आगमप्रामाण्यम्

विकिस्रोतः तः

आगमप्रामाण्यम् ।

श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापनपरम् ।

श्रीभाष्यकाराणां परमगुरुणा

श्रीयामुनाचार्यस्वामिना प्रणीतम् ।

सत्संप्रदायाचार्यसर्वतन्त्रस्वतन्त्र पं०
स्वामिश्रीराममिश्रशास्त्रिणा परिशोधितं क्वचिद्विषमे
विशदीकृतं च ।

॥ श्रीः ॥

श्रीयै नमः ।

श्रीपतये नमः ।

श्रीमते रामानुजाय नमः ।

नमोनमो यामुनाय यामुनाय नमोनमः ।
नमोनमो यामुनाय यामुनाय नमोनमः ।

यस्मि/श्चिरन्तनगिरामिह तत्परत्व-
तत्तत्प्रलम्भनविमूर्च्छितशोकहानम् ।
आयत्तमस्ति भववारिधिपोतपादो
रामानुजार्यमुनिरेष जयत्यऽजस्रम् ॥




श्रीः

श्रीयै नमः

श्रीधराय नमः

भगवते यामुनमुनये नमः

श्रीमते रामानुजाय नमः ॥

श्री६मद्यामुनमुनिविरचितमागमप्रामाण्यम् ।

जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे ।
करामलकवद्विश्वं पश्यते विष्ण्वे नमः ॥

येऽमी केचन मत्सरात्सवयसो दुर्मानसारा नराः ।
गम्भीरां गुणशालिनीमपि गिरं निन्दन्ति निन्दन्तु ते ॥

सारासारविचारकौशलदशापारे परेऽवस्थिताः ।
सन्तस्सन्त्यनसूयवोऽपि बहवः शंसन्ति ये मद्गिरम् ॥

अभिनिवेशवशीकृतचेतसां बहुविदामपि सम्भवति भ्रमः ।
तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः ॥

इह केचिद्
यतस्ततोऽवगतकतिपयकुतर्ककल्कविस्फूर्ज्जितविजितमनसस्त्रयीमार्गस्
अंरक्षणव्याजेन निजविमर्शकौशलातिशयमुपदर्शयन्तः
परमपुरुषविरचितनिरतिशयनिश्रेयसगोचरपञ्चरात्रतन्त्रप्रामा.
न्ये विप्रतिपद्यन्ते ।

वदन्ति च ।

द्वेधा खलु प्रमाणत्वं वचसामवसीयते ।
एकम्मानान्तरापेक्षमनपेक्षमथेतरत् ॥

तत्रापि ।

न तावत्पुरुषाधीनरचनं वचनं क्वचित् ।
आसीदति प्रमाणत्वमनपेक्षत्वलक्षणम् ॥

पौरुषेयं हि वचः
प्रमाणान्तरप्रतिपन्नवस्तूपस्थापनायोपादीयमानं
वक्तुस्तदर्थसिद्धिमनुरुध्यमानमेव प्रमाणभावमनुभवति ।
न च
पञ्चरात्रतन्त्रप्रतिपाद्यमानविलक्षणदीक्षापूर्वकभगवदार
अध-नाभिलषितस्वर्गापवर्गादिसाध्यसाधनसंबन्धं
प्रत्यक्षादीन्यावेदयितुं क्षमन्ते । न हि प्रत्यक्षेण
दीक्षाराधनादीनि निरीक्षमाणास्तेषां निश्रेयससाधनतां
प्रतिपद्यामहे ।
न चार्वाचीनाः
केचिदतिमानुषशक्तयोऽमीषमभिलषितसाधनतामध्यक्षितवन्त
इति प्रमाणमस्ति, यतस्तेषामपि चक्षुरादीन्द्रियं
दृश्यमानमिन्द्रियस्वभावं नातिक्रमितुमुत्सहते ।

ननु च ।

प्रकृष्यमाणं प्रत्यक्षं दृष्टमाश्रयभेदतः ।
अतस्तदाश्रये क्वापि ध्रुवं परिनितिष्ठति ॥

सर्वं हि सातिशयं निरतिशयदशामनुभवद् दृष्टं
वियतीव परिमाणं, सातिशयं च काकोलूकगृध्रादिषु
प्रत्यक्षमीक्षितमिति तदपि तथा भवितुमर्हति । इयं च ज्ञानस्य
परा काष्ठा या सर्वगोचरता, अधिकविषयतयैव हि जगति जानानि
परस्परमतिशेरते ।

इत्थमैश्वर्यवैराग्यसामर्थ्यादिगुणा अपि ।
निरस्तातिशयाः पुंसि क्वचित्सन्तीति सूरयः ॥

अतो
यस्यैतदखिलभुवनावलम्बिभावभेदसाक्षात्कारिप्रत्यक्षं स
तत्समीक्षितदीक्षाराधनादिधर्मभावो भगवानेवं व्याचष्टेति
किमनुपपन्नमिति ।

तन्न प्रत्यक्षविज्ञानप्रकर्षः कल्पितोऽपि वः ।
स्वगोचरमतिक्रम्य नान्यदास्कन्दितुं क्षमः ॥

तथा हि ।

रूपरूपितदेकार्थसमवायिषु चाक्षुषः ।
प्रकर्षो भवितुं युक्तो दृश्यमानप्रकर्षवत् ॥

एवम्, ।

इन्द्रियान्तरविज्ञानं विश्वं गोचरयेन्न तु ।
कथं प्रत्यक्षविज्ञानं विश्वं बोधयितुं क्षमम् ॥
ननु तत्कॢप्तसामर्थ्यं विद्यमानोपलम्भने ।

असति हि स्वभावानुबन्धिनि विद्यमानोपलम्भनत्वे
प्रत्यक्षतैव परावर्तते, न ह्यजातमतिवृत्तं
वाऽगमयदनुमानादि प्रत्यक्षपक्षनिक्षेपं, तेन
अशेषविषयितालक्षणप्रत्यक्षप्रकर्षः
स्वभावनियमनिर्मूलितोदय इति न हृदयमधिरोहति । इदमपि
सातिशयेन निरतिशयमनुमिमानः पृष्टो व्याचष्टां सातिशय एव
किन्नु तां दशामनुभवति यतः परं न संभवति
महिमेत्यभिनिविशसे बाल इव स्थविरभावम् ।
अथैकस्मिन् सातिशये केनाप्यन्येन निरतिशयेन भवितव्यमिति
आहोस्वित्समानजातीयेनान्येन निरतिशयदशामधिरूढेन
भवितव्यति ।

न तावदग्रिमः कल्पः कल्पतेऽनुपलम्भतः ।
न हि दृष्टं शरावादि व्योमेव प्राप्तवैभवम् ॥

यदि च तदेव सातिशयमसंभावनीयपरप्रकर्षं
परिनितिष्ठेत्, हन्तः ? तर्ह्येकैकेन घटमणिकादिना
ब्रह्माण्डोदरविवरमापूरितमिति
तत्प्रतिहततयेतरभावभङ्गप्रसङ्ग

व्योम्नैव लब्धसाध्यत्त्वान्मध्यमः सिद्धसाधनः ।
कल्पान्तरेऽपि दुर्वारं प्रागुदीरितदूषणम् ॥

विभुस्तम्भान्तख्याप्तस्तम्भस्सातिशयो न हि ।
दृष्टपूर्वस्तथाऽन्योव्याघातः स्थित एव सः ॥

यदपि वियति परिमाणमिह निदर्शितं तदपि विमर्शनीयमेव
परिमाणं हि नाम देशावच्छेदः इयत्ता परितोभाववेष्टनमिति
यावत् ।
न च नभसि तदस्तीति कथमिव तदिह निदर्शनतया निर्दिश्यते ।
यदि च नभसि तदनुमन्वीत तदपि तर्हि
सम्भाव्यमानपरप्रकर्षमिति पुनरपि साध्यविकलता ।
न च अतिशयितेन प्रत्त्यक्षेण दीक्षाराधनादयो धर्मतया
अवबोधिता इत्यपि प्रमाणमस्ति तस्मादस्मदादिषु
अनालोचितपरचेतनातिरेकपरिकल्पनाऽल्पीयसीति
नाभिप्रेतसाध्यसाधनसम्बन्धे प्रत्यक्षं प्रमाणं, नतरां
तन्मूलतया पञ्चरात्रस्मृतिः प्रमाणम् ।
न च करणपथदूरवर्तिनि प्रस्तुतवस्तुन्यविनाभावा-
धारणाधीनोदयमनुमानमुत्पत्तुमलं, न
ह्यष्टचरवह्वयस्तदविनाभावितया धूममनुसंदधति ।
न चागमस्सात्वतसमयसिद्धक्रियाकलापकर्तव्यतोपस्थापन-
परः परिदृश्यते, येन तन्मूलतया पञ्चरात्रस्मृताः प्रमाणं
स्युः, न चादृश्यमानोऽप्यनुमानगोचरः, यथैव हि
तन्त्रप्रसिद्धदीक्षाराधनतत्फलाभिमतस्वर्गादिसाध्यसाधन-
भावो नानुमानगोचरः सम्बन्धावधारणविरहात्, एवं
तन्मूलागमोऽपि तत एव नानु मातुं शक्यः ।
न चागमेनापि प्रस्तुतस्मरणमूलभूतागमावगमः
सम्भवति स हि द्वेधा पौरुषेयापौरुषेयभेदात् ।

न तावत्पौरुषेयेण वचसा तस्य सम्भवाः ।
विप्रलब्धुमपि ब्रूयुर्मृषैव पुरुषाः यतः ॥
अद्यत्वेऽपि हि दृश्यन्ते केचिदागमिकच्छलात् ।
अनागमिकमेवार्थं व्याचक्षाणा विचक्षणाः ॥

तदिह पञ्चरात्रग्रन्थप्रबन्द्धृणामपि
तन्मूलभूतागमावगमपुरःसरी किं स्वनिबन्धनानां
वेदमूलत्त्वप्रतिज्ञा, किं वा यथारुचि रचयतां प्ररोचनाय
तथा वचनमिति शङ्कामहे ।

तावता च प्रमाणत्वं व्याहन्येत समीहितम् ।
न हि नित्यागमः कश्चिदस्ति तादृशगोचरः ॥
न चोपमानात्तन्मूलश्रुतिसिद्धिरसम्भवात् ।
कथं ह्यदृष्टपूर्वा सा सदृशज्ञानगोचरा ॥
न चार्थापत्तितस्तन्मूलश्रुतिसिद्धिः, अनुपपत्त्यभावात्,
स्मरणन्यथाऽनुपपत्त्या हि तत्कल्पना प्रादुर्भवति । समरन्ति हि
पञ्चरात्रप्रणेतारः-दीक्षाराधनादि धर्मतयाऽष्टकादीनिव
मन्वादयः ।
न चाननुभूते वस्तुनि स्मरणशक्तिराविर्भवति,
अनुभवश्चेन्द्रियलिङ्गशब्दसदृशानुपपद्यमानार्थपूर्वकः,
ईदृशविषयेऽनुभवः प्रमाणान्तरेभ्योऽनाविर्भव/श्चोदनामेव
मूलमुपकल्पयतीति सिध्येदप्ययं मनोरर्थः यदि हि
यथार्थत्वनियमोऽनुभवानां प्रामाणिकः स्यात्, यदा
पुनारागद्वेषाभिनिवेशादिवशोकृतान्तःकरणानामयथार्थानु-
भवभाविता भावनाः स्वानुरूपाः स्मृतीरारचयन्ति कथमिव
तदा स्मरणानुपपत्तितः प्रमाणभूता श्रुतिरुपकल्प्येत
अन्यथाऽपि स्मरणोपपत्तेः, मन्वादिस्मरणेष्विदानीं का वार्ता ।
ननु तत्रापि प्रागुक्ता युक्तयः पराक्रमन्ते न ह्यष्टकां
दृष्टवतामिष्टसाधनमिति मतिराविरस्ति ।
न चानुमानं, सबन्धादर्शनात्, न च शब्दः,
तदनुपलम्भात्, न चानुपलब्धोऽनुमातुं शक्यः,
संबन्धादर्शनादेव, न चोपमेयः, सदृशानिरूपणात्, न च
कल्पयितुं शक्यः, अनन्तरोक्तत्वात् स्मृत्यन्यथोपपत्तेः ।

वेदसंयोगिपुरुषस्मरणानुपपत्तितः ।
कल्प्यते चेच् श्रुतिस्तत्र ततोऽन्यत्रापि कल्प्यताम् ॥
यतोनारदशाण्डिल्यप्रमुखाः परमर्षयः ।
स्मर्यन्ते पञ्चरात्रेऽपि संप्रदायप्रवर्तकाः ॥

ततश्च ।

तुल्याक्षेपसमाधाने पञ्चरात्रमनुस्मृती ।
प्रमाणमप्रमाणं वा स्यातां भेदो न युक्तिमान् ॥
त्यज्यतां वा प्रमाणत्वं मन्वादिस्मृतिगोचरम् ।
विशेषः पञ्चरात्रस्य वक्तव्यो वा स उच्यते ॥
अपि वा कर्तृसामान्यात् प्रमाणमिति सूत्रयन् ।
सूत्रकारः स्फुटीचक्रे वैलक्षणण्यं विवक्षितम् ॥

तथा हि
थ्रुतिविहितानामग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादिकर्मणां
स्मृतिविहितानामष्टकाचमन – संध्योपासनादिकर्मणां च
पित्राद्युपदिष्टत्वात् परमहितबुद्ध्या त्रैविद्यवृद्धानां
निर्विशेषमनुष्ठानं दृष्टं, तेन
तादृशशिष्टत्रैवर्णिकपरिग्रहद्रढिम्ना
स्पष्टदृष्टाष्टकादिकर्तव्यताप्रतीतिः स्वोपपादनपटीयसीं
श्रुतिमेव भूलभूतामवलम्बते ।
न चैवमाचमनोपनयनादीनिव
श्रुतिविहिताग्निहोत्रादिपदार्थानुष्ठायिनस्तान्त्रिकाचारानुपचरतः
पश्यामः ।

प्रत्युतैनान् विगर्हन्ते कुर्वाणान् वेदवादिनः ।
तस्माद् यत्कर्तृसामान्यात् प्रामाण्यं स्मृतिषूदितम् ॥
नैव तत्पञ्चरात्रादि बाह्यस्मरणमर्हति ।
न हि त्रैवर्णिकाः शिष्टास्तदुक्तार्थानुपासते ॥
ननु तत्रापि श्रुतिस्मृतिप्राप्तशिखायज्ञोपवीतादिधारयद्भिर्-
भागवतब्राह्मणरैहरहरनुष्ठीयमानार्थत्वेन
चोदनामूलत्त्वे संभाव्य माने कथमिव
प्रामाण्यप्रत्यनीकभूता भ्रमविप्रलम्भादयः
स्मरणकारणतया कल्प्यन्ते ।

उच्यते ।

हन्तैवंवादिना साधु प्रामाण्यमुपपादितम् ।
यत् त्रैवर्णिकविद्विष्टाश्शिष्टौ भागवता इति ॥

ननु ते कथमशिष्टा ये त्रैवर्णिकाग्रगण्या ब्राह्मणाः
तन्न तेषां त्रैवर्णिकत्वमेव नास्ति दूरे ब्राह्मणभावः, न
हीन्द्रियसंप्रयोगसमनन्तरं केषुचिदेव देहविशेषेषु
अनुवर्तमानमन्यतो व्यावर्तमानं नरत्वातिरेकिणं
ब्राह्मण्यं नाम जातिविशेषमपरोक्षयामः,
शिखायज्ञोपवीतादयस्तु ब्राह्मणदीनां विधीयमाना न
तद्भावमापादयितुं क्षमन्ते, नाप्यवगमयन्ति,
दुष्टशूद्रादिषु व्यभिचारदर्शनात्,
अतोनिर्विवादसिद्धवृद्धव्यवहार एवात्रावगमनिदानम् ।
न च भागवतेषु ब्राह्मणपदमविशङ्कं लौकिकाः
प्रयुञ्जते । भवति च भेदेन व्यपदेशः – इतो ब्राह्मणा इतो
भागवता इति । स्यादेतद् ब्राह्मणेष्वेव कुतश्चिद् गुणयोगात्
सात्वतभागवतादिव्यपदेशः यथा तेष्वेव परिब्राजकादिशब्दा इति
तन्न ।

रूढ्या सात्त्वतशब्देन केचित् कुत्सितयोनयः ।
उच्यन्ते तेषु सत्स्वेष शब्दो नान्यत्र वर्तते ॥
रूढिशक्तिप्रतिद्वन्द्वियोगशक्तिपरिग्रहः ।
अयुक्त इति युक्तिज्ञा रथकारपदे तथा ।

अपरथा कथमिव
रथकारशब्दोऽध्ययनसिद्धबुद्ध्यङ्गत्वभङ्गेनापि यौगिकीं
वृत्तिमपहाय जातिविशेषमभिनिविशते । सन्ति च सात्वता नाम
उपनयनादिसंस्कारहीना वैशव्रात्यान्वयिनोऽवरजन्मानः केचिद्
यथाऽह मनुः ।

वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
भारुषश्च निजङ्घश्च मैत्रसात्वत एव च ॥

इति,

भागवतशब्दश्च सात्वतेषु वर्तते इति नात्र कश्चिद् विवादः ॥

स्मरन्ति च ।

पञ्चमः सात्वतो नाम विष्णोरायतनानि सः ।
पूजयेदाज्ञया राज्ञां स तु भागवतः स्मृतः ॥ इति

तथाचोदीरितव्रात्यप्रसूतिवृत्त्युपायतयेदमेव स्मरन्ति यदमी
ह प्रत्यक्षमेव वृत्त्यर्थमनुतिष्ठन्तो दृश्यन्ते तथा चोशना
सर्वेषां कृषि शस्त्रोपजीवनम् आचार्यसात्त्वतयोर्देवपूजनम् इति,
तथा ब्राह्मे पुराणो विष्णोरायतनानि स पूजयेदाज्ञया राज्ञाम्
। इति, तथाऽन्यत्रापि सात्वतानां च देवायतनशोधनं
नैवेद्यशोधनं प्रतिमासंरक्षणम् इति, तथा
चेदृशसंदेहव्युदासाय मनोर्वचः ।

प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ।

इति ।

अपि चाचारतस्तेषामब्राह्मण्यं प्रतीयते ।
वृत्तितो देवतापूजा दीक्षानैवेद्यभक्षणम् ॥
गर्भाधानादिदाहान्तसंस्कारान्तरसेवनम् ।
श्रौतक्रियाऽननुष्ठानं द्विजैस्सम्बन्धवर्जनम् ॥
इत्यादिभिरनाचारैरब्राह्मण्यं सुनिर्णयम् ।

स्मरन्ति हि वृत्तितो देवपूजाया
ब्रह्मकर्मस्वनधिकारहेतुत्वं यथा ।

येषां वंशक्रमादेव देवार्चावृत्तितो भवेत् ।
तेषामध्ययने यज्ञे याजने नास्ति योग्यता ॥ इति ।

तथा च परमसंहितायां

तेषामेव वचः ।

आपद्यपि च कष्टायां भीतो वा दुर्गतोऽपि वा ।
पूजयेन्नैव वृत्त्यर्थं देवदेवं कदाचन ॥ इति ।

यदपि समस्तविशिष्टविगर्हितनिर्माल्यधारणनैवेद्य-
भक्षणाद्यनुष्ठानं तदपि तेषामब्राह्मण्यमेवाभिद्योतयति
इति ।
अपि च यदवलोकनादावपि
विशिष्टाश्चान्द्रायणादिप्रायश्चित्तानि विदधति कथं तत्परिग्रहः
श्रुतिमूलत्वमवगयतीति संभावयामः । स्मरन्ति हि
देवलकावलोकने प्रायश्चित्तं देवलकाश्चामी देवकोशोप जीवित्वाद्
वृत्त्यर्थं देवपूजनात् । तथा च देवलः ।
देवकोशोपजीवी यस्स देवलक उच्यते । इति,

तथा, वृत्त्यर्थं पूजयेद्देवं त्रीणि वर्णाणि यो द्विजः ।
स वै देवलको नाम सर्वकर्मसु गर्हितः ॥

इति ।

अमी पुनर्वंशानुपरम्परया वृत्त्यर्थमेव
देवमाराधयन्तो दृश्यन्ते, अतो
देवलकत्त्वमकामेनाप्यभ्यनुज्ञातव्यं तथा च ।

विड्वराहं च षण्डं च यूपं देवलकं शवम् ।
भुञ्जानो नेक्षयेद्विप्रो दृष्ट्वा चान्द्रायणं चरेत् ॥

इति प्रायश्चित्तं स्मरन्ति, तथा च
विषदतरममीषामेवोपब्राह्मण्यं वर्णयत्यत्रिः । अवालुका
देवलकाः कल्पदेवलका गणभोगदेवलका भागवतवृत्तिरिति
चतुर्थः एते उपब्राह्मणा इति, तथा च भगवान् व्यासः ।

आह्वायका देवलका नक्षत्रग्रामयाजकाः ।
एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ॥

इति, एवं जात्या कर्मणा च
त्रयीमार्गादपभ्रष्टभागवतजनपरिग्रह्व एव
पञ्चरात्रशास्त्रप्रामाण्यप्रतिक्षेपाय पर्याप्तो हेतुः, तथा हि ।

विवादाध्यासितं तन्त्रं न मानं पुण्यपापयोः ।
त्रयीवाह्यैर्गृहीतत्वाच् चैत्यवन्दनवाक्यवत् ॥

अपि च तेषां त्रयीमार्गत्यागपुरस्सरः सर्वधर्मोपदेश इति
स्ववाक्यान्येव उपख्यापयन्ति चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा
शाण्डिल्य इदं शास्त्रमधीतवात् इत्यादीन् तदिह कथं
चतुर्णामपि वेदानां निश्रेयससाधनावबोधकत्वव्युदासेन
आरभमाणः तत्प्रसादावगतमर्थं पुमर्थतया
कथयतीत्युत्प्रेक्ष्येत ।
मन्वादयो हि विवक्षितसकलसमीहितसाधनावबोधकमाग-
मैकमूलमभिदधाना दृश्यन्ते ।

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
श्रुतिस्मृतिविहितो धर्मः । स सर्वोऽभिहितोवेदे सर्वज्ञानमयो
हि सः । इति च ।

यदपरम् उपनयनादिसंस्कृतानामधिकृतानां च
अग्निहोत्रादिसमस्तवैदिककर्मसु पुनरपि
भगवदाराधनाधिकारसिद्धये दीक्षालक्षणसंस्कारवर्णनं
तदवैदिकतामेवानुकारयति, वैदिकत्वे हि
तैरेवसंस्कारैर्भगवदाराधनादावप्यधिक्रियेरन् ।
यदपि धर्मप्रमाणतया समस्तास्तिकजनपरिगृहीतेषु
चतुर्दशविद्यास्थानेष्वपरिगणनं तदप्यवैद्कत्त्वे लिङ्गम्
अन्यथा हीदमपि तदन्यतमत्वेन स्मर्येत । न च स्मर्यते, तदवसीयते
अवैदिकमेवेदं पञ्चरात्रस्मरणमिति । अत एव च भगवता
बादरायणेन
त्रयीमार्गप्रत्यनीकभूतकणभुगक्षचरणसुगतमतादिबाह्यसम्
अयनिरासावसरेऽस्य तन्त्रस्य निरासः । उत्पत्त्यसंभवात् इति ।

त्रयीविदामित्थमसङ्ग्रहेण तथा त्रयीबाह्यपरिग्रहेण ।
अनन्तरोक्तैरपि हेतुभिस्तन्न मानवादिस्मरणैस्समानम् ॥

एवं सति यान्यपि लोकं व्यामोहयितुं
विद्वेषणोच्चाटनवशीकरणादिक्षुद्रविद्याप्रायमेव
बहुलमुपदिशद्भिर्भगवदाराधनादिकतिपयवैदिककर्माणि
पाञ्चरात्रिकैर्निर्दिश्यन्ते तान्यनुपयोग्यान्यविस्रम्भणीयानि च
श्वदृतिनिक्षिप्तक्षीरवदिति मन्यामहे ।

अतो न वेदमूलत्त्वं पञ्चरात्रस्य युज्यते ।
प्रामाण्यं प्रतिपद्येत येन मन्वादिशास्त्रवत् ॥

अत्र कश्चिदाह कामं कक्ष्यान्तरितप्रामाण्येषु
मन्वादिस्मरणेषु कारणतया वेदाः परिकल्प्यन्तां,
पञ्चरात्रस्मरणस्य तु किं वेदेन तन्मूलतयाऽवलम्बितेन
वेदानामपि यदनुभवनिबन्धनं प्रामाण्यं तदनुभव एव हि
पञ्चरात्रस्मरणस्य निदानं, न खलु
तुल्यमूलयोरष्टकाचमनस्मरणयोर्मिथोमूलमूलिभावः ।

परस्परमपेक्षेते तुल्यकक्ष्ये न हि स्मृती ।
पञ्चरात्रश्रुती तद्वन्नापेक्षते परस्परम् ॥
वेदमूलत्वहानेन पञ्चरात्रेऽवसीदति ।
कुतस्तन्मूलताहानादागमो नावसीदति ॥

