अभिधर्मकोशकारिका/अष्टमं कोशस्थानम्

विकिस्रोतः तः
← सप्तमं कोशस्थानम् अभिधर्मकोशकारिका
अष्टमं कोशस्थानम्
वसुबन्धु

ओं नमो बुद्धाय ॥

द्विधा ध्यानानि चत्वारि प्रोक्तास्तदुपपत्तयः ।
समापत्तिः शुभैकाग्य्रं पञ्चस्कन्धास्तु सानुगम् ॥ ८.१ ॥
विचारप्रीतिसुखवत्पूर्वपूर्वाङ्गवर्जितम् ।
तथारूप्याः चतुस्कन्धाः अधोभूमिविवेकजाः ॥ ८.२ ॥
विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः ।
नारूप्ये रूपसद्भावः रूपोत्पत्तिस्तु चित्ततः ॥ ८.३ ॥
आकाशानन्त्यविज्ञाननत्याकिंचन्यसंज्ञकाः ।
तथाप्रयोगात्मान्द्यात्तु नसंज्ञानाप्यसंज्ञकः ॥ ८.४ ॥
इति मौलं समापत्तिद्रव्यमष्टविधं त्रिधा ।
सप्त आस्वादनवच्छुद्धानास्रवाणि अष्टमं द्विधा ॥ ८.५ ॥
आस्वादनासंप्रयुक्तं सतृष्णं लौकिकं शुभम् ।
शुद्धकं तत्तदास्वाद्यं लोकत्तरमनास्रवम् ॥ ८.६ ॥
पञ्चाद्ये तर्कचारौ च प्रीतिसौख्यसमाधयः ।
प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम् ॥ ८.७ ॥
तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः ।
चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८.८ ॥
द्रव्यतो दश चैकं च प्रस्रब्धि सुखमाद्ययोः ।
श्रद्धा प्रसादः प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ८.९ ॥
क्लिष्टेष्व सत्प्रीतिसुखं प्रसादः संप्रधीः स्मृतिः ।
उपेक्षास्मृतिशुद्धिश्च केचित्प्रस्रब्ध्युपेक्षणे ॥ ८.१० ॥
अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् ।
वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ८.११ ॥
सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते ।
सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ ८.१२ ॥
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तमक्लिष्टाव्याकृतं च तत् ॥ ८.१३ ॥
अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः ।
अनास्रवं तु वैराग्यात्क्लिष्टं हान्युपपत्तितः ॥ ८.१४ ॥
तृतीयाद्यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् ।
उत्पद्यते तथा शुद्धात्क्लिटं चापि स्वभूमिकम् ॥ ८.१५ ॥
क्लिष्टात्स्वं शुद्दकं क्लिष्टमेवं चाधरशुद्धकम् ।
च्युतौ तु शुद्धकात्क्लिष्टं सर्वं क्लिष्टात्तु नोत्तरम् ॥ ८.१६ ॥
चतुर्धा शुद्धकं हानभागीयादि यथाक्रमम् ।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ ८.१७ ॥
द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् ।
गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टै कलङ्घिताः ॥ ८.१८ ॥
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा ।
स्वाधोभूम्याश्रया एव ध्यानारूप्याः वृथाधरम् ॥ ८.१९ ॥
आर्याकिंचन्यसांमुख्यात्भवाग्रे त्वास्रवक्षयः ।
सतृष्णाः स्वभवालम्बाः ध्यानं सद्विषयं शुभम् ॥ ८.२० ॥
न मौलाः कुशलारूप्याः सास्रवाधरगोचराः ।
अनास्रवेण हीयन्ते क्लेशाः सामन्तकेन च ॥ ८.२१ ॥
अष्टौ सामन्तकान्येषां शुद्धादुःखासुखानि हि ।
आर्य चाद्यं त्रिधा केचिततर्क ध्यानमन्तरम् ॥ ८.२२ ॥
त्रिधा अदुःखासुखंतच्च महाब्रह्मफलं च तत् ।
सवितर्कविचारोऽधःसमाधिः परतोऽद्वयः ॥ ८.२३ ॥
आनिमित्तः समाकारैः शून्यतानात्मशून्यतः ।
प्रवर्तते अप्रणिहितः सत्याकारैरतः परैः ॥ ८.२४ ॥
शुद्धामलाः निर्मलास्तु ते विमोक्षमुखत्रयम् ।
शून्यताशुन्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ ८.२५ ॥
आलम्बेते अशैक्षं द्वौ शून्यतश्चाप्यनित्यतः ।
आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् ॥ ८.२६ ॥
सास्रवाः नृषु अकोप्यस्य सप्तसामन्तवर्जिताः ।
समाधिभावना ध्यानं सुभमाद्यं सुखाय हि ॥ ८.२७ ॥
दर्शनायाक्ष्यभिज्ञेष्टा धीभेदाय प्रयोगजाः ।
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना ॥ ८.२८ ॥
अप्रमाणानि चत्वारि व्यापादादिविपक्षतः ।
मैत्र्यद्वेषः अपि करुणा मुदिता सुमनस्कता ॥ ८.२९ ॥
उपेक्षालोभः आकारः सुखिता दुःखिता वत ।
मोदन्तामिति सत्त्वाच्च कामसत्त्वास्तु गोचरः ॥ ८.३० ॥
ध्यानयोर्मुदिता अन्यानि षट्सु केचित्तु पञ्चसु ।
न तैः प्रहाणं नृष्वेव जन्यन्ते त्र्यन्वितो ध्रुवम् ॥ ८.३१ ॥
अष्टौ विमोक्षाः प्रथमावशुभा ध्यानयोर्द्वयोः ।
तृतीयोऽन्त्ये स चालोभः शुभारूप्याः समाहिताः ॥ ८.३२ ॥
निरोधस्तु समापत्तिः सूक्ष्मसूक्ष्मादनन्तरम् ।
स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः ॥ ८.३३ ॥
कामाप्तदृश्यविषयाः प्रथमाः ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ८.३४ ॥
अभिभ्वायतनान्यष्टौ द्वयमाद्यविमोक्षवत् ।
द्वे द्वितीयवतन्यानि पुनः शुभविमोक्षवत् ॥ ८.३५ ॥
दश कृत्स्नानि अलोभाष्टौ ध्यानेऽन्त्ये गोचरः पुनः ।
कामाः द्वे शुद्धाकारूप्ये स्वचतुःस्कन्धगोचरे ॥ ८.३६ ॥
निरोध उक्तः वैराग्यप्रयोगाप्तं तु शेषितम् ।
त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ८.३७ ॥
हेतुकर्मबालाद्धात्वोरारुप्योत्पादनं द्वयोः ।
ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ८.३८ ॥
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः ।
धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ८.३९ ॥
काश्मीरवैभाषिकनीतिसिद्धः प्रायो मयायं कथितोऽभिधर्मः ।
यद्दुर्गुहीतं तदिहास्मदागः सद्धर्मनीतौ मुनयः प्रमाणम् ॥ ८.४० ॥
निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा ।
अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् ॥ ८.४१ ॥
गतेऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधूर्धरेषु च ।
जगत्यनाथे गणघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते ॥ ८.४२ ॥
इति कण्ठगतप्राणं विदित्वा शासनं मुनेः ।
बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ८.४३ ॥

अभिधर्मकोशे समापत्तिनिर्देशो नामाष्टमकोशस्थानमिति ॥ �