अभिज्ञानशाकुन्तलम् (सटीका)/प्रथमोऽङ्कः

विकिस्रोतः तः
← उपोद्घातः अभिज्ञानशाकुन्तलम् (सटीका)
प्रथमोऽङ्कः
कालिदासः
द्वितीयोऽङ्कः →

श्रीः ।

अभिज्ञानशाकुन्तलनाटकम् ।

टीकाद्वयोपेतम् ।

प्रस्तावना ।

या सृष्टिः स्रष्टुराद्या वहतेि विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्त: श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टभिरीशः ॥ १ ॥


यत्त्रेधाजनि दशधा द्विधागतं यद्यज्जातं दशविधमेति षोडशत्वम् ।
यद्गीतं सममहदादिकस्य चाद्यं तेजस्तज्जयति हिमोष्णरूपमग्र्यम्॥१॥

उद्दिश्यामरनिम्नगां गतवतोः श्रुत्वा कलिं शैशवे
यः साक्षात्करवाणि तामिति जटाजूटोपकण्ठं गतः ।
पीत्वा पुष्कलपुष्करेण न किमप्यत्रेति विस्मापयन्
पित्रोर्विग्रहवग्रहं विहितवान्पायाद्गजास्य: स व: ॥ २ ॥


लक्ष्मीं वः सुतरां तनोतु मधुकृल्लक्ष्मीमुखांभोरुहो ।
भक्ताभीष्टवरप्रदाननिपुणः श्रीवेंकटेशो विभुः ।
लीलापंकजमध्यगं मधुकरं संबदुमंके स्थिता ।
नेत्रं श्रीः पिदधति यस्य कुतुकात्सव्येतरं पाणिना ॥ १ ॥
वैखानसान्वयपयोधिमृगांकमूर्तिः ।
श्रीकैशिको विजयते स हि तिंमयाख्य:
श्रीवेंकटेशचरणाम्बुजनित्यपूजा
पूताकृतिर्गुणनिधिर्महितो मनीषी ॥ २ ॥


नाट्यवेदाब्धिमालोड्य ताण्डवं यो विनिर्ममौ ॥
स्वात्मनाभिनयन्तं तं प्रणमामि महानटम् ॥ ३ ॥
या लास्यसंप्रयोगेण शिवाराधनतत्परा ।
भश्तां भतये भूयात्सा सदा सर्वमङ्गला ॥ ४ ॥
वाचिकाद्यभिनयोपमनाट्याचार्यमत्र भरतं मुनिमीडे ॥
लास्यताण्डवनियोजनलीलाशयेन परितोषितभगम् ॥ ५ ॥

 अथ नाटदौ पूर्वरङ्गाङ्गभूतामाशीरूपां चतुरस्रतालानुसारिणीमष्टपदां सूत्रधारो नान्दीं पठति- या सृष्टिरिति । या तनुः स्रष्टुर्ब्रह्मण आद्या सृष्टिः जलमित्यर्थः । ‘अत एव ससर्जादौ तासु वीर्यमवासृजत् ' इति स्मरणात् । सर्वादौ सर्गात्सर्गोत्पत्तिहेतुत्वाच्चातिशयो ध्वन्यते । या च विधिर्विधानं श्रुतिस्मृत्युक्तं तेन हुतं दत्तं हविर्हवनीयद्रव्यजातं वहत्यादत्ते । वह्निरित्यर्थः । वहतिनाधाराधेयसंबन्धेनादानं लक्ष्यते । फलपर्यन्तताप्रापणं च


तस्य पुत्रोऽस्ति विद्यानां स्वयंवरपतिः कविः ।
व्याख्य ता नाटकादीनां श्रीनिवास इति श्रुतः ॥ ३ ॥
यं श्रीनिवासमखिलागमसारसिंधुकुंभोद्भवं बुधजनाः परिकीर्तयंति ॥
सोऽहं विचार्य भरतादिमुनिप्रणीतं ।
शाखं कवींद्ररचितानि च नाटकानि ॥ ४ ॥
न्यायं फणींद्रफणितिं कपिलस्य तन्त्रं ।
काणादतंत्रमथ जैमिनिना कृतं च ॥
टीकां करोमि विदुषां परितोषणाय ।
शाकुन्तलस्य वृषशैलपतेः प्रसादात् ॥ ५ ॥
व्याख्यायते मया किंचिन्नूतनं नात्र कुत्रचित् ॥
पूर्वसूरिभिरुक्तेषु सारानुदृत्य रच्यते ॥ ६ ॥

 इह खलु सकलकविकुलतिलकः प्रसिद्धस्तत्रभवान् कालिदासनामा महाकविर्नाटकांतं कवित्वमिति धिया नाटकरूपप्रबन्धं निर्मित्सुश्चिकीर्षितस्य ग्रन्थस्याविघ्नेन परिसमाप्तिमभिलषन् " आशीर्नमस्किया वस्तुनिर्देशो वाऽपि तन्मुखम् ॥" इत्यालंकारिकशासनमप्यनुसरन् प्रकृतप्रबन्धप्रत्यूहपरिपंथिनीं पूर्वरंगस्य प्रधानाङ्गभूतां नान्दीरूपमाशिषं प्रयुंक्ते । या सृष्टिरित्यादिना । ताभिः प्रत्यक्षादिभिरष्टाभिस्तनुभिः प्रपन्नर ईशो वः अवत्विति योजना । कीदृशुस्तनव इत्यत आह-येति । या तनुः स्रष्टुर्ब्रह्मणः आदौ भवा व्यज्यते । अविधिहुतं भस्मीभवतेि । अत एव विधिहुतमित्युक्तिः । अन्यथा हवनीयस्यैतदव्यभिचारार्थेणौनुरूप्यं स्यात् । एतेनातिशयो ध्वनितः । अथ च वह्निरित्यौणादिके निप्रत्यये सिद्धम् । तदपि सूचितम् । या च होत्री यजमानरूपा । जुहोतीतेि होत्रीतीन्द्रादीनामपि तर्पकत्वादतिशयो व्यज्यते । अत एव नात्मादिपदप्रयोगः | ये च द्वे कालं रात्रिंदिवरूपं विधत्तः कुरुतः। विपूर्वो वाञ् करणार्थे वर्तेते । चन्द्रार्कावित्यर्थः । नित्यस्यापि कालस्यैतौ कारणत्वेनोक्ताविति स एव | या च श्रुतिः श्रवणेन्द्रियं तस्य विषयो गोचरो गुणः शब्दाख्यौ यस्याः सा । श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि ' इतेि विश्वः । विश्वं जगद्व्याप्य स्थिता तेनाकाशः । अत्रापि अगद्धापकास्थित्या स व्यज्यते । अत एव श्रुतिविषयगुणेत्येतावन्मात्रं नो त्तम् । तावत्युच्यमाने प्रक्रान्तातिशयव्यङ्गयभङ्गः स्यात् । किं च ‘ शब्दैकगुण आकश शब्दस्पर्शगुणो मरुत् ' इत्यादिना सांख्यमते मरूदादीनामपि शब्दगुणत्वस्योक्तेर्विवक्षितार्थ (र्था) लाभश्च । पारिशेप्यात्तल्लाभ इति चेत् । आदिवाक्येन तल्लाभोऽन्तेन वेति संदेहस्य दुर्निरासत्त्वात्सूक्तं विश्वमित्यादि । अत एव


आद्या । सर्जनं सृष्टिः । अनेन जलमयी तनुरुक्ता अप एव व्यसर्जादौ तासु वीर्यमपासृजत् इत्युक्तवान्। एवं गुणद्वारा गुणिप्रत्यायने सति गुणेिनां भूभः प्रमत व्यंग्यप्राधान्यादस्योत्तमकाव्यता प्रकाश्यते । तदुक्तं काव्यप्रकाशे * "इदमुत्तममतिशयिनि व्यंगे वाच्याददध्वांनर्वुचैः कश्चन: * <ते । इक्षुखंडस्थानीयं द्द कre; कभएकं तत्र रस निध्यंदस्थानीयं व्यङ्गयम् प्रांपैप्रायं यच्छम्। स्त्र गुणेन कविनया भि व्यङ्ग्य स्य चमत्कारार्थणप्रावाण्यं कदर्थे तर तमु समम् । यदाह - प्रम् तृषभाभ्यां व्यङ्गथस्योतममध्यमे । काछरे निर्धभ्यङ्गथभिन्युदिते उभे “ क्षत । यस्मिन् काव्ये वाच्यार्थात् Hषधीय प्राधा यं तथ्यमुसमं घने च अग्रपदि श्यते । यत्र व्यङ्गथार्थो वाच्यादेरुपसर्जनी भवातेि तन्मध्यमं अभ्यङ्ग्य- मिति चोच्यते । यत्र पुनव्यंङ्गथ ६स्फुटत्वं चित्रशब्दर्थाधिष्म1 *न *प्राधान्यः वतकाव्यमघमं शतदधित्रमथैचित्रमित्रे च धा प्रतिपादितम् । श्रीमद नंदवर्धना चार्याभिनयगुप्तपादास्तु काव्यस्य१नवे ध्वनिं शरीरस्येन शव्दयौं अलभूव दिघर्भ वेन दोषगुणालंकाराणामवस्थानं युझिमदेव शब्दार्थयोर्वैनमुखेन वैशिष्टयं ४९१पादयन् । भामहस्तु अःव्ररूपधर्ममुथेन / वामनो =ि गुणरू ध्रर्मसु न । तश्च वक्रति व्यपदेशेन भणितेवैचित्र्येण या शरण । भनायकः क्षिल भोगेन वाघ शरेण शक दार्थ


येत्यस्य नस्थानस्थपदत्वम् । यां च सर्वेषां बीजानां प्रकृतिर्योनिरित्याहुः। अनेन पृथिवी । ‘प्रकृतिः सहजे योनावमात्ये परमात्मनि' इति विश्वः । अत्रापि सर्वबीजोत्पत्तिहेतुत्वेनेतिन कर्मण उक्तवान्प्रकृतिरितेि प्रथमः । तथा च वामनः-`निपातेनाप्यभिहते कर्मणि न कर्मविभक्तिः । परि गणनस्य प्रायिकत्वात्’ इति । यया च प्राणिनः प्राणवन्त इत्यत्र प्राणिनो जन्मिन इति । ‘प्राणी तु चेतन जन्मीr' इत्यमरः ? रूढथा सामान्य मुद्दिश्य प्रणयन्त इति विशिष्टस्य विधानम् । अन्यथा पर्यायोच्चारण एकस्य पौनरुक्त्यं स्यात् ! प्राशम्ये चात्र मतुप् । “ भूमनिन्दाप्रशंसासु ? इत्याद्युक्तेः । हृदि प्राणवायुजीवात्मन आश्रयस्तद्वः । ‘हंस: प्राणा श्रयो नित्यम् ’ इत्युक्तः । तेन जीववन्तश्च बलवन्तश्चेत्यर्थः । एतेन सर्वातिशयं व्यज्यते । ‘प्रणं हृन्मारुन वर्षे कव्ये जीवऽनिले बले । पूरित वाच्यवस्प्राणं प्राणाश्वसुषु कीर्तिताः ? इति विश्वः । अतश्च न


यवंशिएगं प्रयपादयन् । इह कथं चेदशन्नगणव्यतिरेकेण वा चकलाक्षणिकत्र्यं जकव्यपदेशभाजः शब्दान्निविधा भवति । याचकलक्षणकः शब्दः सर्वेषु साधरण र्थं जकः शब्दस्वरः पुनरसाधारणः । अभिधालक्षणाव्यापारगम्ययोरर्थयोरभिधेय लययोऽपर रखादिरूपः कश्चिदर्थः काव्ये समुपलभ्यने 1 स तु स्थक्षयार्थं एव । केचित्सृज्यत इति ग्रांप्रीति कर्मव्युत्पतिं वदन्ति । अत्र व्युत्पत्ती केचिदेनं परंचोदयति ब्रियां क्तिन्' इति क्तिनों घरपवादय भावार्थकारस्वाद्भावपक्षेत्र प्रोfग्रते, सिद्धिः शुद्धिरेिक्ष्यदिवत् " अर्तरि च करके संज्ञायाम् ’ इति एतद्वपवाद क्तिनोऽपि संज्ञायामेव पर्यवसानं स्याद् यथा श्रुतिः स्मृतेरिति । इदं नु श्रुटेिशब्दैन न कस्यापि प्रायवस्तुनः संज्ञा गम्यत इति कर्मव्युत्पत्त्यनुपपत्तिरिति। अत्रोच्यते ‘‘अकर्तरि च कारके ” इत्यत्र संज्ञायामित्युपाधिवचनं त्रिकाभिप्रायं चशब्दा न संशया निवासंज्ञायामपि कर्मत्वादिः संपनीप्रद्यत इति ज्ञेयमुर्रव्याख्यातृभिः सेवन्भुमनुवर्तिष्यत इति फणिपतिफणितौ संबध्यत इति संबंधः कर्मणि षगिति न्यायाथि अतस्तदपवाद वात् किनोऽपि कर्मादिव्युत्पत्तिः सूपपादेति सृष्टिशब्देनेह सृष्टमेव दरवभिधीयते तच सृष्टिपदं त्वाद्यपदविशेषणत्रिशिष्टं सद्वचफमेव जलस्येति । विधिहुतमिति । विधिः प्रेरणा तद्वचछिष्टादिविशिष्टं विद्युद्देशवाक्यमवयवावयविसंबन्धजन्य लक्षण विधिरित्यभिधीयते । एतद्विध्युद्देशकांक्षित लदेशद्रव्यकर्मादिप्रतिपादकं दर्शपूर्णम सादिप्रकरणमपि लक्षतलक्ष्णया विधरिषभाणि । अथवा वाक्यैकवाक्यभ्यायेन तर वाव यभूताधिकार विधिवनियेगविधिप्रयोगविधियावयविशिष्टपूर्वचिथिवषयगतलि डादिविधिरित्युच्यते । तेन विधिना करणभूतेन हुतं प्रक्षि में हार्बः पुरोडाशादिकं A > कथितपदाशंका । उद्देश्य विधेयार्थान्तरसंक्रमितवाच्यलाटानुप्राप्तान्परिहृत्यैव तस्याङ्गीकारात् । ‘अपवादविषयं परिहृत्योत्सर्गस्य प्रवृत्तिः' इति न्यायात्पुनरुक्तवदाभासोऽलंकारः । ताभिः प्रत्यक्षाभिरष्टाभिस्तनुभिर्मूर्तिभिः प्रपन्नो युक्त ईशो वोऽवत्वित्याशीः । ‘तनुर्मूर्तौ त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कुशे ’ इति मेदिनीकारः | अत्राशिषि सभ्यानां लाभः । अत एव ‘आशीर्नमस्क्रियारूपः’ इति भरतेन, भासेनापेि 'आशीनमस्क्रियावस्तु ’ इत्यादावेवाशीर्निबद्वा । तेनासौ नटः किंनमस्काररूपां तत्रापि किंविधाशीरूपां नान्दीं पठिष्यतीति सोत्कण्ठानां सभ्यानां तामपनेतुं पूर्वभवत्वित्युक्तिः । अत्र च सकलाभिलषितफलवितरणप्रवणत्वमेवावनं विवक्षितम् । पालनर्थत्वाद्धातोः । तच्च तेन विना न संभवतीति । कानित्यपेक्षायां वो युष्मान्सभ्यानित्यर्थः । तेषामेवात्र संबोधनयोग्यत्वात्संवोधनप्रधानत्वाच्च युष्मदर्थस्य । अतश्च ‘अनुवाद्यमनुक्त्वैव न विधे-


वहति प्रापयति अग्निः स्वयं हविरधिकरणं भूत्वेन्द्रादिदेवतास्वात्मना यजमानादिहुतं प्रापयाति " अग्निमुखा वै देवाः ” इति श्रुतेः । अनेन हविरधिकरणभूताः संत्कृतास्त्रेताग्नय उच्यंते अनेन तेजोमयी तनुरुक्ता ॥ या च होत्रीति॥ होत्रीति यजमानरूपा चशब्द उक्तसमुच्चये । हविरधिकरण्ं हवनकर्त्री चेत्यर्थः । अनेन विचित्रशक्तित्वं द्योत्यते "चान्वाचयसमाहारेतररेतरसमुच्चये" इत्यमरः । यद्यपि होतृशब्द ऋत्विक्षु प्रयुज्यते तथापि हवनस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वेन तस्य यजमानत्वेन च स एव मुख्यो होता । अनेन यजमानरूपा तनुरुक्ता ॥ ये द्वे कालं विधत्त इति॥ ये द्वे मूर्ती सूर्याचन्द्रमसरूपि । यद्यपि नित्यो विभुः कालः तथापि लोके इयन्तं कालं सुखमस्माकमित्यादिव्यवहारेषु तपनेन्दुगतिपरिच्छिन्नस्यैव कालशब्दवाच्यत्वान् सूर्यगतिपरिच्छन्नः कलामुहूर्ताऽहोरात्रादिः । चंद्रगत्युपलक्षिताः प्रतिपदातिशयः । एतादृशपरिच्छेदकर्त्ऱुत्वेन तयोः कालविधातृत्वं न चेत्कालस्य नित्यत्वाद्विधानं न संघटते। अहोरात्रलक्षणौ कालौ विधत्त इति केचन वदन्ति । न चैतच्चनुरक्षं बहुलाक्षे असत्यपि चंद्रे रात्रेः संभवात् पूर्वक्षणवर्तित्वाभावाच्च । पूर्वस्मिन् पक्षे उपाधित्वेन तिथीनां कालकर्तृत्वे पूर्वक्षणवर्तित्वनियमनैरपेक्ष्येण तिथेः संभवादुपाधितया कालकर्तुत्वमेव सहृदयहृदयदर्पणमध्यास्ते । अनेन सूर्यचन्द्रमसरूपे तनू उक्ते ॥ श्रुतित्रिपयगुणेति । श्रूयतेऽनयेति श्रुतिः श्रोत्रेन्द्रियः तस्य विषयः शब्दः " शब्दगुणकमाकाशम् " इति काणादाः। विश्वं चराचरं व्याप्य अन्तर्बहिश्चाभिसंबध्य स्थिता न तु कदाचिद्विमक्ता श्रुतिविषयगुणा या स्थितेत्येतावता आकाशप्रतिपत्तौ व्याप्य विश्वमिति पदद्वयोपादानं निरर्थकमिति नाशङ्कनीयम् । कर्णशष्कुल्यव्यच्छिन्नाकाशव्यावृत्य छिन्नाकाशःन शिष्याश्चय डैभनच्छलाक्षश बतौरयर्थे च पदद्वये यमुदीरयेत् । न स लब्धस्दं किंचिद्ध्त्रचरप्रतिष्ठते । " इत्युक्तन येन ‘न्यक्कारो ह्ययमेव ' इतिऽअविधेश्रव्यत्यये नाशङ्कनीयः । अत्र वायोर्ममये गुरुनये च स्पार्शनप्रत्यक्षवाःप्रत्यक्षाभिरिभ्युक्तिः । अनेन विशेषणेन तासां सकलजमप्रतीतये व्यज्यते । सकलवाक्यस्थतत्ताद्वि- शेषणोपादानेनैकंफायै सा ताडफळद । तद्युतस्येशस्य किं पुनर्वक्त व्यमिति भावः । अत्र या स्रष्टरित्युक्तक्रमेणैव संख्याप्राप्तौ यदष्टाभिरीति वचनं तसूच्येऽर्थ उपयोग नर्मथुनरुक्तम् । या सृष्टिरित्यादौ यच्छदथ वचनाभक्तिप्रक्रमभङ्गो न शङ्कनयः ‘गुणानां च परार्थ त्वात् १५ असंबन्धः समत्वात्स्यश् ’ इ नयेन तेषां परार्थत्वात्परस्परमसं बन्धान्यश्चन्द्यात् । अनयाये ध ने ततदोषावकाश इति स्थितं तत्रैव । अत्र पृथिव्यादिक्रमेणाकाशादिकमेण वा वक्तव्ये य व्यस्तमाविन्यासः स कथमात चेत् उच्यते । अत्र प्रथमपृष्टवाञ्जलस्य प्रथमत उपा


पादानमित्यवगंतव्यम् । अनेनाकाशमयी तनुरुः । यामाहुः सर्वभूतपछतेिरेंतेि । प्रकृतिमाहुरैियर्थः प्रद्युतेः नीत्वेऽपि निपतेनेतिशब्देनाभिहितत्वान्न द्वितीय निवडूष संख्यानस्थश्लक्ष्णत्वात् । यथाह वामनः = निषामेनाप्यभिहिते कर्भणे न कर्मविभक्तिः परिगणन प्रथित्वात्' इति ! सर्वं न समतुपर्णानां सर्वेषां वाचराणामिति यावत् । “ भूतं न्याय्ये समे प्राप्ते पद सीतयोरपि “ इति मनर्थश्लभा । प्रकृतिः कारणं कदाचिदुप दानं कदाचन्निमित्तम् । यदू । किंवदुषाने विचिन्निमित्तं कभयविदुषा दानं कस्यचिन्निभेित्तं बF । पृथिवी परिवानां साक्षादुपादानमष्याण्यादीनामुष्टंभकरवेन कारणम् । आहुः 7नविद इति शेषः । बद्ध । भूनशब्देन प्राणिनां काय उपलक्ष्यते । प्रकृतिः प्रधानं तप्रधानत्वात्तव्यपदेशः । प्रकृतिः पंचभूतेषु प्रधाने मूलकरणे " इतेि यादवः । अनेन पृथिवीमयी तनुरुत । यया प्राणिनः प्रणवन्तः इति । प्रतिनो जन्सवः प्रणवन्सः उॐष्टजीवनवन्तः । “ भूमनिंदाप्रशंसा ’ इत्यादिषु मतुवदेतिशया र्थकत्वम् । “ जीव प्राणधारणे " इचुकवत् । अनेन वायुरूपा तनुरुता । ‘स्पर्शनः प्राणः समारो मारुतो जगत् ” इति शब्दार्णवः । तस्य वायोरेव प्राणापानादिव्यापारेur शरीरघारकरवात् । ताभिः प्रत्यक्षाभिरष्टाभिस्तनुभिः प्रपन्न ईशोऽवत्विति योजना । ताभिरिति या आ यथापूर्वं यच्छब्देन निर्दिष्टास्तास्तास्तथा तच्छदेन परामृश्यन्ते । प्रत्यक्षा भिीति प्रत्यक्षविषयोरिति यावत् । प्रत्यक्षस्यं पृथिव्यप्तेजस्सूर्याचंद्रमख चाक्षुषस्येन बथाः सार्नेंद्रियप्रायत्वेन । आकाशस्य च नीलं नमः शत्र ३याममिते केषाञ्चिच्चाक्षुषलेन यजमानरूपस्यात्मनो भानखप्रत्यक्षविषयत्वैन खप्रकाशत्वेन चाष्टमूर्तयः प्रत्यक्षा इति निर्दिष्टाः । ईशः अजिमाचैश्वर्यसंपन्नः । ६ इश ऐश्वर्यं ” इति धातुः १ प्रपनः प्रकर्षेण दानम् । ततस्तदुत्पनस्य तेजसः । ‘अभ्द्योऽग्निः इति स्मृतेः । तत्रापि हुतं हविर्वहतीति प्रकारेणोक्तेः केन हुतमिति प्रसङ्गाद्यजमानस्य । तेजः प्रसङ्गाद्यज्ञादौ कालस्यापेक्षणीयत्वाच्च सूर्यचन्द्रमसोः । ततः ‘तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ नखैर्हिरण्यगर्भस्तु तदण्डमकरोद्विधा । ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ॥’ इति स्मरणाद्यज्ञादौ च देवतास्मारकत्वेन शब्दमयस्य मन्त्रस्थदशस्य भूम्यादेरधिकरणत्वेन चापेक्षमाणत्वाद्द्योभूम्योः । ततः सर्वप्राणभूतन्वान्सर्वोत्कृष्टस्य वायोः । अथ च या स्रष्टुराद्य सृष्टिः सावत्विति प्रत्येकं संबन्धः । यत्तदोर्नित्यसंबन्धादार्थेन तच्छब्देन संबन्धः । ये द्वे इत्यत्रावतामिति विभक्तिविपरिणामः । अष्टवाक्यपरिपूर्त्यर्थमेव द्वयोरेकत्रोक्तिः। ईष्ट इति ईशः । अत एव ताभिः प्रसिद्धाभिः प्रत्यक्षाभिर्मुर्तिमतीभिरष्टाभिः। तनुशब्देनाणु तेन चाणिमा । बहुवचन


संबद्धः संबन्धप्रकर्षश्च पृथिव्याद्युत्पत्तिस्थितिमंगानां परमेश्वरात्तत्वात् । अथवा " सर्वे गत्यर्थाः ज्ञानार्था: " इति विद्यमानत्वाक्षित्यादिर्भिः कार्यभूतैः प्रपन्नः प्रकर्षेण ज्ञात इति कवेरभिप्रायः ॥ तनुरेति ॥ यतः परमेश्वरचेतनाचेतनमन्तःप्रविश्य व्यापारयति यतः पृथिव्यादीनां तत्तनुत्वव्यपदेशः कृतः । वो युष्मान् श्रेयस्करभक्तिश्रद्धाद्यतिशयपूर्वकं व्याख्यातृश्रोतॄनिति यावत् । सम्बोधनार्थसारे हि युष्मदर्थः तेषामेव संबोधनयोग्यत्वात् । अवतु रक्षतात् रक्षणं नाम हितप्रापणमहितपरिहरणं च । एवंविधाभितनुभिरुपेत इति रक्षणादिविशेषणाभिप्रायेण । पृथिव्यादिमध्ये यस्य यत्सुखसाधनं तत्संपादनं यस्य यदनिष्टं तन्निवारणं च भवत्विति व्यज्यते । तेन तादृशस्तनो व्यंग्यत्वेन वस्तुध्वनिः विशेषणसाभिप्रायत्वेन परिकरालंकारस्य व्यङ्ग्यत्वेन नालंकारध्वनिः । उक्तं च "अलंकारः परिकरः स्वाभिप्राये विशेषणे “ इति कवेः सर्वात्मकशिवविषयभक्तिभावस्य व्यंग्यत्वेनासंलक्ष्यक्रमो भावध्वनिः । असंलक्ष्यकसव्यंग्यस्तु रसादिष्वविर्भवति । तदुतं श्रृंगारतिलके - "रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसालंकारादलंकार्यतया स्थितः ॥” इति एवमत्र श्लोके वस्त्वलंकाररसभेदेन त्रिधा ध्वनिरिति ध्वनिप्रस्थानविदः कथयन्ति । तथैवात्र श्लोके कवेर्भक्तिभावस्य शिव आलंबनाविभावः उद्दीपनविभवास्तु संसारनित्यतादर्शनं परमेश्वरमहिमश्रवणात्तत्कारणकसक्लपुमर्थदानशक्तिमत्वाद्यश्च । अनुभावास्तु तदनुस्मरणसमनन्तरजनितरोमोद्गमानंदबाष्पमुखविकासादयः । संचारिणोऽपि तद्विषयदैन्यवचनचिन्तास्मरणहर्षविबोधादयः । एवंविधविभावानुभावसंचारिपरिपुष्टो भक्तिभावः प्राधान्येन व्यज्यत इत्यस्योत्तमकाव्यता प्रकाश्यते । रतिस्तु विषयभेदाद्बहुविधा भवति । दैवगुरुनृपाचार्यादिविषया भक्तिः, माद्यर्थम् । तेनाणिमादिभिरित्यर्थः । प्रपत्रः सेवितोऽभतु व इति । एकश्चकारः सर्वसमुच्चये । अन्त्यदीपकालंकारः । अणिमादयश्च ‘अणिमा महिमा चैव लघिमा गरिमा तथा । ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ॥ इति । अनेन चात्र कविना रीतीनां मुख्यतमा सर्वगुणाश्रया ! वैदर्भि रीतिरुपक्षिप्ता । यदाह वामनः-'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चिस्वरसौभाग्या वैदर्भीं रीतिरिष्यते ॥ ’ इति । तदुक्तक्रमेण च । ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धुगुणाः त एवार्थगुणा इति च । तत्र बन्धस्य गाढत्वमोजः | तत्प्रकटमेवेह । शैथिल्यं प्रसादः । साम्यमुत्कर्षश्चेति । या सृष्टिः स्रष्टुराद्येति गाढत्ववम् । वहति विधिहुतमिति शैथिल्यस् । एवं साम्यलक्षणः प्रसादः । मसृणत्वं श्लेषः । यथा वहति विधिहुतं येत्यादि । एवमन्येऽपि बन्धुगुणा अनुसर्तव्याः । अर्थगुणाश्च । अर्थस्य


कान्ताविषया रतिरीत्युक्त्वात् । प्रकृते दैवविषयो भक्तिभावः सूचितः। श्लिष्टमयमवर्णसंदर्भलक्षणा रससहिता वैदर्भी रीतिः । तदुक्तं - " बन्ध्पारुष्यरहिता शब्दकाठिन्यवर्जिता । नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥ 'इति सृष्टिः स्रष्टुः हुतं हविः प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्न इत्यादौ स्वरवैसादृश्येऽपि व्यंजनसाम्यलक्षणोऽनुप्रासः । किं च । सृष्टिः स्रष्टुरित्यादौ वृत्तिलक्षणानुप्रासश्च। उक्तं च-

" अनेकेषां वर्णानां सकृत्पुनः श्रवणं वृत्त्यनुप्रासः " इति । प्राणिनः प्राणवन्त इत्यत्र

पदद्वयेऽपि प्राणिशब्दप्रतिपत्तावपि प्राणिनो जनाः प्राणवंतो जीववन्त इति तात्पर्यमेदाल्लाटानुप्रासः । तदुक्तम्-‘‘ शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् । स काव्यतात्पर्यविदां लाटानुप्रास इष्यते " इतेि अष्टमूर्तित्वलक्षणासाधारणस्वरूपवर्णनात्स्वभावो


एकश्चकारः सर्वसमुच्चये । अन्त्यदीपकालंकारः । अणिमादयश्च ‘अणिमा महिमा चैव लघिमा गरिमा तथा । ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ॥ इति । अनेन चात्र कविना रीतीनां मुख्यतमा सर्वगुणाश्रया ! वैदर्भि रीतिरुपक्षिप्ता । यदाह वामनः-'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चिस्वरसौभाग्या वैदर्भीं रीतिरिष्यते ॥ ’ इति । तदुक्तक्रमेण च । ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धुगुणाः त एवार्थगुणा इति च । तत्र बन्धस्य गाढत्वमोजः | तत्प्रकटमेवेह । शैथिल्यं प्रसादः । साम्यमुत्कर्षश्चेति । या सृष्टिः स्रष्टुराद्येति गाढत्ववम् । वहति विधिहुतमिति शैथिल्यस् । एवं साम्यलक्षणः प्रसादः । मसृणत्वं श्लेषः । यथा वहति विधिहुतं येत्यादि । एवमन्येऽपि बन्धुगुणा अनुसर्तव्याः । अर्थगुणाश्च । अर्थस्य प्रढिरोजः । सा च पथं वाक्यरचन’ इयादिका | सत्र प्रतिपाक्य स्त्रैणैव । अर्थवैमल्यं प्रसादः सोऽप्यत्र प्रकट एन | घटना श्लेष इति चा प्रतीतम् । एवमन्येऽप्यर्थगुणा अनुसंधेयाः भाजन तु रीतीनां शब्दालंकारान्तर्भातमेवोक्तम् ‘जातिगती रीतिवृत्ती इति । अत्र च सृष्टिः स्त्रष्टुरितं वहतिं हुतेति प्राणिप्राणेति भिरभिरीति छेकानुप्रासेन सह सर्ववाक्यगतस्य वृत्त्यनुप्रासस्येकवाचकानुप्रवेशलक्षणः संकरः । सः ‘अनेकस्य सकृत्पूर्वं एष्याप्यसकृत्परः’ इते तल्लक्षणात् श्रुत्यनु सोऽपि ! भ च धराम्भोऽन्नमर्दयोममखेशेन्द्वर्कभूताभिः’ इति वक्तव्ये यत्स्रष्टुराद्य मृष्टैरित्यादिवचनेनातिशायेतवं ध्वनितं तेन च परित्रायैकारो व्यज्यते । तादृगटमूर्तरूपस्चादीशस्य सर्वत्रै लक्षण्यं सवतशयेवं च तेन वायैकदेशसर्ववाक्यवस्तुध्वन्योर ङ्गाङ्गिभावः संक्ररः । सोऽपि भक्तिश्रद्धातिशयभर्बन्धुरान्तःकरणस्य