आह किमेवं वेदा अपि पुरुषानुभवाधीनप्रामाण्याः
पौरुषेया एव कस्संशयः, वाक्यत्वं हि
पराधीनरचनत्वस्वभावमुपलभ्यमानं
कथमपरथाऽवतिष्ठेत वेदनाम्नो ग्रन्थस्यायं महिमा
यत्केनचिद् असन्दृब्धोऽपि वाक्यत्वेनावतिष्ठत इति चेत्, हन्त तर्हि
पर्वतवर्तिनो धूमस्यायं महिमा
यज्ज्बलनमन्तरेणानुच्छिन्नसन्तानो गगनतलमधिरोहतीति किमिति न
स्यात् ।

ननु कथमतिक्रान्तमानान्तरावतारे धर्मे ग्रन्थः
सन्दृभ्यते, मैवं यतस्सहजसंवेदनसाक्षात्कृतधर्माधर्म
एव भगवान् जगदनुकम्पया वेदनामानं ग्रन्थमारचयतीति ।
किमस्ति धर्माधर्मगोचरमपि प्रत्यक्षं, बाढं
कथमन्यथा तनुभुवनादिकार्यमुपजनयति, स हि तत्र कर्ता भवति
यो यस्योपादानमुपकरणञ्च साक्षात्कर्तुं प्रभवति
धर्माधर्मौ च जगदुपकरणमिति मीमांसकानामपि
सम्मतमेव । अतस्तत्साक्षात्कारी कोऽप्याश्रयणीयः स च
वेदानादौ निरमिमीतेति । यस्तु ब्रूते गिरिभुवनादयो भावा न
कार्या इति प्रतिब्रूयादेनम् ।

विवादगोचरा भावाः कार्या विश्वम्भरादयः ।
विचित्रसन्निवेशत्वान्नरेन्द्रभवनादिबत् ।
तथा सावयवत्वेन विनाशोऽप्यवसीयते ॥
विनश्यन्ति च ये भावास्ते तत्साधनवेदिना ।
विनाश्यन्ते यथा तज्ज्ञैरस्माभिः करकादयः ॥

ये पुनरपरिदृष्टबुद्धिमदधिष्ठानतरुपतनादिशकलिता
भावाः तेऽपि विमत्याक्रान्ता इति नानैकान्तिकत्वमावहन्ति । किं च ।

महत्तया सनाथेन स्पन्दमानत्वहेतुना ।
उत्पत्तिभङ्गौ भावानामनुमातुमिहोचितौ ॥

तदेवमुदीरितन्यायप्रसिद्धे विश्वम्भरादिकार्यत्वे सिध्यत्येव
भगवतस्तदुपकरणधर्माधर्मसाक्षात्कारित्वम् । तथा हि ।

विवादाध्यासिता भावा येऽमी भूभूधरादयः ।
ते यथोक्तावबोधेन कर्त्रा केनापि निर्मिताः ॥
उत्पत्तिनाशभागित्वाद्यदुत्पत्तिविनाशवद् ।
दृष्टन्तत्तादृशा कर्त्रा निर्मितन्तद्यथा गृहम् ॥

न च वाच्यं कर्मणामेव स्वानुष्ठातृ पुरुषसमीहितानि
संपादयतामन्तरा नान्तरीयकं तनुभुवनादिकार्यनिर्माणमिति
यतश्चेतनानधिष्ठितानि तानि न कार्याणि जनयितुमुत्सहन्ते
अचेतनत्वाद् वासीवत्, न हि चेतनेन तक्ष्णाऽनधिष्ठिता वासी
स्वयमेव यूपादीन्यापादयितुमलम् ।

न चा पूर्वाण्यधिष्ठाय वयं निर्मातुमीश्वराः ।
न हि कर्मोदयात् पूर्वं साक्षात्कर्तुं क्षमामहे ॥

उक्तं हि उपादानोपकरणसाक्षात्कारिण एव तत्र तत्र
कर्तृत्वमिति ।
न च कर्मजन्यापूर्वसाक्षात्कारक्षमः क्षेत्रज्ञः कश्चित्
प्रज्ञायते प्रतिज्ञायते वा, अतः
क्षेत्रज्ञतदुपभोगतत्साधनधर्माधर्मादिनिखिललोकावलोकनच
तुरः कोऽपि निरतिशयशक्तिवैचित्र्यः पुरुषोभ्युपगन्तव्यः तस्य
चाप्रतिघज्ञानत्वादयस्सहजाः ।

यथाऽहुः ।

ज्ञानमप्रतिघं तस्य वैराग्यञ्च जगत्पतेः ।
ऐश्वर्यञ्चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥

इति, इममेवार्थं मन्त्रार्थवादेतिहासपुराणवादा
उपोद्वलयन्तिद्यावापृथिवी जनयन् देव एकः । प्रजापतिर्वेदानसृजत ।
इत्येबमादयः ।
स चाय (प्रलयकाले)मादिकाले भगवान्
प्रलीननिखिलकरणकलेवरादिभोगोपकरणचेतनेत (यथा हि
जडास्तथैव चेतना अपि करणकलेवरविकला
भोगभाजोनाभूवन्निति ते चेतनेतरायमाणा इत्युच्यन्ते
।)रायमाणजीवजालावलोकनजनितमहानुग्रहः सकलमपि
जगदुपजनय्य
तदभिलषितसमस्तसांसारिकसम्पत्प्राप्त्युपायप्रकाशानबहुला.
म् त्रयीमेकतो निर्माय पुनरपि विविधदुरितपरम्पराकीर्णभवार्ण-
वनिमग्ननुद्विग्नानुद्विग्नावलिकयन् परमकरुणतया तप्तमानसः
परमनिश्रेयससाधनस्वाराधानावबोधसाधनीभूताः
पञ्चरात्रसंहिताः सनत्कुमार-नारदादिभ्योऽभ्यवोचदिति
त्रयीसमानस्वतन्त्रानुभवमूलानि तन्त्राणि कथमिव
यादृशतादृशमन्वादिस्मरणगोष्ठीमधितिष्ठन्ति ।

स्यादेवं यदि वेदानां निर्माताऽपि प्रमाणतः ।
कुतश्चिदुपलभ्येत न चासावुपलभ्यते ॥
न च वाक्यत्वलिङ्गेन वेदकारोऽनुमीयते ।
अभिप्रेतविशेषाणां विपर्यासप्रसङ्गतः ।
वाक्यं हि यत् पराधीनरचनं संप्रदृश्यते ॥
शरीरिणैव तत्सर्वमुच्यमानं विलोक्यते ।
पुण्यपापनिमित्तञ्च शरीरं सर्वदेहिनाम् ॥
एवं पुण्येतराधीनसुखदुःखस्य देहिनः ।
अनीश्वरस्य निर्माणं वाक्यत्वमनुमापयेत् ॥
अपि चैवं प्रमाणत्वं वेदानामपि दुर्लभम् ।
न हि मानान्तरापूर्वे धर्मे तस्यास्ति संभवः ॥

ननु कथं मानान्तरापूर्वो धर्मः, उक्तं हि साक्षात्करोति
धर्माधर्मौ कथमन्यथा तदुपकरणं जगज्जनयति इति,

सत्यमुक्तं कोऽपि निर्माता तद् विश्वस्य जगतो न हि ।
विद्यते कोऽपि निर्माता येनैवमपि कल्प्यते ॥
विचित्रसन्निवेशत्वयुक्त्या यदपि साधितम् ।
तत्रोच्यते त्रिधा भावा लौकिकैः परिलोकिताः ॥
प्रत्यक्षदृष्टकर्तारः केचिदेते घटादयः ।
अविद्यमाननिर्माणास्तथाऽन्ये गगनादयः ॥
सन्दिह्यमाननिर्माणाः केचिद् विश्वम्भरादयः ।

तत्र प्रथमसन्दर्शितराशिद्वयेऽनवकाश
एवेश्वरव्यापारः । अद्यवदेव विश्वम्भरादयः
क्रमप्राप्तागन्तुकोपचयापचययोर्न युगपदुदयविलयभागिनः
ईदृशोत्पत्तिभङ्गौ मीमांसकानामपि सम्मतावेवेति
सिद्धसाधनत्वम् ।

बुद्धिमत्कर्तृता याऽपि प्रयासेन समर्थिता ।
साध्यते साऽपि सिद्धैव बुद्धिमन्तो हि चेतनाः ॥
यागादिभिः स्वभोगाय तत्तदुत्पादयन्ति नः ॥
युक्तञ्चोभयसिद्धानां तत्राधिष्ठानकल्पनम् ।
वयञ्च यागदानादि साक्षात्कर्तुं क्षमा यतः ॥
कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् ।
माभूत् प्रत्यक्षता तस्य किन्तेनाध्यक्षितेन नः ॥

न खलु कुलालादयः कुम्भादिकार्यमारिप्समानाः
तदुपादानोपकरणभूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं
साक्षात्कृत्य तत्तदारभन्ते ।
यदि परं शक्तिमविदुषामभिलषितसाधनाय
तदुपादानादिव्यवहारोऽनुपपन्नः इह तु नित्त्यागमजन्मना
प्रत्ययेन संप्रत्याकलितयागादितत्तदुत्पादनपाटवाः
पुरुषास्तैरेव विश्वम्भरादिभावानाविर्भावयन्ति,

तथा च ।

प्रत्यक्षप्रकृतिकरणः कर्मकरणप्रवीणो ।
नैवान्यः क्षम इति च नास्त्यत्र नियमः ॥
अपश्यन्नेवायं प्रकृतिकरणे स्वात्ममनसि ।
ननु ज्ञाने कर्ता भवति पुरुषस्तत्कथमिव ॥
विनाशीदं विश्वं जगदवयवित्वादिति च यत् ।
बलीयः प्रत्यक्षप्रतिहतमुखत्वेन तदसत् ॥
स एवायम्मेरुर्दिवसकरबिम्बञ्च तदिदम् ।
धरित्री सैवेति स्फुटमिह यतोधीरुदयते ॥

शक्नोति हि प्रत्यभिज्ञैव
समस्तकालसम्बन्धमेषामवगमयितुं, सन्ति हि
पूर्वापरकालयोरषि तादृशाः पुरुषाः प्रादुःषन्ति
येषामीदृशप्रत्त्ययाः, प्रयोगश्च भवति ।

महीशैलपतङ्गादिप्रत्यभिज्ञानवन्नरः ।
अतीतकालः कालत्वादिदानीन्तनकालवत् ॥
एवमनागतेऽपि प्रयोगो दर्शयितव्यः ।
न चेदृशप्रयोगेण घटादेरपि नित्त्यता ।
प्रसज्यते यतस्तत्र प्रत्यक्षौ भङ्गसम्भवौ ॥
विरोधे सति येनात्मा हेतुना नैव लभ्यते ।
न लभ्यते विरोधेऽपि तेनात्मेत्त्यस्त्यसम्भवः ॥

महत्त्वे सति स्पन्दमानत्वयुक्त्या
जगज्जन्मभङ्गश्च यः प्रत्यपादि ।
स च प्रत्यभिज्ञाबलध्वस्तहेतुर्न
हृद्यत्वमद्य प्रपद्येत युक्त्या ॥

अपि च धर्मिविशेषविरुद्धश्चायं हेतुः कार्यत्वादिति
कार्यत्वं हि स्वभावदृष्टविग्रहवत्त्वानाप्तकामत्वानी-
श्वरत्वासार्वज्ञ्यादिव्याप्तिवित्त्युपयुक्ततरानेकविशेषानुषक्तं
कथमिव तत्प्रत्यनीकभूताशरीरनित्त्यतृप्तसर्त्रज्ञत्वाद्यभिमत-
विशेषान् साध्यधर्मिण्यवगमयति, स्वशरीरप्रेरणमपि
शरीरसम्बन्धासमवायिकारणकप्रयत्नवतो नान्यस्येति न
कथंचिदशरीरिणः कर्तृत्वसंभवः ॥

अथैतद्दोषहानाय देहवानित्युपेयते ।
स देहो जन्मवान् मा वा जन्मवत्त्वेऽनवस्थितिः ॥
नित्यत्वेऽवयवित्वञ्च स्यादनैककान्तिकन्तव ।
यदप्येतेऽवोचन्नधिकरणसिद्धान्तबलतो-
विशेषास्सिध्यन्तीत्ययमपि च पन्था न घटते ।
स हि न्यायो जीवेदपि यदि च मानान्तरकृतो ।
विरोधोऽस्यादृष्टः पुनरपि विरोधः स्फुटतरः ॥

ननु च अवधृताविनाभावनियममपि यदि न
विश्वम्भरादिबुद्धिमन्निमित्ततामवगमयति
प्रत्यस्तिमितस्तर्ह्यनुमेयव्यवहारः, अथावगमयति,
अवगमयत्त्येवासावखिलत्रैलोक्यनिर्माणप्रवीणन्तमपि कर्तारं,
न ब्रूमो नावगमयतीति किन्तु यावन्तो विशेषाः
व्याप्तिग्रहणसमयसंविदिताः तानप्यविशेषेणोपस्थापयतीति ।
न च तावताऽतिप्रसङ्गः प्रमाणान्तरगोचरे हि लिङ्गिनि
लिङ्गबलादापततोविपरीतविशेषा/स्तत्प्रमाणमेव प्रतिरुणद्धि अत्र
पुनरतिपतितमानान्तरकर्मभावे भगवति सिषाधयिषिते
यावन्तोऽन्वयव्यतिरेकावधारिताविनाभावभाजो धर्मास्तान-
प्यविशेषेणोपस्थापयतीति, तथा च प्राङ्गणनिकटवर्तिदूर्वाङ्-
कुरादिष्वनवसितपुरुषव्यापारजन्मस्वनैकान्तः,
तत्राप्यतीन्द्रियपुरुषाधिष्ठानकल्पना कल्पनामात्रमेव ।

क्व वा देशे तिष्ठन्नवर (तिष्ठन्ननवरततृप्त) ततृप्तिः किमिति वा ।
कदा वा निश्शेषञ्जनयति तदेताद्विमृशतु ॥
क्वचित्तिष्ठन्निष्टं किमपि फलमुद्दिश्य करणैः ।
कदाचिद्यत्किञ्चिज्जनयति कुलालादिरखिलः ॥
कृतार्थत्वात्क्रीडा न च भवति हेतुर्यदि खलु ।
स्वभावस्वातन्त्र्यं प्रकटितमहो सम्प्रति विभोः ॥
अभिप्रेतं किञ्चिद्यदयमसमीक्ष्यैव कुरुते ।
जगज्जन्मस्थेमप्रविलयमहायासमवशः ॥
अनुकम्पाप्रयुक्तेन सृज्यमानाश्च जन्तवः ।
सुखिनः किन्न सृज्यन्ते तत्कर्मापेक्षया यदि ॥
ततः स्वतन्त्रताहानिः किञ्च तैरेव हेतुभिः ।
उपपन्नेऽपि वैचित्र्ये किन्तत्कल्पनयाऽनया ॥

अतो नास्ति तादृशः पुरुषः यस्समस्तजगन्निर्माणक्षमः
साक्षात्कृतधर्माधर्मो वेदानारचयति ।
अपि च यदि वेदाः केनचिदसृज्यन्त ततस्तेनामी विरचिता इति तत्कर्ता
स्मर्येत ।
न च जीर्णकूपादविवास्मरणं युक्तं, युज्यते हि तत्र
प्रयोजनाभावात् कर्त्तुरस्मरणं, वेदे
त्वनेकद्रव्यत्यागात्मकबहुतरायाससाध्यानि कर्माणि
प्रत्ययिततरनिर्मातृस्मरणमन्तरेण के वा श्रद्दधीरन्, तथा हि
नित्या वेदाः अस्मर्यमाणस्मरणार्हकर्त्तृकत्वाद् ये
यथोक्तसाध्या न भवन्ति ते यथोक्तसाधना अपि न भवन्ति यथा
भारतादयः, अमी तु यथोक्तसाधना इति यथोक्तसाध्या एव,
तस्मादपौरुषेया वेदा इति ।
स्वसिद्धान्ताभिनिवेशव्यामुग्धबुद्धिभिरभिहितमिदम् ।
यदनुभवनिबन्धनं वेदप्रामाण्यं तदनुभवनिबन्धनं
पञ्चरात्रप्रामाण्यमिति ।
ननु च किमिदमपौरुषेयत्वं वेदानां, यदि
नित्यवर्णारभ्दत्वं समानमिदं पञ्चरात्रतन्त्राणाम् ।
अथ पदानां नित्यता, सापि समानैव, न चानुपूर्वी नित्यता,
न हि नित्यानामानुपूर्वी स्वभाव उपपद्यते,
उच्चारणानुपूर्व्यादानुपूर्वी वर्णानामिति चेत् सा तर्हि
तदनित्यत्वादेव अनित्येति कः खलु विशेषः पञ्चरात्रश्रुत्योः ।
अयममेव विशेषो यदेकत्र स्वतन्त्र एव पुरुषस्तां
तामानुपूर्वी रचयति इतरत्र परतन्त्रो नियमेन
पूर्वाध्येतृसिद्धामेव विवक्षति, क्रमावान्तरजातिश्च
प्रत्यभिज्ञाबलप्रतिष्ठिता नापलापमर्हतीत्त्यलं प्रविस्तरेण ।
सिद्धमिदं न
विलक्षणपुरुषानुभवनिबन्धनप्रामाण्यवर्णनं साधीय इति ।

यतो न साक्षात्कृतपुण्यपापः पुमान् प्रमाणप्रतिपन्नसत्त्वः ।
अतो जगन्मोहयितुं प्रणीतं नरेण केनापि हि तन्त्रमेतत् ॥
ननु च केवलतर्कबलादयं यदि सिषाधयिषापदमीश्वरः ।
भवतु नाम तथा सति दूषणं श्रुतिशिरःप्रमितो हि महेश्वरः ॥

यदा तु सकलभुवननिर्माणक्षमसर्वज्ञसर्वेश्वरपरम-
पुरुषप्रतिपादकानि नित्त्यागमवचनान्येव बहुलमुपलभ्यन्ते
कथं तदा तदनुभवमूलस्मरणप्रामाण्यानङ्गीकरणम् ।
न च परिनिष्ठतवस्तुगोचरतया तानि
प्रमाणमर्यादामतिपतन्ति तादृशामपि
प्रमाणान्तरसम्भेदातिदूरगोचराणां पौरुषेयवचसां
स्वरससमासादितप्रामाण्यवारणायोगात् ।
न च सिद्धे वस्तुनि साधकबाधकयोरन्यतरोपनिपातसम्भव-
प्रसक्तेर्भावितानुबादविपर्ययपर्यालोचनया तद्गोचरवचसः
प्रामाण्यप्रच्युतिः कार्यनिष्ठस्यापि तत्प्रसङ्गात्, कार्यमपि हि
मानान्तरवेद्यमेव लौकिकं समिदाहरणादि, तच्च
मानान्तरेणापि वेदमोदनपाकवादित्यभ्युपगमात् ।
अथ
विलक्षणाग्निहोत्रादिविषयकार्यस्यासम्भावितमानान्तरतया
तत्प्रतिपादयद्वचः प्रमाणं, हन्त तर्हि
निरतिशयावबोधैश्वर्यमहानन्दसन्दोहवपुषि भगवति न
मानान्तरगन्धसम्बन्ध इति सर्वं समानमन्यत्राभिनिवेशात् ।
                                                                                                                   
अपि च प्रवृत्तप्रमाणान्तरमपि स्वगोचरं तद्गोचरतया
नावभासयतीति परमपि प्रमाणमेव
कुतस्तदुपनिपातसम्भावनयाऽनुवादत्वं, कथं वा
प्रत्यस्तमितसमस्तपुरुषाशयदोषसंस्पर्शनित्यागमभुवः
प्रत्त्ययस्य पूर्वोपमर्दकतयोन्नियमानस्य
सम्भाव्यमानविविधविप्लवैः प्रमाणान्तररैपवादापादनमिति
यत्किञ्चिदेतत् ।
इत्थञ्च श्रुतिशतसमधिगतविविधबोधैश्वर्यादिवैभवे
भगवति सामान्यदर्शनावसितासार्वक्ष्यविग्रहवत्तादयो दोषा
नावकाशमश्नुवते हुतभुजीव शैत्यादयः ।

ततश्च ।

श्रुतिमूर्ध्नि प्रसिद्धेन सर्वज्ञेनैव निर्मितम् ।
तन्त्रं मिथ्येति वक्तुं नः कथं जिह्वा प्रवर्तते ॥
अहो मन्दस्य मीमांसाश्रमहानिर्विजृम्भते ।
मीमांसामांसलञ्चेतः कथमित्थं प्रमाद्यति ॥
कार्ये मानान्तरापूर्वे समस्तं वैदिकं वचः ।
प्रमाणमिति हि प्राज्ञाः मन्यन्ते मान्यबुद्धयः ॥
पदानां तत्परत्वेन व्युत्पत्तेरवधारणात् ।
न खल्वन्यपरे शब्दे व्युत्पत्तेरस्ति सम्भवः ॥

तथा हि वृद्धयोर्व्यवहरतोरेकतरवृद्धप्रयुक्तशब्द-
श्रवणसमनन्तरजनितान्यतरवृद्धसमवेतचेष्टां दृष्ट्वा
अन्यथाऽनुपपत्त्युन्नीयमाना
शब्दशक्तिस्तदुपपादककार्यपर्यवसायिन्येवावसीयते, प्रतीता हि
स्वकार्यसन्ताने कार्यसंविदेव तत्तद्विशिष्टचेष्टाहेतुतया
तदयमिहापि तादृशीं प्रवृत्तिं पश्यन्नेवमाकलयति ।
नूनमितस्सकाशादस्य कार्यसंविदाविरासीत् यदयमेतदनन्तरं
प्रवर्तत इति, एवं च
समस्तव्यवहारानुगतप्रवृत्तिनिमित्तकार्यप्रतिपादनपरतया
व्युत्पन्ने शब्दे यत्पदावापोद्धारानुयायिनोयेऽर्थभागास्ते
प्रथमावगतप्रधानभूतकार्यानुगुणतया तैस्तैरभिधीयन्ते
इत्यध्यवस्यति, तत्र च लिङादयोऽव्यभिचरितकार्यसंविदः
कार्यशरीरमेव साक्षात्समर्पयन्ति तिङादयस्तु
तदपेक्षिताधिकाराद्यनुबन्धप्रतिपादनमुखेन
तत्समन्वयमनुभवन्तीति ।
न च पुत्रजननादिस्वरूपावेदनपर्यवसायिनः
पदनिचयस्याविरलपुलकोदयवदनविकासादिभिरभिमतसुतजन्मादि-
प्रतिपादनशक्तिनिश्चयः
अजातातिवृत्तप्रत्त्युत्पन्नविविधहर्षहेतूपनीपातेयममुयेति
निर्धृत्त्य प्रतिपत्तुमशक्यत्वात् ।
एतेन व्युत्पन्नेतरपदसमभिव्याहृतवर्तमाननिर्देशेऽपि
कार्यैदम्पर्यविरहितपदशक्तिनिश्चयप्रतिविधिरनुसंधातव्य ।

पदान्तराणि यादृङ्क्षि व्युत्पद्यन्ते च तादृशम् ।
इदञ्च पदमित्येव तत्र व्युत्पद्यते नरः ॥
तानि कार्यान्वितस्वार्थबोधकानीति साधितम् ।
अथ तद्बुद्धिहेतुत्वात् प्रामाण्यं भूतगोचरम् ॥
इष्यते तदनेकान्तं पदेष्विति न शोभते ।
अथ तत्परता हेतुस्ततश्च स्यादसिद्धता ॥
न ह्यकार्यरूपे वस्तुनि क्वचिदपि शाब्दी बुद्धिः प्रर्यवस्यति ।

याः पुनर्लौकिकशब्दश्रवणसमनन्तरभाविन्योऽन्वयाव-
गतयस्ता आनुमानिक्योऽभिहिताः न शाब्द्य इत्युपपद्यत एव
तासामतत्पर्यवसानम् ।

यदि तत्परताग्राहः शब्दानां नैव विद्यते ।
अग्निहोत्रञ्जुहोतीति विधिः कस्मादुपेयते ॥
अथ तत्र प्रमाणत्वे संवृत्तेऽपि च तावता ।
पुरुषार्थत्वलाभाय विधिरभ्युपगम्यते ॥
तदसन्न प्रमाणानां प्रयोजनवशानुगा ।
प्रवृत्तिः किन्तु तन्मूलः प्रयोजनपरिग्रहः ॥

न खलु कनकमभिलषतः शिलावलोकनमनभिमतमिति
कनकावलोकनताऽश्रयितुमुचिता ।

तात्पर्यमेव शब्दानां यावत्कार्ये न कल्पितम् ।
न तावद्वर्तमानादि निर्देशे विधिकल्पनम् ॥

