अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ अर्थशास्त्रम्
अध्यायः २०
कौटिलीय:
अध्यायः २१ →

 मान-अध्यक्ष्यो देश-काल-मानं विद्यात् ।। ०२.२०.०१ ।।

 अष्टौ परम-अणवो रथ-चक्र-विप्रुट् ।। ०२.२०.०२ ।।

 ता अष्टौ लिक्षा ।। ०२.२०.०३ ।।

 ता अष्तौ यूका ।। ०२.२०.०४ ।।

 ता अष्टौ यव-मध्यः ।। ०२.२०.०५ ।।

 अष्टौ यव-मध्या अङ्गुलं ।। ०२.२०.०६ ।।

 मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य-प्रकर्षो वाअङ्गुलं ।। ०२.२०.०७ ।।

 चतुर्-अङ्गुलो धनुर्-ग्रहः ।। ०२.२०.०८ ।।

 अष्ट-अङ्गुला धनुर्-मुष्टिः ।। ०२.२०.०९ ।।

 द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषं च ।। ०२.२०.१० ।।

 चतुर्-दश-अङ्गुलं शमः शलः परीरयः पदं च ।। ०२.२०.११ ।।

 द्वि-वितस्तिररत्निः प्राजापत्यो हस्तः ।। ०२.२०.१२ ।।

 सधनुर्-ग्रहः पौतव-विवीत-मानं ।। ०२.२०.१३ ।।

 सधनुर्-मुष्टिः कुष्कुः कंसो वा ।। ०२.२०.१४ ।।

 द्वि-चत्वारिंशद्-अङ्गुलस्तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानं ।। ०२.२०.१५ ।।

 चतुष्-पञ्चाशद्-अङ्गुलः कूप्य-वन-हस्तः ।। ०२.२०.१६ ।।

 चतुर्-अशीत्य्-अङ्गुलो व्यामो रज्जु-मानं खात-पौरुषं च ।। ०२.२०.१७ ।।

 चतुर्-अरत्निर्दण्डो धनुर्-नालिका पौरुषं च गार्हपत्यं ।। ०२.२०.१८ ।।

 अष्ट-शत-अङ्गुलं धनुः पथि-प्राकार-मानं पौरुषं चाग्नि-चित्यानां ।। ०२.२०.१९ ।।

 षट्-कंसो दण्डो ब्रह्म-देय-आतिथ्य-मानं ।। ०२.२०.२० ।।

 दश-दण्डो रज्जुः ।। ०२.२०.२१ ।।

 द्वि-रज्जुकः परिदेशः ।। ०२.२०.२२ ।।

 त्रि-रज्जुकं निवर्तनं एकतः ।। ०२.२०.२३ ।।

 द्वि-दण्ड-अधिको बाहुः ।। ०२.२०.२४ ।।

 द्वि-धनुः-सहस्रं गो-रुतं ।। ०२.२०.२५ ।।

 चतुर्-गो-रुतं योजनं ।। ०२.२०.२६ ।।

 इति देश-मानं ।। ०२.२०.२७ ।।

 काल-मानं अत ऊर्ध्वं ।। ०२.२०.२८ ।।

 तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः ।। ०२.२०.२९ ।।

 द्वौ तुटौ लवः ।। ०२.२०.३० ।।

 द्वौ लवौ निमेषः ।। ०२.२०.३१ ।।

 पञ्च-निमेषाः काष्ठाः ।। ०२.२०.३२ ।।

 त्रिंशत्-काष्ठाः कलाः ।। ०२.२०.३३ ।।

 चत्वारिंशत्-कलाः नालिका ।। ०२.२०.३४ ।।

 सुवर्ण-माषकाश्चत्वारश्चतुर्-अङ्गुल-आयामाः कुम्भच्-छिद्रं आढकं अम्भसो वा नालिका ।। ०२.२०.३५ ।।

