस्य कथा (क्रमशः) ; वत्सराजस्य मृगया-वर्णनम् ; वत्सराजं नारदस्य उपदेशः ; राजा पाण्डोः कथा ; पिंगलिका ब्राह्मण्यायाः कथा ; राजा देवदत्त एवं तस्याः वेश्या-पत्न्यायाः कथा ; पिंगलिकायाः आत्मकथा ।।

तरङ्गः २

वत्सराजस्य कथा : पुत्रजन्म ; जीमूतवाहनस्य कथा ; जीमूतवाहनस्य पूर्वजन्म कथा ; जीमूतवाहन - मलयवती विवाहः ; कद्रू - विनता कथा ; नागेभ्यः जीमूतवाहनस्य आत्मसमर्पणम् ।।

तरङ्गः ३

वासवदत्तायाः स्वप्नम् ; सिंहविक्रम एवं तस्य कलहकारिणी भार्यायाः कथा ; मन्त्रिणां पुत्राणां उत्पत्तिः ; नरवाहनदत्तस्य जन्म ।।