एवञ्चोपनिषदामपि
तत्रतत्राम्नायमानज्ञानोपासनादिविधिशेषतयाऽर्थो
व्याकरणीयः, तदयमर्थः सर्वज्ञामानन्दमात्मानं
जानीयात् इति ।
न च तावता स्वरूपमपि सिध्यतीत्यध्यवसेयम् असत्येव रूपे
तादृशि तथा विधानोपपत्तेः । यथैतदपितर्येव पितरञ्जानीयादिति
तथा चानुद्गीथ ओङ्कार उद्गीथविधानमिति ।
यानि पुनरात्मसत्यत्वनित्यत्ववादीनि वाक्यानि
तान्यविशेषितकालकर्मविधानाक्षिप्यमाणामुष्मिकफलभोगो-
चितचेतनकर्तृप्रतिपादनपराणि अतो न किञ्चिदपि वचो भूतेऽर्थे
प्रमाणम् ।
अतः (अत एवार्थवादानाममीति पा. ।) सर्वार्थवादानामपि
परिनिष्ठितरुद्ररोदनादिप्रतिपादनपरतावारणोपपादनेन
विदूरतरवर्तिविधिपदान्वयस्तावकतयाऽपि प्रदर्शितः
तस्मादपर्यालोचितपूर्वापरपदतात्पर्याणामापातायात-
श्रद्धाविरचितविग्रहोऽयमुद्ग्राहितः पुरुष इत्यलमतिविस्तरेण ।
सिद्धमिदं न श्रुतितोऽप्यभिमतपुरुषातिशयः सिध्यतीति ।
अपि च भवतु भूतमपि वस्तु शास्त्रस्य विषयः, अथ च
कथमिव चोदनाजनितधियमवधीर्य धर्माधर्मौ विजानाति
कश्चिदित्यभ्युपेयते सर्वज्ञता हि प्रसिद्धैरेव प्रमाणैः
यथायथमर्थानवगच्छतोऽपि संगच्छते, न हि तदस्ति वचनं
यदस्य प्रसिद्धबुद्ध्युत्पादनहेतुहानमुखेन सार्वज्ञ्यं
ज्ञापयति ।
यद्यपि किञ्चिदभविष्यत् तथाऽपि
परस्परान्वयाऽनुचितपदार्थतयाऽर्थवादतयैव समर्थनीयं
प्रमाणान्तरावगतयोग्यतादिपुरस्सरी पदेभ्यो
वाक्यार्थबुद्धिरुपजायमाना
प्रथमतरनिपतितापेक्षितप्रमाणान्तरविरोधे कथमिव
जनिमनुभवतीति सम्भावयामः ।

प्रत्यक्षादिप्रतिक्षिप्तगोचरं वचनं यदि ।
अपि को नु तादात्म्यं विहन्त्यादित्ययूपयोः ॥
अपि चास्ति नरः कश्चित् तादृशातिशयाश्रयः ।
सिषाधयिषितग्रन्थप्रामाण्यस्य किमागतम् ॥

ननु च तादृशपुरुषेण विरचितमिदमिति
पञ्चरात्रगोत्रानुसारिणः स्मरन्ति । पाशुपता वा किन्न स्मरन्ति,
तेऽपि स्वदर्शनादर्शकमखिलजगदध्यक्षमाचक्षते
तथाऽन्येऽपि ।
न च सर्वेऽमी सर्वज्ञा विरुद्धार्थोपदेशानुपपत्तेः ।
य एव च वादिनामेकस्य वादिनः सर्वज्ञसिद्धौ हेतुर्भवति स
सर्वेषां साधारणः तदिह बहुषु
परस्परविरुद्धमर्थमहमहमिकयोपदिशत्सु कतमं
सर्वज्ञमध्यवसामः ।

यथाऽह ।

सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु ।
तुल्यहेतुषु सर्वेषु को नामैकोनिरूप्यताम् ॥

इति, ।

स्वतन्त्राधिगमाधीनं सर्वज्ञपरिकल्पनम् ।
परस्परप्रतीघातात्सर्वाप्रामाण्यमावहेत् ॥
ननु, श्रुतिस्मृतिप्रसिद्धेन वासुदेवेन भाषितम् ।
कथं तन्त्रान्तरैरेतत् तुल्यकक्ष्यां निवेक्ष्यते ॥
तथा हि पौरुषे सूक्ते श्रूयते तस्य वैभवम् ।
पद्भ्यां भूमिर्दिशश्श्रोत्रादित्यादीदन्तथा परम् ॥
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति, ।
तथा स ब्रह्मा स शिव इति, तद्विष्णोः परमम्पदम् ।
न तस्य कश्चित् पतिरस्ति लोके
न चेशिता तस्य च नैव लिङ्गम् ।
इतीरयन्ति श्रुतयोऽस्य भूतिं
जगज्जनिस्थेमपिधाचिन्हाम् ॥

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसावित्याह स्म पराशरः ॥
इत्थं तमेव सर्वेशं मनुरप्याह तद्यथा ।
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् । इति,
इत्थं नानाश्रुतिमुनिवचस्सन्ततस्तूयमान-
ज्ञानैश्वर्यः परमपुरुषः पञ्चरात्रं व्यधत्त ।
तच्चेदेतच्छुतिपथपरिभ्रष्टतन्त्रैः समानं
पातृत्वेन प्रसजति तदा सोमपस्ते सुरापैः ॥
नैतज्ज्यायः किमङ्ग श्रुतिषु भगवतो न प्रसिद्धा विशुद्ध-
ज्ञानैश्वर्यादिधर्मास्त्रिपुरविजयिनस्तेन यत्किञ्चिदेतत् ।
यद्वा देवस्स एव त्रिभुवनभवनत्राणविध्वंसहेतुः ।
वेदान्तैकप्रमाणः कथयति स कथं वेदगोष्ठीबहिःष्ठम् ॥

तथा हि भगवतः पशुपतेरपि
सार्वज्ञ्यसर्वैश्वर्यावेदिकाः श्रुतयो बहुलमुपलभ्यन्ते
यस्सर्वज्ञस्स सर्ववित् । तमीश्वराणां परमं महेश्वरम्
इत्याद्याः ।

सर्वज्ञेश्वरशब्दौ च नर्ते देवात्पिनाकिनः ।
उत्पत्तिशक्त्या वर्तेते सत्यप्यन्यत्र तद्वति ॥
किञ्च सर्वज्ञशब्देन सर्वज्ञे प्रतिपादिते ।
पौनरुक्त्यं प्रसज्येत सर्वविद्ग्रहणस्य वः ॥
अतः सर्वज्ञशब्दोऽयं महादेवैकगोचरः ।
तथा च स्कन्दलिङ्गादिपुराणानि पिनाकिनः ॥
उपक्षीणानि सार्वज्ञ्यसर्वैश्वर्योपपादने ।
ततश्च तत्प्रणीतत्वात् प्रामाण्यमनया दिशा ॥
प्राप्तं पाशुपतं तन्त्रं तत्रान्योन्यविरोधतः ।
सर्वतन्त्रप्रमाणत्वविपर्यासः प्रसज्यते ॥

अपि च भवतु भगवान् वासुदेव एवौपनिषदः पुरुषः, अथ च
स कथमिव श्रुतिपरिपन्थितन्त्रमेतत्प्रणयेतेत्युत्प्रेक्ष्येत य एवमाह
श्रुतिस्मृती ममैवाज्ञे इति ततश्च ।

वासुदेवाभिधानेन केनचिद् विप्रलिप्सुना ।
प्रणीतं प्रस्तुतं तन्त्रमिति निश्चिनुमो वयम् ॥

अस्तु वा समस्तजगदध्यक्षो वासुदेव एवास्य तन्त्रस्य प्रणेता
तथाऽपि ।

मायामोहनविग्रहेण हरिणा देवद्रुहां संहतिम् ।
हन्तुं मोहयताऽहितान्यभिहितान्याहुर्हि तच्छद्मना ॥
एवं किन्नु नयन्नयन्निजमहामायागुहागव्हरम् ।
व्याजहे? किमिदं न वेति विशये जाते कथं निर्णयः ॥
प्रत्त्युत भ्रमयन्नेव व्याजहारेति गम्यते ।
वैदिकैरगृहीतत्त्वात् तथाऽर्हतमतः यथा ॥

वैदिकापरिग्रहश्च प्रागेव प्रपञ्चित इति, तस्मान्न
स्वतन्त्रानुभवमूलतया प्रमाणम् ।

नापि मन्वादिस्मरणवदित्यनुपपन्नं पञ्चरात्रस्मरणम् ।

यदि मन्वादिवद्देवः शुश्रूषापरितोषितात् ।
आचार्याल्लब्धवेदार्थस्तन्त्रमेतदचीक्लपत् ॥
स्वातन्त्र्यकल्पनाऽमुष्य व्यर्था मिथ्या तथा सति ।
अनधीतोऽपि वेदोऽस्य प्रतिभातीत्यलौकिकम् ॥
अत्र वार्त्तिककारेण ये दोषास्समुदीरिताः ।
ते च सर्वेऽनुसंधेयाः पुरुषातिशयादयः ॥

किञ्च ।

शैवं पाशुपतञ्चैव बौद्धमप्यार्हतं तथा ।
कापालं पञ्चरात्रञ्चेत्त्येवं पाषण्डता स्मृतेः ॥
वैदिकं तान्त्रिकं चेति विभागकरणादपि ।
गम्यते पञ्चरात्रस्य वेदबाह्यत्वनिश्चयः ॥
शैवं पाशुपतं सौम्यं लागुडञ्च चतुर्विधम् ।
तन्त्रभेदः समुद्दिष्टः सङ्करं न समाचरेत् ॥ इति , ।

तथा ।

भाक्तं भागवतञ्चैव सात्वतं च त्रिधा मतम् ।
इत्येवं तन्त्रभेदोक्तिः पञ्चरात्रेऽपि दृश्यते ॥

किञ्च ।

श्रुतिस्मृतिप्रतिक्षिप्तजीवजन्मादिगोचरम् ।
न्यायहीनं वचस्तथ्यमिति हास्यमिदम्महत् ॥
तथा च श्रुतिः अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा
मात्रासंसर्गस्तस्य भवति इति तथा जीवापेतं वाब किलेदम्म्रियते
न जीवो म्रियते इति ।
स्यादेतत् उच्छेदाभावमात्रप्रतिपादकमेतद्वचनं न
जन्माभावमवगमयतीति ।

न, अनुच्छेदाभिधानेन जन्माभावोऽवसीयते ।
न ह्यस्ति संभवो भावो जातो नैव क्षरेदिति ॥

ननु च, सदेव सौम्येदमिति सदेकत्वावधारणात् ।
प्राक्सृष्टिकालाज्जीवानामभावोऽध्यवसीयते ।

यदि जीवाः पृथग्भूताः प्राक् सृष्टेः स्युः परात्मवत् ।
कथमेतत्सदेवेति तदेकत्वावधारणम् ।
अत्रोच्यते सदेवे?ति यदेकत्वावधारणम् ।
तत्सिसृक्षितवाय्वम्बुवियत्प्रभृतिगोचरम् ॥
पर्युदासिष्यताऽनेन वचसा चेतनो यदि ।
गगनादेरिवास्यापि जननं निरदेक्ष्यत ॥
न च निर्दिश्यते तेन न जीवो जनिमृच्छति ।
तत्तेजोऽसृजतेत्त्यादौ जीवसर्गो हि नः श्रुतः ॥

ननु च यतो वा इमानि भूतानि इत्यत्र जीवानामेव
जननजीवनप्रायणाभिसंवेशनानि प्रतीयन्ते ।

तथा हि भूतशब्दोऽयं जीवानामभिधायकः ।
भ्रामयन् सर्वभूतानीत्येवमादिषु दर्शनात् ॥
जीवन्तीति हि शब्दोऽयं जीवेष्वेवावकल्पते ।
तेन जायन्त इत्येतज् ज्ञायते जीवगोचरम् ॥

तदिदमनुपपन्नं भूतशब्दो विहायः-
पवनहुतभुगम्भोमेदिनीषु प्रसिद्धः ।
पदमिदमितरस्मिंल्लक्षणावृत्ति तेषां
बहुविधपरिणामो गीयते जीवनञ्च ॥
प्रथममधिगता ये खादयो भूतशब्दा-
त्तदनुगुणतयाऽर्थं वक्ति जीवन्ति शब्दः ।
यदि च भवति जीवे भूतशब्दस्तदानी-
मपि वदति तदीयञ्जन्म देहानुबन्धि ॥
अतो जीवपरत्त्वेऽपि भूतशब्दस्य युज्यते ।
जायन्त इति शब्दोऽयं गौर्ज्जातो गच्छतीति वत् ॥
तथाजोह्येक इत्त्याद्याः श्रुतयोऽन्याश्च सन्ति नः ।
जीवानुत्पत्तिवादिन्यस्तथा भगवतोवचः ॥

प्रकृतिं पुरुषञ्चैव विद्ध्यनादी उभावपि । अजो
नित्त्यश्शाश्वतोऽयं पुराणः । न जायते म्रियते वा कदाचित् । इत्यादि ।

न्यायश्च ।

विवादाध्यासितो जीवो न जातु जनिमृच्छति ।
द्रव्यत्वे सत्त्यमूर्तत्वाच्चिद्रूपत्वात्परात्मवत् ॥
पश्यन्तः पौरुषेयत्वे दूषणान्युक्तया दिशा ।
अनन्यगतयः केचित् तन्त्रं नित्यमतिष्ठिपन् ॥
तदेतत् स्वहृदयनिहितविशदतरकर्त्रस्मरणप्रतिहतमभिधीयत
इत्युपेक्षणीयम् ।

किञ्च ।

इत्थं पाशुपतादीनां न्यायः किं दण्डवारितः ।
तथाऽस्त्विति यदि ब्रूयाद् व्याघातस्स्यात् परस्परम् ॥
सर्वलोकप्रसिद्धा च वासुदेवप्रणीतता ।
न हातुं शक्यते यद्वद्वेदस्यापौरुषेयता ॥

अथो कश्चिद् ब्रूयादनुदयविपर्यासविशयैस्त्रिरूपे प्रामाण्ये
कतरदिह जोघुष्यत इति । स वक्तव्यः किन्नु त्वदभिलषितं लागुडमते
तदेवेति ज्ञात्वा नियमितमदश्शाम्यतु भवान् ।
तदेवमुदीरितन्यायश्रुतिस्मृतीतिहासपुराणन्यायविरुद्धाभि-
धानेन, समस्तशिष्टजनपरिग्रहविरहेण च,
स्वर्गापवर्गावसानोपदेशव्याजेन केनापि जगद्वञ्चयितुं
विरचितानि पञ्चरात्रतन्त्राणीति मन्यामहे ।

ईदृशापस्मृतिविषयमेव तद्वचः ।

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥

इति ।

ईदृशदुर्मार्गानुगामिन एव तेऽपि एषां वाङ्मात्रेणापि
अर्चनं निषिध्यते, उक्तञ्च ।

एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् ।
पाषण्डिनो विकर्मस्थान वैडालव्रतिकांञ्छठान् ॥
हैतुकान् बकवृत्तिंश्च वाङ्मात्रेणापि नार्चयेत् ।

इति ।

इत्युपन्यस्तया नीत्या पञ्चरात्रमशेषतः ।
अप्रमाणमिति प्राप्तमेवं प्रप्तेऽभिधीयते ॥
विवादाध्यासितं तन्त्रं प्रमाणमिति गृह्यताम् ।
निर्दोषज्ञानजन्मत्वाज् ज्योतिष्टोमादिवाक्यवत् ॥
न तावदनुमानेऽस्मिन् न्यायशास्त्रपरीक्षिताः ।
दोषा मृगयितुं शक्यास्तत्र पक्षः परीक्ष्यताम् ॥
पक्षो नाम प्रतिज्ञाऽर्थः स च सिद्धेन केनचित् ।
स्वयं सिद्धो विशिष्टस्सन् यः साधयितुमीप्सितः ॥

तत्र न तावदप्रसिद्धविशेषणः पक्षः, प्रामाण्यनाम्नः
पदार्थस्य उभयवादिसिद्धत्वात् प्रत्यक्षादौ,
नाप्यप्रसिद्धविशेष्यः पञ्चरात्रशास्त्रस्य सर्वलोकप्रसिद्धत्वात्,
नापि सिद्धसाधनः, प्रस्तुतशास्त्रप्रामण्यस्य
प्रतिवादिनोऽसिद्धत्वात्, न च प्रत्यक्षविरुद्धः
अप्रामाण्यस्यातीन्द्रियत्वात्, नाप्यनुमानविरुद्धः, अनुपलम्भनात्

ननूपलभ्यत एवानुमानम् – पञ्चरात्रशास्त्रमप्रमाणम्
वेदबाह्यत्वात् बौद्धागमवत् ।

अत्र ब्रूमः कतरदिहाप्रामाण्यं सिषाधयिषितं यदि
ज्ञानानुत्पत्तिलक्षणं ततः प्रत्यक्षविरोधः, प्रत्यक्षं हि
विदितपदतदर्थसङ्गतेः श्रोतुः
पञ्चरात्रशास्त्रवाक्यश्रवणसमनन्तरमुपजायमानं
तदर्थविषयं ज्ञानम् ।
नापि संशयलक्षणं तत एव विरोधात् न खलु पद्ममध्ये
चतुर्बाहुं पूजयेत्पुरुषोत्तमम् इतीदं वचनं पूजयेन्न वेति
संशयितं प्रत्ययमुत्पादयति, नापि विपर्यपलक्षणं
योग्यानुपलम्भाभावात्, अनागतविपर्ययोत्प्रेक्षायाः
प्रत्यक्षविरोधात् अशेषव्यवहारोच्छेदहेतुत्वाच्च, प्रपञ्चयिष्यते
चैतदुपरिष्टात् ।
आगमविरुद्धञ्च ।

पञ्चरात्रागमे स्वार्थस्तथैवेत्यवबोधनात् ।
अथ तस्याप्रमाणत्वे तद्विरोधो न दूषणम् ॥

हन्त एवं सति तदप्रामाण्येऽनुमानप्रामाण्यम्
अनुमानप्रामाण्ये तदप्रामण्यमित्यन्योन्याश्रयणम् ।
अपि च किमिदं वेदबाह्यत्वं यदि वेदान्यत्वं ततः
प्रत्यक्षादिभिरनैकान्तः । अथ शब्दत्वे सतीति हेतुर्विशेष्यते ततो
निग्रहस्थानं, यथाऽहुः निर्विशेषहेतुप्रयोगे
पुनर्विशेषणोपादानं निग्रहः, इति, अनैकान्तिकश्च मन्वादिवाक्यै


अथैतद्दोषहानाय वेदबाह्यत्वशब्दतः ।
आवेदमूलतां मन्द मन्यसे किन्नु तार्किक ? ॥

तेनायमर्थः शब्दत्वे सत्यवेदमूलत्वादिति, ततो वेदैरनैकान्त्यम्,
अथवा अवेदत्वे सति शब्दत्वे सति अवेदमूलत्वादिति हेतुः, तथापि ।

सन्ति नद्यास्तटे वृक्षा इत्याद्याप्तोपदेशनैः ।
अवेदमूलैर्दुर्वारमनैकान्त्यं प्रसज्यते ॥

अथ अवेदत्वे सति शब्दत्वे सति कार्यविषयत्वे सति अवेदमूलत्वं
हेतुः, अत्रापि अजीर्णे मन्दमश्नीयादित्यादौ व्यभिचारिता ।
अथोक्तविशेषणविशिष्टत्वे धर्माधर्मविषयत्वेऽपि
सत्त्यवेदमूलत्वादिति हेतुः, ततो भागासिद्धो हेतुः, न हि
पञ्चरात्रशास्त्रं कृत्स्नं धर्माधर्मविषयम् ।
ब्रह्मविषयाणामेव वचसां बाहुल्यात् ।
अथ प्रमाणान्तरायोग्यार्थत्वे सतीति विशेषः तत्रापि
सैवासिद्धिः, भगवत्प्रत्यक्षस्य
धर्माधर्मादिसमस्तवस्तुगोचरस्य श्रुतिशतप्रसिद्धत्वात्
तच्चैतदनन्तरमेव वक्ष्यामः,
तदलमनेनाशिक्षिताक्षपादमतानामप्रतिष्ठितप्रतिभाविजृम्भिते
न ।
संभाव्यमानान्यप्यनुमानान्तराणि परस्तादुपन्यस्य
निरस्यन्ते अतो नानुमानविरुद्धः पक्षः ।
नाप्यागमविरुद्धः
पञ्चरात्रशास्त्रप्रामाण्यप्रतिपादकस्य इदम्महोपनिषदम्
इत्याद्यागमशतस्य प्रदर्शयिष्यमाणत्वात् ।
स्ववचन – स्वाभ्युपगम –
सर्वलोकप्रसिद्धिविरोधाश्शब्दविरोधप्रकारास्त्वनाशङ्कनीया
एव, तथा हि न तावत् स्ववचनविरोधः, स हि त्रेधा उक्तिमात्रविरोधः,
धर्मोक्तिविरोधः, धर्म्युक्तिविरोधश्चेति, तत्र न
तावदुक्तिमात्रविरुद्धोऽयं पक्षः, न हि पञ्चरात्रशास्त्रं
प्रमाणमिति प्रतिज्ञावचनं स्वार्थं व्याहन्ति यथा
यावज्जीवमहं मौनी इति, नापि धर्मोक्तिविरोधः, न हि प्रामाण्यं
पञ्चरात्रोद्देशेन विधीयमानं पक्षं प्रतिक्षिपति
सर्ववाक्यानामिव मिथ्यात्ववचनम्, नापि धर्म्युक्तिविरोधः,
सत्यपि धर्मिणि धर्मान्वयस्याऽविरुद्धत्वात्, न हि जननीत्वमिव
वन्ध्यात्वेन पञ्चरात्रशास्त्रत्वं प्रामाण्येन विरुद्धम्, (प्. ३२)
न हि विवादाध्यासितस्य प्रामाण्यप्रतिज्ञाने तत्र
श्रुत्युक्तधर्मिविशेषविरोधः ।
विहितर्हिसानामिवाधर्मत्वप्रतिज्ञाने
विवादाध्यासस्योपलक्षत्वात्, अतो वा नागमविरोधः, तदेवं
प्रतिपन्नः पक्षः ।
नापि हेतोरनैकान्तिकत्वादयो दोषाः । तथा हि न
तावदनैकान्तिकः, स हि द्वेधा साधारणासाधारणभेदात् यथा
पृथिवी नित्यत्वसाधने प्रमेयत्वं साधारणः,
असाधारणस्यतत्रैव गन्धवत्त्वं, तत्र न
तावन्निर्दोषज्ञानकारणत्वं प्रमाणाप्रमाणसाधारणं
येन साधारणानैकान्तिकं स्यात्, न हि
निर्द्दोषज्ञानकारणत्वमप्रमाणभूतविप्रलम्भकवचनादिषु
विपक्षेषु दृष्टचरम् ।
नाप्यसाधारणः ज्योतिष्टोमादिवाक्यदृष्टान्ताभिधानेनैव
सपक्षान्वयस्य प्रदर्शित् ।
नापि विरुद्धः, विपरीतव्याप्त्यभावात्, न हि
निर्द्दोषज्ञानकारणत्वमप्रामाण्येन व्याप्तम् ।
न च कालात्ययापदिष्टः प्रत्यक्षविरोधाभावात्
आगमानुगुण्याच्च ।
न चासिद्धत्वम्, असिद्धिर्हि आश्रयतः स्वरूपतो वा
तावदाश्रयासिद्धिः, पञ्चरात्रशास्त्रस्याश्रयत्वात्, नापि
स्वरूपासिद्धः, सोऽपि त्रेधा अज्ञान – सन्देह – विपर्ययभेदात्, न
तावदज्ञानासिद्धिः, तत्प्रतिपादकशब्दोच्चारणात्, नापि
संदिग्धासिद्धः, निर्दोषत्वस्य वादिनः स्वयं सिद्धत्वात्,
प्रतिवादिनोऽपि दोषानुपलम्भादेवानायाससिद्धत्वात्,
विपर्ययासिद्धिस्तु दूरोत्सारितैव ।
ननु कथं पौरुषेयत्वसामान्यादापतन्ती दोषसंभावना
अपनीयते पञ्चरात्रमन्त्राणां कथं
वाक्यत्वसामान्यादापतन्ती वेदेषु सा वार्यते, अपौरुषेयत्वादिति
चेत्तादिहापि सर्वज्ञावाप्तकामपरमपुरुषप्रणीततयेत्यवगम्य
शाम्यतु भवान् ।

एतदुक्तं भवति ।

नैव शब्दे स्वतो दोषाः प्रामाण्यपरिपन्थिनः ।
सन्ति किन्तु स्वतस्तस्य प्रमाणत्वमिति स्थितिः ॥
वक्तुराशयदोषेण केषुचित्तदपोद्यते ।
अङ्गुल्यग्रेऽस्ति मातङ्गयूथमित्येवमादिषु ॥
प्रस्तुतग्रन्थसंदर्भे वक्तुराशयगामिनीम् ।
दोषशङ्कां त्रयीमूर्द्धध्वनिरेवापमार्ष्टि नः ॥
वदन्ति खलु वेदान्ताः सर्वज्ञं जगतः पतिम् ।
महाकारुणिकं तस्मिन् विप्रलम्भादयः कथम् ॥

ननु च ।

सिद्धे वस्तुनि शब्दानां प्रामाण्यं नेत्यवादिषम् ।
तत्परेषु प्रयोगेषु व्युत्पत्त्यग्रहणादिति ॥
तदसत्सिद्धमप्यर्थमाचक्षाणाः प्रयोगतः ।
लौकिकाः प्रतिपद्यन्तेः शक्तिं कार्यपरादिव ॥

तद्यथा पुत्रस्ते जात इति
वचनश्रवणानन्तरजनितविशिष्टवदनविकासावसानसमनन्तरं
हृष्टोऽयमिति प्रतिपद्य हर्षोऽयं प्रियार्थावगमनिबन्धन इति
स्वात्मन्याकलयन् मध्यमवृद्धस्यापि तन्निबन्धनमेव
हर्षमनुमिमानस्तद्भावभावितया शब्दस्यैव
प्रियार्थाऽवबोधकतामव्यवस्यति ।
तत्राप्यतीतानागतादिभेदभिन्नेषु
हर्षहेतुषूपप्लवमानेषु कस्य वक्ताऽयमिति विचिकित्सोदये सति ।