अपि क्षेत्रन युज्यन्ते । अस्पृशैथिल्य€पले अगुणः । परमेश्वरस्याष्टमूर्तियोगिवस्य प्रसिद्धार्थस्य शब्दश्रवणमात्रेण प्रत्ययप्रदगुणः तदुक्तं सरस्वतीकंठअभरणे यत्र प्राकट्यमर्थस्य स प्रसाद गुणो मतः पदानामन्वये दूरम्यच धनाभावादवमतः । तद्युक्तम्-* अव्य धनं तु मत पारेकर्तिता " इति । ये पठसमये : नष्ठ नेत्यादिपृध दत्वप्रतीतेर्माधुर्यगुणः इदु –‘ या पृथक्पदता याक्थे तन्माधुर्यं प्रचक्षते ५ ३ परमेश्वरस्य अष्टमूर्नित्वलक्षणार्थप्रति पादने व यस्य निरीक्षतया पारिभूर्णत्वमर्थव्यतिक्षगो गुणः तदुक्तम् –“ अतु संपूर्णवादयस्पर्मार्थब्थक वदंति तम् ” इति । प्रतिपाद्यार्थप्रतिपादयधिकपदाभावा संमितत्वगुणः । तदुक-यवर्थपदत्वं तु संमतत्वमुदाहृतम् " इति । भक्तिभावादै यैश्यस्वाद्राम्भीर्यंगुणः । तदुक्तम्-‘‘वनिमत्ता तु गांभीर्यम् । इति । प्रकृतोकेश्वर स्याष्टमूर्तित्वनिरूपणद्वारा खर्चान्तर्यार्थं स्वयमेभिव्यंजफवप्रंटिगुणः । तदुक्तम्

  • द्विरुतैः परीभावः इति । परिषोक्तेर्पिलक्षणार्थाभिध्यंजवम् । दीर्घा

क्षप्रायन्वाखरारोहाङ्गतिर्नाम गुणः। तदुक- गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः इति । अन्ये गुण अनेि बुझिभतस्याः एवमे अस्मिनैव श्लोके बहुलंकारगुणवत्वेन भूषणं’ नामालंकारः तदुक्तम्-"अळंकारैर्युगैश्चैव बहूभिः समलंकृतम् । भूषणैरिव चित्रायैस्तद्रुपशमिते स्मृनम् इति भूपणं नाम पत्रैिवादलंकारेष्वे । ते उत्तरत्र षत्रिंशदलंकारास्तत्र तत्र निरूप्यंतें । जंध पदांतरासहिष्णुत्वाच्छय्या । तदुकम् पदान यान्योन्यमैत्री या शय्य " इति स्थेतर्बहिश्च रसप्रतीतेर्दीक्षापाकः । तदु कम्- बझापाकः च कथितो ब्रहितःकुरङ्गमः ऽ इति । संघस्य परिवृतिवरिष्णु १

  • /

कवैरीश्वरविषयस्थ रत्याख्यभवमनेरङ्गक्षेत्र। अथ च येत्यादि सर्वत्र स्त्रीलङ्कार्धतनुभः नूश से१ि३ समासोक्याष्टनायेनायुक्त नायकव्यधहसमपाङ्गाररस पे धने ! तप्रधानवादस्य रूपकस्य एवं मरु वलंकाररसाङ{थे नोऽषे ध्वनेिर्गर्भीकृतः । स्रग्धराच्छुन्दुः- म्रभ्नैर्यानि त्रयेण तिष्ठनेिथयुता स्रग्धरा कीर्तितेयम्' इति । अनेनास्य सम्नाह्मम भूतम् । नन्वल क्रमात्रस्यादौ मगण । क्षेमं सर्दने मग यो भूथेनैकःइते भामहोक्तेः । तथा यकारोऽपि । ‘यज्ञ श्रीः' इते च पाईं भश्माि कथास्थानस्थपदविवे. यानुबादच्यप्रयलक्षणा दोषाः परिहप्रियः १ यद्यप्यत्र देवतावैषयिण्यां रत कष्टत्रय शीर्णत्राणाङ्गात्र -ॐ ह्रदिनं दोषत्वं न गुणवम्। तथापि ग्रन्थादी तत्रापि श्लाघे विवाईभरिताभिते भन्तव्यम् ।


वाभावच्छिदप इ : । तदुक्तम्-"" भरव यवे १रि तर्हिष्णुताम् । तं शब्द पाकनेगाना: शुदकं प्रचक्षते “ इव ! सरभ नाम योरिव शल्याशन:पकयोर्भदः सूक्ष्ममतेसमचिभ्यः । अत्र छ है यन्न या श्रे अ४८ ईdपदाभावस्तत्र टेि भवतियोगः कर्तव्यः । तयोः साकांक्षसर्वथदवाक्यसंधिरत् । स:दुई दामन ‘ न प्रसिद्दे क्रिया- व्याहारदोषः ’ इति । तथापि काफदिशे५५१ .वैयन कथj । अथ सृष्टि ? सीत् होत्रो भवति प्राणवंतो भवंतीनि । आधशत्रव: शुरुर्युदेववाकस्य भगणस्य पादाङ्गणं ५णाद्विस्ततिं सर्वमवदातम् । तदु - मे निश्निगुरुः शुभं बित नुते ’' इत्यादि । किं व प्रथमं प्रैवार्थसृष्टिभेदे पनि तर अवैधनेतृणां प्रवयवृत्रं प्रयो जनमिति सूचसम् । यथाह भगवान् भय ।रः-“ संभलादौनि मंगलमयानि सैगल तानि हि तनि शस्राणि प्रथन्ते त्रीपुरुषा ययुयुधश् िच भयंगुष्येनाश्च प्रवक्तारे भवंति " इति । एष नन्दी त्रः । काव्यार्थसूचनं निन्थमेव निरूते ” इति वचनत् काव्यार्थाsपि किंभिद्योत्यते । तथा हैि —aभृश्चियनेन दुष्यन्स्य भरतवं शादित्वं ध्वन्यते । विधिहुतं हविरिति त्रिविइ राशुम्कषड्भागदातृत्वेन राज र्षित्वं सूच्यते । श्रील्यनेन यज्ञमदभदानदिः डैश्चज्यते । कालं विधत इत्यनेन राजरक्षितप्राणिधर्भवध्यपूष्यादिशंपनीला २इः कालकर्तृत्वं प्रतीयते । तदुक्तं महा भारते- काले वा कारणं राज्ञः राजा व कालकरणम् । इति ते संशयो भr भूदाजा कालस्य कारणम् " इति । श्रुतिविषयगुणेत्य वेदप्रतिपादकं शास्त्रम् । तदुतमहोत्साहादिगुणत्रत्वेन शाम्नथराजत्वम् । ॐि च श्रुतिविषयगुणेत्यनेन सकलजनक्षत्रोंद्रियाणि तद्धेरै कविषयाणीति पुण्यश्चोकताख्याप्यते । विषं व्याप्य स्थितेत्यनेन कर्तिप्रतापयोरप्रतिहतवं गम्यते । सर्वभूतप्रकृतिीयनेन सर्वेषां तसन्मार्गंस्थापकत्वेन सर्वकारणत्वं व्यज्यते । तदुक्तम् ब्रुवंशे- प्रजानां विनया न च हीत्य वाक्यप्रक्रमभङ्गः । पदकदण्बकस्यैव तत्स्वाङ्गीकारात् । अत एवात्र चकारेषामभिर्यथेय। कात्पदकदम्बकमकं क्वचि क्रिया कारकान्वितो वाक्यम् । इत्यपि तत्प्रक्रमभङ्गो न । विषमसमेषु तथैवोपनिबन्धा । नापे वेदेषणप्रक्रमभङ्गः। सर्ववाक्येष्ठ विशेषणोपा दुन्नद्धोत्रस्यापि विशेषणमेव । वैशेषणादेव वेश्ष्यावगातिरिति वामन सूत्रणात् ‘निधानगर्भामिव सागराम्बराम्' इतेव | कि चैतदूषणामा वार्थमेवोत्तरवये दिपाद नम् । अन्ये कर्तृक्रियाभ्यामेव द्विवा वगतेस्तस्यायझरखनेव भ्या । अथ वाचि तृविशेषणं क्वचिस्कर्मचि शेषणम् । पूर्वत्र कर्मवेशेषणे व प्रति भेदाभावात् । आवेधिहुतं न प्राप्नोतीत्येतदुर्थपर्यवसान.तथैव पूर्व व्याख्या5म् । किं च शङ्कितं यर्थ पौनरुक्त्यं व्याख्यानावसरे तदा शङ्कनीयं न भवते षष्ठवाक्ये कर्ते


धानाद्वक्षणाद्रणादुपे । से 'प । तिः€3{स केवल #२महेतवः " इतैि । प्राणिनः प्राणवन्त इत्यनेन निविळ ".तपूरयन प्रा:िआंत्र बनवृत्रं गम्यते । प्रय क्षाभिः प्रपद्म श्नेनीयसीनःशः शकुन्दस्मरणं जातमिति च खते । ईश इति सर्वैश्वर्यसंपन्नो गुणा पृच्यते । अष्टभिस्ततुभिः प्रपन्न इत्यनेन दिशांशप्रभवती सूच्यते । “ अशाई लोकपालानां वर्जते नराधिपः " इति वचनात् । अस्यार्थस्य वाच्यत्वड्भवात्र श्लेषः। न . । शय्दकिमूल उपभलंकारध्वां संचधान्तरे संभवति सादृश्यमूलक-कन नभेक्षणाम् । तु सुनकमवंधाच्छदशतिमूलो वस्तु यदिः । अत एवेकमलंकार, वेंत्रे - यत्र सूचना तथापरोऽस्ति तत्र शब्दशक्ति मूलो वस्तुधानिंद्याद्यः " इति । अन्येऽथि नायकगुणा बुद्धिमतोखः । तदुकम्-

  • अर्थतः शब्दतो वापि मनाफ र्थसूचनम्’ इति । तथा नःश्रियाविषयत्वेनपि।

किंचिचोरयते । तथा हेि । पटुः धृष्टिरेत्यनेन विश्वामित्रस्यास्यता व्यज्यते ¢* अन्य भिंदं ऋष्यामि " इत्यादिना तस्यापि द्रष्टवत् । किंच आद्य थिीत्यनेन निखिलकामिनीजनापेक्षया श्रवणाद्यदिशयो व्यज्यते । तथा मेघदूते - " युवति विषये दृष्टिरवेव धातुः " इB । विधिहुतं हावैर्वहति इत्यत्र हुतं निर्वहति इत्यनेन दुष्यन्तनिर्हितगर्भधारणं विधिपदेन गान्धर्वविवाहस्य शास्त्रीयवं व्यज्यते । होमीति यज्ञपनत्वं तेन सौशील्यमावदिकं यथौचिं योज्यम् । ये द्वे कालं विधत्त इत्यनेना नसूयाप्रियंवदे २इः शकुन्तलसंगमस्त्र काकं कृतवत्यविति योस्ते । अन्येऽपि नायिकागुण ऊयाः । इयं वाश्रुपा नान्दी । तदुक्कुं भरतेन “ नान्दो द्विविधा क्रियारूपा वाग्रूपा च " इति । अथा एकविधा सा नव्याभे काचिदर्चना नंदिनः तस्या नान्दीति संशt । तदुक्तं भ१तेन-- ॐ नन्दो वृषः कोऽपि महेश्वरस्य रंगममाद रनुपादानादेव न तद्विशेषणम् । अनुपादानं च प्रसिद्धावगतेस्तस्य । यदस्तु श्रूयमाणक्रियेऽस्मिन्कर्तृत्वे भवत्यादीनां प्रयोग आपद्यते । स च सामान्यानां तासां प्रयोगं विनापि ज्ञायमानत्वान्निषिद्ध आकरे । तेन विशेषणक्रियाप्रयोगार्थं यदः कर्मत्वं तच्च कर्तृप्रत्ययप्रयोगानुसार्येव । अन्यथा प्रक्रमभङ्ग आपद्येत । तेन च प्रत्येकवाक्य एकैकोपादानादेकत्र द्वयोपादाने प्रक्रम [ भङ्ग ] आशङ्कनीयः । यतोऽष्टवाक्यपरिपूर्त्यर्थमेतादृङ्निबन्ध इति तूक्तमेव । इदं च महतां दूषणोद्घाटनं स्वगुणोद्घोषणमिवात्यन्तमनुचितमपि व्युत्पित्सूनां बालानामूहापोहज्ञानेन व्युत्पत्तिमाधातुं कृतमिति ज्ञेयम् । ‘श्लोकैः काव्यार्थसूचकैः' इत्युक्तत्वादस्य तत्सूचकत्वमुच्यते । ईशः प्रभुर्दुष्यन्तो वोऽव्यादिति । ताभिः शरीरित्वा


किल खे जगाम । तद्र्ग्गमुद्दिश्य कुतो नु पूजां नान्दीति तां नाट्यविदो वदन्ति" । इति पूर्वरंगे रुद्रस्तु सर्वदा सन्निहितो विद्यते तं पूर्वरंगं प्रति पूजा क्रियते । तदुक्तं शाण्डिल्येन ‘‘पूर्वं रङ्गेंगहारे च साक्षात्सन्निहितः शिवः' इति । द्वितीया मगलाशीस्समन्विता श्लोकात्मिका बहुविधा । एका अष्टपदा इतरा द्वादशपदा अन्या अष्टादशपदा द्वाविंशतिपदेत्यादि । तदुक्तं कोहलेन - " मंगल्या शंखचक्राब्जकोककैरवशंसिनी । यत्राष्टभिद्वादशभिरष्टादशभिरेव वा । द्वाविंशतिपदैर्वापि सा नान्दीपरिकीर्तिता ” इति । एवं महावीरचरित्रे अष्टपदा, उत्तररामचरिते उन्मतराघवे अनर्घराघवप्रारंभे च द्वादशपदात्मिका वेणीसंहारे मदीये नैषधानंदे चाष्टादशपदा, बालरामायणे द्वाविंशतिपदात्मिका ! एवं लक्षणानुगुण्येन सर्वैर्नांदी प्रथिता । प्रकृतनांद्या अपि वाग्रूपत्वाद्पदनियमेन भवितव्यम् अत्र तद्वत्पदव्यवस्था न कृतेति चेत्पदनियमः कथ्यते । सर्वे पदशब्दस्य नानार्थतामाचक्षते खलु । तथा हि केचित्सुप्तिङन्तं पदं वर्णयंति । अपरे तु .लोकस्य तुरीयांशरूपः पादः पदमिति । अत एव नांदी प्रस्तावे द्वौ त्रयो वा श्लोकाः कार्या इति ब्रुवते । केचिद्पद्यते ज्ञायतेऽनेन पदार्धसंसर्ग इति व्युत्पत्त्या आकांक्षायोग्यतासन्निधिमत्पदकदंबात्मकं वाक्यमेव पदमिति वर्णयंति । तत्र च सुप्तिङंतपदपक्षे द्वादशभिरष्टादशभिरेव वेत्यत्र वाशब्दो विकल्पार्थ इत्यभिनवगुप्ताचार्यादयः कथयंति । तथा चोत्तररामचरिते भवभूतिना द्वादशपदा नान्दी कथिता । अन्ये तु वा शब्दं समुच्चयार्थं निगदंति । तथा च श्रीहर्षेण रत्नावल्यां विंशतिपदा नान्दी कथिता । अनर्घराघवप्रारंभे निष्प्रत्यूहमित्यादिना विकल्पपक्षमनुसृत्य द्वादशपदां नान्दीं प्रयुज्य समुच्चयपदार्थमप्यनुसृत्य विरमति । महाकल्प इत्यादि पद्यांतरमपि विरचितम् । प्रकृते वाशब्दस्य विकल्पार्थत्वमभ्युपेत्य वाक्यमेव पदमिति मतानुसारेणाष्टपदा नान्दी निर्दिष्टा । तदुक्तम्- "न पदं पदमित्याहुर्वाक्यार्थः पदमुच्यते " इति । प्रकृते अष्टमूर्तिनिर्देशवाक्यानि सप्त, एकस्मिन्नेव वाक्ये पञ्चमहाभूतरूपाभिर्यज्ञकरणाद्धोतृरूपाभिर्लोकपालांशत्वाद्विशिष्टतेजस्वि- त्वाद्राज्ञश्चन्द्रसूर्यरूपाभिरष्टाभिस्तनुभिः प्रपन्नः । तथा च भूगुः- 'अग्निवायुयमार्काणामिन्द्रस्य वरुणस्य च । चन्द्रवित्तंशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ यस्मादेषां सुरेन्द्राणां मात्राभिनिर्मितो नृपः ! तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥' इति । अथ या सृष्टिः स्रष्टुराद्य्र्त्यनेन शकुन्तला सूचिता । एतावत्कालपर्यन्तं तादृशसृष्टेरजातत्वादाद्यत्वम् । या विधिना सुरतविधिना हुतं निषिक्तं हवी रेतो वहतीति तस्या गर्भः ! होत्रीत्यनेन कण्वः । ये द्वे इत्यनेनानसूयाप्रियंवदे सख्यौ कालं शापान्तसमयं विधत्तो बोधयतः । पातिव्रत्यादिभिर्गुणैर्विश्वं व्याप्य श्रुत्या वार्तया विषये देशे गुणैस्त्रिभिः शार्ङ्गरवशारद्वतगौतमीभिरयत एतादृशी स्थिता। [ श्रुतिविषयगुणाया इत्येकं पदम् । ] एतेन सगर्भायास्तस्या दुष्यन्तद्वा


सूर्याचंद्रमसोः कालविधानरूपसमानधर्मत्वेन संगृह्योपादानात्प्रतिनिर्देश्यवाक्यमेकम् । आहत्याष्टवाक्यम् । अष्टवाक्यत्वादष्टपदा । पदनियमः प्रदर्शितः । ताभिस्तनुभिरित्यत्र तच्छब्दश्रवणादष्टमूर्तिनिरूपणद्वारा नान्दीश्लोके वक्तव्यचंन्द्राभिधानमप्यकारि । तदुक्तम्-" नान्दीश्लोको विधातव्यश्चन्द्रनामाकं एव सः । यथैव चंद्रसंबंधो लक्ष्यते व्यज्यतेऽथवा । नान्दीश्लोके तथा यत्नः कर्तव्यः कविभिस्तथा ” इति ! नान्दी पूर्वरंगस्यांगेष्वेकांगं भवति । पूर्वंरंगस्वरूपमुच्यते तदुक्तम्- " पादभागाः कलायुक्ताः परिवर्ताः प्रयोक्तृभिः । पूर्वरंगे क्रियंते यत्पूर्वरंगं ततो विदुः ’ इति भरतेनाप्युक्तम्- ‘‘ सभापतिः सभा सभ्या गायका वादका अपि । नटी नटश्च मोदंते यत्रान्योन्यानुरंजनात् । अतो रंग इति ज्ञेयः पूर्वं यत्संप्रकल्प्यते । तस्मादयं पूर्वरंग इति विद्वद्भिरुच्यते ’’ अत्रायमर्थः- रंगस्थितो नटः सगीतानुगतैरभिनयैरमुकार्थनायकावस्थापन्नसभापतिं सभ्यांश्च प्रेक्षकान्स्वाभिप्रायमाविष्कुर्वन् रंजयेत् । तदुक्तम् - "नटो गीतेन वाद्येन नृत्तेनाभिनयेन च । रंगे रामाद्यवस्थाभिरनुकार्यभिरंजयेत् । रामादितादात्म्यापत्तेः प्रेक्षकान्त्रसयेन्नटः " इति । पूर्वंरंगे नटकर्तव्यः प्रत्यूहपरिपंथिकर्मविशेषः । तदुक्तम्-“ यन्नट्यवस्तुनः पूर्वं रंगविघ्नोपशांतये ! कुशीलवाः प्रकुर्वीत पूर्वरंगः स कीर्तितः " इति । पूर्वरंगस्य कुशीलवकर्तव्यानि प्रत्याहारप्रभृतीनि द्वाविंशतिरंगानि सन्ति । तदुक्तम्-’ प्रत्याहाऽऱावतरणमारंभाश्रवणे तथा । संघोटना वक्रपाणिस्तथा च परिघट्टना ॥ मार्गासारितक तद्रज्ज्येष्ठमध्याधमाधिकाः । असारितक्रियागानमुत्थानं परिवर्तनम् ॥ नान्दी शुष्कापकृष्टा च रंगद्वारे मनोरमम् । चारी रम्या महाचारी त्रिगतं च प्ररोचना ”’इति । “ यथावत्कुतविन्यासं प्रत्याहारं प्रचक्षते । तथावतरणं प्रोक्तं गायकीनां निवेशनम् ॥ गीतोद्यमनसारम्भो बालानां रंजनक्रिया । आश्रावणपाणिभेदविधिः संघोटना स्मृता । वाद्यवृत्ति

( नान्द्यन्ते )

 सूत्रधारः--( नेपथ्याभिमुखमवलोक्य ) आयें, यदि नेपथ्यवि धनमवसितम्, इतस्तावद्गम्यताम् ।


देशगमनम् । सर्वेषां बीजं भूलभूतश्चक्रवर्तिस्वान्नरः । तस्य प्रकृतेि रुत्पात्तािरीत भरतपत्तिः । यया प्राणिनः प्रणवन्त’ यनेन भरत- कुन्तलया सह स्त्रपुरागमनम् । अष्टाभः प्रकृत्यादेभिः प्रत्यक्षाभः प्रपन्न इत्यनेन निर्वहणसांधेसमानो नटाशंख प्रर्ततां प्रकृतिहिताय पार्थिवः इत्यादिका सूचिता । ‘सूत्रधारः पठेन्नान्दी’ इत्युक्तेः । सूत्रधाररुक्षणं यथा मासाचार्युक्तम्--'चतुरानयनिष्णातोऽनेकभूषासमावृतः ? नाना भाषणतत्वज्ञ नीतिशास्त्रार्थतत्मवत् । वेश्यपचश्चतुरः परेषगविचक्षणः नानागतप्रचारज्ञो रसभाओंशारदः ॥ नाट्यप्रयोगपृषु। अनशिप कान्वितः । छन्दविधानसभः सर्वश्त्रविचक्षणः । दरीतानुगळ यकळातलावधारणः । अधीय प्रयोक्तं च यतृणमुपद्रुः । एवं गुणगणोपेतः सूत्रधारोऽभिधीयते’ इति । नान्द्यन्त इति । अत्र नान्दी


चिभागार्थे वक्ष्याषिर्विधीयते । तञ्जयेजरकरणार्थं तु वदैव पारेचइन।. A श्रीभाइ समायोगों मरतमिष्यते । कला Tतथाितथं भवेदासादयः । कोर्तने देवतानां च ज्ञेयों गतिविधिस्तथा । यस्मादुत्थापयन्याद्यो प्ररों नन्दृिपाठकाः ॥ पूर्वमेव तु रैगेऽस्मिस्तस्मादुत्थाय भने रभूतम् । चतुर्दिगशनमनं परितः परिवर्तनम् । आशर्तेति मन्त्री स्य वैषिश्रमीभुजः । यत्र शुकाक्षरैरेत्र ईशष¥ ध्रुवं यतः । तस्माच्छुध्यापकृष्टेयं जीरश्लोकद शं हैं । वा गंगाभिनय रंगरं प्रथमतः कुतः ॥ श्रृंगारस्य प्रचरणाच्चरौ संपीर्तितः ।। स्वप्रहरणंचल्या भट्टीचरी ने कीर्षिता ॥ विदूषकः सूत्रधारतया वै पर पाऊँ द:। यत्र कुर्वन्त संज्ञाएं त्रिगञ्ज सन्कीर्यते ॥ इत्यादि । पूर्वरंगठूतेषु द्वाविंश यंगैg सत्वग्यैतेषां तु ‘त्रयमकश्राः श्रध्र प्रयो तुमशक्यतया पद्यरूधनान्यः एव प्राधान्यम् । तदुक्तम्-भगवता बादरायणेन । ‘यद्ययं गानि भूयांसि पूर्वगस्य नाटके। तबष्घश्यं कर्तव्या नान्दी नेिपशान्ती' इम् ि॥१ नान्द्यन्तरं प्रतवनामवतारयति ! नान्द्यन्ते सूत्रधर इत्यादिना । तदु क्तम्- " नान्दश्लोकं पठित्वैव सूत्रधारः सुहे जरः । प्रविश्य स्मेरवदनरूतनः पंचषद व्रजेत् ॥ त्रिकालान्तरमुक्षिस्येतित लख्यश्रितैः । ललनः पशुभिन्यासः प्रस्तुलयं जनक्षमैः । संयुक्तोतानसुश्लिष्टहस्तः पंचपदीं व्रजेत् । परमभां सभाधीशं तदर्धार्थ


लक्षणमद्भश्ते-“ अर्शनमस्क्रियारूपः श्लोक अश्वथसूचकः । नान्दति कथ्यते ’ इति । नान्दीपद्व्य्स्झत्तिरुक्ता नाट्यप्रदीप-नन्दन्ति काव्याने 'फवीन्द्रवगाः कुरुशुः पारिषदाश्च सन्तः । यस्मादलं सस्त्र नसिन्धुहंसी तस्मादयं सा कथितेह नन्दी ॥ भी छात । तत्र भरतः प्रथमाध्याये- ' पूर्वं कृता मया नान्दी आशीर्वचनमथुना । अष्टाङ्गपदसं युक्ता प्रशस्ता वेदुसंमता ।' इति | धञ्चमाध्याये च सूत्रधारः पठेन्नन्दी मध्यमं स्वमाश्रितः । नान्दी पदैर्दशभिरष्टाभिथटंकृतम् ' इतेि । इदं पद्यमभिनवगुप्तपादाचार्येर्भRीफ याममिनत्रभा व्याख्यातम् । अनेन यत्रतायानुगता त्रिपद प८५ दइथत धनुर्ललाटुगता चतुष्पदाष्टपद पोडशभदेते पृथचर्चेव । नातः परमसं भूयस्त्वाद्ड तेतेि । पदाने श्लोकावयवभूताने तेङन्तानि सुवन्साधने वा श्चोकनुसंयां शरूपाणि वावान्तररूपाणे चेके व्याख्याय पुनरुक्तम् । भयार्घस्वरस


विलेकितैः । करणाभिनयानेद्यभषभेदश्चक्षणम् ; नष्टानुयोक्त्र प्रवेक्ष्य नष्ट मारिषमेव वा । इत्यादिभारतवचनेन । अ४ ऋते नष्टसंवेधन करोति । नान्द्यन्ते सूत्रधार इत्यादिना इतस्त।वदागस्यअभियंतेन नान्द्य अन्ते अत्र १धने नाभ्यां । घ्रमानयामित्यर्थः । " स्मृताववक्षिते रम्ये रमन्नपक्ष इष्यते ’ इति शइनेंत्रे । नान्द प्रयुज्य पूर्वे सूत्रधारे विभिनॅवें सतीत्यर्थः । सूत्रधर इति द्दिनाय नटाख्यो इंगं प्रविष्ट इति शेषः । सूत्रं धरयल थुश्चार: सूचना:धूत्र। “ सूत्रन्तु सूचने ग्रन्थभेदे ततुब्यबस्थयोः ” इति २ला । भच में नाम चतुर्विधाभिनयभी नाट्य शुच्यते । तदुक्तम् - द्वातिकायैभनयैः क्षकाणां यतो भवेत् । नटै नायकः तादात्म्शुद्धिस्तनाट्यमुच्यते । " इतेि । कोहना उक्तम् । “ पदार्थाभिन- यप्राथं वाक्यार्थाक्षिमयात्मकम् । अन्धश्चरणं नानाव्यं रसभावनिरंतरम् , ॥ चतुर्धाभिन यान्ते तु मुनिना परिकीर्त्तिताः । अगिंको वाचिकाहाय साथिकवेथमौ पुनः ॥ छनधा कल्पितो यश्च सर्वे नाट्यं प्रतिष्ठितम् । तत्रांगिक मवेदंगनिर्मुक्तः स पुन- त्रिधा । शरीरो मुखसंजातवेष्टय मुनिनिमितः । वगाम वाचिके दूध संस्कृत प्राकृताश्रयः ॥ नानारूः शतदभिभेदेरयं धिर तारमश्रुते । नैपध्यस्य विधानं स्यादाहार्यः स चतुर्विधः । आदिभस्यान्निमग्नत्र म-यभो भिमः स्मृतः । अन्तिमथेष्टमद्वेष्टस्तथा मुनिभिीडेत: ॥ इति । एतेषां रक्षणं मदंथमालीविकाग्निमित्रग्यव्याख्याने द्रष्टव्यम् । परस्य सुखदुःखादिभावंर्यद्रवनं भवेत् । तत्रान्तःकरण साक्षिर्यन्तं सत्वमि द्यते । सात्विकः सस्त्रनियमैर्भावतः स चzधः । १: ते स्तम्भप्रलयाद्य उत्तरत्र निरूप्यते । एतादृशचतुर्दिशभिनयनां मया तपा चट्या तस्य तस्य अथस्य दर्श १ स्त्वनन्तरवाक्येष्वेव १ट्स्वमति । एतदभिप्रायेण नाट्यप्रदीपे -‘ श्लोकः पादः पदं केचित्सुप्तिङन्तमथापरे । परं बान्तरवाक्येकस्वरूपं पदमचिरे। इतेि | संगीतकल्परादपि हरोतमाङ्गस्थतवस्तुवर्णनंवाक्यार्थभूत्रार्थपदै पसंख्यैः पभिश्चतुभिर्जुषविप्रसंपत्सभाशिषा संप्रवदन्ति नान्दीम् ॥ दति । सूत्रभूर्भरतटोकाकाशाभिनवगुप्तपादाचार्यसंमतावान्तररूपाष्टपद् ।। तथा च पञ्चमाध्याये भरतः- नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यन्ततं नमः । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मविपरतया । प्रशादिमां महाराजः पृथिवीं च ससागराम् ॥ राज्यं प्रवर्ततां चैत्र रङ्गः स्वांशः समृध्यतु । प्रेक्षाकर्तुर्भहमें भ= ब्रह्मभाषितः । काव्यकर्तेर्यशश्चापि धर्मश्चापि प्रवर्धताम् ! दृष्यथ। चनया! नित्यं प्रीयन्तां देवता इति ॥ ॐ भूरूक्षारेण वयमेन ,दशपदं दहता । टीकाक्रांरैरष्टपदोदाहृत । यथा त्रिलक्षकुरुपत - अनन्दं


