आपस्तम्बीय श्रौतप्रयोगः/सौमिकवेदिमानकारिकाः

विकिस्रोतः तः

॥ सौमिक वेदिमान कारिका ॥
मीयते सौमिकी वेदिः प्रक्रमैर्द्विदशाङ्गुलैः ।
पदं क्षुद्रमिदं ग्राह्यं प्रागुक्तं तद्दशाङ्गुलम् ॥ १ ॥
आदौ त्रिषु नव द्व्येकचन्द्रद्विशरभूद्विषु ।
एकैकद्विशरैकेषु शङ्कवो दश पञ्च च ॥ २ ॥
षट्त्रिंशिका मानरज्जुः तस्यां द्व्यष्टसु लक्षणम् ।
विमाने पाशयोर्मध्यं प्रक्रमा द्वादशस्मृताः ॥ ३ ॥
श्रोणी पञ्चदशस्वाद्ये सदोऽनन्तरतुर्ययोः ।
तत्कोणः पञ्चमोनेषु भास्करेषु दशस्वपि ॥ ४ ॥
तृतीये द्व्यन्तरा धिष्ण्याः तेषां प्रादेशतो भ्रमः ।
रुद्रेषु सप्तदशसु शङ्कू पादोनतेष्विह ॥ ५ ॥
आग्नीध्रं तत्पञ्चमे तु धिष्ण्यौ द्वादशसु स्मृतौ ।
षष्ठे स्यात्पञ्चके धानं पञ्चांशद्वितयान्विते ॥ ६ ॥
सप्तमे प्राग्वदाग्नीध्रं नवमे मनुषूत्करः ।
एकादशे हविर्धानं पाशौ व्यत्यस्य पूर्ववत् ॥ ७ ॥
षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ।
उत्तरार्धात्तृतीये तु त्रयोदशचतुर्दशे ॥ ८ ॥
शङ्क्वोरुत्तरवेदिस्याद्द्वयोस्सार्धमुपान्त्ययोः ।
अन्तिमे द्वादशस्वंसौ चात्वालो स्यादुदक्क्रमे ॥ ९ ॥
पुरः पश्चात्सदोधानात् त्यजेत् प्रक्रमपञ्चकम् ।
दक्षिणे तु हविर्धाने पश्चात्त्रीन्प्रक्रमांस्त्यजेत् ॥ १० ॥
पार्श्वद्वये प्रक्रमौ द्वौ अङ्गुलिद्वयसंयुतौ ।
अरत्निमात्रं मध्ये चोपरवाणां च लक्षणम् ॥ ११ ॥
एवमेव विमानं स्यात् पदैरपि चतुर्विधैः ।
पदं पञ्चमसंयुक्तं धिष्ण्यविष्कम्भ इष्यते ॥ १२ ॥
शम्यामात्रस्तु चात्वालो व्यक्तं बोधायनोऽब्रवीत् ।
अन्यथाग्नौ विरोधस्स्यान्मानं चान्यं न विद्यते ॥ १३ ॥
॥ इति सौमिक वेदिमान कारिकाः ॥