तदनन्तरसंजातजातकर्मावबोधतः ।
तद्धेतुभूतः कोऽपीति निश्चिन्वन्नात्मनः पुरा ॥
कर्तव्यं जातकर्मेति प्रतीतेः किन्नु कारणम् ।
प्रतीतं प्रियमित्येवं विमृशन्नवगच्छति ॥
पुत्रजन्मैव निवान्यदिति व्युत्पित्सुरर्भकः ।

तत्र च ।

आवापोद्धारभेदेन पदानां शक्तिनिश्चयः ।
उपपद्यत इत्येवं सिद्धासिद्धार्थवाचिता ॥

ननु न तद्भावभावितामात्रेण कार्यकारणभावः, अति प्रसङ्गात्

न च जातकर्मकर्तव्यताऽवगतिर्नियमेन
प्रियार्थावगमपुरस्सरी, दृश्यते हि
कुटुम्बभरणायासविदूयमानमनसोऽप्रीतिपूर्विकापि
तत्कर्तव्यतावगतिः, कार्यावगतिः किं शब्दकारणिका दृष्टा येन
गामानयेत्यादौ गवानयनादिकर्तव्यतावगतिः
शब्दकारणिकाऽभ्युपेयते ।
अथ आकस्मिकत्वानुपपत्तेः सन्निहितशब्द एव तदवगमहेतुरिति
चेत् समानोऽयं विधिरितरत्रापि ।

यापि प्रवृत्तिहेत्वर्थप्रतिपादकता क्वचित् ।
लिङादिप्रत्ययावापहैतुकी साऽवसीयते ॥
यश्च कार्यपरतामेवाखिलपदानामातिष्ठते,
तेनाप्यावापोद्धारविनिर्द्धारितासंसृष्टशरीराणामेव
गवाश्वादीनां तत्पदार्थता समर्थनीया, समर्थ्यमानापि
कार्यान्वयिन्येव समर्थ्यत इति चेत् अलं व्यसनेन
अन्यान्विताभिधानेनापि व्यवहारोपपत्तेः ।

अवश्याश्रयणीयेयमन्वितार्थाभिधायिता ।
कार्यान्विताभिधायित्वमन्यथा दुर्वचं यतः ॥

अव्याप्तञ्चैतत् कार्यान्वितमेव सर्वत्र पदाभिधेयमिति
लिङादिषु व्यभिचारात्, लिङादयो हि
परिनिष्ठिताधिकाराद्यनुबन्धसंबन्धिनमेव स्वार्थमभिदधति

अथ तेष्वान्विताभिधानमितरत्र कार्यान्विताभिधानमिति चेत्
तदर्द्धजरतीयं, ततो वरं सर्वत्रान्विताभिधानमेवाश्रीयताम् ।

तस्मादाकाङ्क्षितासन्नयोग्यार्थान्तरसङ्गतेः ।
स्वार्थे पदानां व्युत्पत्तिरास्थेया सर्ववादिभिः ॥
यद्यपि प्रवृत्त्यनुपपत्तिसमधिगमनीयैव शब्दशक्तिस्तथाऽपि ।
तटस्थोपायतामात्रं शब्दशक्तिविनिश्चये ।
कार्यस्याश्रयितुं युक्तं प्रयोक्त्राकाशदेशवत् ॥
अनन्यलभ्यश्शब्दार्थ इति न्यायविदस्स्थिताः ।
तस्मान्नोपायभूतस्य कार्यस्यास्ति समन्वयः ॥
व्युत्पन्नव्यवहारेषु पयःप्रतरणादिवत् ।

यथैव हि ब्रह्मजातीयादिवज्रविशेषावधारणोपयोगिनोऽपि
पयःप्रतरणादेरवधृतरत्नसत्त्वस्य न
व्यवहारदशायामुपयोगः, एवं
व्युत्पत्तिग्रहणसमयसमुपयुक्तस्यापि कार्यस्य न
व्युत्पन्नदशायामुपयोगः ॥
यदि च कार्यान्वितमेवार्थं शब्दाः प्रतिपादयन्ति कथं
तेभ्यः परिनिष्ठितनदीतारफलादिसंसर्गावगमः, नायं
मुख्यो लाक्षणिक इति चेत् क्व वा शब्दानां मुख्यप्रयोगः ।
मानान्तरापूर्वे कार्य इति चेन्न तत्राव्युत्पन्नत्वेन
प्रयोगानुपपत्तेः ।

न हि मानान्तरापूर्वे व्युत्पत्तिरुपपद्यते ।
न चाव्युत्पन्नशब्देभ्यः प्रत्ययोऽतिप्रसङ्गतः ॥

योऽपि मन्यते लोके किर्याकार्ये व्युत्पन्नशब्दः
फलपदसमभिव्याहारबलप्रतिलब्धतत्साधनभावभङ्गुरयाग्
आदिधात्वर्थोत्तीर्णापूर्वकार्याभिधानशक्तिर्वेदे मोदते, लोके तु
सं (सममुग्धेनेति पा. ।)मुग्धेनापि व्यवहारोपपत्तेर्न
शब्दार्थतत्त्वावधारणमाद्रियते इति ।
तस्यापीदं मनोरथमात्रं, न हि क्रियाकार्ये
व्युत्पन्नस्थायिकार्यं प्रतिपादयति अतिप्रसङ्गात् ।
यदि वृद्धव्यवहारे
समधिगतपदसामर्थ्येऽनुरुध्यमानेऽन्वयावगतिर्नोपपद्यते,
मोपपादि न न तु तदनुपपत्त्या कॢप्तशक्तिपरित्यागेन
शब्दशक्त्यन्तरं भजते कामं लक्षणाऽश्रीयताम् ।
न हि विरुद्धार्थपदसमभिव्याहारे
पदानामभिधानमेवान्यथा नीयते,
सर्वशब्दार्थेष्वनाश्वासप्रसङ्गात् ।

किञ्च मानान्तरापूर्वकार्यबोधनशक्तता ।
न कर्मफलसम्बन्धसिद्ध्यै तावदुपेयते ॥
नैयोगिकस्स सम्बन्धो न पुनर्वैनियोगिकः ।
धात्वर्थोत्तीर्णकार्यात्मा न कर्मफलसङ्गमात् ॥
ऋते सिध्यति सबन्धस्स च तस्मादृते न हि ।

ततश्च दुरुत्तरमितरेतराश्रयणम् ।

साध्यस्वर्गविशिष्टस्य पुरुषस्य प्रवर्तकः ।
न स्यादिति तदिष्टार्थसाधनं न भवेद्विधिः ॥
भङ्गुरो न च धात्वर्थः करणत्वेन कल्पते ।
इति तद्भिन्नकार्यार्थबोधकत्वं यदुच्यते ॥
तदसन्न हि साध्येन स्वर्गेणायं विशेष्यते ।
स्वर्गं कामयमानो हि पुरुषोऽत्र नियुज्यते ॥

न हि स्वर्गोऽधिकारिविशेषणं साध्यत्वात् ।

सिद्धमेव हि सर्वस्य नियोज्यस्य विशेषणम् ।
जीवनादि तथैवेह कामनैव विशेषणम् ॥

अपि च नियोज्यविशेषणतामनुभवतः स्वर्गादेः कीदृशं
साध्यत्वम् ।

यदि साधनसंबन्धयोग्यत्वं नैव तावता ।
स्वर्गेण सिध्यता भाव्यं यावद्योगमजन्मतः ॥
सिद्धिपर्यन्तता तस्य नियोगैकप्रमाणिका ।
नियोगस्तत्प्रमाणश्चेत्त्यन्योन्याश्रयणं ध्रुवम् ॥
यदि स्वर्गस्य साध्यत्वं न नियोगस्य साध्यता ।
साध्यद्वयञ्च नैकस्मिन् वाक्ये सम्बन्धमर्हति ॥

स्वतन्त्रं हि साध्यद्वयमेकवाक्यतां निरणाद्धि
नानुगुणम्, अनुगुणञ्चैतत्साध्यद्वयं
नियोगसिद्धिनान्तरीयकत्वात् स्वर्गसिद्धेः, यदाह नियोगसिद्धौ
सर्वं तदनुगुणम् इति केन नेष्यते नियोगसिध्यर्था फलसिद्धिरिति च,
तस्मादविरोध इति चेत्तन्न ।

स्वर्गसिद्धिं विना किन्नु नियोगस्य न सिध्यति ।
नाधिकारो न विषयो न चान्यद्विध्यपेक्षितम् ॥
न हि नित्याधिकारेषु नियोगस्तामपेक्षते ।
न चान्यदिच्छतोऽन्यत्र नियुक्तिर्नोपपद्यते ॥
नियोगस्यैव माहात्म्यं नित्योष्विव नियुज्यते ।
नियोगो हि
प्रधानतयाऽधिगम्यमानस्वर्गमभिलषन्तमप्यात्मन्याकर्षति
यथा अनिच्छन्तमपि नित्ये कर्मणि निष्फले प्रवर्तयति ॥

किञ्च ।

स्वर्गं कामयमानो हि निमिषत्युन्मिषत्यपि ।
न च ते स्वर्गसिद्ध्यर्था यागः किन्नैवमिष्यते ॥
तत्साधनतया नैके गृह्यन्त इति चेन्मतम् ।
यागादयः किं तद्बुद्धिग्राह्या विधिबहिष्कृताः ॥

तत्र च ।

साध्यसाधनसंबन्धप्रतिपादनतत्पराः ।
यावन्न विधयस्तावन्नैष्फल्यं सर्वकर्मणाम् ॥

तस्माल्लिङादिभ्यः प्रथममिष्टसाधनताऽवगमः,
ततोरागतः प्रवृत्तिरित्त्येव युक्तं, तदपूर्वकार्याभिधान एव
मुख्या शक्तिः इतरत्र लाक्षणिकीत्यनुपपन्नम्, अत एव यथायथं
लौकिकशब्देभ्यस्तत्सिद्धार्थगोचरा बुद्धयो जायन्ते ।
ननु न ताः शब्दमहिमभुवः आनुमानिक्यो हि ताः, तथा हि
व्युत्पत्तिसमयसंविदितार्थप्रतिपादनसामर्थ्यान्यपि पदानि क्वचिद्
व्यभिचारदर्शनजनितसंशयप्रतिबधानि न श्रुतमात्राण्यर्थं
न्निश्चाययन्ति न चानिश्चितोऽर्थोज्ञातो भवति
अनिश्चयात्मनोज्ञानस्याभावात् ।

तत्राज्ञातेऽपि वाक्यार्थे श्रोतैवं विचिकित्सते ।
ब्रवीत्यन्योन्यसंबन्धयोग्यार्थानि पदान्ययम् ॥
न चाविज्ञातसंबन्धान् शब्दानाप्ताः प्रयुञ्जते ।
तेनेदृशान्वयज्ञानमस्यास्तीत्यवगच्छति ॥
एवमन्वयज्ञाने अनुमिते तदुपदर्शितोऽर्थो न
शब्दमाकाङ्क्षति अतो लौकिकस्य वचसो वक्त्रनुभवपरतन्त्रतया
तत्रैव पर्यवसानमिति ।
तदसत्, न हि स्वभावतोऽर्थमवगमयन् शब्दः
क्वचिद्वक्त्राशयदोषवशीकाराद्वितथ इत्यन्यत्रापि
तत्संभावनया स्वारसिकीमर्थावबोधकतामुञ्झितुमर्हति, न हि
मन्त्रप्रतिहत (अत्र मन्त्रप्रतिहतिदशायामिति युक्तः पाठोऽथवा
हतशब्दे भावे क्तप्रत्यय इत्यनुसंधेयम् ।)दशायां हुतवहो न
दहतीत्त्यन्यत्रापि तादृशदशाशङ्क्या न दहति, नापि
शुक्तिरजतधियमर्थव्यभिचारिणीमिन्द्रियं दोषवशादुपलब्धमिति
घटादिकमपि नावगमयति, अतो विदितपदपदार्थसङ्गतेः
श्रोतुस्सहसैव शब्दोऽर्थमवबोधयति मूलज्ञानं न प्रतीक्षते ।

मूलज्ञानपरिज्ञानादर्वागर्थेऽपि चोदिते ।
कथमेवमयं वेदेत्यनुमानं प्रवर्तते ॥
किमज्ञासीदयं वक्ता किञ्चिदित्यनुमित्समे ।
विशिष्टार्थान्वयज्ञानमनुमातुमथेच्छसि ॥
न तावदयमज्ञासीद् वक्ता किञ्चिदितीयता ।
व्याहारव्यवहारौ वा स्यातां वाक्यार्थगोचरौ ॥

विशिष्टार्थान्वयगोचरचेतोऽनुमानन्तु
प्रथमतरप्रवृत्ततद्विषयशेमुषीमन्तरेणानुपपन्नमिति प्रागेव
शब्दार्थोऽवगन्तव्यः, न ह्यनासादितविषयविशेषसंसर्गाः
संविदः परस्परतो व्यतिभिद्यन्ते ।
न च तथाऽनुमिताभिरर्थविशेषः सिध्यति
यादृशान्वयप्रतिपादनयोग्या पदरचना सा
तदन्वयज्ञानमापादयतीति चेत्, अवगतस्तर्हि
प्रागेवार्थानामन्वयः, न हि बुद्धावनारोपित एवान्वयः
प्रयोगं व्यवच्छिनत्ति,

तस्मादस्ति नदीतीरे फलमित्येवमादिषु ।
या सिद्धविषया बुद्धि सा शाब्दी नानुमानिकी ॥
ततश्च अपूर्वकार्यगोचर एव शब्दः प्रमाणमिति ।
स्वसिन्धान्तचिराभ्यासव्या (व्यामुग्धाबलबुद्धिभिरिति पाठस्तु न
युक्त इति मन्यामहे ।) मुग्धबलबिद्धिभिः ॥
उक्तमुक्तेन मार्गेण युक्ताऽन्यत्रापि शक्तता ॥

ततश्च यान्येतानि विलक्षणपुरुषप्रतिपादकानि
वेदान्तवचांसि स एष सर्वाध्पतिः सर्वस्येशानः सर्वमिदं
प्रशास्ति तस्याध्यक्षमिदं सर्वम् इत्यादीनि तान्यपि तत्र प्रमाणं
तद्विषयासंदिग्धाविपर्ययज्ञानहेतुत्वात् ।

न च परिनिष्ठितवस्तुनि साधकबाधकयोरन्यतरोपनिपात-
संभावनाभावितानुवादविपर्ययपर्यालोचनया
तद्गोचरवचसां प्रामाण्यप्रच्युतिः, कार्यगोचराणामपि
तत्प्रसङ्गात्, कार्यमपि मानान्तरवेद्यमेव समिदाहरणादि, तच्च
मानान्तरेणापि वेद्यमोदनपाकवदित्यभ्युपगमात् ।
अथ
विलक्षणाग्निहोत्रादिविषयकार्यस्यासंभावितमानान्तरतया
तत्प्रतिपादयद्वचः प्रमाणं, हन्त तर्हि
निरतिशयावबोधैश्वर्यमहानन्दसंदोहवपुषि भगवति न
मानान्तरसंबन्धगन्ध इति सर्वं समानमन्यत्राभिनिवेशात् ।

अपि च ।

प्रमाणान्तरदृष्टार्थविषयिण्यपि शेमुषी ।
प्रमाणमेव तत्पूर्वं न चेत्स्वार्थं विगाहते ॥
तस्य संभावनामात्रादप्रामाण्यमलौकिकम् ।

तस्मात्परिनिष्ठितानिष्ठेयादिभेदशून्यमसन्दिग्धाविपर्यस्त्
अविज्ञानं प्रमाणमेष्टव्यम्, अत इदमपास्तम् ।
प्रसिद्धैः करणैरेव सार्वज्ञ्यं नान्यथेति यत् । यतः
श्रुतिरेव तत्र परिपन्थिनी पश्यत्यचतुस्स शृणोत्यकर्णः
यश्चक्षुषा न पश्यति यश्चक्षूंषि पश्यति । न तस्य कार्यं
करणं च विद्यते । स्वाभाविकी ज्ञानबलक्रिया च इत्यादिका ।

न चासां गुणवादत्वं प्रमाणाभावात् ।

अलब्धमुख्यवृत्तीनां गुणवादसमाश्रयः ॥
नन्विहापि मुख्यार्थभङ्गकारणमस्ति प्रमाणान्तरविरोधः ।
कुतः प्रमाणान्तरात्, न तावत्प्रत्यक्षात्, न हि
प्रत्यक्षमुदीरितपुरुषाभावावभासकमुदीयमानं दृष्टं,
योग्यानुपलम्भादभावनिश्चय इति चेन्न प्रमाणगोष्ठीज्येष्ठेन
शास्त्रेणैवोपलम्भनात्, नाप्यनुमानात् तद्धि
शीघ्रजन्मागमिकप्रत्ययप्रक्षिप्तप्रतिबन्धं कथमिव
मन्थरप्रवृत्ति प्रादुर्भवति ।

किञ्चैवं सति यागादेः स्वर्गापूर्वादिसङ्गतिः ।
क्रियात्वेन विरुध्येत शास्त्रं चेत्तन्न बाधते ॥
यूपादित्यादितादात्म्यं प्रत्यक्षेणैव वाधितम् ।
विस्पष्टदृष्टभेदत्वात् काष्ठसावित्रबिम्बयोः ॥

अपि च तत्र सन्निहितयूपाञ्जनविध्येकवाक्यतया
अर्थवादत्वाद्युक्तं गुणवादत्वाश्रयणं, न चेह तथा
विध्यन्तरमस्ति यच्छेषतया अर्थवादः स्यात् ।

अथ विध्यन्वयाभावे पुरुषार्थत्वाहान्तः ।
अध्याहृत्य विधिं तत्र शेषत्वं परिकल्प्यते ॥

यदाहुः ।

यावत् खलु प्रमातॄणां प्रवर्तननिवर्तने ।
शब्दा न कुर्वते तावन्न निराकाङ्क्षबोधनम् ॥ इति, तन्न
ऋतेऽपि विधिसंबन्धाद् दृष्टैव हि पुमर्थता ।
पुत्रस्ते जात इत्यादौ तथेहापि भविष्यति ॥

न च तत्र विध्यध्याहारः, अन्तरेणापि विधिं
पुत्रजननावगमादेव हर्षोत्पत्तेः ।
तथा का क्रिया पाक इत्यादिप्रश्नोत्तरव्यवहारेषु
प्रष्टुजनजिज्ञासितक्रियाविशेषप्रतिपादनमात्रनिराकाङ्क्षश्शब्द्
ओ न विध्यध्याहारमपेक्षते ।

इह तु ब्रह्मविज्ञानं महानन्दफलं श्रुतम् ॥
ब्रह्माविद् ब्रह्म भवति प्राप्नोति ब्रह्मवित् परम् ।

अश्नुते ब्रह्मण सार्द्धं सर्वान् कामान् स सामगः ॥
इदमादित्रयीवाक्यैर्व्यक्ता तस्य पुमर्थता ।
तदेवमुदीरितश्रुतिशतसमधिगतावितथसहजसर्वसाक्षात्कार्
अकारुण्यादिकल्याणगुणैकराशौ भगवति सिध्यति, सिध्यत्येव
तदनुभवमूलतया तन्त्रप्रामाण्यम् ।
ननु विरचितनीत्या
कश्चिदाम्नायमूर्द्धप्रमितसहजसर्वज्ञानवानस्तु नाम । स च
हरिरिति यावन्नावगम्येत सम्यक् न खलु भवति तावत्पञ्चरात्रं
प्रमाणम् ॥
अत्यल्पमेतत् न ह्यत्र त्रयीविदो विवदन्ते यद्वासुदेवः
परमात्मा अखिलजगत्कारणमिति ।

श्रूयते हि स वेदान्तेष्वात्मा नारायणः परः ।
सत्त्यं ज्ञानमनन्तञ्च तद्विष्णोः परमं पदम् ॥
परा प्रकृतिरध्यक्षो वासुदेवस्तथा परः ।
एकः परस्ताद्य इदं बभूव यस्मात् परं नापरमस्ति किञ्चित् ।
इत्युक्तवाच्यानुगुणंयतो वा इमानि भूतानि सदेव सौम्य ॥
इत्यादिवाक्यञ्च ततस्स विष्णुस्त्रयीशिरः सिद्धविशुद्धबोधः ।
न चान्यस्माज्जगज्जन्मस्थितिध्वंसाश्श्रुतौ श्रुताः ।
यतश्चैते स सर्वज्ञः परमात्मेति सम्मतम् ॥
अमुमेव परमात्मानं द्वैपायन्-पराशर-
नारदप्रभृतिमहर्षिवचनेभ्यः प्रतिपद्यामहे तथा हि ।

विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ।
सृजत्त्येष महाविष्णुर्भूतग्रामं चराचरम् ॥
एष चाक्षिपते काले काले विसृजते पुनः ।
अस्मिन् गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥
अनादिनिधनः श्रीमान् मुनिर्नारायणः प्रभुः ।

स वै सृजति भूतानि स्थावराणि चराणि च ।
स ब्रह्म परमं चेति तथाऽन्यत्रापि पठ्यते ॥
केशवो भरतश्रेष्ठ ! भगवानीश्वरः परः ।
पुरुषः सर्वमित्त्येतच्छ्रूयते बहुधा श्रुतौ ॥

इति,

तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतो मुखैः ।
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः ॥ इति,

तथा दानधर्मे ।

परमात्मा परः शान्तः पद्मनाभः परायणः ।
इति वेदरहस्यन्तु किन्न वेत्सि पुरन्दर ॥
तत्प्रसादाद्वयं सर्वे लोकानां स्थितिहेतवः ।
आप्ताश्चामरमुख्याश्च देवाश्च स्थानिनो मताः ॥
यदि विष्णुरुदासीनो नास्माकं विद्यते शुभम् ।
इति रुद्रस्य वचनं तथा भारतमात्स्ययोः ॥
तत्र यः परमात्मा हि स नित्यो निर्गुणश्शुभः ।
स वै नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ इति,

तथा वराहे ।

यस्य देवस्य चरितं व्रतं समभवद्भुवि ।
कोऽन्यस्तस्मादभ्यधिको मुक्त्वा नारायणं प्रभुम् ॥

इति,

नारायणात्परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानां च सत्तमाः ॥ इति ।

तथा लैङ्गेः ।

स एकः पुरुषः श्रेष्ठः परमात्मा जनार्दनः ।
यस्माद् ब्रह्मा ततो रुद्रः ततश्चैवाखिलं जगत् ॥

तथा ।

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसाविति पाराशरं वचः ॥

तथा मानवे ।

नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
तस्मादीदृशश्रुतिस्मृतीतिहासपुराणपर्यालोचनया
अखिलजगत्कारणं परमात्मा वासुदेव इति निश्चीयते ।

न चैव परमात्मत्वं रुद्रादेः श्रुतिषूदितम् ।
प्रत्युतोत्पतिमेवाहुस्तस्यैकायनशाखिनः ॥
तमो वा इदमित्यादौ तथा वेदेऽपि दृश्यते ।
यतो हि रुद्रस्सञ्जज्ञे तच्छ्रेष्ठं भुवनेष्विति ॥
तदिदास भुवनेषु ज्येष्ठमिति ।
तथा रौद्रं पदं स्पष्टं कर्मजन्यं प्रतीयते ॥
महिमानं निजं लेभे विष्णोरभ्यर्चनादिति । अस्य देवस्येति
ललाटादभवद्बिन्दुस्तस्माद्रुद्रोव्यजायत ।

इत्यादिकाश्च श्रुतयो रुद्रोत्पत्तिं वदन्ति वै ।
एवञ्च सति रुद्रादिमहिमावेदिका इव ॥
या वाचस्तास्स्तुतिपराः श्रोत्रं ब्रह्मेति गीरिव ।
एतेन रुद्रादीनां परमात्मत्वप्रतिपादकपुराणवादाः ।
प्रत्यक्षश्रुतिविरोधान्न मुख्यार्थाः ।

यद्वा त्याज्यतया तन्त्रसिद्धान्तप्रतिपादकाः ।
अवैदिकेषु तन्त्रेषु तन्माहात्म्यं हि कथ्यते ॥
वेदसिद्धान्तमार्गेषु विष्णुरेव परः स्मृतः ।

तद्यथा वैष्णवे ।

परमात्मा च सर्वेषामाधारः परमेश्वरः ।
विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥

वाराहे ।

विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥
नारायणात्परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानाञ्च सत्तमाः ॥ इति ।

तथा मात्स्ये ।

सात्त्विकेषु तु कल्पेषु विष्णोर्माहात्म्यमुच्यते ।
अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ॥ इति, ।

तथा लैङ्गे ।

न हि विष्णुमृते काचिद् गतिरन्या विधीयते ।
इत्येवं सततं वेदा गायन्ते नात्र संशयः ॥

इति, तथा वायवीये ।

सहस्रबाहुः परमः प्रजापतिः ।
त्रयीपथेयः पुरुषो निरुच्यते ॥

इति, तथा भविष्यति ।

वेदसिद्धान्तमार्गेषु विष्णुरेव परः स्मृतः ।
विष्णुरेव नरश्रेष्ठो महिष्ठः प्रुषोत्तमः ॥