नाधर ३3श्रते । तदुकम् भरतेन ८ अत्रग्रन्गुणनेतुः कवे अपि च वस्त्रुमः | गअखधनः गूढः सूत्रधार इद्दतिः । सर्वप्रयोगकुशकः मुरे स्खो विजितेन्द्रियः । प्रज्ञ- रुललयभिज्ञः कुनि गतमसरः । पात्रसंक्रमणोथकुशलो नकः स्वयम् । वायें गद्दनिपुणः क्षदमंडलपण्डितः ॥ नानादेशसमुत्थस्य देशमृितस्य वेदिता ५ गतातौछा- दिभेदज्ञः सूत्रधारः कृतो बुधैः ।“ इति । प्राक् चतुर्विधाभिनयानां लक्षणमुक्तम्-इदानी मशिनग्रशब्दार्थों लियते ॥ ५६ अभिवस धात्तरबिकनीर योजिते। प्रयोगमाभिमुख्यं यश्रयस्यभिनयस्तु सः ॥ शाखयानुषङ्गश्च प्रयोगेण विभावयन् । अर्थान्बहुविधानेतीत्येवं |tfभनथो मतः ॥ '" इति । संगीतचूड़ामावयुक्त -‘‘ अभिव्यंज्यविभावानुभावादी भा:ीश्रयन. । उत्पादयन्सहृदयै रसज्ञानं भिरंतरम् का अनुकर्तुग्थितो योधोऽभिनयः मrsविधीयते ।‘‘इति । अन्येरथुम-अर्शःपुथरथे: मी इ. प्रापणार्थं धनुः । तस्य भिनी यबरेथतस्ध्रप्रथयन्तस्pभनयेiत रूपं सिद्धम् । एत स यथैव वनैमवधार्यम् । अभ्र श्लोकः-‘‘अभिपूर्वंस्तु गर् थामुराभिमुख्यार्थनिर्णये । यसभाप्रयोगं नयति तस्माद यः स्मृतः ५ विभावयति यमक नानर्थाश्च प्रयोगः । शाखांगोपांगरांयाग्तस्मा दभिनयः स्मृतः । ' न विव्यसे भीर्थस्थासावभश्रुप नयेऽfभनय:-‘‘ इको यऽइयो गालवस्य '" इति भशस्य हस्यः दृष्टस्य चरतामत्यर्थः । यद्वा-अभि ifथुपसर्गा: तेन एधतेः समासो वेति सन्देहाप्रभं अभौत्युपसर्ग इति । भावे {भातौंबा समास इतिभावः। णौ प्रपणथं धातुरप्यन्तरभाविताणिजर्थः । धातुरि यकर्यधरणाप्राप्तिसप्तिविचारनिर्णयादीनामनेकेषु भिधावर्थत्वात् । तद्यथा - अज (मं नयति ’ प्रापयतीत्यर्थः । नयति चविंति विचारयति इत्यर्थः । वक्यार्थनयनं विदधातु पद्मवसतिः शंभुः शिवं यच्छतु श्रीनाथः श्रियमातनोतु तनुतां । सीतापतिर्वाञ्छितम् । हेरम्बः कुरुतामविघ्नमनघं वाग्ब्रह्म विद्योततां व्यासोक्तं तदुदेतु वस्तु भरतो नाट्येऽस्तु नः कौतुकी ।' इति । येषां मते श्लोकतुरीयांशः पदं तेषां मते चतुष्पदेयं नान्दी। ये द्वे कालं विधत्त्त इत्यनेन चन्द्राङ्कत्वं चोक्तम् । यदाहुः-चन्द्रनामाङ्किता कार्या स रसानां यतो निधेः ’ इति । इयं च पत्रावलीसंज्ञा नान्दी | तदुक्तं नाट्यदर्पणे- ' बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । श्लेषेण वा समासोक्त्या नान्दी पत्रावलीति सा ॥ ’ इतेि । एतादृश्या नान्द्य अन्ते । सूत्रं प्रयोगानुष्टानं धारयतीति सूत्रधारः स्थापकनामा नटः । प्रविशतीति शेषः । संगीतसर्वस्वे तथोक्तेः- वर्तनीयतया सूत्रं प्रथमं येन सूच्यते । रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते । ’ इति । तदुक्तं दशरूपके- पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । तद्वन्नरः प्रविश्यान्यः सूत्रधारगुणाकृतिः । सूचयेद्वस्तुबीजम्’ इति । नन्वादौ पूर्वरङ्गाङ्गभूता नान्दीत्युक्तम् । अत्र ' पूर्वरङ्गं विधायादौ ’ इत्युच्यत इति कथं पूर्वापरसंगतिः , कथं वा न ग्रन्थविरोध इति चेत् । उच्यते । अत्र पूर्वरङ्गशब्दो गौणः | तथा च तत्कारिकावृत्तिः- पूर्वं रज्यन्तेऽस्मिन्निति पूर्वरङ्गो नाट्यशाला तास्थ्याप्रथमप्रयोग उत्थापनादौ पूर्वरङ्गता ’ इति । तेन द्वाविंशत्यङ्गस्य पूर्वरङ्गस्य द्वादशोत्थानादिनान्द्यन्तान्यङ्गानि पूर्वरङ्गशब्देनोक्तानीत्यर्थः । अत एवादिभरते-'त्र्यस्रं वा चतुरस्र वा चित्रं शुद्ध-


ज्ञापनं सन्नयःपिंडीकरणम् एकमनेकार्थत्वादत्र प्रापणार्थो ज्ञापनार्थं इत्युक्तम् । एवं प्रकृत्युपसर्गावभिधाय समुदायरूपं पदमाह -तस्याभिनीत्येवं व्यवस्थितस्याच्प्रत्ययांतस्याभिनय इति रूपं सिद्धमिति । “ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ” इति पचाद्यचि कृते नटादिप्रयोगस्य पदार्थवाक्यार्थलक्षणकाव्यार्थज्ञापकत्यादुपचारवृत्या कर्तृत्वम् । मुख्यकर्तृत्वं नटादेरेव अत एव केचित् " एरच् ” इत्यच्प्रत्ययं वर्णयन्ति । " तस्याकर्तरि च कारके " इत्यनुवर्णनात् करणेऽपि विधानात् । अन्ये तु प्रयोगमभिमिमयति । व्याप्नोतीति मुख्यं कर्तुत्वमेवाहुः । एवं पदस्वरूपमभिधाय तदर्थंमाह अभिपूर्वंस्तु णीञ् धातुरभिमुख्यार्थनिर्णये ." यस्मात्प्रयोगं नयति तस्मादभिनयः स्मृतः । " इति " अभिशब्द आभिमुख्ये नयशब्दोऽर्थनिश्चये । आभिमुख्येन सन्देहादिदोषत्यागेन प्रेक्षकाणामर्थनिर्णयो येन भवति सोऽभिनयः इति यावत् । अत्र सूत्रधार इति क्रियापदं कथं न प्रयुक्तमित्युक्ते केचिन्नान्दीं पठित्वा पुष्पाञ्जलिं विकीर्य स एव सूत्रधार आहेति वदन्ति । अन्ये तु सूत्रधारादन्य एव वस्तुनः प्रस्तावक इति कथयन्ति । तथा चोक्ते मथापि वा । प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः । स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः ॥ ९ इति । वस्तुतस्यामुखपयन्तं पूर्वरङ्ग एव । यतोऽस्यैव नान्दतोऽग्रे प्ररोचनादीनि दशाङ्गयुक्तानि । तदुक्तं भावप्रकाशिका याम्-“ सभापतिः सभा सभ्या गायक़ वादका अपि नटी नटश्च मोदन्ते यत्रान्योन्यानुरञ्जनात् । अते रङ्ग इति ज्ञेयः पूर्वं यत्स प्रकल्पते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते । तस्य द्वाविंशत्यङ्गानेि चोथाप नमुखानि च ॥ १ इत्यादि च । अन्यत्रांप-‘ यन्नाट्यवस्तुनः पूर्वं रङ्ग- अवन्नोपशान्तये । कुळिवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते । यथा पनादिकान्यङ्गान्यस्य भूयांसि यद्यपि | तथाध्यवश्यं कर्तव्या नन्दी विघ्नोपशान्तये ॥ ’ इति । अत्र सूत्रधर एतदनन्तरं द्वितीयाङ्कले खनमस्ति । तस्यायमर्थः । पुनः सूत्रधार इति पदमुचरणीयम् । तदाश्रिमवाक्यकद्वीपेन संबध्यते । एवमग्रेऽपि सर्वत्र प्रविष्टपात्रनामानन्तरं द्वितीयाङ्कलेखनं तदर्थोऽयमेव बोद्धव्यः । नेपथ्यं जवनिका । तदभि मुखमवलोक्येति कविवचनम् । नटेनावलोकनकमेव कृतं तदनुवादोऽयम् । एवमनेऽपि मध्ये मध्ये कविवचो बोद्धव्यम् ।“ नपथ्यं स्याज्जवनिका रङ्गभूमेः प्रसाधनम्’ इत्थजयः , २ ऐं इतेि भाय प्रति संवृद्धिः । ‘पन चायेत संभाष्या' इति भरतवचनात् । नेपथ्य मषा चेषश्च । तदाह भरतः ‘रामादिव्यञ्जको वेषो नटे नेपथ्यमिष्यते’ इति । तस्य निधनं करणमव- सितं समाप्तं यदि, तदा ताबद्द इत आगम्यतामिति संबन्धः । तत्र मधी


दशरूपके- नान्दीं पठित्वा नाट्यादीौ सूत्रधारे विभिनंते प्रविश्य तद्वदपरः काव्यमासूत्र येद्भटः । ’ इति । तथा भोजराजेन भवप्रकाशिकायामप्युक्तम्-" नान्द्यन्ते नु प्रविष्टेन सूत्रधरेण धीमता । प्रस्तावनाय रंगस्य वृतियज्या हि भरती’ इति द्वावत्र सूत्रधारों एकः पूर्वंङगविषयकः इतर नष्टस्थापकायपरपर्यायः । पूर्वसूत्रधारसदृशगुणकृतिः तावनप्रवर्तकः । अत्र मतद्वयसाधारण्येन सूत्रधार इत्यत्र क्रियापदं न प्रयुक्तभिव्यघग न्तव्यम् । नेपथ्यभिमुखमिति ॥ नैपथ्यं नाम रंगस्थलव्यतिरेकं यवनिकान्तारितं वर्णिकापप्रणयोग्यं नष्टवर्गस्थानम् । तदुक्तम्- चतुःषष्टिकरम्छत्वा द्विषतांस्तथा पॅनः । पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य च ॥ तस्यार्षे द्विविभागे च र शीर्ष प्रकल्पचेत् । पश्चिमे षड्भािगे च नैपथ्यगृहमादिशेव । फुसीबकुटुम्बस्य स्थलीं नेष ध्यमिष्यते ॥ ” शंतेि एति । नटभूभषारौ परस्परमायैशध्दवाच्यौ । . ॥ आयें तदुषाम्-" आमन्भ्रणे बिशेषः स्यादुतमादिष्ट धानतः । भगवन्तौऽधमैर्वांच्या विद् देवर्षिलिङ्गिनः । नटमाल्याप्रजा विप्रा नटी चार्यपदचिता ।' इति । नैपथ्यविधानं वेषग्रहणं च नामाहमर्याभिनयः । तस्यापि रस उपयोगात् । तदुक्तं मातृ . गुप्ताचयैः-`रसास्तु त्रिविधा वाचिकनेपथ्यस्वभावजाः ॥ रसानुरूपैरा ल्पैः श्लोकैर्वाक्यैः पदैस्तथा । नानालंकारसंयुक्तैर्वाचिको रस उच्यते । कर्मरूपवयोजातिदेशकालानुवातीिभः । माल्यभूषणवस्रायैनेपथ्यरस उच्यते ॥ रूपय्वनलावण्यस्थैर्यवैद्यादिभेर्गुणैः | रसः स्वाभाविक क्षेयः स च नाव्ये प्रशस्यते ॥ ९ इतेि तत्र मधीचेषस्वरूपं च नायलोचने- सितो नीलश्च पीतश्च चतुर्थी रक्त एव च । एते स्वभावजा वर्णा येः कार्यं मङ्गवर्तनम् । संयोगजाः पुनश्चान्य उपवर्णा भवन्ति हि । सित नीयसमयोगास्कपोत इति संज्ञितः ॥ इत्यादिना । ‘राजानश्चायग• र्भाभा गौराः श्यामास्तथैव च । ये चापि सुखिनो मय गौराः कार्यास्तु ते बुधैः ॥" इत्यादिना च । ‘शुद्धो विचित्रो भाटेनद्विविधो वेष उच्यते । देवाभिगमने चैव मङ्गळे नियमास्थिते । वेषस्तत्र भवेच्छुद्धो ये चान्ये प्रयता नराः ॥ देवदानवयक्षाणां गन्धवैरगरक्षसाम् | नृपाणां कामुकानां च चित्रो वेषो विधीयते ॥ उन्मत्तानां प्रमत्तानामध्यगानां तथैव च । व्यसनोपहतानां च भलिनो वेष इष्यते ।' इत्यादिना च । ‘अमा त्यकंचुकिश्रेष्ठिविदूषकपुरोधसाम् । वेष्टनाबद्धपट्टाने प्रतिपाणि कार येत् ॥' इत्यादिना च बहुना ग्रन्थसंदर्भणोक्तम् । अस्माभिस्तु ग्रन्थगौरव


नमो भीमप्रस्तावनोचितासितवदनमल्यानुलेपनमुक्ताभयभरणऽिधारणम्- नेपथ्यः स्थालंकारे रंगज्याय नपुंसकम् ।’” इति मेदिनी । यद्वा यचनिकान्तधृवागनर्दिः ताव साकल्ये । नेपथ्यविधानं सर्वमित्यर्थः । न यक्षदत्तवच सFछल्येऽवधं मने . वधारणं ।’’ इयमरः 1 अवसितं समाप्तं यदि चेत् अत्रायं यदिशब्दः सिद्वथै साध्यार्थी वाचक: तथा चंपुरामायणे १ उच्चैर्गतिर्जगति सिध्यति धर्मतयेत् ’ इत्यादि उन्नतग- तिलैर्मतः सिद्धयेवेषदिग्धे संदिग्धमयोगः । तद्वदत्राप्यसंदिग्धै संदिग्धप्रयोगः । अन्यथा येनेपथ्यविधानमवक्षितं चेदागच्छ न चेन्मागच्छेत्यथों लभ्यते । तथा च सति सभ्यनूक्ष—प्रतिपालनमुद्रंजकतया रसपोषणं न भवति । तस्मादसंदिग्धार्यवचिन्त्यमेव यदि शब्दस्य बनुरस्रम् । नेपथ्यविधानम् सर्वमवसितमेवेत्यर्थः । यद्यवधारणे ऽत्यर्थः इति केशवः । इतः रे आगम्यताम् । आमंत्रणषप्त झाले ह्ययं लोट् . । तत्र प्रवेशकालः प्राप्त इत्यर्थः । सभस्तं सनं जातं खलु सर्वे तिमीलयामि नाघ्रिमृगच्छेअभिप्रायः । यद्वा संदिग्घार्थयदिशब्देन नान्वंतरं शनै रंगं प्रविशामौत्युकवत्या भत्र सम्यगा गतमिति विपरीतच्क्षणया तद्विस्मृतं किमित्युपहाखग’ संबोय यतीने सूच्यतेखभ्याः सर्वे मिलित्वा नाट्यदर्शनोन्मुखाः च प्रवेशं समीक्ष्य प्रतिपालयंतीति भावः। न रंगस्थले स्वंकर्णेयं सर्वे शोकपल्यूजादि रंगमंगल विहिनमित्यपि श्यते । तेन विलंपे । न

( प्रविश्य )

 नटी--अजउत्त, इयं ह्नि । आणवेदु अज्ज को णियोश्च अणुचिहियति । [ आर्यपुत्र, इयमस्मि । आज्ञापयतु आर्यः क. नियोग अनुष्ठीयतामिति ॥


भयानतिप्रयोजनतया च विरम्यते । अतउत्त आर्यपुत्र । सर्वत्रभिः पतिर्वाच्य आर्यपुत्रेति यवने’ इति भरतो क्तेर्नटींसंबुद्धिः स्थापनं प्रति । इयं ह्नि इयमस्मि ! अत्र नाके कवेः प्रायः शौरसेनी भाषेवाभिमतास्ति । उक्तं च मतुप्ताचयः प्राक्प्रतीचीभुवः सिन्ध्योर्हिमवद्विन्ध्यशैलयोः ! अन्तरावस्थितं देशमार्योवतै विंदुङ्धाः । आर्यावर्तप्रसूतासु सर्वास्वेव हि जातिषु । शौरसेनीं समाश्रित्य भाषां काव्ये प्रयोजयेत् ॥ इति “ तो 'दोऽनादौ शौरसेन्यामयुक्तस्य ? इतेि मूत्रे युक्तस्येति पर्युदसादुत्तेति तकारे दकरं [ न] भवति । अन्या साधनिका यथा-आर्यपुत्रपदे ‘ ह्रस्वः संयोगे- इयाकारस्य ह्त्रता । “ अभ्यर्थी जः ’ इति यस्य जकारः । ‘ सर्वत्र लबरामचन्द्रे ’ इति पुत्रशब्दे रेफस्य लोपः | ‘कगच जतदुपययां प्रायो रुक् ’ इति यकारस्य रुझ । “ अनादौ शेषादे शयोर्हित्वम् ’ इति जकारस्य तरस्यापि द्वित्वम् । क्वचित्पुरा तनपुस्तकं ’ अर्यउत्त ' इति पाठः । सोऽपि सांप्रदायिक एव ।


युज्यत इति भावः । आर्य ! इथमस्मि आगता भवामीति यावत् अत्रास्मीति क्रियाप दस्य वर्तमनार्थप्रत्ययेन सूत्रधाराहूनस्थ नटप्रदेशस्य वाच्यवधानं ध्वन्यते । तदुक्तम्

  • ल्या तालप्रयोगेण वीणावादनया तथा १ भाण्डाइल्या प्रवेशेन समयो शून्य इयते ।’’

इति अत्र नथा नीचषत्रत्वात्प्रातभाषायां प्राप्तायां- अथैर्योज्जः ’ इति सरेफस्य यस्य अष्करे प्राप्ते कथं द्विवयव्र इति नच वाच्यम् । प्राकृतस्थाने “ रौरसेनी विधी यते ’” इत्यभिधानात्सौरसेनीप्रासौ तत्र व युयोर्युः” इति द्वित्वयकारादेशः । नव्या नौच पात्रत्वात्प्राकृतभाषा तदुकम्- उत्तमाधममश्यामां पात्राणं खोचितस्थले । अवस्थानं समुद्दिष्टमन्ययौचित्पहानितः । भाषा तु संस्क्रुतं श्रोतमानांचानां कृतात्मनाम् । लिगिनौमंत्रिदेवाने दैवीौनमपि कुत्रचित् ॥ प्राकृतं शौरसेनौ च नाँचपात्रस्य च स्रियाः। पैशाचं मागधं वा स्याविशचात्यंतनीचयोः॥। यद्देयं नवपात्रं स्यात्तद्देयं तस्य भाषितम् ॥ ” इति प्रकृतिः संस्कृतं तद्गतं इति प्राकृतं तथा तसमं तद्रवं देशौ ।


 सूत्रधारः - आर्ये, अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथित-वस्तुनाभिज्ञानशाकुन्तलनामधेयेन नवेन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।


'शौरसेन्याम्' इत्यनुवर्तमाने 'न वार्यो य्यः' इति यादेशविधानात् । इयमिति संस्कृतसमम् । 'अस्तेः' इत्यनुवर्तमाने 'मिमोमौर्ह्मिह्मोह्मा वा'इति अस्मीत्यस्य ह्मीत्यादेशः । इत्थमग्रेऽप्यनुसर्तव्यम् । प्रतिपदं लिख्यमानं गौरवमवहतीति विरम्यते | विशेष एव क्वचित्काश्चिद्वक्ष्यते एतदनन्तरं नवीने क्वचित्पुस्तके "आणवेदु अज्जो को णिओओ अणुचिद्वीअदुत्ति" इति पाठः पुराणपुस्तकेष्वभावात्प्रयोजनाभावाच्चोपेदक्ष्यः । 'रङ्गं प्रसाध्य (द्य) मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ।। भारतीसंस्कृतप्रायो वाग्व्यापारो जनाश्रयः । भेदैः प्ररोचनायुक्तैर्वीथींप्रहसनामुखैः।।' इतेि घनिकोणेर्भारतीवृत्तेः प्ररोचनालक्षणमङ्गमुपक्षेपति-“ आर्ये, अभिरूपभूयिष्ठा' इत्यादिना ‘रमणीयाः इत्यन्तेन ‘विस्तरादुत संक्षेपाद्विदधीत प्ररोचनाम्' इति रसार्णव-


इति त्रिविधम् । महाराष्ट्रादिदेशभाषाप्रकृतेः संस्कृतादागतेत्यर्थः । तचच् संस्कृतं त्रिविधं श्रोतमार्षं लौकिकं चेति । श्रौतं द्विविधं मंत्रो ब्राह्मणं चेति । आर्षं द्विविधम् स्मृतिः पुराणं च । लौकिकं द्विविधं । काव्यं शास्त्रं च । तथैत्र प्राकृतमपि त्रिविधं सहजं लक्षितं क्लिष्टं चेति । सहजं द्विविधं संस्कृतसमं देश्यं च । लक्षितं द्विविधं महाराष्ट्रं शौरसेनं च। म्लिष्टं च द्विविधं पैशाचं मागधं च। अपभ्रंशास्त्रिधा उत्तमो मध्यमः कनेिष्टश्चेति । सूत्रधारस्तु सहृदयाः सर्वे मिलिता अभिनयस्य विलम्बो न युज्यत इत्येतन्मनसि निधाय वदति । अभिरूपभूयिष्ठेत्यादिना । अत्र रूपशब्देन नाटकादिरूपकभेदाः सूच्यन्ते । तान्यभितो व्याप्य रसभावादिकं सर्वामभि संबध्य ज्ञानं ज्ञायते तदभिरूपमित्युच्यते । तेन ज्ञानेन भूयिष्ठा प्रचुरा तादृशज्ञानातिशयवतीत्यर्थः । रूपशब्देन रूपकाणि कथं सूच्यंत इति नाशंकनीयम् – “नाटकार्थानुकरणं नाट्यं स्याद्रूपकं च यत् । अनुकार्यानुकार्योऽस्तु तादात्म्यं मुखचंद्रवत् । तदेव दृश्यतायोगाद्रूपं नीलादिरूपवत् । नाट्यं रूपं रूपकं चेत्यस्य संज्ञात्रयं ततः ॥" इति भरतेनोक्तत्वात् । अनेन सभ्यानां नाट्यतत्ववेतृत्वकथनेन प्रकृतनाटकाभिज्ञत्वमप्येतेषामेवास्तीति नाट्यस्यावश्यं प्रयोक्तव्यता ध्वन्यते । चत्वारो वेदधर्मज्ञा परिषत् इत्युक्तत्वात् परिषत्पदेन सामाजिकानां वेदशास्त्रपरिज्ञातृत्वकथनेन पक्षपातराहित्येन गुणग्राहित्वमेवेति व्यज्यते । अनेन तेषां प्रामाण्ये पराकाष्ठा सूचिता । तदुक्तम् - संगीतशास्त्रकुशला रक्षिका गुणवत्सलाः । रागद्वेषवि. सुधाकरोक्तेरिंयं विस्तीर्णा प्ररोचना । तल्लक्षणं च दशरूपके - “उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना’ इति। तस्या भेदा उक्ताः सुधाकरे 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेतनास्तु कथानायकविसभ्यनटाः स्मृताः ।। अचेतनौ देशकालौ कालो मधुशरन्मुखः ।'इति । कथानाथः कथानायकः। अभिरूपाः पण्डिता मनोज्ञाश्च भूयिष्ठा बहवो यस्यामेतादृशी परिषत्सभा । ‘अभिरूपो बुधे रम्ये’ इति शाश्वतः । अनेन


निर्मुक्ता लक्ष्यमार्गौपशारदाः ॥ सर्वभाषासु निपुणाः प्रस्तावोचितवादिनः । नाट्यनृत्यादिभेदज्ञा विनयानम्रकंधराः।। मध्यस्थाः सावधानाश्च सभ्यास्तु कथिता बुधै: ॥" इति यद् यो यस्यां कलायां समर्थः स तत्राभिज्ञरूप इत्युच्यते तैस्तत्कलानिपुणैर्भूयिष्ठा प्रचुरा । अत्र सभ्यानां सकलकलाभिज्ञत्व-कथनेन सर्वाः कला: नाट्य एव प्रयुज्यं इति ध्वन्यते । तदुक्तम् भरतेन - न तच्छास्त्रं न सा विद्य न तच्छिश्यं न ता: कुला: । नासौ योगे न नत्कर्म नाट्येऽस्मिन्यन्न वीक्ष्यते । इति । अत्राभिरूपपदेन तेषां सारासारविवेचनसामग्री सूच्यने । भूथिष्ठेत्यनेन दुर्मिलसकलकलाभिज्ञानामेकत्र समवायेन स्वस्याघटनाघटकं दैवानुकूल्यं सूच्यते । अभिरूपभूयिष्ठेत्येनेने सकलकलाभिज्ञनानादिंगन्तस्थ-विद्वज्जनानां सम्मेलनेन प्रतिपालमनैरपेक्ष्यादविलम्बेन नाट्यं प्रयोक्तव्यमिति व्यज्यते । स्वविद्याभिज्ञपारैषत्सन्निधाने हि गुणिनां स्वगुणप्रकाशनौत्साहः समुल्लसतीति भावः। अत्रैषाभिरूपभूयिष्ठेत्यनेन प्रकृतनायिका सर्ववयसौन्दर्याद्यतिशयवतीति काव्यार्थसूचनमपि क्रियते । अत्राभिरूपदेन परिषदेन च सभ्यानां सकलशास्त्रपरिज्ञानेन भवितव्यमिति ध्वन्यते । तदुक्तम्-“कारणं नाटकस्यास्य करणे च विचारणे । शक्तिव्युत्पतिसामग्री संपूर्णा यस्य विद्यते ।" इति - केवलशक्तिमतः केवलव्युत्पत्तिमतश्च' तादृशफलकारी कार्यकरणकौशलं न भवतीत्यर्थः "शक्तिः कवित्वबीजं हि प्राक्तनी कापि संस्क्रिया । यया विना न प्रसरेत्काव्यं शिक्षावतामपि ।"शक्तिर्नाम कवित्वस्य प्रथमकारणम् । बीजमिव तरोः पुरुषस्य प्राक्तनजन्मनः कश्चन संस्कारविशेषः । तर्हि व्युत्पत्तिबलात्कवित्वं यत्किञ्चित्कथञ्चित्प्रसरति इत्याशंक्याह् - वुत्पत्तिगौरवबलाद्यदि किंचित्कथंचन । प्रसारितं परं तच्च हास्यमेव न संशयः ।" दण्डिनापि - केवलव्युत्पतिमतः काव्यं प्रत्युक्तम्-‘नाकवित्वमधर्माय मृतये दण्डनाय वा । कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ।" अनेनापि तस्य हास्यत्वमेवाङ्गीकृतम् । तर्हि का वा शक्तिरित्यत आह "प्रतिभां नाम तामेतां कवयः सुमुपासते । पराभ्यां जीवितराखी देव्या वाचस्त्रिधा तनोः ॥" देव्या: प्राणसमां सखीं प्राक्तनजन्मसंस्कारविशेषरूपां तामेव प्रतिभाशक्तिकाव्यस्य सिद्धये समुपासत इत्यर्थः । प्रतिभाखरूपमाह - "स्मृतिर्यतीतविषया मतिरागमिगोचरा । बुद्धिस्तात्कालिको ज्ञेया प्रज्ञा तात्कालिकी मता । प्रह्मा नवनवोन्मेषशालिनी प्रतिभा मता । तदनुप्राणनाज्जेवेद्रचनानिपुणः कविः ॥ सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तत्र विना येन परिस्रवति वाङ्मधुः ॥" कवेर्जीवनत्वेन सभ्यप्रशंसा तत्र सभ्यस्वरूपमादिभरते- “सभ्यास्तु विबुधैर्ज्ञेया ये दिदृक्षान्विता जनाः । मध्यस्था सावधानश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकन्धराः। अगर्वा रसभावज्ञास्तौर्यत्रितयकोविदाः ।। असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः | अमन्दरसनिष्यन्दहृदया भूषणोज्ज्वलाः ॥ सुवेषा भोगिनो नानाभाषावीरविशारदाः स्वस्वो चितस्थानसुस्थास्तप्रशंसापरायणाः |' इतेि । अद्येत्यनन्तरमेव वक्ष्य-


शक्तिमुक्त्वा व्युत्पत्तिं प्रस्तौति । "व्युत्पत्तिरपि शक्त्यैव संगता ह्यनुवर्तते । सा हि तस्याः प्रियसखी नित्यमव्यभिचारिणी " इति सा व्युत्पत्तिः प्राक्तनेऽपि जन्मानि तदनुवर्तनशीलतया सततमव्यभिचारिणी शक्तेः प्रियसख्येव । व्युत्पत्तिविरहिताशक्तिरप्युदासीनैव तूष्णीमास्त इत्याह - परिबर्हवतीं कर्तुं प्रतिभां प्रतिभानवान् । साधीयसी तु व्युत्पत्तिं सविधे सन्निधापयेत् ॥” इति । व्युत्पत्तिः कीदृशी इत्यत आह -"युत्पत्तिर्लोकचारित्रशास्त्रकाव्याद्यवेक्षणम् । अभ्यास उपदेशेन काव्यज्ञानां च संमता" इति लोकाचारच्छन्दशब्दचतुर्वर्गकलात्वज्ञगजतुरगादिलक्षणाभिधानकोशपुराणेतिहासमहाकविकाव्याद्यवेक्षणं काव्यज्ञोपदिष्टमार्गेण काव्यज्ञैः सहाभ्यासश्चेति । एतस्सर्वे व्युत्पत्तिः सर्वेषां संमता । एतेषामभ्याससहेतोः काव्यकरणे फलवतां क्रमेण प्रतिपादयति -“ चरस्थिरानेकविधलोकवृत्तानुवर्तिनः । काव्यस्य कारणं लोकज्ञानमुच्छ्वसितं कवेः ।” इतरसामग्रिमतो‍ऽपि लोकवृत्तानभिज्ञस्य काव्यकरणकौशलं न भवतीति प्रतिपादयति -"अज्ञातलोकवृत्तो यः शास्त्रकाव्यविदप्यसौ । ऋष्यशृंग इवाशेषैर्घुष्यते मुग्धसंसदि ॥" इति। "वृत्तसंशयविच्छित्यै छन्दःशास्त्रनिरूपणम् । शब्दशुद्धिविवेकाय शब्दशास्त्रवेचनम् । चतुर्वर्गैः: कलाभिश्च काव्यं निर्मीयते यतः । अतस्तच्छास्त्रविदुषा भाव्यं काव्यं चिकीर्षता ॥" चतुर्वर्गैः: कलाभिश्च काव्यस्य निष्पत्तेस्तश्चिकीर्षता कविना मानवादिधर्मशास्त्रकौटिलियकाव्यार्थशास्त्रवात्स्यायनादिकामशास्त्रसंख्यायोगादिमोक्षशास्त्रभारतीयादिकलाशास्त्रवेदिना भवितव्यमित्यर्थः । "नृपाणां काव्यनेतॄणां खङ्गाश्वगजशिक्षणम् । वर्णनीयं काव्यकृता तस्माच्छास्त्रवेदनम् ॥ इतिहासपुराणानामभ्यासेनापि भूयते । राजवंशकथातीर्थलोकभेदावबुद्धये ॥लोकशास्त्रविशेषज्ञः काव्यनिर्माणकौतुकी । काव्यानि कालिदासादेः सततं परिशीलयेत् । लोकशास्त्रपुराणादिज्ञानवानपि सीदति । अज्ञातकाव्यसरणिः काव्यनिर्माणकर्मणि ॥ अन्या हि गतिरश्वस्य गतिरन्या खरोष्ट्रयोः । मदक्लिन्नकपोलस्य गतिरन्या हि दंतिनः ॥ वेदशास्त्रपुराणानां रीतयो हि पृथक् पृथक् । रीतिरन्यैव काव्यानां लोकोत्तरपदस्पृशाम् ॥ रसभावगुणौचित्यघटनालंक्रियादयः । काव्यादन्यत्र दृश्यंते कुत्र वा वेदशास्त्रयोः एवं लोकस्य शास्त्राणां काव्यानामपि वेदिता । प्रतिभावान्प्रवर्तेत काव्यज्ञैः कार्यकर्मणि । किमेवं बहुनोक्तेन लोके यद्यद्विभाव्यते । तत्तत्सर्वं वेदितव्यं कांक्षता । काव्यानिर्मितम् ॥ न स शब्दो न तद्वाच्यं न च विद्या न सा कला । जायते यत्र काव्यागमतो सारो माणग्रीष्मसमयोपलक्षणम् । कालिदासेति कविप्रशंसा । जगद्विलक्षणस्यातिप्रतीतस्य नामान्तरेण सरस्वतीवपुषस्तस्य नामसंकीर्तनमेव स्तुतिः । अभिज्ञानशाकन्तलेति स्वरूपत एवेति वृत्तं रमणीयमित्यर्थः। तद्वर्थितवस्तुनेति नवेनेति च रूपकप्रशंसा । उक्तं च भावप्राशिंकायाम् - 'इत्थं रङ्गविधानस्य संबन्धादिप्रसिद्धये । गोत्रं नाम च नन्वीयात्पूजावाक्यं सभासदाम् । वाञ्छाकलापः प्रथमं कलाविधिरनन्तरः। वाञ्छाशून्या न


