अर्थशास्त्रम्/अधिकरणम् १/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:
अध्यायः ६ →

 तस्माद्दण्ड-मूलास्तिस्रो विद्याः ।। ०१.५.०१ ।।

 विनय-मूलो दण्डः प्राणभृतां योग-क्षेम-आवहः ।। ०१.५.०२ ।।

 कृतकः स्वाभाविकश्च विनयः ।। ०१.५.०३ ।।

 क्रिया हि द्रव्यं विनयति नाद्रव्यं ।। ०१.५.०४ ।।

 शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिविष्ट-बुद्धिं विद्या विनयति नैतरं ।। ०१.५.०५ ।।

 विद्यानां तु यथास्वं आचार्य-प्रामाण्याद्विनयो नियमश्च ।। ०१.५.०६ ।।

 वृत्त-चौल-कर्मा लिपिं संख्यानं चौपयुञ्जीत ।। ०१.५.०७ ।।

 वृत्त-उपनयनस्त्रयीं आन्वीक्षिकीं च शिष्टेभ्यो वार्त्तां अध्यक्षेभ्यो दण्ड-नीतिं वक्तृ-प्रयोक्तृभ्यः ।। ०१.५.०८ ।।

 ब्रह्मचर्यं च षोडशाद्वर्षात् ।। ०१.५.०९ ।।

 अतो गो-दानं दार-कर्म चास्य ।। ०१.५.१० ।।

 नित्यश्च विद्या-वृद्ध-सम्योगो विनय-वृद्ध्य्-अर्थम्, तन्-मूलत्वाद्विनयस्य ।। ०१.५.११ ।।

 पूर्वं अहर्-भागं हस्त्य्-अश्व-रथ-प्रहरण-विद्यासु विनयं गच्छेत् ।। ०१.५.१२ ।।

 पश्चिमं इतिहास-श्रवणे ।। ०१.५.१३ ।।

 पुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चैतिइतिहासः ।। ०१.५.१४ ।।

 शेषं अहोरात्र-भागं अपूर्व-ग्रहणं गृहीत-परिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्य-श्रवणं च ।। ०१.५.१५ ।।

 श्रुताद्द्हि प्रज्ञाउपजायते प्रज्ञाया योगो योगादात्मवत्ताइति विद्यानां सामर्थ्यं ।। ०१.५.१६ ।।

 विद्या-विनीतो राजा हि प्रजानां विनये रतः ।। ०१.५.१७अ ब ।।

 अनन्यां पृथिवीं भुङ्क्ते सर्व-भूत-हिते रतः ।। ०१.५.१७च्द् ।।