ऋषभपञ्चाशिका (धनपालप्रणीता)

विकिस्रोतः तः
ऋषभपञ्चाशिका
धनपालः
१९२६

महाकविश्रीधनपालप्रणीता ऋषभपञ्चाषिका। जय जन्तुकप्पपायव चन्दायव रामपळ्यवणस्स | सयलमुणिगामगामणि तिलोअचूडामणि नमो ते ॥ १॥ [जय जन्तुकल्पपादप चन्द्रातप रागपजवनय । सकलगुनिग्रामग्रामणी स्त्रिलोक-चूडामणे नमसे ॥] जय रोसजलणजलहर कुलहर वरनाणदसणसिरीणम् ।। मोहतिमिरोहदिणयर नयर गुणगणाण उपराणम् ॥ २ ॥ रोपज्वलनजलधर कुलगृह वरदानदर्शनानियोः । मोहतिमिरौधदिनकर नगर गुणगणानां पौरागाम् ॥] दिवो कहँवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण चिण दिणयस्व तुमम् ॥ ३ ॥ दृष्टः कथमपि विघटिते अन्थों कपाटसंपुरथने । मोहान्धकारचारलगतेन जिन दिनकर इव त्वम् ॥ भविअकमलाण जिणरवि तुह दंसणपहरिसूससन्ताणम् । दडबद्धा इव विहन्ति मोहतमममरचन्दाई ॥४॥ [भव्यकमलानां जिनरवे त्वदर्शनप्रहाच्छुसताम् । दृद्धबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दामि ॥] लहत्तणाभिमाणो सबो सबसुरविमाणस्स। ए नाह नाहिकुलगरधरावठारम्मुहे नहो ॥ ५॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस । त्वयि नाथ नाभिकुल । 'गृहावतारोन्मुखे नष्टः ॥] एह चिन्तादुल्लहमुक्खसुक्खफलए अउबकप्पलुमे । अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्सा ऋषमपञ्चाशिकाया: सटीक पुस्तकद्वयमस्माभिरधिगतम्, तत्र प्रथम जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्वतम, द्वितीयं भगवानदास. श्रेटिना सुरतनगरास्वहितं नवीनं नातिशुद्धं च. २. कारागारगोन ऋषभपश्चाशिका । १२५ [स्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे । अवतीर्णे कल्पतरवो जगहुरो हृीस्था इत्र प्रोषिताः ॥] अरएणं तइएणं इमाइ ओसप्पिणीइ तुइ जन्मे । कुरिअं कणगमएणं व कालचक्किपासम्मि ॥ ७ ॥ [अरकेण तृतीयेणासामवसर्पिण्यां तब जन्मनि । स्फुरितं कनकमयेनेव कालचक्रैकपाचे ॥] जम्मि तुमं अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो। ते अट्ठावयसेला सीमामेला गिरिकुलस्स ॥ ८॥ [यत्र त्वमभिषिक्तो यत्र च शिवमुखसंपदं प्राप्तः । ताक्टापदशैलौ शीर्षापीडौ गिरिकुलस्य ॥] धन्ना सविमयं जेहिं झत्ति कयरज्जमनणो हरिणा । चिरधरिअनलिणपत्ताभिसेअसलिलेहि दिवोसि ॥ ९ ॥ धन्याः सविस्मयं यैर्सगिति कृतराज्यमजनो हरिणा । चिरधृतनलिनीपत्राभिषेकसलिलैदृष्टोऽसि ॥] दाविअविज्जासिप्पो बजरिआसेसलोअववहारो। जाओसि जाण सामिअ पयाउ ताओ कसत्थागो ॥१०॥ दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः । जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः ॥] बन्धुविहत्तवसुमई बच्छरमच्छिन्नदिन्नघणनिवहो । जह तं तह को अन्नो निअमधुरं धीर पडिबन्नो ॥ ११॥ बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः । यथा त्वं तथा कोऽन्यो नियमधुरा धीर प्रतिपन्नः ॥] सोहसि पसाहिअंसो कजलकसिणाहिँ जयगुरु जडाहिं । उवगूढविसजिअरायलच्छिवाहच्छडाहिं वा ॥ १२ ॥ शोमसे प्रसाधितांसः कजलकृष्णाभिर्जगद्गुरो जटामिः । उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटामिरिव ॥] १२६ काव्यमाला। उसामिआ अणज्जा देसेसु तुए पवन्नमोणेण । अभणन्तच्चिअ कर्ज परस्स साहन्ति सप्पुरिसा ॥ १३ ॥ [उपशमिता अनार्या देशेषु तया प्रपन्नमानेन । अभणन्त एव कार्ये परस्य साधयन्ति सत्पुरुषाः ॥ मुणिणो वि तुहलीणा नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा न निष्फला होइ कझ्यावि ।। १४ ॥ [सनेरपि तबालीनी नामिविगमी पेचरानिपी जाती। गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥] भदं से सेअंसस्स जेण तवसोसिओ निराहारो। परिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १५ ॥ भद्रं तस्य श्यसो येग तप:शोपितो निराहारः। वर्षान्त नि पितो मेघेनेव बनगुगस्त्वमसि ॥] उप्पन्न विमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो । सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥ [उत्पन्नबिमलज्ञाने त्वयि भुवनस्य विगलितो मोहः । सकलोद्वतसूर्य वासरे गगनसेव तमोघः ॥] पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण । विसमा हु विसयतिला गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥ [पूजावसरे सदृशः सदृष्टश्चक्रस त्वमपि भरतेन । विषमा खल्लु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥] पढमसमोसरणनुहे तुह केवलसुरवहूकउज्जोआ । जाया अम्गेइ दिसा सेवासयमागयसिहि व्व ॥ १८ ॥ [प्रथमसमवसरणमुखे तब केवलसुरवधूकृतोहयोता । जाता आग्नेयी दिशा सेवावयमागतशिखीव ॥] गहिअक्यमङ्गमलिणो नूणं दूरोणएहि मुहराओ । तइओ पढमुल्लअतावसेहिँ तुह दंसणे पढमे ॥ १९ ॥ ऋषभपञ्चाशिका । गृहीतवतमङ्गमलिनो नूनं दूरावनतैर्मुखरागः । स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥] तेहि परिवेटिएण य वूढा तुमए खणं कुलवइस्स । सोहा विअडसत्थलघोलन्तजडाकलावेण ॥२०॥ तैः परिवेष्टितेन च व्यूढा लया क्षणं कुलपतेः । शोभा विकटांसस्थलप्रेसजटाकलापेन ॥] तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था । समणावि गयमणचिअ ते केवलियो जइ न हुन्ति ॥ २१॥ तब रूपं पश्यन्तो न भवन्ति ये नाथ हर्षपरिपूर्गाः । समनस्का अपि गतमनस्का इस ते केवलि नो यदि न भवन्ति ॥] पचानि असामन्नं समुन्नई जेहिं देवया अन्ने । ते दिन्ति तुम गुणसंकहासु हासं गुणा मज्झ ॥ २२ ॥ [प्राप्लान्यसामान्या समुन्नतिं यैर्दैवतान्य न्यानि । ते ददते तव गुणसंकथासु हासं गुणा मह्यम् ॥] दोसरहिअस्स तुह जिण निन्दावसरम्मि भन्गपसराए । वायाइ वयणकुसला वि बालिसाहुन्ति मच्छरिणो ।॥ २३ ॥ दोषरहितस तव जिन निन्दावसरे भमप्रसरया । वाचा वचनकुशला अपि वालिशायन्ते मत्सरिणः ।।] अणुरायपल्लविल्ले रइवस्लिफुरन्तहासकुलुमम्मि । सवताविओ वि न मणो सिङ्गारवणे तुह लीणो ॥ २४ ॥ [अनुरागपल्लववति रतिवल्लीस्फुरद्धासकुसुमे । तपरतापितमपि न मनः शृङ्गारवने तव लीनम् ॥] आणा जस्स विलइआ सीसे सेसव्व हरिहरेहिं पि । सो वि तुह झाणजलणे मयणो मयणं विज विलीणो ॥ २५॥ [आज्ञा यस विलम्बिता शीर्षे शेषेव हरिहराभ्यामपि । सोऽपि तव च्यानज्वलने मदनो मदन इव विलीनः ।।] १२८ काव्यमाला। पइँ नवरि निरभिमाणा जाया जयदप्पभजणुत्ताणा । वम्महनरिन्दजोहा दिद्विच्छोहा मयच्छीणम् ॥ २६ ॥ त्ययि केवलं निरभिमाना जगद्दर्पभजनोत्तानाः । मन्मथनरेन्द्रयोधा दृष्टिक्षोभा मृगाक्षीणाम् ॥] विसमा रागहेसा निन्ता तुरयच्च उप्पहेण मणम् । टायन्ति धम्मसारिहि दिढे तुह पक्यणे नवरम् ॥ २७ ॥ [विषमौ रागद्वेषौ नयन्तौ तुरगावियोत्पशेन मनः । तिष्ठतो धर्मसारथे दृष्दे तब प्रवचने निश्चितम् ॥] पञ्चलकसायचोरे सइसंनिहिआसि चक्रयगुरेहा । हुन्ति तुह चिअ चलणा सरणं भीआण भवरन्ने ॥ २८ ॥ प्रत्यलकपायचोरे सदासंनिहिताशि चवनरेखौ । भवतस्तवैव चरणौ शरणं भीतानां शबारण्ये ॥] तुह समयमरमट्टा भमन्ति सयलासु रुक्खजाईसु । सारणिजलं व जीवा ठाणहाणेसु वज्झन्तो ॥ २९ ॥ तब समयसरोभ्रष्टा नगन्ति सकलासु रू(घ)क्षजातिपु । सारणिजलमिव जीवा स्थानस्थानेषु बध्यमानाः ॥ सलिलिव्व पवयणे तुह गहिथे उद अहो विमुक्कम्मि । बच्चन्ति नाह कूवारहट्टयडिसंनिहा जीवा ।। ३० ।। सलिल इव प्रवचने तब गृहीते ऊर्ध्वमधो विद्युक्ते । ब्रजन्ति नाथ कूपारघघटीसंनिभा जीधाः ।। लीलाइ निन्ति सुक्खं अन्ने जह तिथिआ तहा न तुमम् । तह वि तुह मग्गलग्गा मग्गन्ति बुहा सिक्सुहाई ॥ ३१ ॥ [लीलया नयन्ति सुखमन्ये यथा तीथिका तथा न त्वम् । तथापि तब मार्गलमा मृगयन्ते बुधाः शिवसुखानि ] सारिव्व बन्धवहभरणभाइणो जिण ग हुन्ति पडू दिढे । अक्खहिंवि हीरन्ता जीवा संसारफलयम्मि ॥ ३२ ॥ ऋषभपञ्चाशिका। १२९ शास्य इव बन्धवधमरणभानो जिन न भवन्ति त्वयि दृष्टे । अक्षैरपि ह्रियमाणा जीवाः संसारफलके ] अवहीरिआ तए पहु निन्ति निओगिकसङ्खलावद्धा । कालमणन्तं सत्ता समं कयाहारनीहारा ।। ३३ ॥ [अवधीरितास्त्वया प्रभो नयन्ति निगोद(योग)कशृङ्खलाबद्धाः । कालमनन्तं स त्वाः समं कृताहारनीहाराः ] जेहि तविआण तवनिहि जायइ परमा तुमम्मि पडिवत्ती । दुक्खाइँ ताइँ मन्ने न हुन्ति कम्मं अहम्मस्स ।। ३४ ॥ [यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रतिपत्तिः । दुःखानि तानि मन्ये न भवन्ति कर्माधर्मस्य ॥] होही मोहच्छेडं तुह सेवाए धुवत्ति नन्दामि । जं पुण न बन्दिअव्वो तत्थ तुमं तेण झिज्जामि ॥ ३५ ॥ [भविष्यति मोहच्छेदस्तब सेवया ध्रुव इति नन्दामि । यत्युनर्न वन्दितव्यस्तत्र त्वं तेन क्षीये ॥] जा तुह सेवाविमुहस्स हन्तु मा ताउ मह समिद्धीओ! अहियारसंपया इव पेरन्तविडम्बणफलाओ ॥ ३६॥ [यास्तव सेवाविमुखस्य भवन्तु मा ता मम समृद्धयः। अधिकारसंपद इव पर्यन्तविडम्बनफलाः ॥] भित्तूण तमं दीयो देव पयत्थे जणस्स पयडे । तुह पुण विवरीयमिणं जइक्कदीवस्त निव्वडिअम् ॥ ३७॥ [भित्त्वा तमो दीयो देव पदार्थाजनस्य प्रकटयति । तव पुनर्विपरीतमिदं जगदेकदीपस्य निर्वृत्तम् ॥] मित्थत्तविसपसुत्ता सचेयणा जिण न हुन्ति किं जीवा । कन्नम्मि कमइ जइ कित्तिअंपि तुह वयणमन्तस्स ॥ ३८ ॥ मिथ्यात्वविषप्रसुप्ताः सचेतना जिन न भवन्ति किं जीवाः । कर्णयोः कामति यदि कियदपि त्वंद्वचनमन्त्रस्य ॥] काव्यमाला। आयपिणआ खणद्धं पि पइ थिरं ते करन्ति अणुराअम् । परसमया तह वि मणं तुह समयजाण न हरन्ति ।। ३९ !! [आकर्णिताः क्षणार्धं त्वयि स्थिरं ते कुर्वन्त्यनुरागम् । परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ।। वाईहिँ परिग्गहिआ करन्ति विमुहं खणेण पविक्वम् । तुज्झ नया नाह महागयब्ब अन्नुन्नसंलग्गा ॥ ४० ॥ [वादि(जि)भिः परिगृहीताः कुर्वन्ति विमुख क्षणेल प्रतिपक्षम् । तव नया नाथ महागजा इवान्योन्यसंलमाः ।। पावन्ति जसं असमञ्जसा वि वयणेहि जेहि परसमया । तुह समयमहोअहिणो ते मन्दा बिन्दुनिस्सन्दा ॥ ४१ ।। [प्रानुवन्ति यशोऽसगअसा अपि वनयः परख गयाः । तव समयमहोदधेस्तानि मन्दा बिन्दुनिस्सन्दाः ॥ पइ मुक्के पोअम्मिव जीवेहि भवन्नवम्मि पत्ताओ। अणुवेलमावयामुहपडिएहि बिडम्बणा विविहा ॥ ४२ ॥ [स्वयि मुक्ते पोत इव जीवैभवार्णवे प्राप्ताः । अनुवेलमापदा(गा)मुखपतितैर्थिडम्बना विविधाः ॥ बुत्थं अपत्थिआगयमत्थभवन्तो मुहत्तवसिएण । छावट्ठीअयराई निरन्तरं अप्पइटाणे ॥ १३ ॥ [उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुक्तिन । पट्पष्टिसागरोपमानि (1) निरन्तरमप्रतिष्ठाने । सीउहवासधारानिवायदुक्खं सुतिक्खमणुभूअम् । तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ।। ४४ ॥ [शीतोष्णवर्षधारानिपातदुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥ अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं । मुन्ना मणुस्सभवणाडएम निब्माइमा अका ॥ ४५ ॥ ऋषभपश्चाशिका । [अन्ते निष्क्रान्तः प्राप्त (पात्रे) प्रियकलवपुत्रैः । शुन्या मनुष्यभवनाटकेषु निमालिता अङ्काः ॥] दिवा रिउरिद्धीओ आगाउ कया महट्टिअसुराणम् । सहियावहीणदेवत्तणेसु दोगचसंतावा ॥ ४६ ॥ [दृष्टा रिपुऋद्धय आज्ञा कृता महर्दिकसुराणाम् । सोढाववहीनदेवत्वेषु दौर्गत्यसंतापौ ॥] सिञ्चन्तेण भववण पल्लट्टा पल्लिआ रहव्व । घडिसंठाणोणिसप्पिणिओसप्पिणिपरिगया बहुसो ॥ ४७ ।। [सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव । घटीसंस्थानावसपिण्युत्सर्पिणीपरिगता बहुशः ।। भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम् । दिढे तुमम्मि संपह जायं च मयं पलायं च ॥ ४८॥ भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् । दृष्टे त्वयि संप्रति जातं च भयं पलायितं च ॥ जइ वि कयत्थो जगगुरु मज्झत्यो जइवि तहवि पत्थेमि, दाविजसु अप्पाणं पुणो वि कइयावि अन्हाणम् ॥ १९ ॥ यद्यपि कृतार्थों जगहुरो मध्यस्थो यद्यपि तथापि प्रार्थये । दर्शयेरात्मानं पुनरपि कदाचिद्प्यस्माकम् ॥ इअ झाणग्गिफलीविअकम्मिन्धणबालबुद्धिणा वि मए । भतीइ थुओ भवभयसमुद्दयोहित्थबोहिफलो ॥ ५० ॥ [इति ध्यानाभिप्रदीपितकर्मेन्धनबालबुद्धिनापि मया । भक्त्या स्तुतो भवभयसमुद्रयानपानबोधिफलः ॥] इति महाकविश्रीधनपालविरचिता ऋषभपञ्चाशिका ।।