महाकवेः ॥" इति अत एव लोकोत्तरवर्णननिपुणकविकर्म काव्यम् प्रयोगार्हं भवति । तद्विवेचकसामाजिकानामपि यद्यपि शक्तिः प्रायिकी तथापि सर्वथा पूर्वकथितव्युत्पत्तिसामग्र्या भवितव्यमिति प्रकृतेऽभिरूपभूयिष्ठापरिषदित्युक्तम् । अभिरूपभूयिष्ठेत्यादिना सभ्यस्तदस्योक्तत्वात्प्ररोचना नाम भारतीकृत्यंगमुक्तं भवति । "प्ररोचना तु सा प्रोक्ता प्रवृत्तार्थप्रशंसया । मदस्थ चितवृत्तीनामुन्मुखीकरणं च यत् ॥ प्रशंसा द्विविधा प्रोक्ता चेतनाचेतनाश्रया । अचेतनौ देशकालै कालो मधुशरन्मुखः । देशस्तु देवताराजतीर्थस्नानादिरुच्यते । चेतनास्तु कथानाथकविसभ्यनटाः स्मृताः ॥" सा प्ररोचना विस्ताररूपा संक्षेपरूपा चेति द्विविधा । कथानायककविसभ्यनटानामेकस्मिंश्लोके वर्णनं यत्र सा संक्षेपप्ररोचना । यत्र पृथक् पृथक् वाक्ये श्लोके वा कविनायकसभ्यादीनां वर्णनं क्रियते सा विस्तरप्ररोचना । भारतीलक्षणं भरतेनोक्तं - "इयं नाट्यक्रियाहेतोर्भारती निर्मिता बुधैः । नाट्यादौ भारतीवृत्तिं वृत्तिभेदेन योजयेत् ॥ प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते । प्रस्तावनोपयोगित्वात्सांगं तत्रैव युज्यते ॥शोकविस्मयसंत्रासहासानन्दान्तवैरपि । रत्युत्साहजुगुप्साद्यैर्विशेष्यैरुपलक्षिता ॥ वाङ्मयी संस्कृतप्राया भारतावृत्तिरिष्यते । अस्याश्च चत्वार्यंगानि कथितानि मनीषिभिः । प्ररोचनविधिश्चैव तथा प्रहसनामुखम्” ॥ इति । अभिरूपभूयिष्टेत्यनेन सकलरूपकपरिज्ञानवत्त्वे सामाजिकानामदृष्टपूर्वं रूपकान्तरं परितोषयितृकं यद्यपि नास्ति तथापि प्रयोगसमर्थाभावादेतादृशपरिषन्मेलनाभावाच्चाप्रयुक्तं नाटकमस्तीति मनसि निश्चयात्। अद्य खल्वित्यादिना । यद्वा सामाजिकानामभिरूपभूयिष्ठत्वाभाणप्रहसनादिक्षुद्रप्रबन्धप्रयोगेण परितोषं सम्पादयितुं न शक्ष्यमित्येतन्मनसि निधाय स्वकरणीयव्याजेनाह - अद्येत्यादि ॥ अद्य इदानीं सभायामभिरूपभूयिष्ठायां सत्यामित्यर्थः । खलु शब्दो हेत्वर्थकः । यतो हेतोरस्मभिरुपस्थातव्यं चितरंजनं कर्तव्यम् । नाट्यस्य सामाजिकप्रीतिरेव पुरुषार्थत्वादिति भावः । अस्माभिरिति बहुवचनेन प्रकृतनाटकप्रयोगे तु नाट्यविद्यनिपुणैर्बहुभिर्भाव्यमिति द्योत्यते । नाटकस्य महाकविप्रणीततया विचित्रकथाबाहुल्यादिति भावः । तथैवाह-नाटकेनेति । तेन स्वेषां भरतविद्याव्रतस्नातत्वं ज्ञाप्यते । अनेन सर्वरूपकप्रधानभूतनाटकेनेत्यनेन बहुपात्राभिनेयत्वं सूच्यते । “भाणप्रहसनादिवत्सु प्रयोगमपि न भवतीति भावः । अनेन प्रयोज्यवस्तुनिवेदनं कृतम् ॥" तहैि बहुधा दुष्ट दृश्यन्ते व्यवहाराः कथंचन ॥ वाञ्छाकलापस्तु कवेरभीष्टार्थप्रकाशनम् । स्वाभिधेयगतत्वेन सा द्विधा परिपठ्यते । स्वगतं तु स्वगोत्रदिस्वीयकीर्ति प्रकाशनम् । अभिधेयगतं यत्तत्काव्यनाम्ना प्रकाशनम् ॥’ इति [दश रूपकेषु केन रूपकेणेत्याशङ्कायामाह- नाटकेनेति । तल्लक्षणमुक्तं


वस्तुनि नाटके कस्यापि दिदृक्षा नास्तीत्यत आह - नखेनेति नवेन अपूर्वेण एतादृशसकलकलाभिज्ञपरिषिन्मेलनाभावात् प्रयोगसमर्थाभावाच्च केनापि न प्रयुक्तेनेति यावत् । अनेन सभ्यानां दिदृक्षाकुतूहलस्यातिशय हेतुरुतः । नाटकस्य नवत्वविशेषणेन पूर्वप्रयोगाभावादतिसावधानेन भवितव्यमिति ज्ञाप्यते । तर्हि नवत्वेऽपि प्रसिद्धप्रौढकविरचनया भवितव्यम्। तत्र विचित्रजगद्विलक्षणविदग्धनायिकानायकविषयसुलिष्टकृतिव्यापारवैचित्र्यादिसंविधान चातुर्यमस्तीत्यत आह - कालिदासप्रथितवस्तुनोति ॥ कालिदासेन महाकवींद्रेण ग्रथितं गुम्फितं वस्तुधीरोदात्तादिनायकचरितं कथेति यावत् । यत्र तत्तथोक्तम् ॥ तदुक्तम्- “इतिवृत्तकथावस्तुशन्दाः पर्यायवाचिनः" इति । भावप्रकाशेऽप्युक्तं- वस्तु तत्स्यात्प्रबन्धस्य शरीरं कविकल्पितम् । इतिवृत्तं तदेवाहुर्नाट्याभिनयकोविदाः॥ इति । अत्र कालिदास इति निरुपपदेन पदेन प्रसिद्धिरेव स्वस्य माहात्म्यं गमयति केवलवाग्विजृम्भणेन किं प्रयोजनं समस्तपाण्डित्यस्य स्वनाटकमेव प्रमाणमिति ध्वन्यते । स्वाभिधात्यमानध्वन्यनुप्राणितनाटकनिर्माणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशः स्फुटीभविष्यतीति भावः प्रसिद्धस्य गुणवर्णनं न कर्तव्यमिति भावः । यथा वा प्राक्तनालंकारिकैः कालिदासादीनामिव यश इति प्रसिद्धिरुक्ता तेनेतरकविभ्यः कालिदासस्य वैशिष्ट्यमुक्तं भवति वैशिष्ट्यं च तत्प्रतिपादितानां काव्यानां वेदत्वप्रमाणभूतत्वम् । तच्च मीमांसाप्रवर्तकैर्भट्टाचार्यपादैः प्रतिपादितम् यथा - "कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते परमाणौ च पदार्थत्वं व्यवसितम् ॥" इति । 'संहृत्य लोकान्पुरुषोऽधिशेते' इत्यादिकालिदासवाक्यान्यप्याचार्यपादैः प्रमाणत्वेन मीमांसायां निदर्शितानि । प्राक्तनैरालंकारिकैरप्युक्तम् - "तस्मादालोचिताशेषलोकशास्त्रेण धीमता । कर्तर्यं कालिदासादेः काव्यानां परिशीलनम् ॥" इति । एतदभिप्रायेण कालिदास इति निरुपपदं प्रयुक्तमित्यवगन्तव्यम् । अनेन चतुर्णां कवीनां मध्ये कालिदासस्योदात्तत्वमुक्तमित्यवगम्यते । तदुक्तं - “कवयस्तु प्रबन्धारस्ते भवेयुश्चतुर्विधाः। उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥ अन्तर्गूढाभिमानोक्तिरुदात्त इति गीयते ।" प्रकृतं कालिदास कालिदास इति निरुपपदप्रयोगेण गुप्तहुंकारभणित्योदात्तात्वं सूचितम् । “परापवादात्स्वोत्कर्षवादी तूद्धत उच्यते ।" यथा वा मदीये नैषधानन्दे - "बाढं सन्ति महीतले सुकवयस्तत्राप्यसौ गण्यते मुख्यो वेंकटनाथपूजनपरः श्रीश्रीनिवासः कविः ॥ ते मासाः कुसुमाकरा अपि मधुः पुष्पाकरो भण्यते ये जाता मलये न ते मलयजः सा तु प्रथा चन्दने ॥" अत्र स्वस्य सुकवित्वपारिकल्पितनिज मातृगुप्ताचार्यैः - ‘प्रख्यातवस्तुविषयं धीरोदात्तादिनायकम् । राजर्षिर्वंशचरितं तथा दिव्याश्रयान्वितम् ॥ युक्तं वृद्धिविलासाद्यैर्गुणैर्नानाविभूतिभिः । शृङ्गारवीरान्यतरप्रधानरससंश्रयम् । प्रकृत्यवस्थासंध्यङ्ग-संध्यन्तरविभूषणणैः । पताकास्थानकैर्वृत्तिं तदङ्गैश्च प्रवृत्तिभिः ॥ नाट्यालं


गर्वेण परापवादादुद्धतत्वं सूचितम् ॥ "यथोचितनिजोत्कर्षवादी प्रौढ इतीर्यते यथा करुणाकंदले - "कविर्भारद्वाजो जगदवधि जाग्रन्निजयशाः" इत्यादि । युक्त्या निजोत्कर्षवादी प्रौढ इत्यपरे जगुः । यथा मदीये नैषधानन्दे- वक्रोक्त्यलंकाररसातिशायि व्यंग्योर्मिलम्" इत्यादि विनीतो विनयं विनयं जल्पन् स्वापकर्षप्रकाशम् । यथा राजानंढे-‘‘गुणो न कश्चिन्मम वाङ्निबन्धे लभ्येत यन्नेन गवेषितोऽपि इम्यादि । प्रथितवस्तुनेत्यनेन रसानुगुणोचितपरिग्रहपरित्यागाभ्यां समुचितकथासंधटना प्रकारचातुरी द्योत्यते । न तु कालिदासकृतवस्तुनेत्युक्तं अनेन स्वकृतेः सन्निबन्धत्वं सून्यते । तेनैतत्प्रबन्धकरणेन भूमौ सहृदयेषु स्वस्या नश्वरी प्रतिष्ठा देवायतनादिकरणेनेव भवत्विति ध्वन्यते । तदुक्तम् लोचने - उपेयुषामपि दिवं सनिंबंधविधायिनाम् । आस्त एव निरातङ्कं काव्यं कांतिमयं वपुः ॥ धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च । करोति कीतिं प्रीतिं च साधुकाव्यनिबन्धनम्॥” इति । सत्कारव्यजन्या कीर्तिरेव प्रयोजयितृकर्तॄणां चिरस्थायिनीति प्राक्तनैर्बहुधा प्रतिपादितम् । तदुक्तम् - काव्यं नाम कवीन्द्राणां महतां च महीभुजाम् । एका कीर्तिमयीमूर्तिरेधते भुवनत्रये ॥ मूर्तयः पाञ्चभौतिक्यो न द्वित्रक्षणसौहृदाः । मूर्तयः कीर्तिमय्यो हि तिष्ठन्त्याभूतसप्लवम्" इति । एतदवधार्य कैश्चन महानुभावैश्चिरावस्थानहेतोर्मूर्तित्वेन कीर्तय एवाङ्गीक्रियन्ते । ताश्च तेषां महाप्रलयपर्यन्तस्थायिन्योऽपि भवन्ति तर्हि कवीनामेव काव्यजन्या कीर्तिरस्तु इतरेषां पुनर्बहुविधधनसंम्यग्वितरणशौर्याद्यनेकोपायजनिताः कीर्तयः प्रथन्ते तेषां किमनेन कायेनेनाशंक्याह "काव्यबन्धेन सम्बन्धः कांक्षिणीया यशस्विनाम् ॥ न कदाचन नश्यंतिं कृत्स्ननाशेऽपि कीर्तयः ॥ ’ इति । प्रतिग्रहीत्रनुसन्धात्रादीनां सर्वेषां नाशेऽपि काव्यबन्धजाः कीर्तयो न नश्येतीति विशदयति - "वाल्मीकीयेन कायेन वर्घते रामकीर्तनम् । बाणस्य काव्यबन्धेन श्रीहर्षः ख्याप्यतेऽधुना" इति । एवं काव्यायत्तमेव कीर्तिस्थापनमिति बहुधा प्रतिपादितम् । उकं च - "न रूपेण न शौर्येण नाचारेण न विद्यया । प्रतिष्ठां भजते कीर्तिः काव्येनेच यशस्विनाम् ॥" इति । तर्ह्यन्येऽपि देवायतनतटाकारामाग्रहारादयो विद्यन्ते त एव कीर्तेः प्रतिष्ठापका भवन्तु किं काव्येनेत्याशंक्य व्यतिरेकमुखेन तदेकावलंबनत्वं कीर्तेः प्रतिपादयति - "कल्पांतरस्थिरं काव्यं स्यान्नचेदवलम्बनम् । कीर्तिवल्ली स्वर्गफला किमवष्टभ्य वर्धताम् ।” इति । स्वर्गो हि फलं कीर्तेः स्वर्गश्च स्वमनोरथानुरूपनिरतिशयसुखानुभवरूपः तादृशलोकोत्तरमफलोद्वहनसमुचितव्याप्तिमत्याः कीर्तेरक करणैर्नानाभाषायुक्पात्रसंचयैः। अङ्कप्रवेशकैराढ्यत्दरसभावसमुज्ज्वलम् । सुखदुःखोत्पत्तिकृतं चरितं यच्च भूभृताम् । इति वृत्तं कथोद्धूतं किंचिदुत्पाद्यवस्तु च ॥ नाटकं नाम तज्ज्ञेयं रूपकं नाट्यवेदिभिः' इति


लंबनत्वेन भवितुं कल्पांतरस्थिरं लो कोसखर्थेननिपुणकविकर्मतया व्याप्तिमत्काव्यमेव प्रभवतीत्यर्थः । वस्तुस्वरूपमुच्यते - धीरोदात्तादिनायकचरित्तं वस्तु द्विविधं आधिकारिकं प्रासंगिकं चेति । अधिकरः फलसंबंधः तद्वानधिकारी तस्य चरितमाधिकारेकं प्रबंधक प्रधानफलभागिनो वृत्तमाधिक्रारिकमिति यावत् । यथा प्रकृते दुष्यन्तशकुंतलाचरितं । एवं सर्वनटकेषु प्रधाननायकचरितमाधिकारिकमिति द्रष्टव्यम् । प्रासङ्गिकं तु परार्थमागतस्य परप्रयोजनवशात्स्वस्यापि फलप्राप्तिमतो वृत्तम् यथा रामायणे सुग्रीववृत्तान्तः । तत्प्रासङ्गिकं द्विविधम् । पताका प्रकरी चेति । यदंगमाप्रबंधसमापनमनुवर्तते वा पताका यदंगमेकदेशस्थं सा प्रकरी । एतदधिकारकं प्रासंगिकुम प्रत्येकं त्रिविधम् । पुराणा दिप्रसिद्ध कविकल्पितमुभयरूपं चेति । तत्राद्यं दुष्यन्तशाकुन्तलचरितम् ॥ द्वितीयं तु मालविकाग्निमित्रीयम् । तृतीयं तु विक्रमोर्वशीयम् । भरतमुनिशापजनितभूलोकवासस्य कविकल्पितत्वादुर्वश्याः । ननु सर्वथा इतिहासप्रसिद्धमेव यस्तु नाटकादिषु निबन्धनीयं मिश्रत्वकल्पना कथमिति चेन्न । तदुक्तम् ध्वनिकृता - "इतिवृत्तवशायातां त्यक्तत्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्यंतराभीष्टरसोचितकथोन्नय ॥ विधेयः" इति । तत्रेति वृत्ते यदि रसानुगुणां स्थितिं पश्येत्तां भङ्ग्यत्वापि सत्कविः स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् । नहि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजमितिहासादेव तत्सिद्धैः । कविना प्रबन्धमुपनिबध्नता सर्वात्मना रसपरतन्त्रेण भवितव्यम् । श्रोतॄणां व्युत्पत्तिः प्रीतिश्च यद्यपि स्तः तथापि रसपरवशतया प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमतेभ्यो वेदेभ्यो मित्रसंमितेभ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्यः कोऽस्य काव्यस्वरूपस्य व्युत्पत्तिहेतोर्विशेषः । जायासंमितलक्षणौ विशेष इति तु प्राधान्येनान्द एषोक्तः । एवमाधिकारिकं त्रिविधं प्रासंगिकमप्येकमेव त्रिविधम् । एवंविधवस्तुनः फलं पुरुषार्थः तत्र कार्यमित्युच्यते । तदपि प्रत्येकं वा फलं धर्मार्थविशिष्टो वा कामः धर्मविशिष्टोऽर्थविशिष्टो वा । तथा चोक्तम् - "कार्यं त्रिवर्गस्तच्छुद्धमेकमेवानुबन्धिभिः वा" इति । तदित्वादि ॥ यस्मात्कारणात्परिषदभिरूपभूयिष्ठा नाटकं चापूर्वं कालिदासग्रथितवस्तु च तस्मादित्यर्थः । प्रतिपात्रमित्यादि पात्रे पात्रे "अव्ययं विभक्ति" इत्यादिना वीप्सायामव्ययीभावः । पात्रलक्षणामुच्यते - "तन्वी रूपवती श्यामा पीनोन्न्तपयोधरा । प्रगल्भा सरसा चित्रा कुशला ग्रहमोक्षयोः ॥ चारी ताललयाभिज्ञा मण्डलाधिविचक्षणा । नातिस्थूला नातिकृशा नात्युच्चा नातिवामना ॥ सुदीर्घलोचना गीतवाद्यतालानुवर्तिनी । परार्घ्यभूषा संपन्ना प्रसन्नमुखपंकजा ॥ भावहावविलासाढ्या नर्तकी स्याज्जितश्रमा । नर्तकी पात्रमित्याहुर्गुणधारतया बुधाः ॥" इति । आधीयतां निधीयतां यत्नः सावधानता ।  नटी- सुविहिदप्पऑअदाए अज्जस्स ण किं वि परिहाइस्सदि। [सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।


विहिपको अदाए सुविहितप्रयोगतयार्यस्य न किमपि परिहाइस्सदि्प रिहास्यते । आर्यस्य सुविहितप्रयोगतया सुशिक्षिताभिनयप्रयेगतया


सुविहिदेत्यदि । प्रयुज्यत इति प्रयोगस्तथाविधं वस्तु तस्य सुविहितत्वं सम्यक्त्वं सम्यक्करणं नामोचितस्वीकारोऽनुचितपरित्यागः प्रयोगयोग्यतया रचना । तदुक्तम् - “यदत्रानुचितं किंचिन्नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥" इति । यथा उन्मत्तराघवे छद्मना वालिवधः परित्यक्तः । यथा महावीरचरिते वालिसौहृदेन रावणस्य रामो वधार्तमागत इत्यन्यथाकृतः । उचितकरणानुचितपरित्यागवत्तया आर्यस्य सूत्रधारस्य किमपि न परिहासयिष्यति । प्रयोगनिबन्धनहानिं न करिषयतीत्यर्थः । अनेन नाटकनिबद्धवस्तुमाहात्म्यादनौचित्यादिकमज्ञेनाप्यभिनयं क्रियमाणं न भवतीति व्यज्यते । यद्वा प्रयोगस्य सुविहितत्वं नाम प्रस्तावनामारभ्य भरतवाक्यावधि विच्छेदनराहित्येन धाराधिरूढं प्रतीयमानस्य नायिकानयकानुरागरूपशृंगारस्य तद्वद्वेगकारि मिथोवारिधि बीभत्साद्भुतादीनामपरिपोषणम् । तदुक्तम् शृंगारतिलके - "शृङ्गारबीभत्सरसौ तथा वीरभयानकौ । रौद्राद्भुतो तथा हास्यकरुणौ वैरिणां मिथः ॥" इति । प्रधानभूतशृंगारस्य आवत्परिपोषस्तदंगभूतानामद्भुतादीनां तावत्परिपोषो न कर्तव्य इत्यर्थः । उत्कर्षसाम्येऽपि विरोधित्वप्रसंगात् । यद्वा प्रयुज्यत इति प्रयोगरसभावनेत्रनायकादयः तेषां सुविहितत्वं भिन्नवेषभाषाक्रियाभिर्यथौचित्यं करणम् । तदुक्तम् - "वेषभाषाक्रियाभिन्नतत्तद्व्यक्त्युचितान् क्रमान् । रसानुरूपं जानन्ति नाटकेन सचेतसः ॥" लोके हि रमानामालंबनभूतनायका उदात्ता अद्गता ललिता शान्ताश्चेति दक्षिणा अनुकूला शठा दृष्टाश्चेति उत्तमा मध्यमा अधमाश्चेति प्रतिरसं भिद्यते । नायिकाश्च ऊढाः कन्याः साधारणाश्चेति मुग्धा मध्याः प्रगल्भाश्चेति स्वाधीनप्रतिका वासकसज्जिकाः कलहान्तरिताः विप्रलब्धाः प्रोषितपतिका अभिसारिकाश्चेति बहुविधा भिद्यन्ते । तेषां वेषा भाषाः क्रियाश्च भिन्नाः भवन्ति नाटकेषु कविभिस्तेषां यथौचित्यमुपनिबन्धे सहृदयाहृदयचमत्कारकारी रसपरिपोषः समुनिमिषति । नायकादेर्वेषभाषाक्रियादीनामयथोपनिबन्धे काव्यमेव रसभंगाय परिणमति । तदुक्तम् ध्वनिकृता - "अनौचित्यादृते नान्यद्रसभंगस्य कारणम । प्रसिद्ध्यौचित्यबन्धस्तु रसस्योपनिषत्परा ॥" इति । उपनिषद रहस्यमित्यर्थः । तर्हि लोकसिद्धमेव रसपरिपोषकृदौचित्यं लोकादेव ज्ञायतां किमनेन काव्येनेत्याशंक्याह् - "न् किङ्चिदप्यनौचित्यं नाट्यं सोढुं प्रगल्भते । तस्मादौचित्यवत्काव्यं तद्वेदयति धीमताम् ॥ वेदयति" स्वामिनां वेष ईदृशाः भाषा ईदृशी क्रियाश्चेदृश्यः भृत्यानां पुनरेवं वेषः एवं भाषा एवं क्रियाश्चेति प्रतिव्यक्ति


सूत्रधारः- (विहस्य) आयें, कथयामि ते भूतार्थम् ।

आ परितोषाद्विदुषां न साधु मन्ये प्रयेगविज्ञानम् ।
बलवदापि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ २ ॥


न किमपि परिहास्यते परिहीनं भविष्यतीति नटस्तुतिः ॥ भूतार्थं सत्यार्थम् । 'भूतं क्ष्मादौ पिशाचादौ न्याये सत्योपमानयोः ।' इति विश्वः । आ' परीति । विदुषां परितोषादा परितोषं मर्यादीकृत्य । यावत्परितोषो भवतीत्यर्थः । 'आडू मर्यादावचने' इति कर्मप्रवचनीयत्वे 'पञ्चम्यपाङ्परिभिः' इति पंचमी । प्रयोगस्य चतुर्धाभिनयप्रयोगस्य विशिष्टं ज्ञानं साधु सम्यङ् न मन्ये । ज्ञानमात्रं न साधु मन्य एव विशिष्टमपि ज्ञानं न साधु मन्ये । आत्मन इत्यार्य नट्याः “अजस्स" इत्युक्तेः । अन्यथा वक्ष्यमाणव्यङ्गयावकाशोऽपि न स्यात् । असस्यार्थे तस्मिन्विशेषे वक्तव्ये सामान्यमुक्तमित्यप्रस्तुतप्रशंसा स्यात् ।


भिन्नं स्वरूपं प्रकाशयतीति । अत ए्वोक्तम् प्रयोगस्य सुविहितत्वम् । प्रकृतनाटकस्य तद्वत्तयार्यस्य सूत्रधारस्य तत्प्रधानत्वादन्येषां पात्रवर्गाणां प्रधानफलसंबंधस्य युक्तत्वात्किमपि परिहासयिष्यति । परितः सर्वविषये अनौचित्यादिरूपहानिर्न भविष्यतीत्यर्थः । अनेन वस्तुत्रय उक्तः । अस्मिन्वाक्येऽन्योऽप्यर्थो युज्यते । नाटकादौ निखिलवाक्यानां प्रकृतपर्यवसायीकर्तव्यात् । तथा हि-आर्यस्य दुष्यंतस्य सुविदितप्रयोगतया प्रयुक्तिः प्रयोगः क्रिया गान्धर्वविवाहः तस्य सुवितत्वं शास्त्रीयत्वं तद्वत्तया किमपि कण्वाद्यसंमत्यादिकं न परिहापयिष्यति हानिं न कारयिष्यति । गान्धर्वविवाहस्य शास्त्रीयत्वादिति शब्दशक्तिमहिम्ना सूच्यते । अस्मिन्वाक्ये शब्दशक्तेरनेकार्थयोजना त्रिगतं नाम वीथ्यङ्गमुक्तम् । तदुक्तं दशरूपके - "शब्दशक्तेरनेकार्थयोजनं त्रिगतं त्विह । नटादित्रितयालापपूर्वरंगे तदिष्यते ॥" इति एतन्नटीवाक्यस्थशब्दशक्तेरनेकार्थयोजनं त्रिगतं भवति । वीथ्यङ्गान्युच्यन्ते - "उद्घाट्यकावलिगिते प्रपंचत्रिगते छलम् । वा केत्यधिबले गंडमवस्यंदितनालिके ॥ असत्प्रलापव्याहारो मृदवानि त्रयोदश्" इति । सुविहितेत्यादिना नट्या प्रयोगस्तवे कृते नट: स्वस्याऽनधत्यं प्रकाशयन्नाह- आर्ये कथयामि इत्यादिना । भूतार्थं सत्यार्थम् ,। “युक्ते क्ष्मादावृते भूतम्' इत्यमरः । आपरितोषादिति। विदुषां प्राज्ञानां निरुपपदेन सर्वज्ञता सूच्यते । न तु पामराणामित्यर्थः । "विनोदविदुर्विदुश्च विद्वान् प्राज्ञः प्रवादुकः" इत्यजयः । विदुषां इत्यनेने बहवः पामरप्रभृतवस्तु वाच्यमर्थमनायासादप्यवबुद्ध्यन्ते । व्यंगार्थसंवेदनवैदग्ध्ये तु कतिचिदेवाधिकारिण इति ध्वन्यते । वाच्यार्थावगमे शब्दानुशासनवैधिकादिज्ञानमात्रमुपयोगी । व्यंग्योपलम्भे तु प्रकरणादिसहकृतं यत्प्रतिभाया नैर्मल्यमव्युत्पत्तिकलङ्कशून्यत्वं तदाधि तस्यां च सामान्यस्य समर्थकत्वं न घटते । न च ‘मोक्षे धीर्ज्ञानमन्यत्र विज्ञानम्’ इत्युक्तेर्विज्ञानशब्द एव तत्र शक्त इति वाच्यम् । प्रयोगपदवैयर्थ्यापातात् अनेन विद्वत्परीक्षणीयं मम प्रयोगविज्ञानमिति व्यज्यते । पर्यायोक्तालंकारः । तल्लक्षणमुक्तं भामहेन - 'पर्यायोक्तं प्रकारेण यदन्येनाभिधीयते । वाच्यवाचकशक्तिभ्यां शून्येनावगमात्मना ॥' इतेि । उदाहृतं च हयग्रीववधस्थं पद्यम् - 'यं प्रेक्ष्य चिररूढापि नेिवासप्री -


क्येन भाव्यम् । अत एवोक्तं परिच्छिद्य विदुषामिति । आपरितोषात् पारतोषावधि । प्रयोगविज्ञानं प्रयोगविशेषजन्यसुज्ञानम् । साधु रम्यं ज्ञानं प्रमेत्यर्थः । ‘साधु त्रिषु हिते रम्ये सज्जने वार्धुपौ पुमान्' वैजयन्ती । न् मन्ये न बुध्य इति उत्प्रेक्षा । उक्तं च दण्डिना - "शंके मन्ये ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते इवशब्दोऽपि तादृशः ॥" इति । विद्वत्संगम्यवधि साधोरपि प्रयोगस्य साधुत्वं न निश्चीयत इत्यर्थः । तथैवाह् - बलवदित्यादिना । बलवच्छिक्षितानामपीति शिक्षाया बलवत्वं नाम तस्याः वेदशास्त्रविषयसंप्रदायो बहुधाभ्यासः । शास्त्रार्थतत्त्वविदां तादृशानामपीत्यर्थः । चेतः मनः आत्मनो स्वरूपे अप्रत्ययम्स्वाधीनम् अविश्वासग्रस्तमित्यर्थः । स्वविद्यावैशद्ये युवजनसंमतिं विना विश्वासो न विधेय इत्यभिप्रायः । अत्र विदुषामिति निरुपपदेन सकलशास्त्रवत्तया सभ्यस्तवः कृतः । प्रयोगविज्ञानशब्देन प्रयोगविशेषज्ञानवाचिना वस्तुस्तव उक्तः । केचिदेवमपि योजयन्ति उपसर्गादियोजनाभेदेने प्रकृतोपयोगितया यद्वाच्यार्थस्य वैचित्र्यं तदपि व्यंग्येन सह समशीलतामारोहति । तथा हि - विदुषां युवानामापरितोषात् । "आङ्गेशदर्थेऽभिव्याप्तौ" इत्युक्तत्वादापरितोषः स्फुटपारितोषः तस्मात्तमुद्दिश्येत्यर्थः । प्रयोगविज्ञानं प्रयोगविशेषज्ञानं साधु सुष्टु न मन्य इति काकुप्रश्ने किन्तु साधु तर्कयामीत्यर्थः । प्रबन्धस्य निरवद्यतया प्रयोगविशेषज्ञानस्य प्रबंधस्य निरवद्यतया प्रथमविशेषज्ञानस्थ प्रमात्वाद्बुधजनपरितोषसंसदननिमित्तं न तर्कयामीत्यर्थः । कुकत्रिप्रबन्धप्रयोगस्यैव विदुषां परीक्षापरितोषाभ्यां भाव्यमित्यभिप्रायः । "कालौल्यः" इति धातोः काकुशब्दः प्रसिद्धः । प्रकृतादर्थादर्थान्तरे शब्दस्य चलत्स्वभावत्वात् । अत एव न मन्य इत्यत्र काक्वा तर्कयामीत्यर्थान्तरम् । केचिदेवं वदन्ति । ईषदर्थे कुशब्दः तस्य कादेशः कुर्भूमिः हृदयस्थवस्तुप्रतीतेरौपद्भूमिः काकुरिति यावत् । प्रयोगविशेषज्ञानस्य साधुत्वे हेतुमाह - बलवच्छिक्षितानामिति । बलवद्दूदृढंं वामनाद्युक्तप्रकारेण शिक्षितानां कवीनां नटादीनामिवेति शेषः । तदुक्तम् - प्राधान्यं द्विविधं शब्दमार्थं च । तत्र विशेषणस्य शाब्दे गुणभावेऽप्यर्थः प्रधानम् । तथा विशेष्यस्य शाब्दे प्राधान्येऽप्यर्थे गुणी भावः । उत्कर्षापकर्षतया विधीयमानात्वादनूद्यमानात्वाच्च । ये बलवच्छिक्षितास्तेषामित्यर्थः । चेतः मनः आत्मन्यप्रत्ययम् अपीति प्रश्ने अप्रत्ययं न भवति किन्तु बलवच्छिक्षाविरहितानामेव चेतः दोलायमानमविश्वासग्रस्तमित्यर्थः। "गर्हा सर्षुश्चयप्रश्न तिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥' इति । अत्रैरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि वाच्यायमानमेव एवं प्रकृतेऽपि योज्यम् । तत्समर्थकमाह - बलवदिति । बलवदधिकमपि । 'बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे ।' इत्यमरः । शिक्षितानां पुरुषाणाम् । विशेषणादेव विशॆष्यप्रतिपत्तेर्विशेष्यनुपादानम् । तथा च वामनः - "विशेषणमात्रप्रयोगे विशेष्यप्रतिपत्तौ' इति । चेत आत्मनि स्वविषयेऽप्रत्ययमविश्वासि । 'प्रत्ययोऽधीनशपयज्ञानविश्वासहेतुषु ।' इत्यमरः । 'क्व नासि शुभप्रदः' इतिवद्धिशब्दानुपादानेऽप्ययमर्थान्तरन्यासः । सामान्यस्य समर्थकत्वात् । श्रुत्यनुप्रासश्च | विश्वसस्य चेतो


