अष्टाङ्गहृदयम्

विकिस्रोतः तः
अष्टाङ्गहृदयम्
[[लेखकः :|]]


प्राचीनभारतस्य वैद्यकीयशिक्षणे महत्त्वभूतं पात्रं वहति अनुवैद्यशास्त्रं गर्भस्थशिशुशास्त्रं च । एतेषां शास्त्राणां मूलाचार्या: सन्ति कश्यप:, वसिष्ठ:, अत्रि:, भृगुश्च । एतेषां शिक्षणनीते: सङ्ग्रह: कृत: वर्तते षष्ठे शतके वाग्भटेन ‘अष्टाङ्गसङ्ग्रह’ग्रन्थे । एतस्य ग्रन्थस्य सुपरिष्कृता अवृत्ति: सप्तमे शतके द्वितीयवाग्भटेन कृत: दृश्यते । एतस्य ग्रन्थस्य नाम अस्ति ‘अष्टाङ्गहृदयम्’ इति ।

"https://sa.wikisource.org/w/index.php?title=अष्टाङ्गहृदयम्&oldid=87369" इत्यस्माद् प्रतिप्राप्तम्