वर्गः:आगमः

विकिस्रोतः तः


The Shaiva Agamas are found in four main schools: Kapala, Kalamukha, Pashupata and Shaiva, and number 28 in total as follows:

कामिकं योगजं चिन्त्यंकारणन्त्वजितन्तथा। दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेदकम् विजयञ्चैव निश्वासं स्वायम्भुवमथानलम् वीरं च रौरवञ्चैव मकुटं विमलन्तथा चन्द्रज्ञानञ्च बिम्बं च प्रोद्गीतं ललितन्तथा सिद्धं सन्तानशर्वोक्तं पारमेश्वरमेव च किरणं वातुलन्त्वेतास्त्वष्टाविंशतिसंख्यकाः

Kamikam Yogajam Chintyam Karanam Ajitham Deeptham Sukskmam Sahasram Ashuman Suprabedham Vijayam Nishwasam Swayambhuvam Analam Veeram Rouravam Makutam Vimalam Chandragnanam Bimbam Prodgeetham Lalitham Sidham Santhanam Sarvoktham Parameshwaram Kiranam Vathulam

उपवर्गाः

४ इत्येषु वर्गेऽस्मिन् ४ उपवर्गाः आहत्य ४ सन्ति

"आगमः" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि

वर्गेऽस्मिन् अधो लिखितं१० पृष्ठानि आहत्य १० पृष्ठानि विद्यन्ते

"https://sa.wikisource.org/w/index.php?title=वर्गः:आगमः&oldid=170534" इत्यस्माद् प्रतिप्राप्तम्