शंकासंभवनास्वपि” इत्यमरः । अनेन स्वस्य शिक्षाबाहुल्यात्स्वप्रणतिर्प्रबन्धस्य निरवशता कविना सूच्यते । अन्ये त्वेवमपि योजयन्ति विदुषां सहृदयानामापरितोषादीषत्परितोषमुद्दिश्य इतरप्रबन्धसाधारणबहुमतिं न्यूनबहुमतिं वा उद्दिश्येत्यर्थः । प्रयोगविज्ञानं साधु न मन्ये किं त्वन्यथा प्रबन्धस्य लोकोत्तरचमत्कारकारित्वादितरप्रबन्धविलक्षणविद्वज्जनविशेषपरितोषमुद्देश्यैवायं ग्रन्थनिर्माणप्रयास इत्यर्थः। सन्निबन्धकरणस्य सहृदयप्रीतेरेव पुरुषार्थत्वाद्विद्वज्जनबहुपरितोषमुद्दिश्य साध्वेव मन्य इत्यर्थः । तदेवाह् - बलवदित्यादिना शिक्षितानां गुरुकुलक्लिष्टानां बलवच्चेतः नानाप्रकारेण विस्रब्धं मनः आत्मनि अप्रत्यय प्रीत्याक्षेपपरिप्रश्ने अप्रत्ययं न भवति किं तु बहुधाभ्याससंप्रदायादि शुद्धिमत्तया निःशेषकमेवेति यावत् । वामनाद्युक्तशिक्षाप्रकारः कवेः कथ्यते । "काव्यं कर्तुं विवेक्तुं च ये जानन्ति त एव हि । काव्यज्ञास्तैस्तदभ्यस्येदुपदिष्टेन वर्त्मना ॥" इति । तेषामुपदेशक्रमस्य वामनादिभिरुक्तः "आधानोद्धरणॆ तावद्यावद्दोलायते मनः । पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥ यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुता, । तं शब्दपाकनिष्णाताः शब्दपाकं प्रचक्षते । वाच्यानां वाचकानां च यदौचित्येन योजनम् ॥ रसादिविषयेणैतत्कर्म मुख्यं महाकवेः । इत्युक्तनयेन प्रतिपादितं काव्यज्ञैरभ्यासं निगमयति । "उपदिष्टेन काव्यज्ञैरेवंरूपेण वर्त्मना । मुहुर्मुहुः समभ्यस्यैतैः समं काव्यनिर्मितम् ॥" वामनाद्युक्तप्रकारेण विविक्तदेशापररात्ररूपकालादियुक्तिमता च काव्यज्ञैरुपदिष्टेन मार्गेण तैः सममेव काव्यनिर्माणकर्म मुहुर्मुहुरभ्यस्येच्छब्धपाकार्थे पदानामाधानोद्धरणस्थिरीकरणादिसिद्ध्यर्थे रसादिविषयेणेति । आदिशब्देन शृंगारादिरसनिर्वेदादिभावमाधुर्यादिगुणग्राम्यत्स्पर्शराहित्यरूपौचित्यमसृणोद्धत्यादिघटनानुप्रासोपमाद्यलंकारभावोदयभावसंधिभावशान्तिभावशबलतादिविषयेणौचित्येन वाग्वाचकयोर्योजनार्थे मुहुर्मुहुरभ्यास इत्यर्थः । काव्यकर्मणि कारणभूतशक्तिव्युत्पत्तिमान्कविरेव काव्यज्ञशिक्षाभ्यासात्काव्यकर्मणि परां प्रौढिमाढौकत इति प्राक्तनैः प्रतिपादितम् । अत एव शिक्षितानामित्युक्तम् ॥ अत्र कविना बलवच्छिक्षिताना  नटी- (सविनयम्) अज्ज एवं णेदम् । अणन्तरकरणिज्जं अज्जो आणवेदु । [आर्य, एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ]
 सुत्रधारः - किमन्यदस्याः परिषदः श्रुतिप्रसादनतः ।
 [१]टी- अज्ज, कदमं उणउद्धिुं अधिकरिअ गाइरसं ।[आर्य, कतमं पुनः ऋतुमाधिकृत्य गास्यामि]


धर्मनार्थपौनरुक्त्यम् । विश्वासाभावस्य विधेयत्वादविमृष्टविधेयांशता च । एतद्दोषपरिहाराय 'स्वस्मिन्प्रत्येति नो चेत' इति पठनीयम् ॥२॥ आर्य । इयमपि नटस्तुतिरेव । एवं णेदां एवमेतत् । 'शौरसैन्याम्' इत्यनुव्रुत्तौ 'मोऽन्त्याण्णं वेदतोः' इति णकारागमः । अनन्तरकरणीयमार्य आज्ञापयतु । अस्याः परिषदः सभायास्तान्स्थात्तत्रत्यानां सामाजिकानां श्रुतिप्रसादनतः श्रवणप्रसादादन्यात्ककरणीयमित्यनुपयुज्यते । "ऋतुं


मपीत्यनेन शिक्षाबाहुल्यात्स्वकृते सन्निबन्धत्वं सूच्यते । तेन च शिक्षाहीनशक्तिव्युत्पत्तिशून्य-कुकविविडम्बनं न सूच्यते । तदुक्तम् - "काव्यं सददृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ।" इति क्रमे "प्रतिष्ठां काव्यबन्धस्य यशसः सरणि विदुः । अकीर्तिवर्तिनीं चैव कुकवित्वविडम्बनम् । कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चितः । अकीर्तिं च निरालोकनरकादेशदूतिकाम् ॥" इति । अत्र श्लोके काव्यार्थोऽपि किञ्चिद्द्योत्त्यते । तथा हि - दुषन्तविहितगान्धर्वविवाहो यद्यपि शास्त्रीयस्तथापि कण्वमुन्यभ्यनुज्ञावधि तस्य साधुतामनिश्चिन्वन् दुष्यन्तः शकुन्तलां स्वनगरमनीत्वा कण्वाश्रमे स्थापयामासेति शब्दशक्तिमहिम्ना द्योत्यते । तथा हि - विदुषां शास्त्रार्थतत्त्वविदां दुष्यन्तादिनृपाणां प्रयोगविज्ञानं प्रयुक्तिः प्रयोगः गान्धर्वविवाहः तदाचरणं तद्विषयं ज्ञानम् आपरितोषात् कण्वपरितोषावधि साधु न मन्ये हितं न विचारयामि । अन्यत्सर्वं पूर्ववत् । एतन्नटावाक्यस्य शब्दशक्तेरनेकार्थयोजनं त्रिगतमित्यवगन्तव्यम् ॥२॥ एव्वमित्यादि ॥ एतदिति ॥ बलवच्छिक्षितानामपि चेतः बुधजनपरितोषावधि आत्मन्यप्रत्ययमिति यदुक्तम् तदेतदित्यर्थः । एवमित्यङ्गीकारार्थे नाट्योक्तिः "एवस्य एव्व" इति शौरिसेनीभाषायां निपातः अनन्तरकरणीयं रंगस्थले कर्तव्यप्रत्याहारादिभिर्लोकपालादिपूजाकरणादनन्तरकरणीयमित्यर्थः तावत्क्रमेण ॥ किमन्यदित्यादि॥ अस्याः परिषदः श्रुतिप्रसादनतः श्रवणेन्द्रियतर्पणतः अन्यदनन्तरकरणीयं किमिति क्षेपे । गानश्रवणादन्यदनन्तरकरणीयं नास्तीत्यर्थः । "किं वितर्के परिश्रमे क्षेपे निन्दापराशयोः" इति विश्वः । "रंगं प्प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कञ्चिदुपाहृद्याद्भारतीे वृत्तिमौश्रयन्" इति वचनार्थमभिसन्धाय नटी पृच्छति -


 सूत्रधारः- तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि ।


कंचिदुपादाय' इत्युक्तस्तमुपाद्त्ते-तदिममिति । तत्तस्मात्कारणाच्छ्रुतिप्रसादननिमित्तं गीयतामिति संबन्धः। अचिरप्रवृत्तमित्यनेन तदुत्पन्न-


अज्ज्ञ कदममिति ॥ नन्वित्यादि ॥ नन्विति सुकुमारामंत्रणे । नातिचिरप्रवृत्तमिति ग्रीष्मस्य नारंभो नापि परिणतिः किंतु परिपोषदशैवोक्ता । आरंभे वसन्तधर्माणांसङ्करः । परिणतौ वर्षर्तुधर्माणामुपक्रमावस्था ।तदा ग्रीष्मधर्माः साङ्कर्येण स्फुटं न ज्ञायन्त इति परिपोषदशैवोक्ता । अत एवोपभोगक्षममित्युक्तम् । उपभोगस्य जलक्रीडांगलेपनोद्यानविहरणादेः क्षमं हितं योग्यमिते यावत् । "क्षमं शक्ते हिते त्रिषु" इत्यमरः । ग्रीष्मपरिपोष एव जलकीडानुलेपनकुसुमधारणादीनामभ्यर्हितत्वादुपभोगक्षममित्युक्तम् ग्रीष्मर्तुमुद्दिश्याधिकृत्य गीयताम् । सिंहमृगभृंगरथशकटगतिपञ्चककंचुकितस्य गीतस्य दुरविगमत्वात्सावधानं गानं क्रियतामिति शिख्शायाम्लोट् । तावच्छब्दः कर्मार्थः पार्श्ववर्तिवाद्यवंशादेस्तालकालानुगुणं क्रमेण गीयतामित्यर्थः । अनेन ऋतुपर्णमकथनेन गानश्रवणमेवानन्तरकरणीयमिति बोधितं भवति । अत्रसमयान्तरेषु सत्सु ग्रीष्मर्तूपादानम् प्रकृतनाटकस्य शृङारांगिकत्वात् ॥ तदुक्तम् - "शरत्संग्रामसमये विवाहे ग्रीष्ममाधवी" इति । अत्र शकुंतलादुष्यंतयोर्विवाहरूपशृंगारस्योक्तत्वाद्ग्रीष्मर्तूपादानं कृतं ननु रसान्तरेषु बहुषु प्राप्तवरिपोषेषु जाग्रत्सु सत्सु कथमेकस्यामंगित्वम् चेन्न । तदुक्तम् - ध्वनिकृता - "पसिद्धोऽपि प्रबन्धानां नानारसनिबन्धने । एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥" इति । तथा हि बीभत्सभयानकयोः प्रतिनायिकाश्रितत्वेन वर्णनीयत्वात् हास्यरौद्रकरुणाद्भुतानां महाप्रबन्धरसत्वे चमत्काराभावाच्छान्तस्य निर्विकारत्वेन नाटकरसत्वाभावाच्च शृङ्गारस्यैवांगित्वं युज्यते । ननु "एको रसो भवेदंगी वीरशृंगारयोर्द्वयोः" इत्युक्तत्वाद्वीररसस्यांगित्वं भवेदिति चेन्न् । शृंगारस्य हि सर्वसंसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया च प्राधान्यम् । एवं च सति विनेयान्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियते । तदुक्तम् - ध्वनिकृता - “शृङ्गाररसैरुन्मुखीकृताः संतो हि विनेयाः सुखं विनयोपदेशान्गृह्णन्ति । सदाचारोपदेशरूपभिनाटकादिगोष्ठीविनेयजनहितार्थमेव मुनिभिरवतारिता किंच शृगारस्य सकलजनमतोऽभिरामत्वात्तदंगीसमावेशः काव्ये शोभातिशयं पुष्णाति”इति । शृंगारस्यैव प्राधान्यं विवक्षितम् । एतादृशशृंगाररसानुभवस्य प्रयोजनमाह - “स्वादं स्वादं रसं गाढं गाहं गाहं निमज्जिताः । परब्रह्मरसास्वादनित्यसब्रह्मचारिणि ।। रसे निमग्ना रसिका न किं विजानते परम्

वेदितव्यान्यसंवित्तिर्नास्तीत्यत्र किमद्भतम् ॥ स्वात्ममात्रबोधोऽपि पुनर्नेष्यते मज्जतां रसे ।" एवं प्रतिपादितं शृंगाररसस्य परब्रह्मरसास्वादेन्

सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः।
प्रच्छायसुलभनिद्रा दिवसः परिणामरमणीयाः ॥ ३ ॥


पुष्पादेः सौरभ्याद्यतिशयो व्यज्यते ! उपभोगाय चंदनाद्युपभोगाय क्षमः समर्थस्तम् । अनेन स्वस्य श्रमापनोदोपायबाहुल्यसूचनम् । संपति ग्रीष्मे हि यस्मात् । अस्य श्लोकेनान्वयः । सुभगेति । स्वतिशयेन भगो यत्नो


साधर्म्ये व्यतिरेकेण निराकरोति । वेदितव्यानामन्येषां वस्तूनामसंवेदनमत्र श्रृंगाररसे नास्तीति नाश्चर्यं शृंगाररसे निमज्जतां सहृदयानां स्वात्मावबोधो न लक्ष्यत इति यस्तात्तस्वात्मादबोधलक्षणात्परब्रह्मरसास्वादात् शृंगारस्याधिक्यप्रतिपादनाव्यतिरेकः । सर्वत्र शब्दशक्तिमूलव्यक्तीनां जलभरभरितसरस्सलिलमग्नतृषितजनधर्माणामुपमानत्वमपि सहितम् । स्वात्मावबोधस्यापि तृषितजनेषु विद्यमानत्वात् । परब्रह्मरसास्वादविलक्षणहेतुभूत-स्वात्मावबोधत्वलक्षणसमर्थनपुरस्सरं लौकिकशृङ्गारादिरसानुभोगवतामप्यलौकिकत्वं प्रतिपादयति । - "स्वात्मभावं परित्यज्य भावमन्यमधिश्रिताः तदीयानखिलान्भोगान्विदग्धा भुञ्जते स्वकान् ॥" लौकिकास्तावत्परित्यक्तान्यभावाः परभावमनाश्रयंतश्च स्वकीयानेव भोगान्भुञ्जते । न तु परकीयान् । विदग्धाः पुनः योगिन इव परिमितं स्वाकारमुत्सृज्य नाटकगततत्तद्रसाधारभूतनायकस्वरूपमास्थाय तत्सम्भन्धिनी भोगानशेषान् स्वसम्भन्धिन एव मन्वाना भुंजते - "रसो वै सः" इति श्रुतेः । रामादिगतसकलभोगानुभवसमये रसिकानां रामादित्वमेवं न स्वात्मावबोधः अत एव महाकविप्रणीतेषु व्यंग्यरसप्रधानकुमारसम्भवादिकाव्यशाकुन्तलादिनाटकेषु रसमास्वादयतां रसिकानां तत्तन्नायकत्वसमावेशात्तद्भोगापत्तिर्भवतीत्यर्थः । सुभगेत्यादि ॥ सलिलावगाहाः जलप्रवेशाः जलक्रीडा इत्यर्थः । येषु दिवसेषु ते तथोक्ताः अत्र सलिलशब्देन सरिद्वापीतटाकान्युच्यन्ते । तेन पुलिनवेलावेतसगृहादिक्रीडाश्च सूच्यन्ते । शिशिरवर्षादिसमयेषु शैत्यवशाज्जलक्रीडादीनां सुभगत्वं नास्तीति ग्रीष्मसमयस्यैव सुखप्रदत्वात्सुभगेत्युक्तम् । पाटलसंसर्गसुरभिवनवाताः पाटलायाः कुसुमानि पाटलनि “पुष्पमूलेषु बहुलम्" इति बहुलग्रहणाद्बिकारावयवविहितस्याणो लुक् । पाटलपदं तु ग्रीष्मर्तुपुष्पितवृक्षलतादेरुपलक्षणम् । ग्रीष्मर्तुसमय एव निखिलवृक्षादीनां पुष्पोत्पत्तेरिति भावः । तत्संसर्गेण सुरभयः सुगन्धयः वनवाताः मलयमारुता इति यावत् । येषु दिवसेषु ते तथोक्ताः पाटलपदेनेतरपुष्पविलक्षणपरमोद्दीपकत्वं तस्य सूचितम् । वनपदेन वनेश्वेव ग्रीष्मसमयपुष्पितसकलवृक्षाणां सम्भवः सूचितः । अनेन पाटलपुष्पमलयमारुतकथनेन ग्रीष्मस्यासाधारणो गुणः उक्तः । तेनेतरर्तुविलक्षणणपुष्प्अमारुतकथनेन ग्रीष्मस्य परमोद्दीपकतया प्रणयकलहादिकुपितानां माननिरसेन अमोघत्वं सूच्यते । वनशब्देन विविधक्रीडाया विविक्तस्थलमिति ज्ञाप्यते । तेन निःशङ्कं निरर्गला। प्रवृत्तिः क्रीडायां कर्त्तव्येति ध्वन्यते । वतपदेन विविक्तस्थले विंविधक्रीडपरिश्रान्तानामनायासमलयमारुतस्पर्शाद्व्यजनवातनैरपेक्ष्यं व्यज्यते । यद्वा वनवातशब्देनारण्ये फल येष्वेतादृशाः सलिलावगाह यत्रेति बहुव्रीहिगर्भी बहुत्रीहिः । ‘भगशब्दोे यशोज्ञानवीर्ययत्नार्कयोनिषु’ इति धरणिः । एतेन जलक्रीडायोग्यत्वं ध्वन्यते । पाटलानां पाटलीपुष्पाणां संसर्गः संबन्धो येषु ते । ‘पुष्पे क्लीबेऽपि पाटला' इत्यमरः। सुरभयो मनोज्ञाः मनोज्ञत्वं च शीतलत्वेन सुखस्पर्शात् । ‘सुगन्धे च मनोज्ञे च सुरभिर्वाच्यवन्मतः’ इति विश्वः । एवंभूता वनवाता येषु ते । वनशब्देन मान्द्यं ध्वनितम् । तेन संसर्गिसुरभिशब्दयोरन्यतरस्यावकरत्वं न शङ्कनीयम् । अनेन् वियोगिजससञ्चरणाक्षमत्वं ध्वन्यते। प्रकृष्टा छाया येषु प्रदेशेषु ते प्रच्छायास्तेषु सुलभानिद्रा येषु ते । अमुना रतश्रमहरत्वं ध्वन्यते । परिणामे दिवसावसाने रमणीयाः सुखसंचरणीयाः । एतेन शुभायितत्वं द्योत्यते । सर्वेर्विशेषणैः प्रकृतस्वीयपरिश्रमस्वेदविनोदो ध्वन्यते । परिकरालंकारः - "विशेषण-


मूलादिपरिमिताहारादिक्लिष्टतपस्विनामपि विकारजनकः अन्येषां तत्संसर्गेण मदनाकुलितत्वे का कथेति व्यज्यते । यद् वनशब्देन वृक्षादिसमुदायवाचकत्वेनोद्यानमेवोच्यते । अनेन सैौभाग्योपवनवा सक्रीडापुष्पावचयकिसलयनितिशय्याकुसुमधारणादीनामभ्यर्हितः समय इति ध्वन्यते । प्रच्छायसुलभनिद्राः प्रकृष्टा छाया यत्र सौधादौ तत्स्थानं प्रच्छायं तत्र सुलभाः शैत्यजनकांगलेपकुसुमधारणमलयमारुतस्पर्शात् सर्वकरणानामाह्लादवत्वेन सुलभाः अवशेन स्वरसिका इत्यर्थः । निद्राः परिश्रमविनोदा येषु ते तथोक्ताः । परिणामरम्णीयाः परिणाम उपरमः सायङ्काल् इत्यर्थः । तदा रमणीयाः आतपोपशमात्संचारयोग्यतया रमणीयाः परस्परप्रेमवीक्षणस्वाभिप्रायव्यञ्जकविविधविलासदर्शनदूतौप्रेषणादीनामुचितकालतया सुखप्रदा इत्यर्थः । दिवसा इत्यनेन दिवसेष्वेव विहरणानामुचितत्वात् तदुक्तम् भावप्रकाशे - "सरितः पुलिनं वेला कान्ताराराम् भूधराः । लतागृहाणि चित्राणि शय्या किसलयाचिता ॥ दिवाविहारदेशाः स्युः" इतादि । अत्र दिवसानामुत्तरोत्तरमुत्कर्षात्सारालंकारः उक्तं च - "उत्तरोत्तरमुत्कर्षात्सारः" इति । यद्वा मदनस्योद्दीपकः काल उज्जृम्भत इति । भंग्यन्तरेणाभियानात्पर्यायोक्तं वा । अत्र काव्यार्थोऽपि किञ्चिद्दद्योत्यते । नातिचिरप्रवृत्तिमित्यनेन प्रकृतनायिकाया यौवनदशा सूच्यते । अत एवोपभोगक्षममित्यनेनोपादेयता ध्वन्यते । ग्रीषममित्यनेनातिसन्तापलभ्यत्वं सूच्यते । सलिलावगाह इत्यनेनाङ्गुलीयकस्याप्सरसतीर्थायतनं ध्वन्यते । निद्रापदेन दुर्वासःशापव्यामोहितत्वं परिणामरमणीया इत्यनेनान्ते मारीचाश्रमे शकुन्तलादुष्यन्तयोः प्राप्तिः सूच्यते । अत्र कालदेशादीनां यथायोगमुपवर्णनाद्दिष्टं नामालंकारः । तदुक्तम् - ""यथाकालं यथादेशं यथारूपं च वर्ण्यते । यत्प्रत्यक्षे परोक्षं वा दिष्टं तद्वर्ण्यते बुधै ॥" इति किञ्च अत्र ग्रीष्मादिवसोपयोगिनां सुभगसलिलावगाहादीनाद्विशेषणं नामालङ्कारश्च । तदुक्तम् नटी - तह । [तथा] (इतेि गायते)

ईसीसि[२]चुम्बिआई भमरेहिं सुउमारकेसरसिहाइं ।
ओदंसयन्ति दअमाणा पमदाओ सिरीसकुसुमाई ।। ४ ।।


साभिप्रायत्वं परिकर' इति तल्लक्षणम् । ननु विशेषणसाभिप्रायत्वे ध्वनिविषयत्वमेव स्यान्न परिकरालंकारत्वमिति चेत् । प्रसन्नगम्भीरपदारब्धत्वेन प्रतीयमानांशस्य वाच्यमुखप्रेक्षित्वात्परिकरालंकारत्वमेव ध्वनितम् । तथा च गुणीभूतव्यङ्ग्यनिरूपणं ध्वनिकारः - 'प्रसन्नगम्बीरपदाः काव्यबन्धाः सुखावहाः । ये च तेषु प्रकारोऽयमेवं योज्यः सुमेधसा ॥' इति । स्वभावोक्तिश्च । श्रुतिवृत्त्यनुप्रासौ । इयं चाचेतनग्रीष्मसमयस्तुतिः । तहत्ति तथेति । गीयत् इत्यर्थः । गायतीति कविवचनम् । तथा शब्दस्य तह इत्यनुवर्तमाने 'स्वघथधभां हः' इत्यनेन थकारस्य हकारः । 'वाव्ययोत्खातादावदातः' इत्याकारस्य अदादेशः । 'तस्मादिति च परे लुक्पदादेः' इत्यनुवर्तमाने 'इतेः स्वरात्तश्च द्विः' इत्यनेनेकारास्य लोपः । तकारस्य द्वित्वम् । 'तह इति' इति पाठे गायतीति कविवचनम् । भारत्या वृत्तेरामुखापरपर्यायं प्रसतावनालक्षणं द्वितीयमङ्गमुपक्षिपति - 'ईसीसि' इत्यादिना 'निष्क्रान्तौ' इत्यन्तेन ॥३॥ [ईसीसि इति]


सिद्धान्बहून्प्रधानार्थानुक्वा यत्र प्रयुज्यते । बिशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ "इति । प्रधानोपयोगिनां बहुविशेषणानां कथनं विशेषणं भवति । एतावलंकारौ षट्त्रिंशदलंकारेषु भवतः षट्त्रिंशदलंकाराः निरूप्यन्ते । “भूषणाक्षरसंघातौ शोभोदाहरणे तथा । हेतुसंशयदृष्टान्ताः प्राप्त्यभिप्राय एव च । निदर्शनं निरुक्तं च सिद्धं चाथ विशेषणम् । गुणातिपातातिशयौ तुल्यतर्कपदोगन्धः । । दिष्टं चैवापदिष्टं च विचारस्तद्विपर्ययः । भ्रंशश्चानुशयो माला दाक्षिण्यं गर्हणं तथा । अर्थापत्तिः प्रसिद्धिश्च पृच्छ सारूप्यमेव च । मनोरथश्व लेशश्र क्षोभश्च गुणकीर्तनम् ॥ ज्ञेया ह्यनुक्तसिद्भिश्च प्रियावचनमेव च ।” एते नाट्यालंकारा उत्तरत्र लक्षणेदाहरणाभ्यां यथासंभवं प्रदर्श्यते ॥ ३॥ तहेत्यादि । यथा नटेन सुभगसलिलेत्यादि श्रृंगाररसपरिपोषणग्रीष्मिर्तुधर्माः प्रतिपादिताः तथेति तान्धर्मानेवाधिकृत्य गायतीत्यर्थः। तदुक्तम् - "नटोक्तानां ततो गायेन्नटी प्रावेशिकी ध्रुवम्" इति ॥ अत्र भ्रमरैरीषच्चुम्बितत्वेन दरविकाशित्वं द्योत्यते । अत एव केसराणां सौकुमार्ये चिरविकासे तु केसराणां म्लानता भवति ।


[ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥]


ईसीसि ईषदीषदुम्बिआई भमरोहिं चुम्बितानेि भ्रमरैः सुउमारकेसरसिहाई सुकुमारकेसरशिखानि । ओदंसयन्ति अवतंसयन्ति दअमाणा दयमानाः पमदाओ प्रमदाः सिरिसकुसुमाई शिरीषकुसुमानि ।सुकुमाराः केसराणां शिखा अग्रभागा येषु तानि । अग्रभागेष्वेव भ्रमरचुम्बनसंभवात्तदुक्तिः । यतः कोमलकिञ्जल्काग्राण्यत एवैषच्चुम्बितानीति द्विरुक्तिः । अत एव दयमानाः सकृपाः | अकठोरं स्पृशन्त्य इति यावत् । प्रकृष्टो मदो रूपसौभाग्यजनितो विकारो यासां ताः तासामेव तथाविधलंकारकर्तव्यतायोग्यत्वाच्छकुन्तलासूचकत्वाच्च न विशेषपरिवृत्तत्वदोषावकाश वृत्यनुप्रासः काव्यलिङ्गम् । ईषच्छब्दे -‘ईषदादिष्वित' इत्यनेन षकारस्थकारस्येकारः । 'शषोः सः' इति सत्वम् 'अन्त्यस्य हलः' । इति तकारलोपः । तेन इसि [इति] सिद्धम् । पश्चाद्वीप्सायां द्वितीयेन


यद्वा भ्रमरैरीषच्चुम्बितत्वेन कोमलकिंजल्काग्रत्वेनच प्रत्यग्रविकस्वरत्वं द्योत्यते तेन चामोदवत्ता । सौरभादिबाहुल्याद्भ्रमराणां तथोपभोग्यता । यद्वा भ्रमरैरीषच्चुम्बितानीत्यनेन शिरीषाणामितरपुष्पविलक्षणसौकुमार्यादवस्थितिदार्ढ्याभावाद्भ्रमरा उड्डीयमाना एव चुम्बन्तीति ध्वन्यते । तेन ईषच्चुम्बनं लभ्यते । शिरीषाणां स्वाभाविकसौकुमार्याद्दयमाना इत्युक्तम् । करस्पर्शमात्रेणापि म्लानतासम्भवात्सुकुमारवस्तुनो दयाविषयतासम्भवत्वाच्च । अवतंसयन्ति कर्णपूरं कुर्वन्ति । "पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे" इत्यमरः । कर्णाभरणत्वकथनेन केशपाशसंमर्दनासहिष्णुत्वं ध्वन्यते । अत्र शिरीषकुसुमवर्णनया तदुद्भवकाले ग्रीष्मो वर्णितः । तत्समानधर्मतया पात्रसूचनमपि व्यज्यते । भ्रमरैरीषच्चुम्बितानीति प्रकृतनायकस्य नायिकान्तरसद्भावः । यद्वा नायिकायाः कन्यकात्वेनाप्रगल्भतया यौवनजनितविलासाल्पता ध्वन्यते । किञ्चिदुत्थितकटाक्षविक्षेपादिविविधविलासत्वमित्यर्थः । सुकुमारकेसरशिखानीत्यनेन करतलांगुलिप्रभृतितत्तदवयवानामतिसौकुमार्यं व्यज्यते । शिरीषकुसुमत्वारेपेणातिशयोक्त्यलंक्ररेणापह्नवालङ्कारेण वा नायिकायाः पद्मिनीजातिता सूच्यते । प्रमदानामवतंसकरणेन सर्वनायिकाश्र्यैष्ट्यं व्यज्यते । किं च अवतंसयन्तीत्यनेन नायिकानायकयोः कुलाचरादिश्रवणस्य कर्णरसायनता ध्वन्यते । । शिरीषकुसुमकनीत्यनेन शिरीषकुसुमस्येतरकुसुमविलक्षणसौकुमार्यवत्तया प्रकृतनायिकाया इतरस्त्रीविलक्षणलोकातीतविचित्रबहुगुणयोगितया नायकस्यानुरागविषयता सूच्यते । अनेन प्रकृतश्रृंगाररसोऽपि दर्शितः । तथा हि प्रमदा इत्यालंबनविभावः । शृङ्गारे नायिकानायकावलंबनविभावैौ । वीररौद्रयोर्नायकप्रतिनायकौ । एवं त्रयाणां इसिशब्देन तत्सन्धिः । अवतंसयन्तीत्यत्र ‘ओत्’ इत्यनुवर्तमाने ‘अवापोते च’ इत्यनेनावस्य ओआदेशः। अयं त्रिंशन्मात्रयाद्वयरूपो द्विपदीनामा लयभेदः । तदुक्तमादिभरते - 'वक्ष्ये भङ्गादिसंभिन्नं नाट्यगानमतः परम्। मध्यमोत्तमपात्राणां नाटके सिद्धिदायकम् ॥’ इत्यादिना द्वादशभङ्गाः षडुपभङ्गा द्विचत्वारिंशल्लयभेदाश्चोक्ताः । तत्र द्विपदनामा प्रथमो लयभेदः । तल्लक्षणं तत्रैव - 'विलम्बितलया यत्र गुरवो द्विपदी तु सा । शृङ्गारे करुणे हास्ये योज्या चोत्तममध्यमैः ॥ अवस्थान्तरमासाद्य गातव्या साधमैरपि ।' इति । अत्र गुरुस्तालरूपी ज्ञेयः । ग्रामरागे ढक्काख्येन चास्य बन्ध इति ज्ञेयम् । इयं च गीतिः । तल्लक्षणं शम्भौचाअच्चखघाद्धे उदारस्थम्मिणविसम्मस्तगुरुसत्तद्धगीइ अद्धे' इति ।