इति, सर्वं चैतत्पुरुष (पुरुषनिर्णयनामा
भगवन्महिमप्रतिपादनपुरःसरोदेवतान्तरव्यावर्तनमुखेन
विष्णुपरतत्त्वप्रतिपादनपरोग्रन्थः परमाचार्यप्रणीतः
।)निर्णये निपुणतरमुपपादितमिति नेह प्रपञ्च्यते ।

ततश्च ।

श्रुतिमूर्ध्नि प्रसिद्धेन वासुदेवेन भाषितम् ।
तन्त्रं मिथ्येति वक्तुन्नः कथं जिह्वा प्रवर्तते ॥
न हि
सहजसंवेदनसाक्षात्कृतदीक्षाराधनादिधर्मस्वर्गपुत्रादिवैष्
अयिकसुखमनेकदुःखसंभिन्नं, न चातिचिरमनुवर्तत इति तदपि
दुःखपक्ष एव निक्षिप्य मोक्षाय गृहेभ्यः प्रव्रजद्भ्यः
शाण्डिल्यनारदादिपरम-
ऋषिभ्यस्तदभिलषितनिरतिशयनिश्रेयसैकसाधनस्वावगमाराधन
अवबोधिनीं पञ्चरात्रसंहितां निरमिमीतेति निश्चीयते ।

न च तन्त्रान्तरेष्वेष न्यायः प्रसरमर्हति ।
यतस्तत्तन्निबन्द्धृणां विभ्रमाद्यपि संभवि ॥
प्रत्यक्षादिप्रमाणानां न हि मूलत्वसम्भवः ।
तन्त्रान्तरेषु शास्त्रन्तु मूलं तैरेव नेष्यते ॥
अन्यच्च वेदसिद्धान्तविरुद्धार्थाभिधानतः ।
प्रत्यक्षश्रुतिमूलत्वकल्पना तेषु बाध्यते ॥
यथा माहेश्वरे तन्त्रे विरुद्धं बहु जल्पितम् ।
चतुर्विधा हि तत्सिद्धचर्यामार्गानुसारिणः ॥
यथा कापालिकाः कालामुखाः पाशुपतास्तथा ।
शैवास्तत्र च कापालं मतमे प्रचक्षते ॥
मुद्रिकाषट्कविज्ञानात् पुनस्तस्यैव धारणात् ।
अपवर्गफलप्राप्तिर्न ब्रह्मावगमादिति ॥

तथाऽहुः ।

मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।
भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ॥

तथा ।

कर्णिका रुचकञ्चैव कुण्डलञ्च शिखामणिम् ।
भस्म यज्ञोपवीतञ्च मुद्राषट्कं प्रचक्षते ॥
कपालमथ खट्वाङ्गमुपमुद्रे प्रकीर्तिते ।
आभिर्मुद्रितदेहस्तु न भूय इह जायते ॥

न चेदृशमुद्रिकाषट्कपरिज्ञान – तद्धारण –
निन्दितभगासनस्थदेहध्यानस्यापवर्गसाधनत्वं श्रुतयो
मृष्यन्ति, ता ह्यैहिकामुष्मिकसकलविषयाभिलाषविमुखस्य
अखिलजगत्कारणवासुदेवात्मभावैकलभ्यं मोक्षमाचक्षते ।
तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था अयनाय विद्यते इत्याद्याः,
एवं कालामुखा अपि समस्तशास्त्रप्रतिषिद्धकपालभोजन –
शवभस्मस्नान तत्प्राशन – लगुडधारण सुराकुम्भस्थापन -
तत्स्थदेवतार्चनादेरेव दृष्टादृष्टाभीष्टसिद्धिमभिदधानाः
श्रुतिबहिष्कृता एव ।

यदपि पाशुपतशैवाभ्यां विरुधाविरुद्धसममुग्धं
किञ्चिदभिहितं तदपि श्रुतिबहिष्कृतमेव ।

तत्रैषा पाशुपतप्रक्रिया ।

जीवाः पशव उच्यन्ते तेषामधिपतिश्शिवः ।
स तेषामुपकाराय पञ्चाध्यायीमचीकॢपत् ॥
तत्र पञ्च पदार्थास्तु व्याख्याताः कारणादयः ।
कारणं कार्यं विधिर्योगो दुःखान्तः ॥ इति,
उपादानं निमित्तञ्च व्याख्यातं कारणं द्विधा ।
निमित्तकारणं रुद्रस्तत्कला कारणान्तरम् ॥
मह्यन्तं महदादिकार्यमुदितं तद्वद्विधिर्गीयते ।
गूढाचारमुखस्मशानभसितस्नानावसानः परः ॥
योगो धारणमुच्यते हृदि धियामोङ्कारपूर्वन्तथा ।
दुःखान्तो हि मतोऽपवर्ग इति ते पञ्चापि संकीर्तिताः ॥

आत्यान्तिकी दुःखनिवृत्तिर्दुखान्तशब्देनोक्ता तामेव
निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणां मुक्तिं मन्यते इयमेव
चेश्वरकल्पना शैवानामन्येषां च ।

सेयं सर्वा श्रुतिविरुद्धा कल्पना यतः ।
जगन्निमित्तोपादानं परं ब्रह्म श्रुतौ श्रुतम् ।
महानन्दात्मको मोक्षस्तत्रतत्रासकृच्छुतः ॥
परस्परविरोधेन व्याहतैषां प्रमाणता ।
त्रयीदण्डप्रतिक्षेपं किञ्चिन्नैव प्रतीक्षते ॥
किञ्च शैवादयोवेदसिद्धवर्णाश्रमाद्बहिः ।
कल्पयन्त्याश्रमादीनि ततोऽपि श्रुतिबाह्यता ॥

यदाहुः ।

दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् ।
कापालं व्रतमास्थाय यतिर्भवति मानवः ॥

इति ।

न च वाच्यम् अप्रमाणभूतमियन्तं ग्रन्थराशिं कथं
प्रत्ययिततरो रुद्रः प्रणयतीति ।
न च समाननमनिर्मातृस्मरणनिबन्धनमिति युक्तम् अति
प्रसङ्गादिति, यतः-

नामैकत्वकृतभ्रान्तिकल्पनाऽप्युपपद्यते ।
वेदबाधान्न चान्यत्र तावताऽतिप्रसज्यते ॥
प्रमादोऽपि च नात्यन्तं रुद्रादिषु न सम्भवी ।
यद्वा रुद्रस्य मोहशास्त्रप्रणेतृतयाऽवगतत्वाद्
व्यामोहयितुमेव हीदृशशास्त्रप्रणयनमुपपद्यत इति नावश्यं
प्रमाद एवाश्रयितव्यः,

तथा च वाराहे ।

त्वं हि रुद्र ! महाबाहो ! मोहशास्त्राणि कारय ।
कुहकादीन्द्रजालानि विरुद्धाचरणानि च ॥
दर्शयित्वाऽल्पमायासं फलं शीघ्रं प्रदर्शय ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ! ॥

इति ।

तथा तत्रैव भगवान् रुद्रः प्रस्तुतशैवाद्यागमानां
स्वयमेव वेदवाह्यत्वं वेदमार्गापभ्रष्टजनाधिकारित्वं
तद्व्यामोहैकप्रयोजनतां च दर्शयति ।

ये वेदमार्गनिर्मुक्तास्तेषाम्मोहार्थमेव च ।
नयसिद्धान्तमार्गेण मया शास्त्रं प्रदर्शितम् ॥
तस्मादारभ्य कालात्तु मत्प्रणीतेषु सत्तमाः ।
शास्त्रेष्वभिरतो लोको न वेदान् बहु मन्यते ।
तथा पाशुपतादीनि प्रवर्तन्ते कलौ युगे ॥

तथा च भगवत्परिवारत्वव्यतिरेकेण स्वप्रधानपूजां
पाशुपतादितन्त्रसिद्धां वेदबाह्यां दर्शयति ।

तद्वेदबाह्यं कर्मोक्तं मामुद्दिश्योपसेव्यते ।
तद्वै पाशुपतं नाम मनिष्ठम्मोहनं नृणाम् ॥
मां विष्णुव्यतिरेकेण पूजयन्ति नराधमाः ।
इत्यादिवाक्यजातानि न लिख्यन्तेऽतिगौरवात् ॥
व्यक्तञ्च वेदबाह्यत्वमेतच्छास्त्रानुगामिनाम् ।

यथा तत्रैव ।

शशाप ताञ्जटाभस्मकपालव्रतधारिणः ।
भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥
कलौ तद्रूपिणस्सर्वे जटालगुडधारिणः ।
स्वच्छन्दव्रतवेषाश्च मिथ्यालिङ्गधरास्तथा ।
ब्रह्मशापाग्निनिर्दग्धा रुद्रभक्ता जटाधराः ॥ इति,
प्रसिद्धञ्चैतच्छैवागमेषु ।
रुद्राक्षं कङ्कणं हस्ते जटा चैका च मस्तके ।
कपालं भस्मना स्नानम् इत्यादि ।
तथा चैतेषामादित्यपुराणेऽपि भगवत्त्यागेन समं
वेदत्यागं कथयति ।

अन्ये भस्मजटोपेता यथोक्ता गौतमात् पुरा ।
शापात्सन्त्याजिता वेदं देवं नारायणं तथा ॥

इति ।

किञ्चैते वासुदेवस्य मन्दा निन्दां वितन्वते ।
ते च पाषण्डिनो ज्ञेया यथा लैङ्गै समीरितम् ॥
ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् ।
ते वै पाषण्डिनो ज्ञेया वेदमार्गबहिष्कृताः ॥

इति, ततश्च ।

एत एव च ते एषां वाङ्मात्रेणापि नार्चनम् ।
पाषण्डिनोविकर्मस्थानित्यादिस्मृतिषूदितम् ॥
या वेदबाह्या इत्त्येतदपि चेदृशगोचरम् ।
तस्मान्न वेदमूलत्वं नापि प्रत्यक्षमूलता ॥
तन्त्रान्तराणां युक्तेति कल्प्यते कारणान्तरम् ।
ननु मूलान्तरापेक्षा यदि स्यादस्तु दूषणम् ॥
स्वतःप्रमाणं विज्ञानं भवतां ननु दर्शने ।
सत्यं तदेव विज्ञानप्रामाण्यमपनीयते ॥
बाधकारणदोषाभ्यां तावपि द्वाविह स्फुटौ ।
एवं श्रुतिविरुद्धस्य स्फुटमूलान्तरस्य यत् ॥
पञ्चरात्रेण साधर्म्म्यं तन्त्रत्वेनाभिधित्सितम् ।
क्रियात्वेन तु साधर्म्म्यं ब्रह्महत्याऽश्वमेधयोः ॥
श्रुतिप्रत्यक्षयोस्तत्र यतोमूलत्वनिश्चयः ।
ननु च श्रुतिमूलत्वे वेदादेवार्थसिद्धितः ॥
तत्प्रणेतृस्वतन्त्रत्वकल्पना नेत्यचूचुदम् ।
नैवं न कल्प्यते पुंसि स्वातन्त्र्यं श्रूयते हि तत् ॥
तस्याध्यक्षमिदं सर्वं भीषाऽस्मादिदमादिषु ।

ननु वेदमूला एव चेदेताः पञ्चरात्रस्मृतयः किं तर्हि
तदर्थस्मरणवत्तन्मूलभूतवेदवाक्यस्मरणं नानुवर्तते
पाञ्चरात्रिकाणाम् । न चार्थस्मरणस्य प्रयोजनवत्त्वात् तस्य
विफलत्वात् तदनादरणीयमिति युक्तं, न हि यतः प्रामाण्यं
तदेव विस्मर्तुं युक्तम् ।
अथ विस्मरणोपपत्तये प्रलीननित्त्यानुमेयशाखामूलता
आश्रीयते तदा यदेव येन प्रमाणतया परिगृहीतं स
तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणीकुर्यात्
नित्यानुमेयप्रलीनशाखयोस्तु स्वरूपसिद्धिरेव दुर्लभा ।
अथ विद्यमानशाखामूला एव ताः स्मृतयः तदा
तत्प्रणेतृवदन्येऽपि तत एवोपलभेरन् इति
ग्रन्थप्रणयनप्रयासवैयर्थ्यम् ।
अत्रोच्यते स खलु भगवान् अमोघसहजसंवेदनसाक्षाद्-
भवदखिलवेदराशिर्विप्रकीर्णविविधविध्यर्थवादमन्त्रात्म-
कानेकशाखाध्ययनधारणादिष्वधीरधियो भक्तानवलोक्य
तदनुकम्पया लघुनोपायेन तदर्थं संक्षिप्योपदिदेशेति न
किञ्चिदनुपपन्नम् ।

यथाऽहुः ।

वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ॥

इति, एते च मन्वादिसमस्तस्मरणसाधारणाः
पर्यनुयोगास्तन्त्रटीकाकृतपरिश्रमाणामनायासपरिहार्या इति
नेह प्रपञ्च्यते ।
ननु चेदं वेदमूलत्वं पञ्चरात्रतन्त्राणामनुपपन्नं
वेदनिन्दादर्शनात्, उक्तं हि चतुर्षु वेदेषु
पुरुषार्थमलभमानः शाण्डिल्य (प्. ५२) इदं शास्त्रमधीतवान्
इति, अनवगतवचनव्यक्तेरयं पर्यनुयोगः, न हि निन्दा निन्द्यं
निन्दितुं प्रवर्तते अपि तु ।
निन्दितादितरत्प्रशंसितुं यथैतरेयकब्राह्मणे प्रातः
प्रातरनृतं ते वदन्ति इत्यनुदितहोमनिन्दा उदितहोमप्रशंसार्थेति
गम्यते मानवे ।

ऋग्वेदो देवदैवत्त्यो यजुर्वेदस्तु मानुषः ।
सामवेदस्तु पित्र्यः स्यात् तस्मात्तस्याशुचिर्ध्वनिः ॥
इति सामवेदनिन्दा इतरवेदप्रशंसार्था, यथा वा भारते ।
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैस्तु ऋषिभिस्तुलयाऽरोपितं पुरा ॥
महत्त्वे च गुरुत्त्वाच्च च ध्रियमाणं यतोऽधिकम् ।
महत्त्वाच्च गुरुत्त्वाच्च महाभारतमुच्यते ॥

इति महाभारतप्रशंसार्थेति गृह्यते न वेदनिन्देति । एवं
पञ्चरात्रप्रशंसेति गम्यते ।

अथानुदितहोमादेरन्यत्र स्तुतिदर्शनात् ।
अतत्परत्वं निन्दायास्तथात्रापि भविष्यति ॥
वेदप्रशंसा बहुशः पञ्चरात्रेऽपि दृश्यते ।
न हि तेभ्यः परं किञ्चिद् वाङ्मयं कमलासन ? ।
वेदान्तैरिदमेवोक्तं तत्त्वज्ञानोपपादैः ॥ इत्यादौ ।
अपि च चतुर्षु वेदेषु इति नायमर्थः वेदेषु पुरुषार्थो नास्तीति
किन्तु यस्तेषु पुरुषार्थस्तमलभमान इति ।
ननु पुरुषार्थमलभमान इत्यन्वयो न वेदेषु पुरुषार्थम्ति,
मैवं व्यावर्त्याभावात्, न हि वेदेष्वेवायं पुरुषार्थो न
लभ्यते अतो वेदेषु यः पुरुषार्थस्तमलभमानः तदभिलाषी
पञ्चरात्रशास्त्रमधीतवानिति पञ्चरात्रश्रुत्त्योरैकार्थ्यमेव
प्रतीयते ।
यत्पुनरुक्तमुपनयनादिसंस्कृतानां
भगवदाराधनार्थतया
दीक्षालक्षणसंस्कारविधानादवैदिकत्वमिति तदयुक्तं न
ह्युपनयनादिसंस्कृतानां ज्योतिष्टोमादिकर्माङ्गतया
दीक्षादिसंस्कारविधायकम् आग्नावैष्णवम्
इत्यादिवाक्यमवैदिकं भवति ।
अथ वैदिकसंस्कारात् संस्कारान्तरविधानं हेतुः,
तदनुपपन्नं सिद्धे हि पञ्चरात्रशास्त्रस्य अवैदिकत्वे तस्य
संस्कारान्तरत्त्वसिद्धिः तत्सिद्धौ च
तस्यावैदिकत्वसिद्धिरित्त्यन्योन्याश्रयणात् ।
किञ्च समस्तवैदिकसंस्कारेभ्यः संस्कारान्तरत्वं वा
हेतुः, उतकतिपयेभ्यः संस्कारेभ्यः, न तावदनन्तरः कल्पः
उपनयनादिसंस्कारस्यापि चौलादिसंस्कारात्
संस्कारान्तरत्वेनावैदिकत्वप्रसङ्गात्, न चान्त्यः कल्पः,
उक्तदोषानतिवृत्तेः, न ह्युपनयनं समस्तवैदिकसंस्कारेभ्यः
संस्कारान्तरमसिद्धश्च समस्तविदिकसंस्कारव्यतिरेकः
पञ्चरात्रशास्त्रस्यापि वैदिकत्वादित्युक्तमेव ।
यदपि
धर्मप्रमाणत्वाभिमतचतुर्दशविद्यास्थानेष्वपरिगणितत्वात्
पाशुपतादितन्त्रवत् त्रयीबाह्यत्त्वमिति तदपि द्वैपायन –
वाल्मीकिप्रणीतभारतरामायणादिग्रन्थैरनैकान्तिकम् ।
यत्तु भगवता बादरायणेन निरस्तत्वादिति तदसत्, कथं हि
भगवान् द्वैपायनः सकललोकादर्शभूतपरमभागवतो
भागवतं शास्त्रं निरस्यतीत्युत्प्रेक्ष्येत ।

य एवमाह ।

इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।
आविध्य मतिमन्थानं दघ्नो घृतमिवोद्धृतम् ॥
नवनीतं यथा दघ्नो द्विपदां ब्राह्मणो यथा ।
आरण्यकं च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ॥
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।
ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥
भविष्यति प्रमाणं वै एतदेवानुशासनम् ।

इति, भीष्मपर्वण्यपि ।

ब्रह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥
सात्वतं विधिमास्थाय गीतस्संकर्षणेन यः ।
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥

इति ।

तथा शान्तिपर्वण्यपि ।

अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः ।
दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ॥
वसन्ते दीक्षयेद्विप्रं ग्रीष्मे राजन्यमेव च ।
शरदः समये वैश्यं हेमन्ते शूद्रमेव च ॥
स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः ॥

तथा ।

वेदैश्चतुर्भिस्स (सम – शब्दात्ताद्धितेन इतच्प्रत्ययेन व्युत्पन्नः
समितशब्दो भवति तुल्यार्थः ।)मितं मेरौ महागिरौ ।
एवमादिवचोभङ्गीशतैस्सादरमीरितैः ॥
वेदान्तसारसर्वस्वमात्मीयं परमं मतम् ।
पञ्चरात्रं निराकुर्यात् कथं द्वैपायनः स्वयम् ।
कथं तर्हीदं सूत्रम् उत्पत्त्यसंभवात् इति किं वाऽस्य
सूत्रस्य हृदयम् इदमस्य सूत्रस्य, भागवतशास्त्रे जीवोत्पत्तेः
प्रतिपाद्यमानत्वात् तस्याश्च
श्रुतिन्यायविरोधेनासम्भवादसमीचीनं शास्त्रमिति, यद्येष
सूत्रार्थस्तर्हि पञ्चरात्रशास्त्रनिराकरणपरं सूत्रं, न हि
पञ्चरात्रशास्त्रेषु जीवोत्पत्तिरङ्गीकृता येनैवमुच्यते ।
नन्वस्तीदं वचनं वासुदेवः परा प्रकृतिः परमात्मा
ततस्संकर्षणो नाम जीवो जायते सङ्कर्णात् प्रद्युम्नसंज्ञं
मनो जायते ततोऽनिरुद्धनामा अहङ्कारो जायते । इति,

अपि तु व्यूहरूपेण व्यक्तिर्देवस्य कीर्त्यते ।
तत्र संव्यवहारार्थं जीव-शब्दः प्रयुज्यते ॥
वर्णानामानुलोम्येन पूज्यभेदप्रसिद्धये ।

यथाऽहुः ।

वर्णैश्चतुर्भिश्चत्वारः पूजनीया यथाक्रमम् । इति, अपि च
जीवमनोऽहङ्कारशब्दा न तन्मात्रवचना अपि तु
तत्तदधिष्ठानाधिकृतविलक्षणविग्रहवत्पुरुषाभिधाना इति ।

विचित्रदेहसंपत्तिर्जन्मेति व्यपदिश्यते ।
तोयेन जीवानित्येतद्यजुर्मूर्द्ध्नि यथा वचः ॥

अपि च जीवोत्पत्तिप्रलयादिगोचराः श्रुतिस्मृतिलोकवादाः
चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो
भाक्तस्तद्भावभावित्वादित्यत्रैव सूत्रकारेण कृतनिर्वाहाः ॥
किञ्चनामात्मा श्रुतेर्नित्यत्त्वाच्च ताभ्यः इत्यत्रैव ब्रह्मणो
जीवोत्पत्तिः श्रुतिस्मृतिन्यायविरोधेन निरस्ता सती न पुनरुपन्यासं
प्रयोजयतीति अनधिकरणीयमधिकरणमापद्येत, एतेन न च कर्त्तुः
करणम् इति सूत्रं व्याख्यातं, न ह्यत्र कर्त्तुः सङ्कर्षणात्
करणस्य मनस उत्पत्तिरुच्यते, उक्तं हि विलक्षणपुरुषवचना एते
शब्दा इति,

किमिति वा कर्तुः करणन्नोत्पद्यते देवदत्तादेः कर्तुः
परशुप्रभृतिकरणोत्पत्त्यदर्शनादिति चेत्, हन्त हतस्तर्हि
अपगतसकलकरणकलापस्वमहिमप्रतिष्ठब्रह्मणः
प्राणमनःप्रभृतिनिखिलकरणोत्त्पत्यभ्युपगमः, एतस्माज्जायते
प्राणो मनःसर्वेन्द्रियाणि च इति,

अथ श्रुतिप्रसिद्धत्वात्तत्तथैवाभ्युपेयते ।
पञ्चरात्रप्रसिद्धत्वादिदं किन्नाभ्युपैषि भोः ॥
न हि स्मृतिप्रसिद्धार्थपरित्यागोऽतिशोभनः ।
निर्दोषज्ञानजन्मत्वात् प्रामाण्यं हि समं द्वयोः ॥
यत्तु चत्वार एते किं समानैश्वर्यभागिनः ।
स्वतन्त्राः किमुतैकस्य स्वेच्छामूर्तिचतुष्टयी ॥

इति विकल्प्य ।

समानैश्वर्यभागित्वे तुल्यत्वान्नैव कार्यता ।
एकस्य मूर्तिभेदश्चेत् किं भेदेन प्रयोजनम् ॥

इति दूषयतीति व्याख्यातं विज्ञानादिभावे वा तदप्रतिषेध
इति ।

तदुयुक्तम् असम्भावनीयत्वाद्विकल्पस्य, न हि
केनचिदीश्वरवादिना अनेकेश्वरं जगदभ्युपगतं विशेषतश्च
पाञ्चरात्रिकैः वासुदेव एवैकः परा प्रकृतिरिति वदद्भिः, किन्तु स
एव भगवान् लीलाविरचितचतुर्भेदः सकलमपि जगत्संरक्षतीति ।
न चेदमनुपपन्नं बल –
भारतावरजाग्रजादिप्रादुर्भाववदुपपत्तेः, यथैव हि भगवतः
स्वलीलाविरचितगगन – पवन – हर – विरिञ्च्यादिप्रपञ्चस्य
अचिन्त्यमहिमलीलैकप्रयोजनस्य राम – लक्ष्मण भरत –
शत्रुघ्नादिस्वच्छन्दाविग्रहा न विरोत्स्यन्ते एवं
सङ्कर्षणप्रद्युम्नादिभेदा इति ।
यत्परं विप्रतिषेधात् इति चतुर्षु वेदेषु इति श्रुतिविप्रतिषेधात्
तन्त्राणां परस्परविप्रतिषेधाद्वा । अप्रमाणमिति तत्र
श्रुतिविप्रतिषेधस्तु प्रागेव प्रयुक्तः, परस्परविप्रतिषेधस्तु
प्रधानगुणसामान्यविशेषादिन्यायसंपादितवचनव्यक्तीनां
तन्त्राणां नास्त्येव न्यायानुग्रहरहितानान्तु वचसां न क्वचिदपि
परिनिश्चायकत्वं, यथाऽह न्यायसंपादितव्यक्ति
पश्चाद्वाक्यार्थबोधकम् इति, तस्मात्सूत्रकारेण इदं
महोपनिषदम्
इत्यादिवचनैर्वेदेभ्योविशेषेणाभिमततरप्रामाण्येषु
पञ्चरात्रतन्त्रेष्वविद्यमानजीवोत्पत्तिप्रतिपादनाध्यारोपेण
तन्निराकरणपरतया सूत्रं व्याख्यायमानं
व्याख्यातॄणामेवाख्याति ख्यापयतीत्यलं प्रबन्धेन ।
तत्रैष सूत्रार्थः पूर्वं स्वाभिप्रेतसमयपरिपन्थिकपिल –
काश्यपसुगत जिन – पशुपतिमतानां
श्रुतिन्यायविओरोधादसामञ्जस्यं प्रतिपाद्य अधुना
स्वाभिप्रेतपञ्चरात्रतन्त्राणामपि इतरसमयसमानपरिगणनाद्
बुद्धौ सन्निहितानामितरसमयवदसामञ्जस्यमाशङ्क्य
प्रामाण्यं (स्थूणानिखननन्यायेनेत्यर्थः यथा हि स्थूणां
द्रढयितुमिच्छवस्तां स्वयमेव हस्तेन परिचाल्य परीक्षन्ते
।)व्युत्पाद्यते ।
तत्राद्येन सूत्रद्वयेन पूर्वपक्ष उपक्षिप्यते तथा हि
पञ्चरात्रशास्त्रमप्रमाणम् उत्पत्त्यसंभवात्
प्रतिपाद्यमानायाः संकर्षणाद्युत्पत्तेरसंभवात्,
कथमसंभवः, उभयथाऽप्यनुपपत्तेः तथा हि ।