 द्वि-नालिको मुहूर्तः ।। ०२.२०.३६ ।।

 पञ्च-दश-मुहूर्तो दिवसो रात्रिश्च चैत्रे चऽश्वयुजे च मासि भवतः ।। ०२.२०.३७ ।।

 ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्-मासं वर्धते ह्रसते चैति ।। ०२.२०.३८ ।।

 छायायां अष्ट-पौरुष्यां अष्टादश-भागश्छेदः । षट्-पौरुष्यां चतुर्-दश-भागः । त्रि-पौरुष्यां अष्ट-भागः । द्वि-पौरुष्यां षड्-भागः । पौरुष्यां चतुर्-भागः । अष्ट-अङ्गुलायां त्रयो दश-भागाः । चतुर्-अङ्गुलायां त्रयोअष्ट-भागाः । अच्छायो मध्य-अह्न इति ।। ०२.२०.३९ ।।

 परावृत्ते दिवसे शेषं एवं विद्यात् ।। ०२.२०.४० ।।

 आषाढे मासि नष्टच्-छायो मध्य-अह्नो भवति ।। ०२.२०.४१ ।।

 अतः परं श्रावण-आदीनां षण्-मासानां द्व्य्-अङ्गुल-उत्तरा माघ-आदीनां द्व्य्-अङ्गुल-अवरा छाया इति ।। ०२.२०.४२ ।।

 पञ्चदश-अहो-रात्राः पक्षः ।। ०२.२०.४३ ।।

 सोम-आप्यायनः शुक्लः ।। ०२.२०.४४ ।।

 सोम-अवच्छेदनो बहुलः ।। ०२.२०.४५ ।।

 द्वि-पक्षो मासः ।। ०२.२०.४६ ।।

 त्रिंशद्-अहो-रात्रः कर्म-मासः ।। ०२.२०.४७ ।।

 सार्धः सौरः ।। ०२.२०.४८ ।।

 अर्ध-न्यूनश्चान्द्र-मासः ।। ०२.२०.४९ ।।

 सप्त-विंशतिर्नाक्षत्र-मासः ।। ०२.२०.५० ।।

 द्वात्रिंशद्बल-मासः ।। ०२.२०.५१ ।।

 पञ्चत्रिंशदश्व-वाहायाः ।। ०२.२०.५२ ।।

 चत्वारिंशद्द्-हस्ति-वाहायाः ।। ०२.२०.५३ ।।

 द्वौ मासावृतुः ।। ०२.२०.५४ ।।

 श्रावणः प्रौष्ठपदश्च वर्षाः ।। ०२.२०.५५ ।।

 आश्वयुजः कार्त्तिकश्च शरत् ।। ०२.२०.५६ ।।

 मार्ग-शीर्षः पौषश्च हेमन्तः ।। ०२.२०.५७ ।।

 माघः फाल्गुनश्च शिशिरः ।। ०२.२०.५८ ।।

 चैत्रो वैशाखश्च वसन्तः ।। ०२.२०.५९ ।।

 ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ।। ०२.२०.६० ।।

 शिशिर-आद्युत्तर-अयणं ।। ०२.२०.६१ ।।

 वर्ष-आदि दक्षिण-अयनं ।। ०२.२०.६२ ।।

 द्व्य्-अयनः संवत्सरः ।। ०२.२०.६३ ।।

 पञ्च-संवत्सरो युगं इति ।। ०२.२०.६४ ।।

 दिवसस्य हरत्यर्कः षष्टि-भागं ऋतौ ततः । ।। ०२.२०.६५अ ब ।।

 करोत्येकं अहश्-छेदं तथाएवएकं च चन्द्रमाः ।। ०२.२०.६५च्द् ।।

 एवं अर्ध-तृतीयानां अब्दानां अधिमासकं । ।। ०२.२०.६६अ ब ।।

 ग्रीष्मे जनयतः पूर्वं पञ्च-अब्द-अन्ते च पश्चिमं ।। ०२.२०.६६च्द् ।।