रसानामुभयाश्रितत्वम् । अन्येषामककालैवनत्वमितुक्तत्वात्त्र शिरीषकुसुमानि भ्रमरैश्चुम्बितानीत्युक्ते पुष्पभ्रमरझंकारादयः उद्दीपनविभावाः । तदुक्तम् - "चन्द्रोदयो वनध्वानं गीतभृंगरुतादयः । केलीगृहाणि ऋतवः स्रक्चन्दनविलेपने । वनादि वाप्यः कर्पूर उद्दीपक इति स्मृताः ।" इति । दयादयः संचारिंणः । तदुचितकटाक्षदयोऽनुभावाश्च । एवंविधविभावानुभावसंचारिपरिपुष्टो माल्याद्युचितनैपथ्यवान्संभोगशृंगारो ध्वन्यते । तदुक्तम् भरतेन - "विभावानुभावसञ्चारिसंयोगाद्रसनिष्पत्तिः" इति एतत्किञ्चिद्विवॄण्वते । विभावा आलिगनोद्दीपनरूपाः कारणानि । अनुभावाः कटाक्षभ्रूविक्षेपादयः कार्यरूपाः स्थायिनां रसानाम् संचारिणां चानुमापकाः संचारिणो रसपरिपोषकाः निर्वेदादयो भावाः सहकारिरूपाः । तेषां संयोगः परस्परसम्बन्धः । विभावानां लौकिकरसापेक्षया कार्यकारणभावाः । अनुभावानां गम्यगमकभावः । संचारिणां पोष्यपोषकभावः । नाट्यतन्त्रेषु सर्वेषामेव भावानामभिव्यञ्जकत्वलक्षणं कारणत्वमेव । तदुक्तम् भावयतीति भावो भावमनुवृत्तमेतेष्विति । एवंविधात्सम्बन्धाद्रसनिष्पत्तिः । रसस्य संविद्रूपस्यानन्दस्य निष्पत्तिरव्यक्तिः । नतूत्पत्तिरनुमितिज्ञप्तिभावना वा । तदुक्तम् - "व्यक्तः स तैर्विभावाद्यैः स्थायिभावो रसः स्मृतः" इति । सात्विकभावः अपि व्यंजका एव । कटाक्षभ्रूविक्षेपादयोऽनुभावाः । विक्षिप्तचित्तैरपि नटादिभिरभिनेतुं शक्यन्ते । स्वेदरोमाञ्चादयः सात्विकभावास्तु समाहितचित्तैरेवाभिनेतुं शक्यते इति । अनुभावेभ्यः सात्विकानां भेदः । स्थायिसंचारिणां साक्षाचित्तपरिणामरूपत्वात्सात्विकानां स्तंभस्वेदादीनां चित्तपरिणामद्वारा शरीरपरिणामरूपत्वाच्च । सात्विकेभ्यः स्थायिसंचारिणां भेदः । रसस्वरूपं मदीये मालविकाग्निमित्रीयव्याख्याने द्रष्टव्यम् । अत्र ईषच्चुम्बितानीत्यादिना प्रवर्तकं नाम आमुखांगमुक्तम् ॥ उक्तं च - "प्रकृतोचितकालेन समानगुणवर्णनात् । प्रवर्तकं स्यात्पात्राणां सूचन्ं रसवत्तरम् ॥" इति । अत्र ग्रीष्मर्तुलिङ्गशिरीषकुसुमवर्णनद्वारा सकलगुणविशिष्टप्रकृतनायिकापात्रसूचनं कृतम् । आमुखलक्षणमु  सूत्रधारः- आयें,साधु गीतम् । अहो रा[३]गबद्धचित्तवृत्तिरालिखित इव विभाति सर्वतो रङ्गः । त[४]दिदानीं कतमप्रकरणमाश्रित्यैनमाराधयामः ।


अत्र पूर्वार्धे पूर्वयोरिंकारहिंकारपोर्लघुत्वं ज्ञेयम् । तदक्तं तत्रैव- 'इह आराविन्दुजाआए ओसुद्धापआवसाणम्मि लहू’ इति । अथ चात्र प्रमदा शब्देन शकुन्तला गृहीता । सा शिरीषकुसुमान्यवतंसयन्तीत्युक्तम् ! बहुवचनं पूजार्थम् । अत एव वक्ष्यति - "बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकम्' इति । विमर्शसंधिसमाप्त्यवसरे च राज्ञा 'अस्याः शकुंतलायाः प्रसाधनमभिप्रेतं विस्मृतमस्माभिः' इत्युक्त्वा ‘कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बि केसरम्' इत्युक्तम् ॥ ४ ॥ अहो इत्याश्चर्ये ।


च्यते - “स्तोकवीथ्यंगसहतं वस्तुसूचनमामुखम् । तत्र पात्रप्रवेशार्थे कथोद्धातप्रवर्तके ॥ प्रयोगातिशयश्चेति त्रीण्यंगन्यामुखस्य तु ।" ईयमान्तराभिधायिनी प्रावेशिकी ध्रुवा । तदुक्तम्- "ध्रुवाः पंच प्रयोक्तव्या रसाभिनयसिद्धये" इति । तस्यांतरध्रुवाया लक्षणं भावप्रकाशे कथितम् । “सर्वासामांतरा वस्तु रसादिवशकल्पिता । आंतरा सा ध्रुवा ज्ञेयः नाट्याभिनयरंजिनी ॥" इति । प्रवेशिक्या ध्रुवाया लक्षणं भरतेनोकभू-‘‘प्रवेशाक्षेप निष्क्रामप्रसादेषु फलागमे । गानं पंचविधं विद्याद्ध्रुवायोगसमन्वितम्” इतेि । ध्रुवायोगस्त्रिविधः । युग्मायुग्ममिश्रभेदात् तत्र युग्मश्चंचत्पुटस्थः अयुग्मश्चाचंचत्पुटाक्षरस्थः तयोरेव चतस्रतिस्रसंज्ञे तयोः संयोगो मिश्रः।" इतिवृत्तार्थसंबंधं रसभावप्रखाधकम् । पात्रप्रवेशे यद्गानं तत्प्रावेशिकमुच्यते ॥" ॥ ४ ॥ आयें साधु गीतमित्यादि ॥ अत्र गीतशब्देन रागाद्याश्रयो वर्णस्वरतालादिनिबद्धसंदर्भविशेषोऽभिधीयते । तदुक्तम् - "नादस्वराक्षराकारा त्रिविधा सा च कथ्यते । इति । रागादीनां लक्षणमुच्यते — "सर्ववर्णविशिष्टेन ध्वनिभेदेन चावृत्तः । रज्यते येन कथितः स रागः संमतः सताम् ॥" अथ वर्णः । वर्णश्चतुर्धा निरूपितः स्थायी आरोही अवरोही संचरीति । “स्थित्वा स्थित्वा प्रयोगः स्यादेकस्यैव स्वरस्य यः । स्थायी वर्णाः स विज्ञेयः परावन्वर्थनामकौ ॥ एत्त्संमिश्रिताद्वर्णः सञ्चारी परिकीर्तितः ॥" अथ स्वरः । स्वरस्तु श्रोत्रचित्तरञ्जकोऽनुरणनरूपश्रुत्याश्रितः षड्जादिः । तदुक्तम् - "श्रुत्यनन्तरभावो यः स्निग्धोऽनुरणनात्मकः । स्वतो रंजयति श्रोतृचित्तं सस्वर उच्यते” इति ॥ श्रुतिर्नाम स्वरारंभकावयवशब्दविशेषः । तदुक्तम् भरतेन - प्रथमश्रवणाच्छब्दः


रङ्गो रङ्गभूः ! तात्स्थ्यात्सभ्यसमूहः । रागे गीतधातौ बद्धा चित्तवृत्तिर्यस्य सः । अत एव सर्वतः सर्वत्रालिखित इव ! चित्रन्यस्त इवेत्यर्थः । द्वितीयपक्षे रज्यत इति रङ्गः । अथ रङ्गो रागो विद्यतेऽस्मािन्नित्यर्शआ


श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥" इति । अथ तालश्चंचत्पुटादिः "कालो लघ्वादिमितया क्रियया संमित मितिम् । गीतादेर्विदधत्तालः स च द्वेधा बुधैः स्मृतः ॥" इति । एतद्रागादिविशिष्टं गीतमेव तालभेदेन ध्रुवादिसंज्ञां लभते । गीतस्य स्वतः कालक्रियामानविधायक त्वाभावादौत्पत्तिककालक्रियामानलक्षणघनं तालमुपजीव्य गीतं प्रवर्तत इति । तालशब्दमधिकृत्य प्राक्तनैर्बहुधा व्युत्पादितम् । तथा हि अतः "ताल प्रतिष्ठायाम्" इत्यस्माद्धातोरधिकरणार्थे घञि तालशब्दः सिद्ध्यतीति भरताचार्यः कथयति । आदिनटपदस्य तलंतलमित्युच्यते । तस्मात्तत्र भव इत्यर्थेऽणि ताल इति शैलालिः । तकारः शिवः लकारः शिवा ततः सम्बन्धार्थेऽणि ताल इति शाण्डिल्यः । आदिब्रह्महस्ततलं तलमित्युच्यते । "तस्मात् तेन निर्वृत्तम्" इत्यर्थेऽणि ताल इति दत्तिलः । तकारः संगीते परिश्रमः तस्य आलः पर्याप्तिर्यस्मादसौ ताल इति कोहलः । आल् इति "अलं भूषणपर्याप्तिशक्तिवारणेषु" इत्यतः पर्याप्त्यर्थाद्भावे घञ् सन्निपाशक्या तालानां पातभागविधौ शंसतेत्यादिवर्णप्रतीकग्रहणवत्ताशब्देन ताल उच्यते । तमलति भूषयतीति तालः इति मतङ्गः । तं शब्देनान्त उच्यते । गानारागतालानामादिवर्णसिद्धभरतनाम्नः शास्त्रस्य तं अन्ते पर्यवसानम् अलति वारयतीति ताल इति विशाखिलः । तः पुच्छः अंतिमप्रदेश इत्यर्थः । भरतस्यांतिमप्रदेशं स्वावस्थानादलति भूषयतीति ताल इति कम्बलः । ता शिवयोः कृपा तां लाति दत्ते तालविद्भ्यः इति ताल् इत्यौद्भटः । अथ च तकारः शिवः लकारः शक्तिः ततः सम्भूतः इत्यर्थेऽणि तालः । सर्वहस्ततालाभ्यां निर्वृत्तः । तेन निर्वृत्तम्" इत्यर्थेऽणि वा तालः । तलशब्दस्याधस्स्वरूपवाचित्वाच्छिवस्याधोवयवभूताध्र्योर्भव इति वा तालः । तालं शिवयोः स्वरूपं तस्मात्पूर्ववदणि वा तालः । "तड आघाते" इत्यस्माद्धातोरधिकरणे घञि डलयोरभेदे च रङ्गभूरोष्टसम्पुटो वाद्यभाण्डकं च ताड्यन्तेऽस्मिन्निति वा तालः । सुब्राह्मण्यायां किल "गौरावस्कंदिन्" इति तवल्कारब्राह्मणे गीतमदारावस्कन्दिन्निति वक्तव्ये गीतमदारपदयोराद्यन्तवर्णग्रहणेन गौरावस्कंदिन्निति यथा निरुक्तिः । तथैव तशब्देनादिवर्णग्रहणात्तपनः लशब्देनान्तवर्णग्रहणाद्विमलश्चन्दः तपोः सम्बन्धीनि वा ताल्ः । ताशब्देन ताण्डवम् लशब्देन च लास्यम् आदिवर्णग्रहणात् आभ्यामुभाभ्यां द्वितोऽयमिति वैशेषिकेऽणि वा तालः । ताशब्देनादिवर्णोपादानात्ताल उच्यते सोऽस्मिन्तालीयत इत्यौणादिके द्वे वा तालः। तालो विततांगुष्टमध्यमान्तरालपरिच्छिन्नपरिमाणविशेषः तालांगाक्षरलघोरास्फालने तालप्रमाणान्तरालवानित्यशे आद्यचि कृते वा ताल इति च बहुधा व्युदपादयदांजनेयः । साम्नुपगीतमित्यत्र गीतस्य साधुत्वं नामाव्यक्तमधुरस्वरयोगेन दित्वादचि रङ्गो राजा । रागेऽनुरागे बद्धा चित्तवृत्तिर्यस्य सः ! सर्वत अलिखित इव । सर्वत्र तां पश्यतीत्यर्थः। ‘रङ्गो रणे खले रागे नृत्ये रङ्गं त्रपुष्यपि' इति विश्वः । ‘स्वैरङ्गैश्चापि वीथ्यङ्गैः प्रकुर्यादामुखं बुधः' इति मातृगुप्तचार्योक्तेः 'वीथ्यङ्गान्यामुखान्तत्वात्प्रोच्यन्तेऽत्रैव तानि तु' इति धनिकोक्तेश्चावलगितं नामाङ्गमुपक्षिप्तमनेन । तल्लक्षणं सुधाकरे- 'द्विधावलगितं प्रोक्तमर्थावलगनात्मकम् ? अन्यप्रसङ्गादन्यस्य संसिद्धिः


गीतस्यात्यंतश्राव्यत्वम् । अहो इत्याश्चर्ये । लोकोत्तराश्रुतपूर्वगानश्रवणादाश्चर्योत्पत्तिरिति भावः । तदैव प्रतिपादयति । रागानुबद्धेत्यादिना ॥ रज्यत इति रागः विशिष्टविन्यासः स्वरविशेषः "रंज रागे" भावे घञ् 'भावकरणयोः' इत्यनुनासिकलोपः रज्यते येन षड्जादिस्वरसंदर्भेण जगदिति रागः तेनानुबद्धा चित्तवृत्तिर्यस्य स तथोक्तः । रंगस्याचेतनत्वेन चित्तवृत्तेश्चेतनधर्मत्वेन संवं धानुपपत्तेर्विद्यमानत्वाद्रंगशब्देन रंगसंबंधिनः सामाजिका एव लक्ष्यन्ते । । इयं जहत्स्वार्था लक्षणा तदुक्तम्- "अत्र तु परार्थसिद्धयै शब्दः स्वात्मानमर्पयति सैषा । शुद्धैव जहत्स्वार्था लक्षणपूर्वा च लक्षणा प्रोक्ता ॥" इति । यस्यां लक्षणयां लक्षकशब्दः परार्थसिद्ध्यै स्वात्मानमन्यत्र समर्पयति सा जहत्स्वार्था लक्षणेति च व्यपदिश्यते । यथा गंगायां मुनिवराः प्रतिवसंतीत्यत्र गंगाशब्दस्य मुख्येऽर्थे स्रोतोरूपे मुनिवरनिवासाधिकरणता नोपपद्यत इति गंगाशब्दो मुख्येऽर्थे स्रोतोरूपेऽनुपपने तमर्थं हित्वा तदधिकरणतासिद्ध्यर्थमतिशयितपावनत्वादिधर्मद्योतनार्थं परिसरे समर्पयति । सैषा शुद्धैव जहत्स्वार्था लक्षणलक्षणेति चान्वर्था । इयमेवाप्रस्तुतप्रशंसादेरलंकारस्य बीजम् । तथात्रापि रागानुबद्धचित्तवृत्तिरंग इति वाच्यस्यासंभवात्सामाजिका एव लक्ष्यंते । रंग: नृत्यभूमिः "रङ्गं निवेशमञ्जूषामृतभूपुरसद्मसु “ इति नाममाला । आलिखितः आसमन्ताल्लिखितः । गीतस्याश्रयत्वेन रागस्यातिशयेनाभिव्यक्तौ सामाजिकानां तद्रसज्ञतया योगिन इव परिमितं स्वाकारमुत्सृज्य काव्यगततत्तदसाधारभूतनायकस्वरूपमास्थाय तत्संबंधिभोगसमावेशात्सद्यः परनिर्वृत्तिर्जातेति भावः । वाच्यप्रतीतौ तत्प्रतीतिमात्रं फलम्। व्यंग्यप्रतीतौ तु सहृदयानां चमत्कारापरपर्यायो विगलितवेद्यांतरः कश्चिदाह्लादातिशयः फलं भवति तदा सर्वकरणानां स्वस्वविषयप्रवृत्तिशून्यत्वेनालिखित इवेत्युत्प्रेक्षा । नतु साक्षाल्लिखितः तदसंभवात् ते खलु सामाजिकाः येषां मदर्पणे वर्णनीयार्थतन्मयीभवनयाोग्यता । वेदादीनामित्यादि । इदानीं गीत्यनंतरम् एनां परिषदम् आश्रित्याधिकृत्य आराधयामः रञ्जयामः वर्तमानसामीप्ये भविष्यदर्थे लट् प्रत्ययः । अनेन वर्त्तमानव्यपदेशेन विलंवो न युज्यत इति सूच्यते । हठाद्विचार्यं ब्रूहीति भावः । कतमत्प्रकरणं किं रूपकम् ।  नटी–णं अज्जमिस्सेहिं पढमं एव्व आणत्तं अहिण्णाणसाउन्दलं णाम अपुव्वं णाडअं पओए अधिकरीअदुत्ति । [ नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं प्रयोगेऽधिक्रियतामिति ।


प्रकृतस्य च ॥ इति । प्रकरणं रूपकम् । नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं प्रयोगेऽधिक्रियतामिति । “णं नन्वर्थे' इति सौरसेन्याम् । अत्र क्वचित् “ पढुमम् ’ इति पाठः सांप्रदायिकः ? यतः प्रथमशब्दस्य ‘पढम् पढुम् पुढम्' इति त्रय आदेशाः । “अहिण्णाणसाउन्दलम्’ इत्यत्र ‘साउन्तलम् इति। पाठे पूर्ववद्दत्वाभावः ! दकारपाठे ‘वर्गेऽन्त्यो वा” इति परसवर्णत्वे पक्षेऽनुस्वारे पूर्ववद्दकारः ।। येषां मते नित्यं परसवर्णस्तेषां मते "अधः क्वचित्' इति सूत्रेण दकारः । एवमग्रे ‘सउन्दले सउन्तले' पाठे रूपद्वयं ज्ञेयम् । ‘खघथधभाम्’ इति


अत्र प्रकरणशब्दस्तु प्रबंधसामान्यवाची नतु विशेषवाची । तथैव प्रबंधसामान्यं पृच्छतः प्रबंधविशेषमाह ॥ णमित्यादिना । ननुशब्दः संबोधने । प्रथममेवेति । सर्वैर्मिलित्वा किं नाटकं निरवद्यमिति सम्यग्विचार्य पूर्वमेवेत्यर्थः । आर्यमिश्रैरिति । ईर्यति विप्रकृष्टार्थं जानंतीत्यार्याः । दूरगामिमतय इति यावत् । पदपदार्थद्वारा निर्णाीतरसभावपाकमयकाव्यवाचनज्ञानकौशलाय शब्दशास्त्रपदार्थानुशासनविद इत्यर्थः । यस्मात्पदार्थाभिनयो वृत्तम् । मिश्राः पूर्वोत्तरमीमांसापारिश्रमशालिनः । तेन वाक्यार्थविचारनैपुण्यं सूच्यते । यस्माद्वाक्याभिनयो नाट्यम् । वाक्यप्रतिपाद्य एव हि रसः । तदुक्तम्- “नाट्यनृत्यं नृत्तमिति त्रिविधं गात्रचेष्टितम् । पदार्थाभिनयप्रायं वाक्यार्थाभिनयात्मकम् । अन्यानुकरणं नाट्यं रसभावनिरंतरम् । नृत्यं तु गात्रविक्षेपबहुलास्योपसंसृतम् । पदार्थाभिनयैर्युक्तमाङ्गिकैरेव केवलैः। तदेतन्मार्गमित्यार्हुनृत्तं ताललयाश्रितम् । गात्रविक्षेपमात्रं तु नृतिधात्वर्थयोगतः । भावाश्रयं तु नृत्यं स्यान्नृत्तं ताललयाश्रितम् ।" इति । अत एव पदार्थवाक्यार्थसिद्धांतज्ञानार्थमार्यमिश्रा इत्युक्तम् । तैराज्ञप्तमादिष्टं शकुन्तलामधिकृत्य कृतो ग्रंथ इति शाकुन्तलम् । नाटकविशेषणत्वात् नपुंसकम् । अभिज्ञानप्राधान्यमङ्गुलीयकाभिज्ञानदर्शनाद्राज्ञः शकुन्तलारमरणं जातमिति अपूर्वमति सभ्यानामादरत्वहेतुरुक्तः । प्रयोगेणाधिक्रियतां प्रयुज्य भूष्यताम् । अनेनेतः पूर्वं कदाप्येतत्प्रबंधप्रयोगासामर्थ्यमेतत्परिषदलाभश्च ध्वन्यते । इदानीं दैवाहूयमपि मिलितमिति भावः। अधिक्रियतामिति विध्यर्थेन सामाजिकानां चिरादरभ्यैतत्प्रबंधप्रयोगद-


हः। ‘म्रज्ञार्णः ’ इति ज्ञस्य णः ' नो णः ' । इति णत्वम् । ‘शषोः सः ' इति सः । ‘कगच- ’ इति ककारलोपः । 'अपुव्वम् ’ इत्यत्र


र्शनौत्सुक्यं ध्वन्यते । तेन प्रकृतनाटकस्येतरप्रबंधविलक्षणरसभरितत्वेन प्रयोगार्हत्वं व्यज्यते । तेन रसप्रबणतया प्रकृतनाटकस्य व्यंग्यप्राधान्यं तेन कांतासम्मितत्वं च व्यज्यते तदुक्तम्- "वेदेतिहासकाव्यानां कार्याकार्यविनिर्णये । उपदेशप्रभुसुहृत्कांतानामिव दृश्यते।" लोके वेदा इतिहासपुराणानि काव्यानि च यथाक्रमं प्रभव इव सुहृद इव कांता इव हिताहितं च शृण्वद्भ्य उपदिशंति । अज्ञानां शब्दार्थयुगलमेलनेऽपि शाब्द एव भागे प्राधान्यं नार्थे । वाङ्मात्रेण प्रभुरिव वेदोऽपि विधनिषेधबलेन पुंसां प्रवर्तको निवर्तकश्च । प्रभुः विक्षेपे दण्डयति वेदस्तु प्रत्यवाय जनयतीति शब्दप्राधान्यम् । प्रत्यवायजनकत्वं च वेदस्य स्वरवर्णयोरन्यथोच्चारणेऽपि दुरितश्रवणादन्यथानुष्ठानेऽननुष्ठाने वा । पुराणानामर्थवादानुप्राणनत्वादार्थ एवांशे प्राधान्यं न शाब्दे। "ध्वनिप्रधानं काव्यं तु कांतासंमितमिष्यते । शब्दार्थौ गृणतां नीत्वा व्यंजनप्रवण यतः ॥ काव्यं हि पाठस्वरनैयत्यविधायकत्वार्थवादात्मकार्थपरत्वाभावाच्छब्दप्राधान्यमर्थप्राधान्यं च परिहृत्य शब्दार्थावुभावप्युपसर्जनीकृत्य व्यंग्यभूतरसादिग्रहणोपायव्यंजनव्यापारप्रवणं तस्माद्ध्वनिप्रधानम् । तच्च प्रभुसंमितत्वसुहृत्संमितत्वपरिहारेण कांतासंमितं चेष्यते क्रमेणैतत्समर्थयते । "आस्वादयेरन् रसिका रसा ह्यत्र प्रतिष्ठिताः । इत्थंविधिः स्वरो वात्र श्रूयंते न श्रुताविव ॥ रामादिवद्वर्तितव्यं न त्वया रावणादिवत् । इत्यर्थो व्यपदेशोऽपि न पुराणेतिहासवत् ॥" "काव्ये श्रुताविवोदात्तानुदात्तादिरूपाः स्वराश्च न श्रूयते । “त्रिराचामेद्विः पारिमृज्य” इतिवत् । रसिका रसानास्वादयेयुरिति विधिरपि न श्रूयते। तस्माच्छब्दप्राधान्यं प्रभुसंमितत्वं च न भवति । सद्वृत्तानुसारी रामश्चिरं जीवति स्म असद्वृत्तस्तु रावणो नष्टः तस्माद्दीर्घं जिवितुमिच्छंस्त्वं च राम इव वर्तस्व रावण इव न वर्तस्वेति सुहृत्संमितेतिहासादिवदर्थवादरूपो व्यपदेशोऽपि काव्येन श्रूयते । तस्मादर्थप्राधान्यं सुहृत्संमितत्वं च काव्ये न स्तः। उभयरूपमपि न चेत्काव्यं तर्हि किंरूपमित्यत आह - "काव्यं नेतृगताखण्डतत्तद्रसनिरंतरम्" काव्यं हि मानसादिकं रस इवाधारभूतनायकगताखंडतत्तच्छृंगारादिरसनिरंतरम् । तस्मात्काव्यनिबंधानां रससंमितलक्ष्मणां प्रतीयमानप्राधान्यं प्राक्तनैः प्रतिपादितम् । काव्योपदिष्टस्यार्थस्यामृतादिवत्स्वीकरणीयत्वेन प्रतिपादनात् कांतासंमितलक्ष्मणां तेषां काव्यानां रसश्रवणतया व्यंग्यप्राधान्यं प्राक्तनैरानंदवर्धनादिभिराचार्यैः प्रतिपादितम् । किंच व्यापारप्राधान्ये व्यापारशब्दे भेदसिद्धिः । वस्तुचिंतायां शास्त्रदेरपि काव्यमुखप्रेक्षितया कार्यकारित्वमित्युपनिषत् । यथाह-" स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुंजते । प्रथमालीढमघवः पिबंति कटुभेषजम् ॥ ” इति । अत एव प्रयोगेणाधिक्रियतामित्यनेन सामाजिकानामादरवत्तया प्रकृतनाटकस्य प्रयोगार्हत्वम् । तेन व्यंग्यप्राधान्यमुक्तं भवति । अनेकसभ्यानां प्रार्थकत्वमुक्तम् ।  सूत्रधार —-आयें, सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं । खलु मय । कुतः ।

तवास्मि गीतरागेण हारेिरणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गणातिरंहसा ॥ ५ ॥

इनेि निष्क्रान्त )

इतेि प्रस्तावना ।


अपुरवम् ’ इति पाठ + सरसैन्यम् । इत्यनुवृत्त ‘ पूर्वेम्य पुरवः ? इति पूर्वशब्दस्य पुरस्रदेशः ! प्रस्तावनांग प्रयोगातिशयमुपक्षिपति तवेति । अस्मीत्यहमर्थेऽव्ययम् | गीते गतौ निबद्धेन रामेण श्रीरागा


तदुक्तम्- *५ सस्थासु विबुधैर्जेय ये दिदृक्षान्विता जनाः । तेऽधि फ़ेिवा प्राणैर्भीयाः प्रार्थका इति चे स्फुटम् । इदं प्रयोथे युष्माभिरनुज्ञ दयिताभि त } संप्रायः सूत्रधारेण प्रार्थनय इतीि स्मृताः । वय ग्रयोगः क्रियतामित्युकॅठितचेतसः । ये सूनि प्रार्थयन्तै ने सभ्यः प्रचेका ड्रते It' स्न इन प्रह्ने प्रयगुणकथनमित्यनेन प्रथि के वं स्फुमैत्र । नाटकलक्षणमुच्श्रते । ‘’ दश प्रबंध नाट्श्रय भरतेन यभाषिरे । नाटकं च प्रकरणं भाणः प्रहसनं डिमः । व्यायोग समयाकारौ वीथ्येकेहामृग दश ।' इति । तत्र ५० शब्दौंरचना द्धारईता गुणशालिनी । सीक्रिय प्रयोगइ थरक्षा नाटके मतम् । ॐ तत्र A« प्रख्यातवंशों राजर्षिर्दथ्यो वा अत्र नायक। तमीयते विधातव्यं वृतमत्राधिकरिकम् । यत्रानुचितं किंचिन्नयकस्य रसस्य वा । विरुद्धं तस्परित्याज्यमन्यथा वा प्रकल्पयेत् । आद्ये तमेव निशस्त्र पंचा ताद्भज्य च / खंडशः संधिभ्रांसन्भागानपि च खण्डयेत् ॥ चतुःषट्थंगयुक्तात्च सेमीन्प्रकल्पयेत् । प्रयो जनानि पस् तैप भरतनानि यानि तु ॥ ॐभितार्थस्य रचनं गोप्यार्थस्य च गोपनम् । प्रकाश्यर्थप्रकटनं वृत्तांतमनुवर्ननम् ! शगाभिशुद्धिर्जुन्चियं प्रयोगस्येति तानि हि । शम् अय्यमिस्सेहिमियत्र णं नन्वर्थ इति णभितिं निपातः । शोलुप्त यचरशोदिरिति दैघ्र्यं प्राप्ते शेषावेशस्येति द्वित्वम् । लवराम घोति रेफलोपः ॥ सम्यगित्यादि । अत्र बोधस्य संभ्यक्त्वं नामोचितकालस्मारकत्वम् अस्मिन्क्षणे गानश्रवणानंतरक्षण एवेत्यर्थः । << निब्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ” । इत्यमरः । तदिति । यत्पूर्वं कालि- दायप्रथितचतुना केनोपस्थातव्यमिति सामाजिकैरुतं तदित्यर्थः । मयेत्यनेन नाट्यप्रयोगे सावधानं प्रवृत्तेन मयेति यावत् । विस्मृतं श्रुतमप्यश्रुतपूर्वमिव संवृत्तम् । खङ जिज्ञासायाम्। अनेन दृढचित्तस्य ममाधुताननुभूतपूर्वगीतराखदर्थमेव विस्मरण कारणमत्यभिप्रायः । तथैवाह-तव(स्मोत्यदिन । हरिणा चित्ताकर्षणशलेन १ १ दिना धातुना । हारिणा श्रुतिसुखदेन हतुं शीलमस्यति च मृगपक्षेऽत्रा ( या ) तिरंहसो हेतुत्वेन योज्यम् । उपमेयपक्षेऽपि प्रसभहरणे हेतु त्वेन योज्यम् । विशिष्टस्यैवोपमानत्वान्न विशेषणन्यूनता शङ्कनीया । प्रसभमत्यर्थं हृत आसक्तचत्तः । द्वितीयपक्षे हृतः स्वसेनाया दूरं प्रच्या वितः । उभयं भिन्नमपि साधारणधर्मप्रतिपादनार्थमतिशयोक् श्यैकस्वेना ध्यवसितम् । अत एव सर्वालंकाराणांमतिशयोक्तिगर्भखमाकरे दर्शितम् नालंकारोऽनग्रा चिना " इति ! एष इति प्रयोगातिशयाङ्गार्थम्, राजेति प्रवेशानुगुणम्, दुष्यन्तेति नामग्रहणमन्यराजन्यावर्तकत्वैनते नेकस्याप्य वकरवं शङ्कनीयम् । सारद्रेण मृगेण “ सारङ्गशतके भृङ्ग कुरऽपि मतङ्गजे’ इति विश्वः । कीदृशा तेन । अतिरंहसातवेगवता । ‘ रंहस्तरस तु रयस्यः | जवः ' इत्यमरः । अत्र व्यावर्तकत्वेन दुष्यन्त इत्यस्य विशेषणत्वाद्विशेष्यानन्तरमेतच्छदुस्योचितत्वानाक्रमश्वम् । रसना काव्यलिंगं वोपमा । श्रुतिबृस्यनुप्रास । नन्वेवं बहुर्वाहे कृत समा सान्तः कप् प्राप्नोतीति चेदुच्यते । तस्यानित्यत्वात् । तथाहि-द्वित्रभ्यां पाद्दन्मूर्धसु रे इति सूत्रे द्वित्रिभ्यामुत्तरेषु पादादिष्वन्तोदात्तस्वं विधीयते । तत्र यथा पाददन्तयोः ‘मंड्यासु पूर्वस्य ‘ वयास दन्तस्य दतृ इत्येताभ्यां


गीतरागेण गीतसंबंधिम्स्ररविषेणानुरंजन प्रसभं हृतः इरादा हृष्टः विक्षिप्तमपि चित्तं भत्रतरगसौंदर्येण वदाकृष्यत इत्यर्थः । अत्रोपमानमतिरंहसा सारंगेणाकृष्यमाण दुष्यन्तों राजेवेति । राजशब्देन धीमें राज्ञो मृगयाविनोदनमुचितमिदं द्योत्यते । अतिरंहस्त्वविशेषणेन दूरादागतयं तेन च तत्राभिनिवेशः एतेन राज्यचिंतादिऽथ पृतस्य साक्षादेव भृगरिता न घटत इति मध्ये व्यवसायान्तरापेक्षा । तत्प्रसंगेन श्रृंगारो वर्णयिष्यते । तदुकम्-** वस्तुप्रक्षेपणं कुर्यात्प्रसंगेनोपयोगिना " इति । अश्र दुष्यन्तचरितं यद्यपि गीतरागजनितचिनार्हणस्योपमानतया कथितं तथापि कवेर्वर्तिष्यमाणकपात्रग्रवे" शमूचने तात्पर्यम्। अत्र वाक्यर्थनापर्वमवलंब्य पात्रप्रदेशसूचनाकथोद्धातो नामामुख गमुक्त भवति । तदुक्तम् - ५ न्वेतिवृत्तमुभं वाक्यमर्थं घा यत्र सूत्रिणः । गृहीत्वा प्रविशे पात्रं कथयतो ह्रिषेत्र म. ॥ इति । इतिशब्दः समाप्त प्रस्तावनां समाप्यस्येद्युः ।