किन्तु चत्वार एवैते समानैश्वर्यभागिनः ।
एको वा स्याच्चतुर्भेदे द्वेधा व्युत्पत्त्यसंभवः ॥
समानैश्वर्यभागित्वे तुल्यत्वान्नैव सृज्यते ।
एकात्मत्वेऽभ्युपेतेऽपि तथोत्पत्तेरसंभवः ।
स्रष्टृसृज्यविभागो हि नैकस्मिन्नवकल्पते ।
तथा न च कर्त्तुः करणम् इतश्च अप्रमाणं कर्तुः
सङ्कर्षण संज्ञाज्जिवात् करणस्य प्रद्युम्नसंज्ञस्य मनस
उत्पत्त्यसंभवात्, न हि देवदत्तात्परशुरुत्पद्यत इति ।
एवं वा न च कर्त्तुः करणम् इतश्च कर्त्तुः संकर्षणात् न
करणमुत्पद्यते ब्रह्मण एव समस्तकरणोत्पत्तिश्रुतेः,
एतस्माज्जायते प्राणोमनःसर्वेन्द्रियाणि च इति, विज्ञानादिभावे वा
तदप्रतिषेध इति, वा – शब्दात्पक्षो विपरिवर्त्तते ।
यदुक्तमुभयथाऽपि
संकर्षणाद्युत्पत्तेरसंभादप्रामाण्यमिति नैतदस्ति
तस्यास्सङ्कर्षणाद्युत्पत्तेरप्रतिषेधः ।

यदि हि विज्ञानादय एते न भवेयुः स्यादुत्पत्तिप्रतिषेधः ।
विज्ञानञ्चादि (आदीयते – उपादीयते उपयुज्यते
सर्वकार्यार्थमित्यादि सर्वजगन्निदानं ब्रह्म, अत्र यद्यपि उपसर्गे
घोः किरिति पाणिनीयेन किप्रत्ययान्तादि-शब्दस्य नित्यपु/स्त्वं
प्राप्नोति तथापीह औणादिकप्रत्ययेन साधिभावोऽवगन्तव्यः
शिष्टप्रयोगे संज्ञासु धातुरूपाणीत्यदिना तथैवानुशिष्टत्वेन
शिष्टशिष्टेरेव च प्रयोगमूलतया अनौणादिकस्यैवपु/स्त्वकल्पनात्

अथवा विज्ञानं चादिश्चेत्येव पाठः । ततश्च विज्ञानं
चादिश्च विज्ञानादि इति समाहारद्वन्द्वः,
विज्ञानादीतिकृतसमाहारद्वन्द्वके विज्ञानादिपदे
निर्विसर्गकपाठावलोकनभ्रान्तित एव प्राचीनकोशेष्वपि विज्ञानं
चादिश्चेति विवक्षणीये विज्ञानं चादि चेति लिलिखुरिति केचिन्मन्यन्ते । इत
एवास्वरसेन कल्पान्तरमवललम्बिरे ग्रन्थाचार्याः एवमेव च
विज्ञानादिसूत्रे श्रीभाष्येऽपि शङ्कासमाध्यभ्यूहनमिति
कृतं कुसृष्ट्या वाचामिति चापरे । वस्तुतस्तु श्रीभाष्यकोशेषु
आगमप्रामाण्यकोशेषु च प्रायशो देशविशेषनैरपेक्ष्येण
विज्ञानादिसूत्रे (विज्ञानं चादि च विज्ञानादि – ब्रह्म तद्भावे)
इत्येव प्रामाणिकः पाठ इत्यवश्यं तात्पर्यविशेषेण स प्रयोगो
वक्तव्यो न तु यथाश्रुतार्थकादि – पदेनाचरमार्थेन
अब्रह्मसाधारणेन । अत्रैवमाचाचक्ष्महे आ – समन्तादत्तु
शीलमस्येत्यादिन् परमं ब्रह्म सुप्यजातौ णिनिस्ताच्छील्ये । इति
पाणिनीयेन ताच्छील्येऽर्थेणिनिः, आङ्गा चासाधारण्यं विवक्ष्यते
तच्च अत्ता चराचरग्रहणादित्यधिकरणोक्तरीत्या
ब्रह्मासाधारणं कर्मेति तादृशार्थकादिपदेन
निखिलजगददनकर्तृ परं ब्रह्माभिहितं भवति तच्च
साङ्ख्याद्युक्तदिशा प्रधानधर्मो माभूदिति विज्ञानपदेन
विशेष्यते । एवं च जन्माद्यस्य यत इति सूत्रे आदिपदेन
जगत्स्थितिप्रणाशहेतुताया लक्षणत्वेनाभिमततया
लक्षणेनेतरभेदसाधने जन्मादित्रितयस्य संहत्य हेतुतायां
व्याप्यत्वासिद्ध्या प्रत्येकमेव हेतुताया वाच्यत्वेन
स्वासाधारणरूपेणादिन् पदेन ब्रह्मोपस्थापितं भवतीति । सति
चैवं (विज्ञानं चादि च विज्ञानादि ब्रह्म) इति
श्रीभाष्याचार्याणां परमाचार्याणां श्री६यामुनमुनीनां
चाभिधानमञ्जसा समञ्जसमिति यथाश्रुतार्थग्राहिणां
केषाचिदमीषामाचार्यतात्पर्यानबोधनिबन्धनमेवानुपपत्त्यभ्
इधानम् । परे तु संपदादित्वात् क्विपं कृत्वा तस्मात्स्वार्थे विधाय
आद इति प्रसाध्य ततो मत्वर्थीयेनिना आदिनपदं सिषाधयिषन्ति ।
तदिदमपि प्रकिर्यागौरवपराहतमिति नातितृप्तये विदुषाम् । किं च
अच्छब्दस्य संपदादिक्विबन्तस्य नित्यस्त्रीत्वे ततोऽणि जाते अणन्तत्वेन
ङीपिऽवश्यं भावेन आदी इति स्यादिति ततोऽपि
नेष्टसिद्धिसंभावना । यदपि अदनमाद इति भावे इति सूत्रेण
भावे घञं कृत्वा भावघञन्ताच्च मत्वर्थीयेनिना
आदिन्पदप्रसाधनं तदिदं घञपोश्चेति
पाणिनीयानुशासनविस्मरणनिबन्धनं घञि
घस्लादेशविधानात् ।)चेति विज्ञानादि ब्रह्म तद्भावे ब्रह्मभावे
उत्पत्तेरप्रतिषेधः ।
एतदुक्तं भवति एकस्यैव परमात्मनो
वासुदेवस्यापरिच्छिन्नशक्तेः स्वामायावेशवशात्
कार्यकारणभावोपपत्तिरिति ।
यत्तु न सङ्कर्षणान्मन उत्पद्यते ब्रह्मण एव उत्पत्तिश्रुतेरिति
तदपि तस्य विज्ञानादित्वेन परिहृतम् ।
अपि च न च कर्त्तुः करणम् इति किमुक्तं भवति किं यस्याः
क्रियाया यत्करणं तत्क्रियाकर्त्तुर्नोत्पद्यते, उत यद् यत्र क्वापि
करणं तत् कुतश्चिदपि कर्त्तुर्नोत्पद्यत इति वा ।
तत्राद्ये कल्पे सिद्धसाधनतया अनुमानस्य विप्रतिषेधः, न
ह्यत्र सङ्कर्षणात्कर्त्तुरुत्पद्यमानं मनः स्वोत्पादने करणं
कर्मत्वात्, नापि स्वोत्पत्तौ कर्तृत्वात् ।
अपरेऽपि कल्पे प्रत्यक्षविप्रतिषेधः उदकाहरणादौ
करणभूतानामपि घटादीनां कर्त्तुः कुलालादेरुत्पत्तिदर्शनात् ।

तदिदमाह विप्रतिषेधादिति ।
यद्वा सूत्रद्वस्यास्य व्याख्यानान्तरमुच्यते ।
विज्ञानादेः प्रामाणत्वहेतोर्भावेन युज्यते ॥
पञ्चरात्रप्रमाणत्वनिषेधोऽतिप्रसङ्गतः ।
तत्रानुवादसंदेहज्ञानानुत्पत्तिलक्षणम् ॥
निरस्तमप्रमाणत्वं विज्ञानग्रहणादिह ।
वक्त्राशयवशप्राप्तमिथ्याशंकाऽपनुत्तये ॥
आदिशब्देन तन्त्राणामाप्तोक्तत्वं विवक्षितम् ।

तथा हि ।

यस्साक्षात् कुरुते सदा सहजया बुद्ध्या समस्तं जगत् ।
यः पुंसामभिवाञ्छितानि दिशति ध्यानैकसंतर्पितः ॥
नित्यावाप्तसमस्तकाम इति यं प्राहुस्त्रयीपारगाः ।
तस्मिन् विभ्रमविप्रलम्भनमुखा दोषा भवेयुः कथम् ॥
उत्पत्त्यसम्भवो यश्च पूर्वसूत्रद्वयोदितः ।
संकर्षणादिमूर्तीनां तत्र प्रतिविधीयते ॥

विप्रतिषेधात् इति
पञ्चरात्रसमरणानुमितभगवत्प्रत्यक्षविप्रतिषेधात्
तदनुमितश्रुतिविप्रतिषेधाद्वेति ।
यद्वा सूत्राणां न्यायप्रदर्शनपरत्वात्
पञ्चरात्रश्रुत्योरसन्तमपि विरोधं कृत्वाऽत्र चित्यन्ते तथा ।

सति वेदाविरुद्धत्वे किन्नु मन्वादिवाक्यवत् ।
अप्रमाणामिदं शास्त्रं प्रमाणं वेति संशये ॥
अप्रमाणं विरुद्धार्थप्रमित्युत्पत्त्यसम्भवात् ।
असम्भवश्च सापेक्षनिरपेक्षत्वहेतुकः ॥

यावद्धि सापेक्षं पञ्चरात्रस्मरणं न
मूलप्रमाणोपस्थापनमुखेन स्वार्थं प्रमातुमुपक्रमते
तावन्निरपेक्षापौरुषेयागमभुवा प्रत्ययेन तदर्थस्यान्यथा
परिच्छेदात्तद्विरुद्धायाः प्रमितेरुत्पत्त्यसम्भवात् ।

तावद्धि पञ्चरात्रस्य मूलश्रुत्यवबोधनम् ।
प्रत्यक्षशास्त्रशस्त्रेण यावन्मूलं न लूयते ॥

ननु कथं वेदा वा निरपेक्षा यावता तेषामपि
भगवदनुभवसापेक्षमेव प्रमाणत्वं तत्कारणत्वात्, यथैव
हि पञ्चरात्रस्मृतयः तदनुभवसापेक्षाः एवं वेदा अपीति
तत्रोच्यते न च कर्त्तुः करणं न कर्त्तुरीश्वरस्य करणं वेदाः
क्रियन्त इति करणं, कर्णि ल्युट्, अपौरुषेया वेदा इति यावत् ।
विज्ञानादिभावे वा तदप्रतिषेध, न चेदस्ति
पञ्चरात्रशास्त्रमप्रमाणैति किन्तर्हि तदप्रतिषेधः
प्रमित्युत्पत्तेरप्रतिषेधः विरुद्धार्धमपि विकल्पेन
प्रमाणमित्यर्थः
असम्भवद्भ्रमविप्रलम्भगवदनुभवमूलत्वाद्,
विज्ञानादिभावे विज्ञानं – विशिष्टं ज्ञानम्
असम्भवत्स्खलनमिति यावत्, अन्येषां हि
सर्वधर्मशास्त्रनिबन्धणां सांसारिकत्त्वेनासार्वज्ञ्यात्
अनवाप्तकामत्वाच्च सम्भाव्यमानविविधविप्लवं ज्ञानं,
भगवतस्तु स्वाभाविकनिरङ्कुशैश्वर्यस्य
श्रुतिशतसमधिगतावितथसहजसमस्तधर्माधर्मादिसाक्षात्कार
ं ज्ञानमिति विज्ञानमित्युक्तं, तादृशस्य (अस्मिन्नर्थे
विज्ञानस्यादिभावोविज्ञानादिभाव इति षष्ठीतत्पुरुषो
ज्ञेयः)तस्यादिभावे मूलत्वे सति तदप्रतिषेधः प्रमाणमेवेति ।
ननु कथं श्रुतिविरुद्धस्य तन्त्रस्य प्रामाण्याभ्युपगमः
तत्प्रामाण्ये हि श्रुत्या सह विकल्पः प्राप्नोति, विकल्पश्च
अष्टदोषदुष्टः, स च
क्वचिदन्यतरपरित्यागकारणाभावादगत्याऽभ्यनुज्ञायते, यथा
व्रीहिभिर्यजेत् यवैर्यजेत इति, न हि तत्रान्यतरदपहर्तुं शक्यम्
उभयोरप्यनपेक्षत्वाविशिष्टत्वात् ।
न चैवमपि पञ्चरात्रश्रुत्योर्विकल्पेन भवितव्यम् अतुल्यत्वात्,
निरपेक्षं हि वैदिकं वचनं अपौरुषेयत्वात्, सापेक्षं च
पञ्चरात्रवचनमिति कथमनयोर्विकल्पः ।

श्रूयतां पञ्चरात्रशास्त्रस्यापि निरपेक्षत्वादेव ।
कथन्नु पौरुषेयस्य वचसो निरपेक्षता ।
इति चेदिदमाचष्टां पृष्टस्सन्नेष तार्किकः ॥
किमस्य बोधकत्वाय परापेक्षाऽभ्युपेयते ।
किं वा निश्चायकत्त्वाय यथार्थज्ञापनाय वा ॥
पुमर्थत्वाय वा तत्र चतुर्णामप्यसम्भवः ।

न खलु चक्रवर्त्त्युपचारेण भगवन्तं समर्चयेदितीदं
वचनं श्रूयमाणं बोधकत्वाय किञ्चिदपेक्षते अन्यत्र
व्युत्पत्तिग्रहणात्, न च तावता सापेक्षत्वेन दौर्बल्यं श्रुतावपि
दौर्बल्यप्रसङ्गात् ।
नापि निश्चयजननाय, न हि अर्चयेदित्येतत् अर्चयेन्न वेति
संशयितं प्रत्ययमुत्पादयति व्युत्पत्तिप्रतिपत्तिव्याकोपप्रसङ्गात् ।
नापि यथार्थत्वाय, न ह्युत्पन्नं ज्ञानं
स्वकारणव्यतिरेकेण यथार्थत्वाय अपरमपेक्षते गुणतः
प्रामाण्यस्यायुक्तत्वात् अनभ्युपगमाच्च ।
न च पुरुषार्थत्वाय परापेक्षा
शास्त्रशरीरपर्यालोचनादेव तत्सिद्धेः, इह हि
यथोक्तसंस्कारवतां शास्त्रश्रवणात् तदर्थज्ञानं
ततस्तदर्थंपाञ्चकालिकानुष्ठानं, ततो
निरतिशयसंपत्प्राप्तिरिति शास्त्रादेवावगम्यते ।
अथोच्येत सत्यपि पञ्चरात्रतन्त्राणां स्वतःप्रामाण्ये
यावत्तद्वक्तुराप्तिनिश्चयपुरस्सरं दोषाभावो नावधार्यते न
तावत्प्रामाण्यं निष्पाद्यत इति तदसत्, न हि दोषाभावाज्ञानं
प्रामाण्यं निष्पादयति निर्दोषज्ञानकारणादेव तदुत्पत्तेः ।
न च निर्दोषत्वायाप्तत्वादिगुणनिश्चयः सत्तामात्रेण
तत्सिद्धेः, यथाह वार्तिककारः । तदा न व्याप्रियन्ते तु
ज्ञायमानतया गुणाः । इति, दोषाभावज्ञानेऽपि गुणानां
सत्तयोपयोगो दर्शितः, दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ।
इति, न चोत्पन्नमपि प्रमाणं
हानोपादानादिव्यवहारायापरममेक्षते
स्मरणाभिलाषाभ्यामेव तत्सिद्धेः, यथाहुः
स्मरणादभिलाषाच्च व्यवहारः प्रवर्तते इति ।
अपि च स्वतःप्राप्तप्रामाण्यानां वेदानामपि
यावत्कर्तृभावनिश्चयपुरस्सरं दोषाभावो नावधार्यते न
तावत्प्रामाण्यं प्रतिष्ठितीति समानं सापेक्षत्वम् ।

अथ योग्यानुपलम्भादेवानायाससिद्धे वक्तृभावे
निराश्रयदोषाणमसम्भवादप्रामाण्यशङ्कैव वेदे नास्ति इति चेत्
यथाहुः ।

तत्रापवादनिर्मुक्तिर्वक्तृभावाल्लघीयसी ।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छति ॥

इति ।

हन्त तर्हि पञ्चरात्रतन्त्रेऽपि सर्वज्ञसर्वेश्वरवक्तृभावादेव
अयत्नसिद्धे दोषाभावे अप्रामाण्यशङ्का नावतरतीति
समानश्चर्चः ।
एतदुक्तं भवति उभयोरपि स्वतःप्रामाण्ययोरेकत्र
दोषाभावनिश्चयः तदाश्रयपुरुषाभावनिश्चयात्, अन्यत्र
तद्विरुद्धगुणवक्तृकत्व निश्चयादिति ।
यथा औष्ण्याभावनिश्चयो नभसि
तदाधाराभावनिश्चयाज्जले तु तद्विरुद्धशैत्योपलम्भादिति ।

किञ्च ।

सापेक्षनिरपेक्षत्वे न हि बाधस्य कारणम् ।
शुक्तौ रजतबोधस्य निरपेक्षस्य बाधकम् ॥
नेदं रजतविज्ञानं तत्सापेक्षमपीष्यते ।
सेयं ज्वालेति संवित्तेस्तैलवर्तिविनाशजा ॥
अनुमा बाधिका दृष्टा सापेक्षाऽप्यक्षजन्मनः ।
अतो निरवकाशेन सावकाशं निषिध्यते ॥
न चेह सावकाशत्वं भगवच्छास्त्रवेदयोः ।
अथ श्रुतिविरुद्धस्य तन्त्रभागस्य दुश्शकम् ॥
वासुदेवप्रणीतत्वं निश्चेतुमिति मन्यसे ।
पञ्चरात्रविरुद्धस्य वेदभागस्य वा कथम् ॥
अपौरुषेयताज्ञानमाविर्भवति बाधितम् ।
तस्यापि वेदभागत्वात् तथाभावोऽभ्युपेयते ॥
अस्यापि पञ्चरात्रत्वात् तत्प्रणीतत्वमिष्यताम् ।
कर्तुरस्मरणात्तत्र यदि चापौरुषेयता ॥
तत्कर्तृकत्वस्मृत्याऽत्र किन्न स्यात्तत्प्रणीतता ।
अस्ति ह्यास्त्रीकुमारं सा दृढा स्मृतिपरम्परा ॥
पञ्चरात्रस्य निर्माता केशवो भगवानिति ।
तत्प्रणीतत्वविश्वासाद् गजानश्वान् धनं बहु ॥
दक्षिणां विविधां दत्त्वा प्रतिष्ठादीनि कुर्वते ।
साङ्ख्यस्य कपिलो वक्ता पञ्चरात्रस्य केशवः ॥
इति स्कन्दपुराणेऽपि पठ्यते भारते तथा ।
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
नारायणमुखोद्गीतं नारदोऽश्रावयन्मुनीन् ।
ब्रह्मणस्सदने तात ! यथादृष्टं यथाश्रुतम् ॥
एवमादिपुराणोक्तैः सहस्रैर्न्यायवृंहितैः ।
वासुदेवप्रणीतत्वं पञ्चरात्रस्य निर्व्यथम् ॥
किन्तु वेदस्य नित्यत्वे विवदन्दे विपश्चितः ।
तेन निर्दोषविज्ञानकारणत्वाद् द्वयोरपि ॥
निर्विशङ्कं प्रमाणत्वं भगवच्छास्त्रवेदयोः ।
ततश्च तुल्यशिष्टत्वाद् विकल्पेन प्रमाणता ॥
इति मत्वैतदाचष्टे सूत्रकारो महामनाः ।
विज्ञानादिभावे वा तदप्रतिषेध इति ॥

ननु च भगवतस्सर्वज्ञत्वेनासंभाव्यमानायामपि
भ्रान्तौ सर्वशक्तित्वेन विप्रलब्धमपि भवतीति किमिदमपि शास्त्रं
व्यामोहयितुमभिहितम् उत वस्तुतोऽवहितबुद्ध्या
निबद्धमित्यन्यतरपक्षावलम्बनविक्लबमनसां क इव
निर्णयोपायः, प्रत्युत वेदविरोधादेव
विप्लवनफलमित्यध्यवस्याम इति ।
तत्रोच्यते विप्रतिषेधात् इति,
समस्तश्रुतीतिहासपुराणलोकविप्रतिषेधाद् यदि विना कारणेन
भगवतः सर्वशक्तित्वमात्राद् विप्लावनशङ्का ।

हन्तैवं सर्वशक्तित्वान्नरके धार्मिकानपि ।
पातयेन्नेति सन्देहान्निश्चेष्टं जगदापतेत् ॥

अपि चायं सर्वशक्तित्वेन विप्रलिप्समानः
किमतीन्द्रियासत्यार्थान् वेदानादौ निर्माय स्व
स्वनिर्माणस्मरणशक्तिमपि हिरण्यगर्भादेरपहृत्य तत्प्रभृति
स्वाध्यायपरम्परामिमां प्रवर्तितवान्न वेति संशयानाः
कथं विश्वसिमः । अथास्य सत्यपि सर्वशक्तित्वे यावच्छक्ति करणे
प्रमाणाभावात् अनवस्थानाद् भगवतश्च स्वभावाप्तकामतया
विप्रलम्भप्रयोजनविरहाद् वैषम्यनैर्घृण्यादिदोषैर्मात्रयापि
चासंस्पृष्टत्वात् सर्वप्राणिजातस्य स्वभावसौहृदेन
व्यवस्थानाद् विप्रलब्धुं प्रणीतत्वे च विदुषामद्य यावत्
स्वाध्यायाध्ययन – तदर्थानुष्ठानवतां
तत्कर्तृदोषविस्मरणानुपपत्तेस्तादृशाशङ्का नास्तीति
चेत्तदेतत्सर्वमन्यत्रापि समानम् ।

तथा हि ।

किमस्यावाप्तकामस्य सर्वज्ञस्य दयानिधेः ।
अल्पसत्त्वैरलब्धार्थैर्विप्रलब्धैः प्रयोजनम् ॥
विप्रलब्धुं कृतं तन्त्रं कथं वा परमर्षयः ।
इतस्ततः प्रशंसन्ति तुल्यवच्छ्रुतिमूर्द्धभिः ॥
तथा हि वेदैस्सह निर्विशेषं वाराह – रामायण – भारतादौ ।
अमुष्य तन्त्रस्य रहस्यभावं व (पठन्तीति द्रविडपाठः ।)दन्ति
सन्तस्तमिमं वदामः ॥

वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज ? ।
प्राप्योऽहं नान्यथा प्राप्यो वर्षलक्षशतैरपि ॥
पञ्चरात्रं सहस्राणां यदि कश्चिद् ग्रहीष्यति ।
कर्मक्षये च मद्भक्तो यदि कश्चिद् भविष्यति ॥
तस्य वेदाः पञ्चरात्रं नित्यं हृदि व(वत्स्य प्राप्ते
वसिष्यतीत्यार्षम् ।)सिष्यति ।
यदिदं पञ्चरात्रम्मे शास्त्रं परमदुर्लभम् ॥
तद् भवान् वेत्स्यते सर्वं मत्प्रसादादसंशयम् ।
पुराणैश्चैव वेदैश्च पञ्चरात्रस्तथैव च ॥
ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ।
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पञ्चरात्रञ्च सत्तम ? ॥
वेदेन पञ्चरात्रेण यः पश्यति स पश्यति ।
इदम्महोपनिषदं चतुर्वेदसमन्वितम् ॥
वचसामेवमादीनामानन्त्यादुपरम्यते ।
इत्थंभूतस्य तन्त्रस्य विप्लवं यदि शङ्कसे ॥
सर्वत्र स्यादनाश्वास इत्येतदुपदिश्यते ।
विप्रतिषेधात् । इति,

एवञ्च ।

विरोधेऽपि विकल्पः स्याद् भगवच्छास्त्रवेदयोः ।
विरोध एव नास्तीति प्रागेव प्रत्यपादयम् ॥