  • इति हेतुप्रकरणप्रकारादिसमाप्तियु * । इत्यमरः ‘‘ संपूच्य पात्रं निर्गच्छेत्सूत्रधारः

सबैनरः । ?” इतिवचनपात्रं संसूच्य नट्या ऽहं मूत्रधारो निष्कान्तः । एषा ग्रस्तावना । प्रस्तूयने पक्षिध्यते प्रबंधार्योsयेति प्रस्तावन" । लक्षणमुच्यते - ‘ प्रस्तावना स्थाप- नेनद्रिधाम्यदिदमामुखम् । विदूषकनौपारिपार्श्वकैसह संल्लपन, ॥ न्तोकबोध्यंगखड्रिता- भ्यामुवगानि सूत्रहत् । योजयेद्यत्र नायझेरेषा प्रस्तावना मता ॥ " इति । " अङ्ग ! ऋतसमासान्तयोर्मुहणं कृतम् ’ पद्दत् ’ इति तद्वत् ‘द्वित्रिभ्यां पमूर्तुः इति घप्रस्ययान्त?य ‘ मूर्धg ’ इति मूर्धशब्दस्य ग्रहणं कतेध्यं स्यात् । एवं च लमाभेदोऽपि भवति । तेन प्रक्रमभेदमप्यङ्गीकृत्य यदकृतसमासान्तो नदिष्टस्तज्ज्ञापयति- “ अनित्यः समासान्तः ’ इति । करणवेन योजने विशेषणयोरार्युवशाब्दत्यक्षणः प्रक्रमभङ्गः । हारिणेयत्र यद्धेतुत्वेन विशिष्टोपमानत्वं तच्छब्देन बले में प्रयोगातिशययुक्षणं दृशरूपके- एषोऽयमित्युपक्षेपात्सूत्रधरप्रयेगतः पात्रप्रवेशो यत्रैष प्रयोगातिशय मतः ’ इति । प्रस्तावनेति । तच्छूक्षणं तु सुधाकरे-धी विधेर्यथैव संक्ररूपो मुखलां प्रतिपद्यते । प्रधानस्य प्रबन्धस्य तद् ( था ) प्रस्तावन मता । अर्थस्य प्रतिपाद्यस्य ती प्रस्तावनः स्त? ’ इति । दशरूपकं च -‘मूत्र धारो नष्ट छूते मापे वापि बद्धम् ! स्वकर्यं प्रस्तुताक्षेऽपि चित्रवस्या


नन्यतमेनैपां पात्रमक्षिप्य सूत्रकृत् । अनंतरं तु निगडेसेश प्रस्तावना मना ” | एवं ग्रस्तावनाया यावतांगकलापेन सहृदयहृदयावर्जनं भवति तावत्प्रयोक्तृव्यम् । नाटकस्य मह।कविप्रणीतत्वात् । किं च महाकविप्रणीतनाटकस्य पदपदैकदेशचनाचीन दोन विविधार्थादिव्यंजकवाच्छब्दार्थोभयशक्यथानरयोजनापि प्रकृनपर्यवसायिन्येय योजनीया । न चेदमबुद्धि जन कवेन शैतालपत्वेन च काव्यम्य तासंमेित हितोपदेशकृनां विघटयन । काव्यस्य कांतासंमितहितोपदेष्टत्वं प्राक्तनैरुक्तम् । तथा हिहैं -* क'व्यं फल िनेतृणां कीर्ति कवयतां पुनः १ त चातिमहतश्वाथी- ननर्थानां च निग्रहम्, । पृण्वतो राजतङ्न्युचिताचारशिक्षणम् । कार्याकार्ये पदेशश्च ताभंभितवतया । सिंकव्यपदंशानां रसानां चर्वणादरात् । निवृतं च पर तेषां प्रसूते सद्य एव तत् ॥ १ आद्यम्य प्रयोजयितरो रामादयः तेषां कfरेकैव फलम् । ऋतरिः पुनर्वासमीकिप्रमुखाः कवयः तेषु त्रीभिः फलति कनरर्थप्राप्तिरनर्थ. निवृतिथेति । अनुमोदितरः पुनः सर्वेऽपि रसवदलंपष्टतया भिकञ्यपदेशभाजः सहृदयास्तेषामपि तवान्ति फलानेि में व्यवहारपरिछ।नं गधः परनिपुंतलाभः । तासंभितवे नोपदेशलाभश्च । उपदेशप्रकरं प्रतिपादयति । “ रघुनास्वाद यंतोsधिं भाविनार्थाः सचेतखः ! अमतं ममुत्सृज्य वृतं संचिन्वते खत्तम् । सहृदयाः पुनः कमेण रसानखदयंतेsषेि रमाम्नादनोपायभूत६णाधिष्ठानभूलवाच्यार्थ भावभया पमितं खमभावमेत्र अनिशि कच्छ ग.नायकवूनं धिमृश्य सममेवासदूष प्रतिनायकश्चत्तमुद्यज्य सङ्पनायकञ्चनमेव संचिन्वते । तत्र तेषां विमर्शक्रमं स्पष्टं प्रति पादयति । “ सतां हि रावणदन दुर्घनं नाशकाश्गम् । रामादीनामथ तथा साधुवृत्तं जयावहम् । तस्मादस्माभिरत्र यक्वा ड्र्युतमदिशम् । भविनफ्रे खञ्चनैरिति यत्तदमुखम् । प्रस्तावना २ इते ? ! एषामन्यतमेनार्थं पात्रं माक्षिप्य सूत्रभृत् । प्रस्तावनान्ते निर्गच्छेत्ततो ऽस्तु प्रपश्येत् इति वस्तु इति वृत्तम् । वस्तुप्रपञ्चने विशेषस्तत्रैव-आद्यन्तमेव निश्चित्य पञ्चधा तद्विभज्य च । खण्डशः संधिसंज्ञांश्च भागानपि च खण्डयेत् ॥ चतुःषष्टिश्च तांनि स्युरङ्गानि ? इति । तत्र विभागप्रकारः } & अत्रस्थाः पर्वं कार्यस्य प्रारब्धस्य फलार्थिभिः । आरंभमतप्राप्याशानियताप्तिफलागमाः / बीजबिन्दुपताकाख्यप्रकरीम्ग्ल्क्षणः । अर्थप्रकृतयः पञ्च पञ्चावस्था समन्वितः ( ताः ) ! यथासंख्येन जायन्ते मुखाद्यः पञ्चसंधयः । मुखं प्रतिमुखं गर्भः सावभज्ञेऽथ संहृतिः ॥ ९ इति संधिसामान्यलक्षणं तत्रैव् अन्तरेकार्थसंबन्धः संधिरेकान्वये सति ’ इति । अत्र ततः प्रविशति इत्यारभ्य द्वितीयाङ्क ८ उभे परिक्रम्योपरेिं इत्यन्तेन साधडून मुखसधिः । तल्लक्षणं तत्रैव--‘ मुखें बीजसमुत्पत्तिर्नानार्थ- रससंश्रया इति । अस्य बीजारम्भयोः समवायादङ्गानि । तानि च--'उपक्षेपः परिकरः परिन्यासे विलोभनम् । युक्तः प्राप्तिः समाधानं विधानंपरिभावना । उद्देदभेकरणानि ’ इति । अङ्गलक्षणव्याख्यानावसरे यथायथं वक्ष्यामः । आरम्भबीजयोर्मुक्षणे आदिभरते - औत्सुक्यमात्र बन्धस्तु यो बीजस्य निबध्यते । महतः फळ्योगस्य स खल्वारम्भ इष्यते। इतेि । यथात्र “ राजाभवतु । तां द्रक्ष्यामि ’ | “ अल्पमात्रं समुद्दिष्टं


व्यापन्विमर्शिनः।' इति विमर्शवतोऽसतां वृत्तमुरमृज्य सतां वृत्तं संचिन्वत इत्यर्थः। उक्त मर्म भिगमयति- तत्कतयैव काव्येऽन्यसरस्य हृतचेतसाम् । हिताहितोपदेशोऽपि युधिय प्रतिपाद्यते उक्तप्रकारेण कान्त एव काव्येन सरसतया समाकृष्टचेतस्रां सुधियाँ हिताहितरूपार्थोपदेशोऽपि प्रतिपाद्यते । " इति कांतासंभितवेनोपदेष्टत्वमुक्तं काय्यस्य रसादपरतंत्रण रसिकानां कथमुपदशलाभ इत्याशंक्य परिहरति । दकिकड्यांत प्रदर्शनेन । “ यथा चेतनवितस्य लाभः ऍड्रेक्षुभक्षणं तयोपदेशळाभोऽधि रसखाइविधायेिन ” उपदेशलभ इत्यलमातिमथनेन हिताहितोपदेष्टत्वं वेदेतिहासना मिव काव्यानामप्यस्तु तेषु विद्यमानेष्वप्येतफलसिद्धये किमिति कऽयानि क्रियंत इत्याशंक्याह- “ * कटुकौषधवद्वेदैरुपदिष्टं कथंचन । कयौपदिष्टं सेवंते रसबंध्यमृता- दिवत् ॥ ५ सर्वेषामपि हिताहितोपदेष्टत्वं समानमेव तदपि वैदेतद्वैरूपदिष्टमर्थं ऋटुकमौषधमिव लौकिकाः कथंचित्समाचरेति काव्योपविष्टमर्थं रसबंधवत्तया अमृतमिव द्राक्षारसमिव समाचरंति व्यतिरेको वेदेतिहासेभ्यः काव्यानमुपदेशकरणेऽध्युपादेयत्व मुतामित्यवगंतव्यम् । इति प्रस्तावनाः ॥

प्रथमोऽङ्कः ।

( ततः प्रविशति मृगानुसारी सशरचापहस्तों राजा रथेन सूतश्च । )
सूतः--( राजानं मृगं चावटक्य !) आयुष्मन्,


बहुधा यत्प्रसर्पति । फलावसानं यच्चैत्र वीजं तदभिधीयते ’ इति । तत्र विशेष मातृगुप्ताच्चायैरुक्तः --‘वांचकरणमात्रं तु क्वचिच्च फलदर्शनम्। चिटरम्भमात्रं तु फलमुक्त्वा क्रिय। कचि ॥ व्यापारश्च विशेषोक्तः क्वचिद् फलसाधकः ? बहुधा रूपकेष्वेवें वीजरूपेण दृश्यते । फले यस्य हि संहरः फलबीजं तु तद्भवेत् । वस्तुचीनं था ज्ञेया अर्थबजं है नायकाः (कः) । १ यश्चात्र --‘पुत्रमेवं गुणोपेतं चक्रवतिनमाप्नुहि’ इति । यथा च वैखानसः -' इदानीमत्र दुहितरं शकुन्तलामतिथिसत्कारय नि- युष्य ’ इति । ततः प्रविष्यतीति । अयं धीरोदात्तो नायकः । अतोऽस्य संस्कृतं पान्यम् । सूतस्यापि संस्कृतं पास्यम् उक्तं चा|देभरते “ धीरोद्धते धीरललिते धीरोदात्ते तथैव वे धीरप्रशान्ते च तथा पत्र्यं योज्यं तु ( च ) संस्कृतम् ?’ इति । मातृगुप्तचर्याश्व-‘संमतानां देवतानां राजन्या मायसेनिके । बाणड़मागधसूतानां पायं यंष्यं तु संस्कृतम् ॥ इतेि । सामान्यगुणयोगिव “ महासखाऽतिगम्भीरः क्षमावानविक्रथनः । स्थिरें। निगूदाहंकारो धीरोदात्तो दृढव्रतः' इति । तल्लक्षणं च दशरूपके ।मामा- न्यगुणास्तु सुधाकरे-‘तद्भणास्तु महाभाग्यमोदये स्थैर्यक्षते । ओउज्मल्यं धार्मिकस्वं च कुलीनत्वं च वाग्मिता । कृतसुखं नयज्ञमं चिता मानशीलता । तेजस्वित्वं कयावत् प्रजारंजकतोदयः ’ इति । धीरोद तत्वं चास्य ‘स्वसुखनिरभिलाषः २ इत्यादिना स्फुटुमेव दर्शितम् । ‘शेषा


अथ प्रस्तावननंतरम®: प्रस्तूयते । ततः प्रचशतत्यादिनः। अ५लक्षणमु त्र्यते

  • प्रत्यक्षनेतृचरितो बिन्दुव्यतिपुरःस्कृतः । १४ नानाप्रहरर्थसंविधानमाश्रयः ।

अनुभावविभावाभ्यां स्थायिना व्यभिचारिभि: । अकमन्ये रखः श्वदं कुर्यान्निर्वहण द्वासः । दूराध्वानं वधं युद्धे राज्यदेशादिविष्ठवम् । संरोधं भजनं स्नानं संभोगं चानु लेपनम् ॥ पैमरग्रहणादीनि प्रत्यक्षानि न निर्दिशेत् । आदिशब्देन शयनालिंगनि- चुंबनदीनि गृधन्ते । एतेषामुदूगकरिव प्रयोगानुचिततया सूच्यत्वमित्यवगंतव्यम् ।

कृष्णसरे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पइयामीव पिनाकिनम् ॥ ६ ॥


मन्त्रिस्वश्वायत्तसिद्धयः ’ इत्युक्ते चोभयायत्तसिद्दिवं चास्य । “ त्वन्मतिः केवळ तावत्परिपालयतु प्रजाः । अधिज्यमिदमन्यस्मिन्कर्मणि व्यावृतं धनुः ॥१ इत्यनेन (च) दांशतम् । रथेनेति सहयें तृतीया ‘ वृद्धो यून इति ज्ञापक्राद्विनापि सहशब्दप्रयोगेण। ततः “ आयुष्मानिते वाच्यस्तु रथी सूतेन सर्वदा ” इति भरतात “ आयुष्मन् ? इति संबुद्धिः । कृष्णेति । कृष्णसार मृगविशेषेऽधिज्यकार्मुकेऽधिरूढगुणधनुषि त्वयि च चक्ष→त् { अभ्यस्तत्पन्नमभावः । चकारेण तुल्यकालता द्योत्यते । ततश्चैकस्य चक्षुष युगपदनेकत्र वर्तमानत्वाद्विघालंकारः । मृगरूपधरयज्ञानुसारिणम् ! अकृते तदनुसारित्वं प्रकरणलभ्यम् । साक्षापिनाकिनं महादेवं पश्यामी वेत्युत्प्रेक्षा । यतेऽत्र सतोः प्रकृताप्रकृतयोरसतस्तेदाम्यसंबन्धमात्रस्य संभाव्यमानत्वाद् । क्वचिदुभयोरसतरपि “कपालेनोन्मुक्तः स्फाँटैकधः वळेनांकुर इव ’ इति यथा । नोपमा साक्षाच्छूच्वैयक्रियानन्तरभिः बशब्दप्रयोगाच्च 1‘ नोपमानं तिङन्तेन ? इति भामहोक्ते ! दस्चक्षुः पश्यामीति क्रियाह्यग्रहणाच्च । उपमायां तु पिनाकिनमिव साक्षास्पश्य


    • एकैकदिवसे वृत्तमेकनेतृप्रयोजनम् । वहुपात्रप्रवेशार्हमलमासत्रनायकम् ॥ अन्ते तु

निर्गमः कार्यं पात्राणां सूचनन्वितः । पताकास्थनकाम्यत्र विंदुत्रजयुतानि च । प्रश्नानघरूभन्न न्यूनान्यंशैर्दैत्रादिभिः स्फुटस् । प्रधानस्याविरोधेन कलुप्यान्गानि धीमता। एवमकः प्रकर्तयः प्रवेशादिपुरस्कृताः । पचादिदशपर्यंतमङ्काः कार्या यथोचितम् ।। " इति । ततः सूत्रधारनिष्क्रमणानंतरम् । प्रद्विशततिक्रियापदे वर्तमानार्थप्रत्ययेन सूत्र धारनिष्क्रमणस्य पात्रप्रवेशस्यायचञ्चनं व्यज्यते । मृगानुसारी हरिणानुधावी । अनेन शीलार्थके निप्रत्ययेन ग्रीष्मसमये रात्रो खुयाविनोदनमुचितमिति चोभते । रथेनेति करणार्ये तृतीया । आयुष्मन्निति सूतेन राजामंत्रणप्रकारः । तदुकम्-“ सूतो रथिनमायुष्मंत पूयो यवीयसा । इति । कृष्णसारे सारंगे ही कृष्णप्रख्यंछं। रंकुशवररोहिषा *' इत्यमरः । अनेन कृऽगमरशब्देन तस्येतरमृगविलक्षणवेशतिशय उक्तः । तेन बहुदूराकथुणे हेतुरुतः । अधिज्यकर्तृके आरोथितगुणके त्वयि च चक्षु- →दत अर्पयन् साक्षान्पृगानुसारिणं तत्वतो हरिणानुधाविनम् । नतु स्तुतिरति भावः । पिनाकिनं वृषध्वजं पश्यामचेत्युपमालंकारः । स्त्रोपमानेनमानुषप्रभवं राज्ञः सूच्यते। तादृशस्त्रमरुपजन्तुना बहुदूरमइष्ट इति भावः । पिनाकिन हरेणानुधावनं दक्ष  राजा-मूत, दूरेममुना सारद्रेण वयमाकृष्टः। अयं पुनरिदा लमाप

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने वढदृष्टिः
पश्वधेन प्रविष्टः शरपतनभयाद्भयसा पूर्वक्रयम् ।
दर्भधावलीदैिः श्रमविवृतमुखग्रंशिभिः कीर्णवर्मा
पश्योदग्नप्लुतत्वाद्दियति वहुतरं स्तोकमुष्णं प्रयाति ॥ ७ ॥

( सविस्मयम् ) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तोऽ यं मृगः ।


मींस्येवं योजने ददचक्षुरित्यनेन पौनरुत्रयमेत्र ! श्रुतिवृत्त्यनुप्रासौ । सारः ॐण मृगेण ॥६॥ 'अयं पुनरिदानीमपि’ इति श्लोकशेषः। श्रीवेति । पश्यै इति वाक्यार्थस्य कर्मत्वम् ! इदानीमप्ययं पुरो दृश्यमानो मृगः पुनरुदग्र भूतत्वादुकट्रावनाडिथत्याकाशे चहुतरमधिकं प्रश्नाति प्रकृष्टं यातीति । मॅनेन गमनस्य प्रकर्षे उक्तः । बहुतरमिति देशाभैिक्यमुक्तम् । उद्य स्तौतमल्पं यातीति । अनेन पौनरुक्यशङ्कावकाशः । कीदृङ् । अनु पश्चात्पतति संयंदने रथे ग्रीवाभङ्गनाभिरामं यथा स्यात्तथा मुहूर्वारंवारं बद्धदृष्टिर्दत्तचक्षुः। “ दृष्टिशनेऽक्षिदर्शने ? इयमरः । शरपतनभयाद्दण पातत्रासेन भूयसाधिकेन पथाद्येन पूर्वकायं प्रविष्ट इवेति गम्योत्प्रेक्षा गोलकीभूत इत्यर्थः । ‘ पश्चात् ' इति सूत्रेण ‘अत्तरपदस्य दिक्पूर्वप दस्यपरशब्दस्य पश्चभावो वक्तव्यः ? इत्युचव ‘अर्थ धिनापि पूर्व- पदेन पश्चभावो वक्तव्यः इतेि चार्तिकेन पश्चार्धति सिद्धम् । पुनः कीदृक् । अर्थावलीढेरेर्धजग्धैरिति दर्भाणां मुखान्तःसत्वे हेतुत्वेनोपात्तम् । श्रमेण विवृतं व्यात्तं यन्मुखं तनाशिभिरधःपतद्भैिः कीर्णवरम व्याप्तमार्गः भयाभूयेतेि यत्याितीते चैकश्रुतिवृत्यनुप्रासाः श्रमेणेयत्र यज्ञविन्नसमये चिदमिति प्रसिद्धिः ६। स्नेत्यादि । यथमिति बहुवचनेन मृगयाकर्म- कुशला इति द्योत्यते । सारद्रेण हरिणेन । सिंहादिवत्र महामत्वेन मृगमात्रेणेति यज्यते । t८ सारङ्गश्चातके श्रृंगे कुरंगे च मतंगजे '” इति विश्वः । अमुना अवि प्रकृष्टेन निकटवर्तिनेति यावत् । दूमात्रं न किन्तु दूरतरम् । तर्हि आज्ञया रति भूत र्थवाचिनेदानीं नाकर्षति किमित्यत आह अयमिदानीमपीति । अथाप्यकर्वेतीत्यर्थः । तदेवाह-ग्रीवाभङ्गेत्यादिना । ग्रीवायाः कन्धराया भन विवलितेनाभिरामं


रसनाकाव्यलिङ्गम् । तल्लक्षणं यया–प्रत्युत्तरोत्तरार्थं यत्पूर्वापूर्वार्यहेतुत: । रसनाकाव्यलिङ्ग तत्’ इति । परं पुरं प्रति यदा पूर्वस्य हेतुता तदा कार् णमाला स्यादेयेतच्छङ्कत्र न कार्या । यतस्तत्र हेतुत्वेनोपान्तः कारको हेबुर्विषयः ! ज्ञापकस्योपात्तस्य हेब्रुषस्याङ्गकाशत् । नापि माछाकाव्य लिङ्गमय । एकं प्रति बहूनामुपात्तानां हेतुखेन तस्वींकारात् । स्वभावो क्तिश्च पदार्थहेतुके काव्याकिङ्ग हेतुश्च । अत्र प्रथमतृतीयचरणयोरायै हेतुः । द्वितीये शब्दो हेतुरिति प्रक्रमभङ्ग नाशङ्कनीयः । तस्य तद्वय- तिरेकेण वक्तुमशक्यत्वात् ! मृगविशेषणत्वे प्रक्रमभङ्गान्तरस्यापत्तेः पश्वर्थविशेषणवेऽर्थासंगतिरियवधेयम् [ काव्याळिङ्गद्वयरसनाकाव्याक्षीि ङ्गहेतुगम्योस्प्रेक्षाणं संसृष्टिः । स्वभावोक्त्या सह तेषामङ्गाङ्गिभावलक्षणः संकरः । स्वभावोक्तेरस्य च स एव । उक्तं च ध्वनिकृता-समावादि तार्थमाश्रित्य विनिवेशनम् । अलंकृतीनां सर्वासामलंकारमसाधनम् इति । स्रग्धरावृत्तम् । अत्र भयानको रसो व्यङ्गन्यः । तस्य मृगगतं भयं स्थायिभावः । दुष्यन्ताधिष्टितस्यन्दनालोकनमलम्बनभावः । तनु तनशरपतनैौत्सुक्यादीन्युद्दीपनविभावः । ग्रीवाभङ्गधुमक्षिततृणस्खलनः। कोष्ठकण्ठत्वमुखवैवण्यशरीरसंकोचाश्चञ्चलाढ्योऽनुभावः | त्रसद्धम् वेगादयो व्यभिचारिणः । क्रम्पादयः सात्विकाः। एते रसो व्यज्यते । तदुक्तम्-‘रक्षपिशाचादिधनुष्पाण्यादेर्मघणाकृतेः दर्शनं श्रवणं शून्या- गारारण्यप्रवेशयोः । श्रवणं चानुसंधानं बन्धूनां ये बचन्धयोः । एवमाद्य विभावाः स्युरथ नेत्रकरोत्रिणः | मध्ये मध्ये स्तम्भकम्पी रोमाञ्चानां


रमणीयं यथा भवति तथा अनुपतति पश्चवति । यंदने रथे । “ शतांगः स्यंदन रथः * इयमरः । सुहुः बद्धदृष्टिः अखकृद्वभुः । अनेन रथस्य मंदगमनं वतिगमनं च सूच्यते । अत एव बहुशो मध्ये मध्ये दर्शनावकाश इति भावः । सुदुर्दर्शनं तु रथ निकट आयाति चेत्वरतं गन्तव्यं न चेच्छङ्मवशान्मंदं गंतव्यमित्यभिप्रायेण यदा रथशब्दस्तीनं धूयते तदा त्वरितं यावति यदा भूमेन्निोन्नतया रथवेण्स्य कुंठितत्वाद् थध्वनिर्न धूयते तदा परावृत्य मुहुर्मुहु: पश्यतीति यावत् । शरपतनभया बाणपतन• भयेन भूयचा अतिशयेन पूर्वेयं कायस्य पूर्वभागं पश्चाद्धेनापरभागेन । " अर्थांतर : पदे विनापि पूर्वपदे नापरस्य पश्चभावो वक्तव्यः । ॐ प्रविष्टः ग्रीक्कृस्य संकुचित इति यावत् । अर्धवलवैः अवें अवलंडा आसादिताः तैः श्रमविवृतमुख़र्जुशिभिः आया खज्यातमुखच्युतैः कर्णवर्मा आस्तृतमार्गः । अनेन मृगस्य काचिकदर्शनं सूच्यते । यदा मृगो न दृश्यते तदा भूमिपतिनदभं छुस्तद्वतियत इति भावः । श्रमथिवृतेत्यनेन

 सूतः ---आयुष्मन्, उiतनं भूमिति मया र३िमसंयमन- द्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टन्तरः । संप्रति समदेशवंत्त न ते दुरासदो भविष्यति ।
 राजा-तेन हि मुच्यन्तामभीषयः।
 सुतः-यदाज्ञापयस्यायुष्मन् ! ! रथवेगं निरूप्य ) आयुष्मन्, पश्य पश्यं ।


धयस्तथा । इष्फोटनाकृता कम्पहृदयल्चे विवर्णता । मुखस्याथ परावृत्य वक्षियं स्वाङ्गोपनम् । पलायनं स्वरे भेदों स्रस्तम्भो विरूक्षता ॥ कां- विकिवचूडाऽनुभावाः भवन्यमी । सम्भयऽमृतथक्ता दैःयमा वेगचपले 4 शङ्कोद्वाप सापस्मान्मरणादयः । यत्र संचारिणः स्थापय भयं स्यात्स भय।नक: li “इत ! ५ |} उद्वातिर्न चैं खलनग्रोभ्या ! उद्धतः कश्यते पादस्वरूने समुपक्रमे ’इति विश्वः } (२मीनां प्रभ्रहण संयमना * केरग्रह ३७मी ३५ यमरः। मन्दीकृतेऽपीकृतः । विप्र कृष्टमतिरभन्तरं देशाउँकाशरूपं यस्य सः । दुशसदो दुशपः। अभीपवः प्रग्रहः । “ अभीपुः प्रग्रहे गर्भा ’ इत्यमरः। रथवेगं निरूप्य दृढेति


बहुदूर गमनं गृहे तर्हि नट्रिपद्ये याणे मुशमिजूत आह-उदत्तवदिति ! उद्धवगनस्वादिसाकाशे राहुतरम् लक्ष्य में कम् अश्वम् । स्तकात्पञ्चकाः इत्यमरः । अनेन शरपतननर्थिप्रगस्य कथा अलभत्वं सूच्यते । प्रयाति प्रक्री श्रावति। अनेन सिंहाद्विभिमुखंभूय क्रयै न करोति । किन्तु पलायनमत्रशरण इति भावः । पदघं प्रेक्षस्व आमंत्रणे ट्। अत्र शृङ्गवलनेनेः मूत्रं मृगपंक्षश्रा अधिकवेगवान् रथः किमर्थमिदन भंचे जत इति मृतं पृदछति भावः । । अत्र कृष्णसरवर्तन भयस्य चाभव क्यादिना परिषद्यनको रक्षः २० ॥ उत्त्रातिनील्यादि । उन्ख. हिनी निम्नोन्नतस्थळघती रश्मिसंयमनश्रमैलवेना?. । अर्भः प्रश्न रमं इत्यमरः । नेगो जवः । ‘‘ वेगे वेगिनि वेगः स्यात् ” इति विश्वः । मं*ि: अन्पः स्खभक्तः । : भवे किंवः । अनेन टिंब्ययेन स्त्राभात्रिक्षम।ो निरर्थते : तेनेति । येन कारणेन भूमिर्दतृरेत रश्मि संयमनं कृतं तेन तस्मादितः । विप्रान्तर विप्रकृष्टं दूरम् अंतरं मध्यप्रदेश यस्य स तथोतः । ते दुरासदः दुष्प्रापः । ये दुरासद इति कथम् । ९ न लोकाश्ययनिष्ठाखलर्थतृणाम् ‘” इति प्रतिषेध, । अत्रोच्यते अयं निषेधः ५ कर्तृकर्मणोः कृति ’ इति चिईिनमस्र एव नतु “ पी शेये ’’ इति । तेने यादि । संप्रति समदेशे वर्तत इति यत् तेनेत्यर्थः । यद्ज्ञापयतीति ॥ तक वा


भुक्तेषु रश्मिषु नियतपूर्वकाय
निष्कम्पचामझिख निभृतं कृष्णः ।
आमोद्धृतैरॉप ओभिश्लङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव ध्याः ॥ ८ ॥

 राजा--( सहर्षम् ) सत्यम् । अत्रत्य इतेि इर्शश्च वर्तन्ते वाजनः। तथा हि ।


कविवचनम् । मुक्तोष्विनि । रयिमथु प्रप्रहेषु भुक्तेषु संयमनान्भक्तेषु । शिथिलितेष्विति यावत् । अमी तेजस्विन्नों धारापञ्चकनिपुणाः ? जगत्य श्वरनीभूता इत्यर्थान्तरसंक्रमितवाच्यम् । रथ्या रथवाह! अश्वः । धावर न्ति द्रुततरं गच्छन्ति । ‘तद्वहतिरथयुग ’ इति यत् | ‘रथ्यो योदा रथस्थ यः' इत्यमरः । निरायतो नितरां दोर्चः पूर्वक्रयः पूर्वशरीरं येषां ते । निष्कम्पा निश्चलाश्चभराणां भूषार्थं बडन शिखअग्रभागा येषु ते। निभृतौ निश्चलावूनैं कथं यस्य सः पश्चात्कृतैकशेषाणं चहुवचनम् | आमोडतैरपीति । नेक्षुत्थितैस्तु भुनरामित्यापिशब्दार्थः मृगस्य जो वेगस्तदक्षमया तक्षान्त्येवेति हेतूत्प्रेक्षा । ‘क्षितिक्षान्त्यं क्षमg' इत्यमरः विशेषणचतुष्टयेन बैगातिशयो व्ययते । स्वभावोक् ि! ह्यनुप्रासः | वसन्ततिलकावृत्तम् ८/ सत्थमिति मून (दो) रभिनें वाक्यम् | चो ऽ प्यर्थे । इरितो हरिद्वर्णान् । ‘थालाशो हरितो हरित’ इत्यमरः । नीलम णमिति यावत् । हरिताश्वानयतीत्यातिक्रम्य वाजिनऽश्व वर्तन्ते । वेगेन सूर्याधा अप्येभिर्जितy इत्ययैः । ‘हरिरिन्द्रं हरिर्विष्णै हरिरथे हरी रवी’