नन्वत्र भवतां भाष्या(भाष्यकारपदेनेह द्रमिडाचार्यो,
भिधित्सितः । श्रीभाष्यकाराः श्री६रामानुजाचार्यास्तु, श्री
६यामुनमुनीनां शिष्यशिष्या इति श्रीभाष्यस्य
श्री६यामुनमुन्युत्तरकालप्रणीतत्वेन तदिह भाष्यं न
विवक्षितुं शक्यम् ।) काराणां
विरुद्धांशप्रामाण्याभिधानं कथमिव, यद्यपि विरोधः
कृत्वा चिन्तया परिहृतस्तदपि
गम्भीरन्यायसागरमवगाठुग्रपरिबृढानां कोमलमनसां
वेदानादरो माभूदित्येवम्परम्, यथैव हि भगवतो जैमिनेः
कर्मफलोपन्यासः कर्मश्रद्धासंवर्द्धनायेति ।

वेदबाह्यगृहीतत्त्वादप्रामाण्यमवादि यत् ।
एतद्वाह्यगृहीतत्वाद् वेदानां वा कुतो न तत् ॥

अपि च ।

किं चेदं वेदबाह्यत्वं का वा स्यात्तद्गृहीतता ।
किमङ्ग वेदादन्यत्व वेदबाह्यत्वमुच्यते ॥
तन्निषिद्धार्थकारित्वमाहो तद्द्वेषशीलता ।

तथा ।

गृहीतत्वमधीतत्वं ज्ञातत्वं वा विचार्यताम् ।
क्रियमाणर्थता वा स्याद्धेतुः सर्वत्र दुष्यति ॥

तत्र तावद् ।

यदि वेदाद्विभिन्नत्वं बाह्यत्वं साऽप्यधीतता ।
वेदादन्यैस्त्रिभिर्वर्णैरधीतं वैदिकं वचः ।
प्रमाणमित्यनैकान्त्यं हेतोस्तत्र प्रसज्यते ॥
ज्ञातत्वेऽपि गृहीतत्वे दोषादस्मान्न मुच्यसे ।
पूर्वोक्तं वेदबाह्यत्वं क्रियमाणार्थता यदि ॥
गृहीतताऽपि वेदैः स्यात्तथैव व्यभिचारिता ।
प्रतिषिद्धार्थकर्तृत्वे वेदबाह्यत्वलक्षणे ॥
व्यभिचारस्त्रयीवाक्यैः प्रायश्चित्तविधायकैः ।

प्रायश्चित्तविधायकानि वाक्यानि कूष्माण्डैर्जुहुयात् इत्यादीनि
प्रतिषिद्धकारिभिरधीतगृहीतानुष्ठीयमानार्थान्येव
प्रमाणानीति तादृशवेदबाह्यगृहीतत्वमनैकान्तिकम् ।
नापि वेदद्वेषिजनपरिगृहीतत्वादप्रामाण्यं
पञ्चरात्रतन्त्राणां, हेतोरसिद्धत्वात्, अपि च न
वेदद्वेषिजनपरिग्रहः प्रामाण्यं प्रतिहन्ति, यदि हि
प्रतिहन्यान्निरर्गलस्तर्हि नास्तिकानां पन्थाः, ते हि
वेदप्रामाण्यप्रोत्सादनाय प्रयस्यन्तः ।

कथञ्चिद्वेदवाक्यानि गृहीत्वा विप्रलम्भनात् ।
अनायासेन मिथ्यार्थान् वेदान् कुर्युर्दिगम्बराः ॥

अथ तत्रानधिकारिणामध्येतॄणामेव न चाभिव्याहरेद्
ब्रह्मस्वधानिनयादृते । इत्यादिवचनपर्यालोचनया दोषो न
निर्दोषवेदवाक्यानामिति चेत्
तत्प्रस्तुततन्त्रेष्वप्यनधिकारिश्रोतृजनानामेष दोषः, न
निर्दोषतन्त्राणामिति सर्वं समानमन्यत्राभिनिवेशात् । अथ मतं
वेदबाह्यत्वं नाम वैदिककर्मानधिकारित्वं
तदनधिकारिभिर्वेदबाह्यैर्गृहीतत्वात् चैत्यवन्दनवाक्यवत्
अप्रमाणमिति तत्रापि
किमखिलवैदिककर्मानधिकारिजनपरिगृहीतत्वं हेतुः, उत
कतिपयवैदिककम्रानधिकारिगृहीतत्वमिति विविच्य व्याचष्टाम् ।

न तावदग्रिमः कल्पः कल्पते हेत्वसिद्धितः ।
न हि सोऽस्ति मनुष्येषु यः श्रौते क्वापि कर्मणि ॥
नाधिकुर्यादहिंसादौ नृमात्रस्याधिकारः ।
अन्यथा हि ब्राह्मणहनन=तद्धनापहरण-
वर्णाङ्गनासंगम-वेदाध्ययनादि कुर्वाणाश्चण्डालादयो न
दुष्येयुः । तदनधिकारित्वाद्, यस्य हि यन्न कर्त्तव्यं तस्य हि
तत्करणं प्रत्यवायाय, अतः सर्वेषामीदृशवैदिकर्मणि अधिकारो
विद्यत एवेत्यसिद्धो हेतुः, साधनविकलश्च दृष्टान्तः ।
नापि
कतिपयवैदिककर्मानधिकारिभिर्गृहीतत्वादप्रामाण्यं
समस्तवेदवाक्यानामप्रामाण्यप्रसङ्गात्, अस्ति हि सर्वेषां
कतिपयवैदिककर्मानधिकारः, ब्राह्मणस्येव राजसूये,
राजन्यस्येव सोमपाने, अतो
व्यवस्थितवर्णाधिकारिगृहीतवेदवचनैरनैकान्तिकोहेतुः,
अप्रयोजकश्च ।

चैत्यवन्दनतः स्वर्गो भवतीतीदृशी मतिः ।
न तत्परिग्रहान्मिथ्या किन्तु कारणदोषतः ॥

उक्तश्च वैदिकसमस्तास्तिकप्रवरभृगु – भरद्वाज –
द्वैपायनप्रभृति – महर्षिजनपरिग्रहः, अद्यत्वेऽपि हि
पञ्चरात्रतन्त्रविहितमार्गेण प्रासादकरण –
प्रतिमाप्रतिष्ठापन – प्रणाम – प्रदक्षिणोत्सवादीनि
प्रत्यक्षश्रुतिविहिताग्निहोत्रादिवत् श्रेयस्करतरबुद्ध्याऽनुतिष्ठतः
शिष्टान् पश्यामः, न चैतदाचरणं निर्म्मूलमिति युक्तं
सन्ध्यावन्दनाष्टकाचरणादेरपि निर्मूलत्वप्रसङ्गात्, उक्तं च
शिष्टाचारस्य प्रामाण्यम् अपि वा कारणाग्रहणे प्रयुक्तानि
प्रतीयेरन्निति ।
अथ भागवतजनपरिगृहीतत्वादिति हेतुः, हन्त तर्हि
तत्परिगृहीतत्वाद् वाजसनेयकैकायनशाखावचसां
प्रत्यक्षादीनां चाप्रामाण्यप्रसङ्गः ।
अथ तैरेव परिगृहीतत्वादिति हेतुः तदसाधारणानैकान्तिकम्,
असिद्धञ्च ।
किमिति वा तत्परिग्रहादप्रामाण्यम् अत्रैवर्णिकत्वादिति चेत् किं
भोः त्रैवर्णिकेतरसवर्णरथकारनिषादादिपरिगृहीतानुष्ठीय-
मानार्थानामाथर्वणवचसां रथकार आदधीत एतया
निषादस्थपतिं याजयेत् इत्यादिवचसां प्रामाण्यं नास्ति ।
अस्तुवाऽत्रवर्णिकपरिग्रहोऽप्रामाण्यहेतुः, एतेषां तु
भगच्छास्त्रानुगामिनां भागवतानामुत्कृष्टब्राह्मण्यं
सर्वप्रमाणसमवगतमिति तत्परिग्रहः प्रामाण्यमेव द्रढयति ।
आह केन पुनः प्रमाणेनैषां ब्राह्मण्यमवगतं, केन
वाऽन्येषाम् ।

ननु चक्षुर्विस्फारणसमनन्तरं शिखा – यज्ञोपवीत –
पालाशदण्ड – मौञ्जीयुजो द्विजकुमारकान् पश्यन्तो ब्राह्मणा
इत्यवगच्छन्ति इह वा
किमहरहरधीयमानवाजसनेयकैकायनशाखान्
विलसदुपवीतोत्तरीयशिखाशालिनोऽध्यापयतो याजयत प्रतिगृह्णतो
विदुषः पश्यन्तो ब्राह्मणा इति नावयन्ति ।

अथ याजन – प्रवचन – पालाशदण्डादीनां
दुष्टशूद्रादिषु व्यभिचारसंभवाद् ब्राह्मण्यसिद्धवत्कारेण
प्रवृत्तेश्च न तेभ्यो ब्राह्मण्य निर्णयः,
तद्भागवतेतरविप्राणमपि समानम् ।
अथ सत्यपि तेषां क्वचिद्व्यभिचारे तत्सामान्यादन्यत्र
व्यभिचारशङ्कायां शुक्तौ रजतधियो व्यभिचारात् रजते
रजतधियां व्यभिचारशङ्कावत् प्रत्यक्षविरोधात् अनवस्थानाच्च
अनुपलभ्यमानव्यभिचारोदाहरणेषु तथात्वनिश्चयस्तदन्यत्रापि
समानम् ।
अथ मतम् अन्येषां ब्राह्मण्यं
तदसाधारंअगोत्रस्मरणादिति, तद् भागवतानामपि समानम्,
स्मरन्ति हि भागवताः । वयं भारद्वाजाः वयं काश्यपाः
वयं गौतमाः वयमौपगवा इति ।
न चेदं गोत्रस्मरणं निर्मूलं साम (आधुनिकम्)यिकं वा
सर्वगोत्रस्मरणानां तथाभावप्रसङ्गात् ।

संभाव्यमानदोषत्वाद् वंशानां यदि संशयः ।
तद्ब्राह्मण्ये ततो लोकं सर्वं व्याकुलयेदयम् ॥

तथा हि ।

जननीजारसन्देहजातश्चण्डालसंशयः ।
निर्विशङ्कः कथं वेदमधीषे साधु सत्तम ? ॥

तेन भागवतानामविच्छिन्नपरम्पराप्राप्तविचित्रगोत्रस्मरण-
पर्यवस्थापितं ब्राह्मण्यमनपोदितमास्ते इति न
भागवतानामम्येषाञ्च ब्राह्मण्ये कश्चिद्विशेषः ।
यदि परं ते परमपुरुषमेवाश्रिता एकान्तिनः, अन्ये
क्षुद्रदैवतिका (तांस्तु भगवानेव तेष्पि मामेव कौन्तेय
यजन्त्यविधिपूर्वकमिति विनिनिन्द ।)स्साधारणा इति, किं पुनरेतेषां
ब्राह्मण्ये प्रमाणमभिहितं यदेवान्येषां, केन वा तेषां
ब्राह्मण्यमवगतम् किन्न (न केवलं ममैव
ब्राह्मण्यनिरूपण्यनिरुपणभार आवयोरुभयोरेव तस्य
निरूपणीयत्वेन समत्वादिति भावः ।) एतेन, यदि च कौतूहलम् ।

श्रूयतामुभयत्रापि ब्राह्मण्यस्यावधारकम् ।
प्रत्यक्षं वाऽनुमानं वा यद्वाऽर्थापत्तिरेव वा ॥

ननु कथं प्रत्यक्षं ब्राह्मण्यमवगमयति, न हि
प्रथमाक्षसन्निपातसमनन्तरमदृष्टपूर्वविप्र –
क्षत्रसमानवयोवेषपिण्डद्वयसन्निधावजगजमहिषादिविशेषवद्
अयं ब्राह्मणः अयं क्षत्रिय इति विभागेन प्रतिपद्यामहे ।
न च तत्पित्रादिब्राह्मण्यस्मरणसापेक्षमक्षमेव
सन्निहितव्यक्तिवर्ति ब्राह्मण्यमवगमयतीति साम्प्रतं,
तत्स्मरस्यैव पूर्वानुभवविरहेण
बन्ध्यासुतस्मरणवदनुपपत्तेः ।

न चानुमानात्तत्प्रतिबद्धलिङ्गादर्शनात् ।
न च शम दम तपश्शौचादयो ब्राह्मण्ये लिङ्गं, तेषां
ब्राह्मणेन सता संपाद्यत्वाद् व्यभिचाराच्च ।

न चार्थापत्त्या ब्राह्मण्यनिर्णयः, अनुपपत्त्यभावात्, न च
वसन्ते ब्राह्मणोऽग्नीनादधीत इत्यादिवाक्यार्थानुपपत्त्या
ब्राह्मण्यनिर्णयः, ब्राह्मण्यादिपदार्थावगमपूर्वकत्वात्
तद्वाक्यार्थावगमस्य, नायं दोषः, न हि
प्रथमाक्षसंप्रयोगसमय एव भासमानं प्रत्यक्षं
नान्यदित्यस्ति नियमः, यदेवेन्द्रियव्यापारानुवृत्तौ
सत्यामपरोक्षमवभासते तत्प्रत्यक्षं तथा च ब्राह्मण्यमिति
तदपि प्रत्यक्षं, प्रतीमो हि वयमुन्मीलितलोचनाः
तत्सन्ततिविशेषानुसंधानसमनन्तरं वसिष्ठ – काश्यपीय –
शठमर्षणप्रभृतिविचित्रगोत्रकुलशालिषु समाचारशुचिषु
विलसदुपवीतोत्तरीयशिखामौञ्जीबन्धेषु स्फुटतरसंदधद्
ब्राह्मण्यम् ।
न चैतदलौकिकं
यत्सन्ततिविशेषानुसंधानसापेक्षमक्षं ब्राह्मण्यं
ग्राहयतीति, सर्वत्र
देशकालसंस्थानादितिकर्त्तव्यतानुगृहीतमेन्द्रियं
स्वगोचरपरिच्छेदोत्पादे कारणम्भवति करणमात्रस्यायं
स्वभावो यदितिकर्त्तव्यतापेक्षणम् ।

यथाह ।

न हि तत्कारणं लोके वेदे वा किञ्चिदीदृशम् ।
इति कर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ इति,
ततश्च सन्ततिस्मृत्यानुगृहीतेन चक्षुषा ।
विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥
तथा च दृश्यते नाना सहकारिव्यपेक्षया ।
चक्षुषोजातिविज्ञानकरणत्वं यथोदितम् ॥
सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् ।
तैलाद् घृतं विलीनञ्च गन्धेन तु रसेन वा ॥
भस्मप्रच्छादितो वन्हिः स्पर्शनेनोपलभ्यते ।
अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥
संस्थानेन घटत्वादि ब्राह्मणत्वादियोनितः ।
क्वचिदाचारतश्चापि सम्यग्राज्यानुपालितात् ॥

इति ॥

यत्समानवयोवेषपिण्डद्वयविलोकने ।
तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ॥
नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते ।
सादृश्यदोषात्तत्र स्याद् विभागस्यानवग्रहः ॥
समानरूपसंस्थानशुक्तिका – कलधौतयोः ।
विवेकः सहसा नाभादिति कालान्तरेऽपि किम् ॥
प्रत्यक्षो न भवेदेवं विप्रक्षत्रविशां भिदा ।

यद्वा संततिविशेषप्रभवत्वमेव ब्राह्मण्यं,
तच्चान्वयव्यतिरेकाभ्यां यथालोकं
कार्यान्तरवदवगन्तव्यमेव, के पुनः सन्ति विशेषा येषु
ब्राह्मणशब्दं प्रयुञ्जते वृद्धाः केषु वा प्रयुञ्जते, ।

उक्तं गोत्रार्षेयादिस्मृतिमत्स्वित्यनेकशः ।
आस्तामप्रस्तुता चिन्ता प्राची प्रस्तूयते कथा ॥
सिद्धं गोत्रादियुक्तत्वाद् विप्रा भागवता इति ।
वैश्यव्रात्यान्वये जन्म यदेषामुपवर्णितम् ॥
पञ्चमस्सात्वतो नाम विष्णोरायतनानि सः ।
पूजयेदाज्ञया राज्ञः स तु भागवतः स्मृतः ॥
वैश्यात्तु जायते व्रात्यादिति वाक्यद्वयेक्षणात् ।
अत्र ब्रूमः किमेताभ्यां वचनाभ्यां प्रतीयते ॥
अभिधानान्वयो वा स्यान्नियमो वाऽभिधीयताम् ।

न तावत् सात्त्वत् – भागवत – शब्दौ
वैश्यव्रात्याभिधायकावेवेति नियन्तुं शक्यौ अप्रतीतेः,
अतिप्रसङ्गाच्च, न हि पञ्चमः सात्वत इत्यत्र सात्वत – भागवत –
शब्दयोरर्थान्तराभिधानप्रतिषेधः प्रतीयते
श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् इह हि व्रात्यवैश्यान्वयजन्मा
यः पञ्चमः सात्वत इति तस्य सात्त्वतसंज्ञान्वयोऽवगम्यते
पञ्चम शब्दस्य प्रथम निर्दिष्टत्वेनोद्देश
(उद्देश्यसमर्थकृत्वादित्यर्थः)कत्वात् ।
न च पञ्चमस्य सात्वतत्वे सात्वतेनापि
वैश्यव्रात्यपञ्चमेन भवितव्यं, न हि उद्दिश्यमानस्याग्निमत्त्वे
उपादीयमानस्याग्ने धूमवत्त्वेन भवितव्यम् अतो
नेदृशस्मृतिपर्यालोचनया सात्वत – भागवत – शाब्दितानां
व्रात्यत्वनिश्चयः ।
यदि पुनरनयोर्जात्यन्तरेऽपि प्रयोगो दृष्ट इति एतावता
तच्छब्दाभिधेयतया भगवच्छास्त्रानुगामिनामपि विप्राणां
तज्जातीयत्वनिश्चयः, ततस्तत्रैव सहपठिताचार्यशब्दस्यापि
निकृष्टव्रात्यापत्ये प्रयोगदर्शनात्
साङ्गसरहस्यवेददातुर्द्विजपरस्यापि व्रात्यत्वं स्यात् ।
अथ तस्य व्रात्यवाचकाचार्य – शब्दाभिधेयत्वेऽपि
प्रमाणान्तरेणाप्लुतब्राह्मण्यनिश्चयात् आचार्य – शब्दस्य
आचिनोत्यस्य बुद्धिम् इत्यादिगुणयोगेनापि वृत्तिसंभवान्न
व्रात्यत्वशङ्का तदत्रापि जात्यन्तरवाचकसात्वत – भागवत –
शब्दाभिधेयत्वेऽपि भगवच्छास्त्रानुगामिनाममीषामति-
स्पष्टविशिष्टगोत्रार्षेयादिस्मरणदृढावगतत्वाद् ब्राह्मण्यस्य
सात्वत – भागवत – शब्दयोश्च सत्त्ववति भगवति भक्तियोगेनैव
वृत्तिसम्भवान्न व्रात्यत्वशङ्कावतारः, एतदुक्तं भवति ।

न चैकशब्दावाच्यत्वादेकजातीयता भवेत् ।
मा भूदाचार्यशब्दत्वाद् ब्राह्मणस्य मण्डूकवाचिता ।
इति तच्छब्दवाच्यत्वात् सिंहो मण्डूक एव किम् ॥
तथा गो – शब्दवाच्यत्वाच्छब्दश्चापि विषाणवान् ।

ततश्च ।

सुधन्वाचार्य इत्याद्या यथाऽर्थान्तरवाचकाः ।
व्रात्यान्वये प्रयुज्यन्ते तथैवैतो भविष्यतः ॥

यदुक्तं योगरूढिशक्तिद्वयोपनिपाते सात्वत –
भागवत=शब्दयोरूढिशक्तिरेवाश्रयितुमुचितेति ।
तदयुक्तं कॢप्तावयवश्क्त्यैवाभिधानोपपत्तौ
सत्यामकॢप्ताखण्डशक्तिकल्पनाऽनुपपत्तेः ।
योऽपि हि सात्वत – भागवत-
शब्दयोर्वैश्यव्रात्यान्वयजन्मनि रूढिशक्तिमभ्युपगच्छति
अभ्युपगच्छत्येव असावन्यत्र सत्त्ववद्भगवच्छब्दयोः
प्रकृतिभूतयोस्तदुत्पन्नस्य च
तद्धितप्रत्ययस्यार्थान्तराभिधानसामर्थ्यं सात्त्वतं
विधिमास्थाय, जन्मान्तरकृतैः पुण्यैर्नरो भागवतो
भवेदित्यादौ तदिहापि तद्योगेनैव व्रात्यान्वयजन्मनि
वृत्तिसम्भवेन शक्त्यन्तरकल्पनायां प्रमाणं क्रमते,
संभवति चैतेषामपि साक्षाद्भगवदाराधनाभावेऽपि
वासुदेवस्यायतनशोधन – बलिनिर्हरण –
प्रतिमासंरक्षणादिक्रियायोगेनैव सात्त्वत – भागवत –
शब्दाभिधेयत्वं, तस्येदम् इति संबन्धमात्रेऽपि
चाण्प्रत्ययस्मरणात्, उक्तश्च वैश्यव्रात्यान्वयजन्मनोऽपि
भगवदायतनादिशोधनादिक्रियायोगः, सात्वतानाञ्च
देवायतनशोधनं नैवेद्यभोजनं प्रतिमासंरक्षणम् इति,
तथा विष्णोरायतनानि संपूजयेति ।
एतेन इदमप्यपास्तं यदेषामपि वृत्तिसाम्याद् व्रात्यात्वमिति
अन्यदेव हि देवायतनशोधनबलिनिर्हरणप्रतिमासंरक्षणादिकम्
। अन्ये चाभिगमनोपादानेज्या – स्वाध्याययोगा
भागवतैरहरहरनुष्ठीयमानाः क्रियाकलापा इति
ज्योतिष्टोमादाविव तथैव ज्योतिष्टोमे
ग्रहचमसजुह्वादिपात्रकरणतक्ष्णादिषु तक्ष्णो व्यापारः,
ऋत्विजस्तु विशिष्टमन्त्रोच्चारणदेवताभिध्यानाऽभिष्टवप्रभृतिषु ।
न च तावता तेषां तक्ष्णाञ्चैकजातित्वसंशयः, एवमिहापि
भगवच्छास्त्रसिद्धपाञ्चकालिकानुष्ठातॄणामन्येषामाय-
तनशोधनादि कुर्वतां प्रासादपालकावरनाम्नामन्त्यानां
चेति ।
यत्पुनरुक्तं सात्वत – भागवत – शब्दयोर्यौगिकत्वे
रथकार आदधीत इत्यत्रापि रथकार – शब्दस्य रथकरणयोगेन
त्रैवर्णिकवृत्तिप्रसङ्ग इति तदनुपपन्नं, युक्तं हि
तत्राधानोत्पत्तिवाक्यावगतवसन्तादिकालबाधप्रसङ्गात्,
सौधन्वना ऋभवः सूरचक्षस इति
मन्त्रवर्णावगतजात्यन्तरवृत्तिबाधप्रसङ्गाच्च ।

माहिष्येण करिण्यां तु रथकारः प्रजायते ।
इति स्मृत्यवगतजात्यन्तरत्वेऽपि क्षत्रियवैश्यानुलोमोत्पन्नो
रथकारस्तस्येज्याधानोपनयनक्रियाश्चाप्रतिषिद्धा इति
शङ्खवचनाद् विद्यासाध्येऽपि कर्मणि अधिकाराविरोधात्,
त्रैवर्णिकानाञ्च शिल्पोपजीवित्वस्य प्रतिषिद्धत्वेन तेषु
रथकारशब्दस्यानुचितत्वाच्च जात्यन्तरवाचित्वाध्यवसानं, न
चेह तथा विरोधोऽस्ति ।

अपि च ।

कॢप्तावयवशक्त्यैव लब्धे स्वार्थावबोधने ।
नष्टावयवमानत्वं प्रत्याचष्ट च सूत्रकृत् ॥

प्रोक्षणीष्वर्थसंयोगात् इति ।

ततश्च सत्त्वाद्भगवान् भज्यते यैः परः पुमान् ।
ते सात्वता भागवता इत्युच्यन्ते द्विजोत्तमाः ॥

स्मृत्यन्तराणि च
भागवतानामुत्कृष्टब्राह्मण्यप्रतिपादकानीति परस्तात्
प्रदर्शयिष्यन्ते ।
यत् पुनरुक्तं समाने ब्राह्मण्ये किमिति सात्वत –
भागवतैकान्तिक – शब्दैरेवैतेषां नियमेन व्यपदेश इति
तत्परिव्राजकनिगदादिवदित्यदोषः ।
यथैव हि समाने ब्राह्मण्ये यजुष्ट्वे च केचिदेव ब्राह्मणाः
कानिचिदेव यजूंषि परिव्राजकनिगदशब्दाभ्यामधीयन्ते
तिष्ठन्तु ब्राह्मणाः परिव्राजका आनीयन्तां, यजूंषि वर्त्तने न
निगदाः, निगदा वर्त्तन्ते न यजूंषि इति च तथेहापि भविष्यति,
निगदाश्चतुर्थम्मन्त्रजातं यजूंषि वा तद्रूपत्त्वात् इति
न्यायाभिधानात् ।

वृत्त्यर्थं देवतापूजानैवेद्यप्राशनादिभिः ।
दौर्ब्राह्मण्यं यदप्युक्तं तत्र प्रतिविधीयते ॥
न हि भागवतैस्सर्वैर्वृत्तयेऽभ्यार्चितो हरिः ।
दृष्टा हि बहवस्सवार्थं पूजयन्तोऽपि सात्वताः ॥
केचिद्यदि परं सन्तः सात्त्वता वृत्तिकार्शिताः ।
याजयन्ति महाभागैर्वैष्णवैर्वृत्तिकारणात् ॥
न तावतैषां ब्राह्मण्यं शक्यं नास्तीति भाषितुम् ।
न खल्वाध्वर्यवं कुर्वञ् ज्योतिष्टोमे पतिष्यति ॥
यदि न प्रतिगृह्णीयुः पूजैव विफला भवेत् ।
पूजासाद्गुण्यसिद्ध्यर्थमतस्ते प्रतिगृह्णते ॥
अर्चनान्ते हिरण्यञ्च तस्मै देयं स्वशक्तितः ।
अन्यथा पूजकस्यैव तत्र पूजाफलं भवेत् ॥
हन्त्यल्पदक्षिणो यज्ञ इत्यादिस्मृतिदर्शनात् ।
ऋत्विजा द्रव्यलुब्धेन स्वयं याञ्चापुरस्सरम् ॥
यदार्त्विज्यं कृतं कर्म तदेव हि निषिध्यते ।

तद्यथा यदाशंसमानमार्त्विज्यं कारयन्ति उत वामे
दद्यात् उत वा मा वृणीत इति तद्ध तत्परागेव यथा जग्धं न
हैवं त्यज्यमानं भुनक्ति । इति,

श्रद्धापूतदक्षिणादानं तूभयोरपि श्रेयस्करमेव ।
योऽर्चितं प्रतिगृह्णाति दद्यादर्चितमेव च ॥
ता उभौ गच्छतः स्वर्गमित्यादिस्मृतिदर्शनात् ।

यदपि वृत्त्यर्थं देवपूजनाद् देवकोशोपजीवित्वाच्च
देवलकत्त्वप्राप्तिरिति तदषि देवतान्तरवृत्त्यर्थाराधन
तत्कोशोपजीवनविषयमिति द्रष्टव्यम् ।

तथा च भगवान् व्यासः ।

भवेद्देवलको यो वै रुद्रकाद्युपजीवकः इति,
अपि भवति शाण्डिल्यवचनम् ।
वृत्त्यर्थं याजिनस्सर्वे दीक्षाहीनाश्च केवलम् ।
कर्मदेवलका एते स्मृता ह्यत्र पुरा मुने ॥
तांश्च संवत्सरादूर्ध्वं न स्पृशेन्न च संविशेत् ।

तथा ।

कल्पदेवलकाः केचित् कर्मदेवलका अपि ।
अथ त्रिवर्षादूर्ध्वमयोग्या देवकर्मणि ॥
ये कल्पोक्तं प्रकुर्वन्ति दीक्षाहीना द्विजातयः ।
वृत्त्यर्थं वा यशोऽर्थं वा कल्पदेवलकास्तु ते ॥
वृत्तिं कृत्वा तु विप्रेण दीक्षितेन विधानतः ।
अन्येन यूजयेद्देवमशक्तः स्वयमर्चने ॥
यजनं मुख्यमेवैतद् गौणमेवान्यथा भवेत् ।
अन्यथा इति – अदीक्षितेनेत्यर्थः, तदेव स्पष्टयति
अदीक्षितेन विप्रेण येनकेन विधानतः ।
वृत्त्यर्थं यत्कृतं कर्म तज्जघन्यमुदाहृतं ॥

इत्यादिस्मृतिशतपर्यालोचनात्
पञ्चरात्रसिद्धदीक्षासंस्कारविरहितानां ब्राह्मणानां
देवकोशोपजीवनवृत्त्यर्थपूजनादिकमुपब्राह्मणत्वदेवलकत्वा-
वहमिति निश्चीयते, यत्पुनः शिष्टविगर्हितनिर्माल्यनिवेद्योपयोगाद्
भागवतानामशिष्टत्वमिति ।

तत्र ब्रूमः किमिदं निर्माल्यं निवेद्यं चाभिप्रेतं श्रोत्रियस्य ।
पुष्पौदनादिमात्रं चेत् सर्वलोकाविरुद्धता ।
पुष्पौदनपरित्यागं न हि लोकोऽनुमन्यते ॥
विशिष्टप्रतिषेधोऽपि न युक्तस्तदसिद्धितः ।

न ह्यनिरूपितविशेषणा विशिष्टबुद्धिराविरस्ति, न चेह
विशेषणं निरूपयितुं शक्यते, किमिति न शक्यते यावता
देवोद्देशेन परित्यागो विशेषणं, किमिदानीं
पञ्चरात्रशास्त्रमपि प्रमाणमङ्गीकृतं भवता येन
पञ्चरात्रतन्त्रविहितमन्त्रप्रतिष्ठापितप्रतिमासु देवतामभ्युपेत्य
तदुद्देशेन त्यागो विशेषणमभिलष्यते, कथं हि
तत्प्रामाण्यानभ्युपगमे तत्प्रतिपाद्यमानाया देवतात्वं,
कथन्तराञ्च तदुद्देशेन त्यक्तस्य निर्माल्यनिवेद्यभावः, न हि
काचिज्जात्या देवता नामास्ति, यैव हि हविः प्रतियोगितया
प्रमाणभूताच्छब्दादवगम्यते सा तत्र देवता इति हि वः
सिद्धान्तः ।
अथ पञ्चरात्रिकैर्देवतोद्देशेन
परित्यक्तत्वाभ्युपगमान्निर्माल्यनिवेद्यभावः, हन्त तर्हि, तैरेव
परमपावनतयाऽपि निर्माल्यनिवेद्योपयोगस्याङ्गीकृतत्वात्
तद्वदेव पावनत्वमङ्गीक्रियताम् ।
अथापावनमेव तैः पावनबुद्ध्या परिगृहीतमिति न
तत्प्राशत्यमङ्गीक्रियते, हन्त तर्ह्यदेवतैव देवताबुद्ध्यारोपेण
तैः परिगृहीतेति न तदुद्देशेन त्यक्तस्य
निर्माल्यनिवेद्यभावोऽङ्गीक्रियताम् ।
एतदुक्तं भवति
पुष्पौदनादिस्वरूपमात्रत्यागस्यानिष्टत्वात् स्वदर्शनानुसारेण
च विशेषणासंभवात् परदर्शनानुसारेण विशेषणनिरूपणे
तस्यैव परमपावनत्वापातात् तत्र
प्रामाण्यमभ्युपगच्छद्भिरन्यैश्च
निर्माल्यनिवेद्योपयोगोऽवश्याङ्गीकरणीय इति ।

आह कथं पुनस्तत्र प्रामाण्यमङ्गीकुर्वता
निर्माल्यं निवेद्यञ्च न परिहरणीयम् ।
निषिध्यते हि तन्त्रेषु निर्माल्यप्राशनादिकम् ।
यथा सनत्कुमारीयसंहितायामुदीरितम् ।
निवेदितं तु यद्धव्यं पुष्पम् फलमथापि वा ।
तन्निर्माल्यमिति प्रोक्तं तत्प्रयत्नेन वर्जयेत् ॥

तथा प्रदेशान्तरे ।

निर्माल्यं भक्षयित्वैवमुच्छिष्टमगुरोरपि ।
मासं पयोव्रतो भूत्वा जपन्नष्टाक्षरं सदा ॥
ब्रह्मकूर्चं ततः पीत्वा पूतो भवति मानवः ।

इति, तथेन्द्ररात्रे ।

न चोपजीवेद्देवेशं न निर्माल्यानि भक्षयेत् ।

तथा ।

न चोपयो (न चोपभोगयोग्यानीति पा. ।)गयोग्यानि निर्माल्यानि
कदाचन ।

इति, तथा संहितान्तरे ।

निर्माल्यानि न चाश्नीयान्न जिघ्रेन्न च लङ्घयेत् ।

इति, तदेवमनेकसंहितासमधिगतनिषेधस्य
निर्माल्योपभोगस्य कथमिव पावनत्वाङ्गीकारः, ।

अत्राह देवमुद्दिश्य त्यक्तस्यापि च वस्तुनः ।
नाडिकादशकादर्वागुपयोगो न निन्द्यते ॥

तथेन्द्ररात्र एव ।

दशनाड्याधिकं पूरं स्थापयेत्तु विचक्षणः ।
कालयोगस्समुद्दिष्टो रात्रावहनि चैव हि ॥
कालयोगातिरिक्तं तु निर्माल्यं परिचक्षते ।
ततस्तदप्सु चैवाग्रौ क्षिपेद्भूमौ खनेत्तु वा ॥

इति ।

उच्यते नात्र निर्माल्यप्राशनादि प्रशस्यते ।
किन्तु पूरणपूजायां विनियुक्तस्य वस्तुनः ॥
नाडिकादशके पूर्णे पश्चात्त्यागो विधीयते ।

सामान्येन निवेदितस्य पुष्पौदनादेः कृतकार्यतया
निर्माल्यत्वेनापनये प्राप्ते नाडिकादशपूरणं पूजाङ्गतया
स्थापनं विधीयते दशनाड्याधिकं पूरं स्थापयेदिति ।

ततश्च तन्त्रसिद्धान्तपर्यालोचनयापि वः ।
हरिद्राचूर्ण – नैवेद्य – पादाम्बुस्पर्शनादिकम् ॥
न सिद्ध्येत् तन्त्रसिद्धान्तः क्व नु यूयं क्व चाल्पकाः ।
अहो विद्यालवोल्लासिजिह्वाग्रस्तविचेतसः ॥
सितासितं वचो भाति सकलङ्केन्दुबिम्बवत् ।
ये हि युष्मद्विधा मूर्खास्तेषामेव निषेधगीः ॥
सेव्यमानः हि तत्सर्वं वैष्णवैरधिकारिभिः ।
अघौघध्वंसनायालं सोमपानमिवाध्वरे ॥
अन्येषां हि तदस्पृश्यं पुरोडाशः शुनामिव ।

तद्यथेश्वरसंहितायाम् ।

दुर्लभो भगवद्भक्तो लोकेस्मिन् पुरुषः सुत ? ।
तत्रापि दुर्लभतरो भावो वै यस्य तत्त्वतः ॥

पादोदकं प्रति शुभस्सिद्धान्नै (श्रीमद्भागवते यथाऽह
भगवन्तं श्रीकृष्णमुद्धवः – तवोच्छिष्टभुजो दासास्तव
मायां जयेमहि इति ।) च निवेदिते ।
स्रगादिके चोपभुक्ते ह्युपभोगार्थमेव च ॥
अतश्च भावहीनानामभक्तानां च षणमुख ? ।
निषिद्धं भगवन्मन्त्रदृक्पूतमखिलं हि यत् ॥ इति,

तथा प्रदेशान्तरे ।

कुङ्कुमं चन्दनञ्चैतत् कर्पूरमनुलेपनम् ।
विष्णुदेहपरामृष्टं तद्वै पावनपावनम् ॥

इति, तथा पद्मोद्भवे ।

विष्णुदेहपरामृष्टं यश्चूर्णं शिरसा वहेत् ।
सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥

तथेश्वरसंहितायाम् ।

उपभुक्तस्य सर्वस्य गन्धपुष्पादिकस्य च ।
स्नानादावुपयुक्तस्य दधिक्षीरादिकस्य च ॥
दूषणं न प्रयोक्तव्यं शब्दैरप्र
(निन्दाऽसूयाद्याविष्कारकारकैरित्यर्थः ।)तिपत्तिजैः ।
निर्माल्यबुद्ध्या देवीयं पावनं दूषयन्ति ये ॥
ते यान्ति नरकं मूढास्तत्प्रभावापलापिनः । इति,

यानि पुनर्दीक्षितमेवाधिकृत्य समयानुशासनसमये
निर्माल्योपयोगनिषेधपराणि वचनानि तानि
पा(भगवत्पारिषदानमीशोविष्वक्सेनस्तदुपयोगानन्तरकाले
निषेधपराणि द्रष्टव्यानि ।)रिषदेशोपयोगोत्तरकालाभिप्रायेण
द्रष्टव्यानि ।

यतो भगवदर्थेन त्यक्तं स्रक्चन्दनादिकम् ।
पश्चादभोग्यतां याति विष्वक्सेननिवेदनात् ॥
अत एव निवेद्यादि ततोऽर्वागेव सात्वतैः ।
सेव्यते तेन तत्तेषामुत्कर्षस्यैव कारणम् ॥

अपि च ।

देवतान्तरनिर्माल्यं शिष्टैरिष्टं विगर्हितम् ।
इदन्तु वैदिकत्वेन सोमपानवदिष्यते ॥
ये नाम भगवच्छास्त्रप्रामाण्यं नानुजानते ।
न निरूपयितुं शक्यं तैर्निर्माल्यमितीरितम् ॥
निरूपणेऽपि भगवन्निर्माल्यमतिपावनम् ।
समस्तवैदिकाचार्यवचनैरवसीयते ॥
शब्दप्रमाणके ह्यर्थे यथाशब्दं व्यवस्थितिः ।
न चात्र शब्दो नास्तीति वक्तव्यं बधिरेतरैः ॥

यथा ब्रह्मपुराणे च पठ्यते ।

विष्णोर्नैवेद्यकं शुद्धं मुनिभिर्भोज्यमुच्यते ।
अन्यन्निवेद्य निर्माल्यं मुक्त्वा चान्द्रायणञ्चरेत् ॥
विष्णुदेहपरामृष्टम्माल्यं पापहरं शुभम् ।
यो नरश्शिरसा धत्ते स याति परमाङ्गतिम् ॥

एतेन ।

निर्माल्यञ्च निवेद्यञ्च भुक्त्वा चान्द्रायणञ्चरेत् । इति स्मरणमपि
रुद्रकाल्यादिविषयमित्यावेदितव्यं, तथा महाभारते ।

हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः ।
मध्यमाऽनामिकाङ्गुष्ठैर्गृहीत्वान्नमितं पुनः ॥
प्राणाय चेत्यपानाय व्यानाय च ततः परम् ।
उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ॥

इति, तथा प्रदेशान्तरे ।

निवेदितन्तु यद्देवे तद्दद्याद् ब्रह्मचारिणे । इति ।

तथा महाभारते ।

पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ।
प्रापणं भगवद्भुक्तं भुञ्जते चाग्रभोजनम् ॥

इति, तथा च भगवान् शौनकः नैवेद्यं स्वयमश्नीयात् इति, ।
इत्यादिस्मृतिशतसिद्धशुद्धि विष्णोर्नैवेद्यं भवभयभेदि
यो विनिन्देत् । नास्तिक्यात्
स्मृतिवचनान्युपेक्षमाणस्तज्जिह्वाविशसनमेव युक्तमत्र ।

ननु प्राणाग्निहोत्रस्य नैवेद्यं साधनं कथम् ।
निरिष्टकं न शिष्टानामिष्टं होमादिसाधनम् ॥
न च द्रव्यान्तराक्षेपो होमायेत्वकल्पते ।
रागतः प्राप्तमेवान्नं यतस्तेनोपजीव्यते ॥
नापि भुक्त्यन्तराक्षेपो नैवेद्यायोपपाद्यते ।
सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ॥
नान्तरा भोजनं कुर्यादिति तत्प्रतिषेधनात् ।
नैष दोषो यतः प्राणप्रभृतिर्देवतागणः ॥
गुणभूतः श्रुतो विष्णोर्विष्णुपारिषदेशवत् ।
यथैव हि भगवन्निवेदितमपि पुष्पौदनादिविष्वक्सेनाय
दीयमानं नानौचित्त्यमावहति ।

यथा वा होतुरुच्छिष्ट एव सोमरसोऽध्वरे ।
अध्वर्य्वादेर्विशुद्ध्यै स्यादेवमत्र भविष्यति ॥

अपि च ।

भोज्याभोज्यव्यवस्थायाः शास्त्रमेव निबन्धनम् ।
तच्चेद्भोज्यमिदं ब्रूते किं वयं विदधीमहि ॥
यथाऽनुष्ठानतन्त्रत्वं नित्यकाम्याग्निहोत्रयोः ।
एवं प्राणाग्निहोत्रेऽपि नैवेद्याशनतन्त्रता ॥

यदप्युक्तं गर्भाधानादिदाहान्तसंस्कारान्तसेवनाद्
भागवतानामब्रह्मण्यमिति तत्राप्यज्ञानमेवापराध्यति, न
पुनरायुष्मतो दोषः, यदेते वंशपरम्परया
वाजसनेयशाखामधीयानाः कात्यायनादिगृह्योक्तमार्गेण
गर्भाधानादिसंस्कारान् कुर्वते ।

ये पुनः सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेन
एकायनश्रुतिविहितानेव चत्त्वारिंशत् संस्कारान् कुर्वते तेऽपि
स्वशाखागृह्योक्तमर्थं यथावदनुति (यद्यपि
अनूपसृष्टात्तिष्ठतेर्नात्मनेपदं प्राप्नोतीति अनुतिष्ठन्त इत्येव
स्यात्तथापि अनुष्ठानशीला अनुष्ठानपरायणा इत्यर्थस्य
प्रतिपिपादथियितत्वेन ताच्छील्यवयोवचनशक्तिषु चानश् इति
पाणिनीयेन चानश्प्रत्ययो न तु शानच्प्रत्यय इत्यवधारयन्तु
निपुणाः ।)ष्ठमानाः न शाखान्तरीयकर्माननुष्ठानाद्
ब्राह्मण्यात् प्रच्यवन्ते, अन्येषामपि परशाखाविहितकर्मान-
नुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात् सर्वत्र हि जाति – चरण –
गोत्राधिकारादिव्यवस्थिता एव समाचारा उपलभ्यन्ते । यद्यपि
सर्वशाखाप्रत्ययमेकं कर्म तथाऽपि न परस्परविलक्षणाधि-
कारिसंबद्धा धर्माः क्वचित्समुच्चीयन्ते, विलक्षणाश्च
त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिक
अरिभ्यो द्विजेभ्यस्त्रय्यन्तेकायनश्रुतिविहितविज्ञानाभिगमनोपादा-
नेज्याप्रभृतिभगवत्प्राप्त्येकोपायककर्माधिकारिणोमुमुक्षवो
ब्राह्मणा इतिनोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठान-
मब्राह्मण्यमापादयति, यथा चैकायनशाखाया
अपौरुषेयत्वं तथा काश्मीरा (काश्मीरागमपदेन किं
विवक्षितमिति न विशिष्य जानीमः काश्मीरागमप्रामाण्य-
निरूपणपरोग्रन्थोऽपि चास्मदृष्टेरगोचर इति न किंचिदीश्महे
वक्तुम् । यत्नेन तु तत्सर्वमासास्य समये प्रकाशयिष्यते
।)गमप्रामाण्ये प्रपञ्चितामिति ने प्रस्तूयते । प्रकृ(एतेनैति
श्रीसंप्रदाये सर्ववेदरहस्यार्थानुयायिनि
केनाप्यज्ञाततसुकृतेन समुत्पद्यापि शिष्यसंजिवृक्षया वा,
शिष्यान् व्यामोह्यार्थलिप्सया वा, शास्त्रतत्त्वार्थानभिज्ञानेन
वा, दुरभिमानगरिम्णा वा, लोकधन्धनार्थं वा,
पूर्वाचार्यवचस्स्वश्रद्धया वा,
तदीयचरमतात्पर्यज्ञानाशक्ततया वा, कलिकल्मषकलुषतया वा,
स्वीयदुरदृष्टाकृष्टतया वा,
वादिनिगूढातिप्रौढभावार्थानभिज्ञतया वा लिके
स्वप्रौढिमख्यापनाय वादिनी मुधैव संनिनत्सया वा, अथवा
संभूयैतैः सर्वर्हेतुभिरेव ओतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः
स्मृत इति भगवदुक्तरीत्या ब्रह्मासाधारण – तदादिपदघटिते
परब्रह्मासाधारण – श्रीरामायणारम्भणरूपे गायत्रीमन्त्रे
सर्ववाद्यविप्रतिपन्नपरदेवताप्रसादके देवतान्तरार्थकत्वं
बलादध्यारोप्य साधारणमन्त्रताप्रसाधनेन तस्य
क्षुद्रदेवाराधनपरत्वं वा द्विजानामनावश्यकत्वख्यापनं
वा क्षुद्रमन्त्रसाम्यसंभावनं वा कुर्वन्तः परास्ताः ।
प्रकृतानां भागवतानां तदत्यागबोधनेन त्यजतां च
व्रात्यताबोधनेन पूर्वाचार्याणां गायत्रीमन्त्रे
द्विजत्वप्रसाधकतायाः स्पष्टमनुमतत्वेन तन्नित्यत्वे
विवदमानानामाचार्यार्थवैमुख्यस्य बालेनापि सुज्ञानत्वात् ।
यदपि क्वचित् स्मृतिषु गायत्र्या रविदेवताकत्वं सवितृदेवताकत्वं
वा श्रूयते इति न तस्या भगवन्मन्त्रत्वमिति समुत्थानं तत्तु
रविःः सुलोचनः सूर्यः सविता रविलोचनः इति
श्लोकस्थभगवन्नामानभिज्ञाननिबन्धनमेव । यत्र
ब्रह्मासाधारणलिङ्गदर्शनेन
भौतिकाकाशादिवाचकाकाशादिपदानामाकाशस्तल्लिङ्गादिति
परब्रह्मोपस्थाकत्वमास्तिषताचार्याः किमु तत्र
भगवन्नामगणान्तःपातिनो
रविसवितृपदयोर्भगवद्वाचकत्वविप्रतिपत्तिसमुत्थानशङ्काऽपि
विदुषाम् । न च यानि नामानि गौणानि विख्यातानि महात्मनः ।
इत्यादिना सहस्रनामाचार्य एव गौणनामतामवोचदिति न
तयोर्भगवद्रढत्वं किन्तु रवि – सवितृपदयोः कोशादिना दिवाकर
एव रूढिरिति कथं भगवदसाधारण्यसंभावनापीति वाच्यम् ।
न ह्यत्र गौणानीत्युक्त्या गुणवृत्त्या
भगवदभिनिर्देशकत्वमभिधित्सितं किन्तु अवयवशक्त्या
भगवदभिधायकत्वेन डित्थकपित्थादिशब्दानामि
भगवन्नामगणान्तः पातिशब्दानां न यदृच्छाशब्दत्वं,
किन्तु लोकवेदयोस्तेषां शब्दानां तदर्थे
शक्तिभ्रमविधुरैर्लक्षणाग्ररहितैश्च ऋषिभिर्भूशं परस्मिन्
ब्रह्मणि वासुदेवेऽभिहितत्वात्तद्वाचका एव ते शब्दा इत्ययमर्थः ।
अत एव तु प्रयोगभूयस्त्वाभिधित्सया विख्यातानी त्युक्तम् ।
परिगीतानीत्यत्र परिपदमपि सहस्रनाम्नां रूढत्वमुपोद्वलयति ।
किंच
सर्वधीप्रेरयितृत्वलक्षणान्तर्यामिकृत्यालिङ्गोपलम्भसामर्थ्येन
अपि तस्या ब्रह्मासाधारण्यसिद्धिः । किं च प्रिय एव हि सर्वथा
वरणीयो भवति नाप्रिय इति वरणीयत्वलिङ्गलिङ्गितत्वेनापि
निरतिशयप्रियतमत्वेन ब्रह्मासाधारण्यसिद्धिरिति प्रव्यक्तम् ।
ततश्चर्षीणां लक्षणाग्रहाजन्यभूयःप्रयोगयोगेन नाम्नां
रूढत्वसिद्ध्या सावित्रादिदेवताकत्वं
परब्रह्मासाधारणदेवताकत्वसाधकमिति सुपुष्कलमवशिष्टं
चास्मच्छिष्यैः सुनिरूपितमन्यत्रेति
कृतमनभिज्ञनिग्रहसंनहनेन
वैदिकमार्गनिष्कण्ठकीकरणप्रवृत्तानां सुदूरदृशाम्
॥)तानां तु भागवतानां सावित्र्यनुवचनादित्रयीधर्मबन्धस्य
स्फुटतरमुपलब्धेर्न तत्त्यागनिमित्तव्रात्यत्वादिसंदेहं सहते ॥

तत्तत्कल्पितयुक्तिभिस्शकलशः कृत्वा तदीअं मतं ।
यच्छिष्यैरुदमर्दि सात्वतमतस्पर्द्धावतामुद्धतिः ॥
यच्चेतत्सतं मुकुन्दचरणद्वन्द्वास्पदं वर्तते ।
जीयान्नाथमुनिस्स्वयोगमहिमप्रत्यक्षतत्त्वत्रयः ॥
आकल्पं विलसन्तु सात्वतमतप्रस्पर्द्धिदुष्पद्धति-
व्यामुग्धोद्धतदुर्विदग्धपरिषद्वैदग्ध्यविध्वंसिनः ।
श्रीमन्नाथमुनीन्द्रवर्द्धितधियोनिर्धूतविश्वाशिवाः
सन्तस्सन्ततगद्यपद्यपदवीहृद्यानवद्योक्तयः ।
इति श्री६यामुनमुनिविरचितमागमप्रामाण्यम् ॥

"https://sa.wikisource.org/w/index.php?title=आगमप्रामाण्यम्&oldid=224293" इत्यस्माद् प्रतिप्राप्तम्