प्रति शेषः रूपयित्वभिनघ ॥ सुकेष्वित्यादि । रश्मिषु अभीषुषु भूतेषु सत्सु भियतपूर्वायः नितरां दीर्घ देहस्य पूर्वभागः । येषां ते तथोक्तः निष्कंपाः कम्प- रहिताः चामराणां शिखा अस्राणि येषां ते तथोक्तः निष्ठता निश्चल: ऊर्नः उदग्रहः कण येषां ते तथोक्ताः आत्मोत्थितैरपि देहोधितैरपि । ॐ आमा जी ‘धृतौ बुद्धेः खभावे परमाश्मनि ।’ इति विश्वः । रजोभिरलंघनीय अस्पृश्त्र रथ्या रथायाः अश्व इति यावत् । धावन्ति त्वरैतं गच्छन्ति देवरितगमने कारणमाह-गवाक्षमयेति । मृगस्य जयो वेगः तस्मिन्नझमा ईर्या तयेवेति हेतूत्प्रेक्षा । अत्र निरायतपूर्व क्या इत्यनेन मृगशिरस्ताडनाथं पूर्वपदोत्क्षेपणमयैः क्रियत इयुजेक्ष।नि: यद्वा । सूर्याश्वसमगख्या भधितव्यमिति वाधान पूर्वकायद्दीर्घयमिति व्यऽश्रते ॥ ॥ ८ ॥ तथैवाह- सत्यमित्यदिना । सयं तद्यतः। " सय शुष्थतवयोः ” इत्यमरः । हरितः शरैमंश


यदालोके सुमं व्रजति सहसg तद्विपुलतां
यदर्थं विच्छिन्नं भवति कृतसंधानामिव तत् ।
प्रह्र्स्य यद्वकं तदपि समरेखं नयनयोः
नें में दूरे किंचित्क्षणमामं न पश्वै रथजात् ॥ ९ ॥


इत्यनेकार्थवानेिमजी ! अन्येषां का गणनेत्यांपेशाब्दार्थः । यदति । आलोके दर्शने यत्सूक्ष्मम् । ‘आलोकौ दर्शनद्योतौ इत्यमरः । यदूरेण सूक्ष्मं दृश्यत इयर्थः । तत्सहसाकस्मादेव । तस्मिन्नेव क्षण इति यावत् । नयनोर्विपुरुतां व्रजति । स्थूलं दृश्यत इत्यर्थः । प्रकृय स्वभावेन । यदर्थे विच्छूिनं तत्सहसा नमुनयः कृतसंधानमित्र कृतसंधानवद्भवति । यस्यै छिन्नं तत्तस्मिन्नेत्र क्षणे रत एकमिव दृश्यत इत्यर्थः । प्रकृत्या यही तदपि नयनयोः सहसा समरेखं भवतीत्यनुषज्यते । दूरत्वासमा रेखाभोगो यस्य तत् ज्वियर्थः । ‘ रेखा स्यादरुपके छद्मन्याभोगोच्छेखयोरापि ? इति मः । नयनयोः समरेखं न वस्तुत इति शभ्योप्रेक्षा । इमानुषद्वेण समरे खमवैति योज्यम् ! स्वाभावोक्तिर्विरोधाभास उत्प्रेक्षा च । अत एव यत्र स्थळ5य उत्प्रेक्षा तन्त्रेवानुध्यांशे प्रकृत्येध्यस्थ संबन्धः । क्रियाकारकभे- दात्रिविधं दीपकमिति । मे मम । रथस्य जबाहूंशात्क्षणमपि न किंचिदूरे न पावें ? दक्षिणवामपार्श्वयोरित्यर्थः । अथ च पाडै निकटे | क्षणादेव मम ह्रीं दक्षिणवामपार्श्वयोरपि निकटे च किमपि नास्तीत्यर्थः। अत एव १धे इत्येकवचनोपानम् । पार्वोऽवयवभदं स्यान्चनोपायसमीषयोः । इति धराणिः । तेन यथासंख्यालंकाररथजवादिति हेतुश्च । यद्यपि राज नकरुचक्रेन यत्र पदार्थों हेतुस्तत्र हेतुवेनोपादाने « नागेन्द्रहस्तास्माच कर्कशत्वादेकान्तीयार्दलीविशेषौः इदाविव न कश्चिदक्रारः, यत्र तूपातस्थ हेतुत्वम् “श्रमविवृतमुखपृशिाभिः" इत्यादौ तत्र काव्यळेि ङ्गमित्युक्तम्, तथापि भोजप्रभृतिंभन हेतुनानोक्तत्वादत्र तथोक्तिः ।


कान् हरीनश्वान् सूर्याश्वमिति यावत् । “ हाद्रौ च सूर्ये च सूर्याभ्” इति इयुधः । वाजिनः अश्वः । यलोक इत्यादि । यद्वस्तु वशसूक्ष्ममालोके तनु पश्यामि बहूखा इठत् । अनन्तरक्षण एवेत्यर्थः । तद्वस्तु विपुलतां स्थौल्यं व्रजति याति । सन्निकर्षादिल्याभप्रायः । यद् आलोके दर्शने यत्सूक्ष्मं सहस्र तादृषुलतां व्रजति । ५ आलोको दर्शनोद्योते “ इयमरः । पार्श्व यद्वस्तु अर्थे मध्ये विच्छिन्न खान्तरं तत्रहरू कृतसंधानमिव कृतसंश्लेषमिव रथवेगवशादित्यभिप्रायः । प्रकृत्य स्वभावत: यद्वस्तु मृतपश्यैनं व्यापाद्यमानम् । ( इति शरसंधानं नाट्याति )


तदुक्तं सरस्वतीकण्ठाभरणे-क्रियायाः कारणं हेतुः करको शपकश्च सः इति । उदाहृतं च-‘अस्य राज्ञः प्रभावेन तदुद्यानानि जज्ञिरे । आीयः कप्रक्षालनामास्पदं सुरशाखिनाम्' इति । अत्र च कारको हेतुः ? एखम ग्रेऽपि ज्ञापकहेत्वाद्यनुसंधेयम् । केचन हेतुकाव्यलिङ्गयोः पर्यायश्वमाहुः यदा यदेति वतिवतोति नयनोरिते छेकानुप्रासस्य वृत्त्यनुप्रासेन सह संपृ टिः। ताभ्यां च सह श्रुत्यनुप्रासस्यैकवाचकानुप्रवेशलक्षणः संकरः दकारादीनां द्वात्रिंशतोऽक्षराणां द्न्यानां सखा | उक्त च काव्यादरें ‘९था। कयाचित्कृत्वा यत्समानमनुभूयते | तदूपादिपदासाः सऽनुप्रवास रबहः । अनुप्रासापि प्रायो वैद्भैरिमाडतम् ' इतेि । सरस्वतीकण्ठा भरणेऽपि प्रायेण श्रुत्यनुप्रासस्तेष्वनुप्रासनायकः । सनाथेव हि वैदर्भ भाति तेन विचित्रा । निवेशयतेि वाग्देवः प्रतिभान अतः कवेः । पुण्यैः रसुमनुप्रासं समाधिमाते चेतसि । इति ? शिखरिणवृत्तम् । ‘कृष्णसारे → इभ्यारभ्यैतदन्तेन षत्रिंशदूषणमध्य आय भूषणमुपक्षिप्तम् । तलक्षणं मद्गुप्ताचायैरुक्तम् -‘उपमार्केरीकोरेर्गुणैः श्लेषादिभिस्तथ ! रनट्यै र्बहुभिर्युक्तं भूषणैरिव भूषणम् ॥” इति सुधाकरेऽपि- गुणालंकारबहुर् भाषणं भू५णं मतम् ’ इति। ननु धनिकेन षट्त्रंशद्रुघणादीनेि ५ इत्यादि चतुर्थपरिच्छेदोपन्यकारिकयैषामन्तर्भाव एवोक्त इति चेत् । मैवम् | भरतादिभिर्भिन्नतयोद्देशलक्षणयः कु8मात् । तथा च षोडशाध्याये भरतः विभूषणं चाक्षरसंहतिश्च शुभाभिमान गुणकीर्तनं च । प्रोत्साहनोदाहरणे नियुक्तं गुणनुवादोऽतिशयश्च हेतुः । सरूपमिथ्या ध्वघसायसिद्धिपदोच्चयभृशमनोरथश्च । आल्यामयाबलाप्रतिषेघपृच्छा दृष्टान्तनिभसनसंश्रयाश्च । आशीः प्रियं वे कपटं क्षमा च प्राप्तिः शयत्तपनं तथैव । अर्थानुवृत्तिर्युपपत्तयुक्ता कार्यानुभूतिः परिदेवनं च । षट्त्रंशदेतनेि सलक्षणानि प्रोक्तानि निभूषणसंमिताने ॥ ’ इति । अभिनवभारत्यां भरतटीकायामभिनवगुप्तचर्येर्महता प्रबन्धेन भिन्नतया स्थापितानेि । तथा चैकादशाध्याये नाटकलक्षणे-षत्रिंशल्लक्षणोपेतमलं


वकं सर्वकुटिलं तदपि स्मरेखं सम तुरुथा रेखा आीति”स्य तत्तथोकम् । ॐ भवतीत्यर्थः । सर्वत्र रथजव एव हेतुः । क्षणमपीति । कालाध्वनोरत्यन्तर्बयोंगे " इति द्वितच रथवेगवशक्षणमात्रमपीई चिप्रकूटं भिक्रुष्टमिति वक्तुं न शक्यमित्यभि

( नेपथ्ये )

भो भो राजन, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
सुतः--( आकण्र्यावलोक्य च ) आयुष्मन, अस्य खलु ते बाणपातपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थितः ।
राजा---( ससंभ्रमम् ) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः ---तथा । ( इति रथं स्थापयति )

( ततः प्रविशत्यात्मनातुतयो वैखानसः)

कारोपशोभितम्’ इत्युक्तम् । तेन त्रयस्त्रिंशन्नाव्यालंका अपि संगृहीताः । न तानि ते चात्र यथासंभवं यथावसरं वक्ष्यन्ते । नेपथ्थ इति । अप्रविष्टमेध यजवनिकान्तरे दाते तनेपथ्य इत्युच्यते । अन्तरसंधिश्च- धम् । प्रकृतार्थसूचक्रस्थेन । उक्तं मातृगुप्तच्चयैःस्वप्नं दूतश्व लेखश्च नेपथ्यक्तिस्तथैव च । आक्रमशवचनं वक्ति ज्ञेया ह्यन्तरसंधयः ॥ १ इति । बाणपातवर्तिन इत्यनेन नेकव्यम् । कृष्णEरस्य मृगस्यान्तरे मध्ये । ’ अथान्तरेऽन्तरा । अन्त तु मध्ये स्युः इयमरः । ससंभ्रमं सादरमिति वक्तिक्रियाविशेषणम् । एवमग्रेऽप्येतादृशस्थले योजनीयम् । प्रगृह्यन्तां प्रग्रहकर्षेणेन स्थिरीक्रियन्ताम् | “ इति रथं स्थापयाति ’ इति कविषाक्यम् । आत्मना सृतीय इति श्री शिष्यें स्वयं तृतीय इत्यर्थः । ‘आरमनश्च पूर्णे’ इति तृतीयाया अळुझे । एषामपि संस्कृतं पाठ्यम् । तदुक्तमदिभरते -परित्राण्मुनिशाक्येषु तपसश्रोत्रियेषं च } द्विजा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजय १ इति । ।


प्रायः । अस्येया । यणः धात्यतेऽरिमभिः पापामः तपननप्रदेशः। “ करण भिश्चरणयोश्च ” इति च । अन्तरे मध्ये । तत इंने । अत्मना स्खेन तृतीयः त्रिज्ञ संख्यापूरकः खयमेशश्चान्यौ द्वौ इत्यर्थः । वैखानसः विखनसो मने वैखानसं तत्र शशिनिष्ठिताः वानप्रस्थाश्रमिण संत यावत् । तदुक्तम् मनुग। - पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदः । कालपवचैः स्वयं शीणैवैखानसमते श्थितः ॥ “ इति । विखन इति खरान्तोंऽप्यति तथा च श्रुतिः- धेनुर्वहणमदितिः सुराण ब्रह्मा प्रभुणां विखन मुनीनाम् ” इति वैखानससूत्र एव यानप्रस्थाश्रमस्यौक्तत्वात् तदाश्रमानुवर्तिन नखनसत्वव्यपदेश इति भावः । यदः श्रीमन्नामखदस्र(ष्याये « चैखनः सामगायनः ।


१ संप्राप्तः ई० पू० )

 वैखानसः-( हस्तमुद्यम्य ) भजन, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।

न खलु न खलु बाणः सन्निपत्योऽयमस्मिन्
मृदुनि मृगशरीरे तुळराशाविवनिः ।
व बत हरिणकानां जीवितं चाँतेल्ली
कं च निशितनिपाता वङ्गसागः शरस्ते ॥ १० ॥
तैसाधुकृतसंधानं प्रतिसंहर साधकम् ।
आतंत्रणाय वः शस्त्रं न प्रहर्तुमभागसि ॥ ११ ॥


राजन्नित्यूषभिर्वाच्यः ? इति भरतोक्ते ’ राजन् इति संबो- घनम् । तत्साध्विति । तत्तस्मात्साधु यथा स्यदेवं कृतं संधानं यस्य तम् साधुशदेनापराखपृषकाभावो व्यज्यते । सायकं वाणम् । प्रतिसंहर । प्रत्यावृत्त्य.स्वं स्थानं प्राप्येयर्थः । तत्रान्वयव्यतिरेको हेतु त्वेनोद्दिशति-आर्तेति । यः शुद्धमातनां पीडितानां त्रणाय रक्षणाय


इति भगवतो नारायणस्य वैखानसशध्ददाभिधैययात् तन्नाभिनलिनसंजातचतुर्मुखस्यापि वैखनखभिधेयवत् । यथा भगवते - ‘ विव्रणसर्थितो विश्वगुप्तये *" इति । अत्र कार्यकारणयो भेदोपचारस्य दृष्टयसम्माननादिपुत्रसमुन्नकार्यपादिऋषीणामपि वैखान शुभदघ्यपदेशः सन्नच्छते । न खत्वित्यादि । न खङ न खल्विति संभ्रमे द्विरुक्तः । सुडुनि कोमलं मृगशरीरे वाणपातम्रहनक्षम इति यावत् । याणः सन्निपात्यो न खद्य न योग्यः । तत्र दृष्टान्तमाहपुष्पराशवशरवति । यथा पुष्पराशचभिर्ने सन्निपात्यस्तथा प्रकृतमृगशरीरे याण ३६ः । तूलरशाविति क्वचित्पाठः । कुत इत्यत्राह क्व बतेत्यादिना बतेत्यनुकंपायाम् । यद्वा राजानं प्रत्यामंत्रणrथैको वत शब्दः । खेदानुकैं प्रसंतोषयिसयामंत्रणे चत " इत्यमरः । हरेिणानो भृगणां बालार्थे कप्रत्ययः । अनुकं पाय वा। « अनुकम्पायाम् " इति कः । अतिलोलं चंचलं स्वल्पोपधिनापि निष्क्रमण शीलमिति यावत् । ऽवितं क्व जीवन कुत्र । ते तेच अमोघप्रहरस्येत्यर्थः । निशीित निपाताः निशितास्तीक्ष्ण निपातः फलानि चैषां ते तथोः साऍखाः द्वारा स्थिरांशाः दृढा इत्यर्थः । ॐ सारे बले स्थिरांशे च " इत्यमरः । पुंसः शणमूलप्रदेश येषां ते तथोक्ताः वग्नखरा इति च पाठो दृश्यते । “ > आशुगमूलप्रदेशे कर्तरि भूखः । इति यादवः । क्व कुत्र । अत्रामोघपतनाणस्यार्पजन्तुविषयस्यासंभावित वादी क्वैौ प्रयुक्तौ तदुकम् “ अत्यन्तासंभावितायें लै छुपौ प्रयुज्येते " इति । पुनरपि हेत्वन्सरमाह-तत्साध्वित्यादि । यस्मात्कारणात् वः पौरवाणां तवैकस्यैव


१ पुष्परश इ० १० १ ३ खऍख ३० पा० । ३ भीपि च इयधिकम्।

 राजा--(सप्रणामम् ) एष मत्सिंहतः ( इति यथोक्तं करोति )
 वैखानसः-( सहर्षम् ) सदृशमेतत्पुरुवंशप्रदीपस्य भवतः।

जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १२ ॥

 इतरौ-( बाहू उद्यम्य ) सर्वथा चक्रवर्तनं पुत्रमाङहि ।
 राजा---( सप्रणामम् ) प्रतिहीतं ब्राह्मणंपचः।
 वैखानसः--राजन, समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकायात पातःप्रविश्य नैतिगृह्यतामातिथेयुः सत्कारः। अपि च ।


साधुपीडकानां दुष्टानां हिंसाया इत्यन्वयः । अनागस्यनपराधे । “ आगो- ऽपराधो मन्तुश्च । इत्यमरः प्रहर्तुं नेति व्यतिरेकः । उभयविधेयं काव्य लिङ्गम् । साधुसंधेतेि तनृत्रास्त्रेति छेकश्रुत्यनुप्रासौ । इति यथोक्तं करोति शरं तूणीरे निक्षिपतीति कविवचनम् । जन्मेति । यस्य तच पुरोर्वंशे जन्म तस्य तवेदमस्मदुक्तकरणं युक्तरूपमतिशयेन युक्तम् । प्रशंसाय रूपम्’ इति रूप: । युक्तरूपत्वे प्रथमचरणार्थहेतुत्वो पादानात्काव्यलिङ्गम् । एवंगुणोपेतं स्वगुणयुक्तम् । यस्य कस्याप्यतिथेः सत्कारः कर्तव्यः किमुत राज्ञःअतस्तदकरणेऽनचित्यं स्यादित्यत


न भवतीत्यर्थः । अन्नमायुधम् । ५ शन्नमयुधलोहश्रोः ” इत्यमरः } आतंत्रणय दोनरक्षणं कर्तुं तादर्थे चतुर्थं अनागक्षि निरपराधविषये प्रहर्तुं प्रहारं प्रयोजयितुं न । तम्मकारणात् साधूतसंघाने सायमुपसंहरेति य जना । साधुकृतसंधानमित्यनेन बाणस्याकर्णकृष्टमग्र ऋणमपि विखंधितुं न शक्यमसि द्योत्यते । अनवधानेनावश तया व दैवाद्धस्तशौथिल्ये सति बाण भृगे पनियत भावः । तस्मादुपसंहरेति संभा. बनायां लोट् । रश्रितरनुनय संभावनपुरस्सरस्वत. । त्रः इति बहुवचनेन कुल धर्मस्त्वयापि पश्पािलनय इति व्यज्यते । केचिच्छिक्षार्थतश्च योजयन्ति तदिति । यदाश्रममृगहननकर्म तत्साधु सम्यगित्युपर्छ । कुतसंधानं खयकमुपसंहरेति विधौ लोट् अन्यत्सर्वं पूर्ववत् । सद्दशमित्यादि । एतञ्छिष्टबचनकरणम् । जन्मेति ॥ युक्तरूपं सुष्टु युक्तम् । प्रशंसायां प्रत्ययः । यस्य तव पुरोः पुरुचाम्नः राज्ञः वंशे । यस्य सार्वभौमत्वमस्ति तस्य शिष्टवचनकरणविनयादिगुणो नास्ति पुरुवंश्यानां राज्ञां द्वय मप्यस्तीति भावः । एवंगुणोपेतं शिष्टवचनकारिणं चक्रवर्तिनं सार्वभौमं वत्सदृशमित्यर्थः । पुत्रमाप्नुहि लभस्व । आशिषि लोट् । वमिदाहरणाय समिदाहरणं कर्तुम् । किशों


१ अयनं ३० पा० । २ अत्र ३० प० । ३ मतिथिसत्कारः ३• पा०

रम्यास्तपोधनानां प्रतिहतविनः क्रियाः समवलोक्य ।
ज्ञास्यसि कयद्धों में रक्षति मवीकिणाङ्ग इति ॥ १३ ॥


आह-समिदाहरणायेति । ननु तद्यदृच्छिकमद मादश्यकं तत्यागेनेदमेव कर्तव्यमित्यत आह कुलपतेरिति । तेन तत्तत एव भविष्यति । अनेन स्त्रस्याप्रधान्यमुक्तम् } तल्लक्षणं पुराणे-‘ मुनीनां दशसहस्त्रं योऽन. दानादिपोषणात् । अध्यापयति विप्रर्षिरसैौ कुलपतिः स्मृतः । ’ इति । अनुमालिनीतीरम् । विभक्त्यर्थेऽव्ययीभावः मालिनीनदीतीरे । कार्य तिपातः कार्यव्यासङ्गः अतिथषु सञ्चरतिषेधः । “ पथ्यतिथिवसतिः स्वपतेर्देड् ' इति ढञ् ! सत्कारः पूजा ‘ वैखानसः-राजन्, समिदा हरण-' इत्यादिना सकारः इत्यन्तेन उल्लेख नाम नाट्यलंकार उपक्षिप्तः तळेक्षणम्-’ कार्यदर्शक उल्लेखः ’ इति । रम्या इति । वेदः बोचिताचरणवन रम्यपेन रम्यत्वम् । क्वचित् ‘ धम्यः ’ इति पाठः । धमनता धन्योः तेनेनोऽनृत्तिधन्यवादि राज्ञो ध्यज्यते । तपो


पपदेत्यादिना चतुर्थी fi | Aथतः नेता एष क्षत्रिये खलु प्रसिद्धौ कुलपतैः गोघ्रप्रवर्तकस्य अनुमालिनतरं मालिनीतीरे यस् आश्रम इत्यव्ययीभावसमासः अन्यकायतिपातः अन्यस्य कृत्यस्यातिक्रमः उल्लेखनमिति यावत् । न चेदित्यनेन यद्यपि कूरयन्तरमस्ति तथाप्य श्रमं प्रवेक्ष्यातिथिसत्कारे प्राह्य इति व्यतिरेकेण व्यज्यते । आश्रमप्रवेशे प्रयोजनमाह-अपि चेत्यादि । अपि च किंच आश्रमसंवैध्येव किंचि झुच्यत इत्यर्थः । तपोधनानां संयमश्चनानाम् अनेन तेषां कोपप्रसादयोः सद्यःफ़लअदत्वं व्यज्यते तेन च तपोधनवचनघने सर्वानर्थंकरी शपो भवेदिति भावः क्रियाः अनु- ष्ठानानि । कश्यः क्रियाः प्रतिहतचिन्नाः निर्चिनाः । अनेन यस्य राज्यमति तस्य राज्यपारे पालनसामर्थे नस्तीति व्यज्यते अत एवो नचिन्नाः इति । रम्याः निर्वेि नतयः कुत्रापि कर्मणि वैकन्याभावात्सुभगः पुण्यप्रद इत्यर्थः । समवलोक्य सम्य हुर्मुहुईझ अनेन यस्य परिपालनसामथुमति तस्य वैदिककर्मणि गुणदोषविचारं कर्तुं शाखापरिज्ञाने नस्तांति ‘वन्यते । मूडस्य कर्मागवैक्रयावै कल्यविषये समानबुद्धथा अनभ्यासे विषं शस्रम् ’ इति न्यायेन सम्यग्वलोकनम्यासत्त्वात् । नहि द्युम्यग वलोकनं चक्षुषेरुन्मीलनेन दर्शनं मैौवीकिणांक ज्याघातsिणनिलः अंकः समीपे चोत्संगे चिहे स्थानापराधथेः । " इति केशवः अनेन यस्य शत्रपरिज्ञानं तस्य शौर्य नास्त्र्ताति व्यज्यते । क्रिया ॐिप्रर्रमाणकम् । नेत्रप्रत्यक्षतरस्पृश्यस्थळमपीते यावत् । रक्षति राजव्यतिरिकपुरुपस्थं भुजः पुरोवर्तिने हस्ताविषयमैव रक्षति । राज्ञस्तु न तथेति व्यतिरेकः । हास्यसि पूर्वोक्तसमस्तगुणः त्वय्येवास्तीति शस्पीति यावत् ।

राजा--अपि संनिहितोऽत्र कुलपतिः।
वैखानसः-इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय

अनिंयुज्य दैवमस्याः प्रतिकूलं शमयितुं मोम तीर्थ जातः ।

राजा---भवतु । तमेव द्रक्ष्यामि । आ वळू चिदेतभक्तिं मां

महर्षेः कयायिष्यति ।


भनjनमिथनेनात्यन्तविषयनैरपेक्ष्यम् । प्रतिहतवित्रा इत्यनेनस्य प्रता पातिशयः कियद्रक्षतीत्येनं प्रयार्थो हेतुः । क्रिया यागादि कर्म । आरम्भः शिक्षा देवतादिपूजनं संप्रधारणमर्थानां विचारचेष्टा च । अत एव बहू वचनम् । ‘ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १ इयमरः । सम्यगवलोक्य न वस्तुस्थित्या न (यः) श्रवणेन । अपि तु वयं सम्यग्दृश्यन्त संतोषकारेण्य इति भावः । ज्ञास्यसि न तु ज्ञातवन्न च जानसि | मंच ज्या तस्याः किणछिद्रे तदङ्को भूपा यस्मिन्सः । ॐ * ॐ भूषण लक्ष्मसु ’ इतेि हैंमः । अनेन तस्य सेवेव जगत्रासापसारणोश्चम उक्तः । भुजः कियद्रक्षतीत्यन्यसहायानपेक्षत्वं । एकमनेन तस्मिन्नपि पशन क्षत्वं ध्वनितम् । परिकरालेकाः नन्घुष्टार्थवदोषनिंरकरणेन तद्भा वरूपस्य पुष्टार्थविशेषणस्वस्य स्वीकरण गतीधात्परिकरस्य कथम हुंकारत्वमिति चेत् । सत्यम् । तादृगनकविशेषणनिबन्धे विच्छितिवि- शेषादलंकारत्वमस्यौररीकृतम् । अतः पूर्वार्ध एवायमलंधरे नोत्तरार्ध । वृत्यनुप्रासश्रुत्यनुप्रासी । किणांकेति पुनरुक्तवदाभासः । काव्यलिङ्गमाप । आर्या । अपि संनिहितोऽत्रेति । अपि प्रश्ने ।’ गर्हासमुच्चयप्रश्नशङ्क संभावनास्वपिः' इत्यमरः । पॅव्यक्तिशिष्यादिसाध्ये कर्मणि यदुहितर मित्युक्तिस्तयोरन्ययोरपि सवै शन्सळामित्युक्तिः, तयास्या सुनेर्ज अवितसर्वस्वस्वं मन्यते । गान्धर्मादिविवाहस्थानायासेन संपादनं च । अत एव वक्ष्यार्ति- ममाप्यस्या अनुरूपवरप्रदाने संकल्पः ’ इति ।


अपीत्यादि । अपीति प्रश्ने सन्निहितः मिलितः । अतिथिसत्काराय आगंतुळसरकारें कर्तुम् । सौमतथिं नाम सिद्धस्थानविशेषः । प्रतिकूल प्रतिबन्धकम् । अनुरूपधरवि थटकमिति यावत् । आत्मगतमित्यनेन सुवभाष्यमुकमित्यवगंतव्यम् । तदुक्तम्-साध्य धर्मापेक्षया वस्तु त्रिविधं भवति सर्वभ्राख्यं सर्वाश्रव्यं नियतव्यामीति । तत्र सर्वेश्राव्यं


१ संदिश्य ई० पू० १ २ एव इ० पा० ।

वैखानसः--साधयामस्तावत् । ( इति सशिष्यो निष्क्रान्तः )
राजा--सूत, चोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं

पुनीमहे ।

सूतः--यदाज्ञापयत्यायुष्मान् । ( इति भूयो रथवेगं निरूपयति )
राजा--( समन्तादवलोक्य ) सूत, अकथितोऽपि ज्ञायत एव

यथायमाश्रमाभोगस्तपोवनस्येति ।

सूतः--कथमिव |
राजा--किं न पश्यति भवान् । इह हि

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धा: क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४ ॥


अथ च प्रतिकूलं दैवं शापस्तस्योपशमनेन सपुत्रायास्तस्या राज्ञा स्वगृहानयनमपि सूचितम् । अतोऽस्य बीजवस्तुत्वमुपपन्नम् । 'जन्म यस्य' इत्यादिना 'तां द्रक्ष्यामि' इत्यन्तेन मुखसंधेरुपक्षेप इति प्रथमभङ्गमुपक्षिप्तम् । तल्लक्षणमादिभरते--'काव्यस्यार्थसमुत्पत्तिरुपक्षेप इति स्मृतः' इति । [ नीवारा इति । ] तरूणं वृक्षाणामधो नीवारास्तृणधान्यानि सन्तीति क्रियासामान्ययोगान्न्यूनपददो-


नाम प्रकाशमिति वदेत् । सर्वाश्राव्यमात्मगतमिति नियतश्राव्यं जनांतिकमिति तदेवान्यपरावृत्त्या अन्यस्य कथनं रहस्यम् । किंचिदाकाशभाषितं भवति । तद्यथा--"किं ब्रवीष्येवमित्यदि विना पात्रं ब्रवीति यः श्रुत्वेवानुक्तमप्येकस्तस्मादाकाशभाषितम् ॥" भवत्वित्यादि । भवतु सन्निहितो वा मा वेत्यंगीकारे विदितभक्तिं विदिता ज्ञाता भक्तिर्यस्य तं तथोक्तम् । करिष्यति तवासन्निधानेऽपि राजागत्यातिथिसत्कारं प्राप्य गत इति ऋषेः शकुन्तला वक्ष्यतीत्यर्थः । न चेत्सर्वानर्थकारी काश्यपमुनिशापो भवेदिति । अत एवोक्तं महर्षेरिति । साधयामः निर्वर्तयामः तावत्साकल्ये । समिदाहरणादिकं सर्वमित्यर्थः । चोदय प्रेरय पुनीमहे पवित्रीकुर्महे । रूपयति अभिनयति । तदुक्तम् भरतेन--"रथस्थस्यापि कर्तव्या गतिश्चर्णपदैरथ । समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् ॥ सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः ) दूरैश्चूर्णपथैश्चैव कर्तव्यं रङ्गमंडलम् ॥" इति । आभोगः परिपूर्णता विस्तार इति यावत् "आभोगः परिपूर्णता" इत्यमरः । नीवारा इत्यादि । शुकगर्भकोटरमुखभ्रष्टाः शुका गर्भे येषां कोटरमुखानां तानि तथोक्तानि तेभ्यो वाभावः । एवमात्यवाक्येऽपि । कीदृशाः । शुका गर्भे मध्ये येषां तानेि च कोटराणि तरुविवराणि तेषां मुखानि तेभ्यो भ्रष्टाः । सुखशबदेन नीवाराणां बाहुल्यम् । संपूर्णविशेषणेन सुपुष्टपक्षित्वेनाश्रममनोज्ञतया राज्ञो रातेर्ध्वन्यते । इदं पूर्वत्रार्यो हेतुः । इंगुदी तापसतरुस्तत्फलानेि भिन्दन्तीति भिदः । उपलाः पाषाणाः । सूच्यन्ते द्योत्यन्त एवेति सूत शङ्कापनोदः । सूच्यन्त इति कर्मकर्तरि । कीदृशाः प्रकर्षेण स्निग्धाः । अत्र प्रशब्दः प्रकर्षे द्योतयन्निंगुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं द्योतयन्राज्ञस्तत्राभिरतिं ध्वनयाति । विश्वासस्योपगमः प्राप्तिस्तस्मात् । उत्पन्नविश्वासा इत्यर्थः । अत एवाभिन्नगतयोऽपरित्यक्त स्वस्थितयो मृगाः शब्दं रथशब्दं सहन्ते । ‘ना गतिर्मार्गे दशायां च' इति विश्वः । अनया स्वस्वचेष्टाविष्टमृगस्थित्याश्रममञ्जुलतया नाय- कस्य प्रीत्युत्कर्षो व्यज्यते । तोयाधारा देवखातादयस्तत्पथास्तन्मार्गाः । ‘ऋक्पूरब्धूः ’ इत्यस्याप्रत्ययः समासान्तः । वल्कलान्यर्यादार्द्राणि तेषां शिखा अग्राणि तेभ्यो निष्यन्दो जलस्रवणं तेन या रेखास्ताभिरङ्किता श्चिह्निताः । निष्यन्देति “अनुविपर्याभिनिभ्यः-२ इतेि विकल्पेन पत्वम् ।


भ्रष्टाः पतिताः अनेन शुकानां किरातादिग्रहणजनितभयनैरपेक्षेण निश्शंकाचरश्रानं व्यज्यते । तेनेतरवनवैलक्षण्यमुक्तम् । आश्रमव्यतिरिक्तवनान्तरे तरुणामवस्ताद्यदि नीवारपतनं दृश्यते तच्चिह्नेन सुखावस्थानसंभावनया किरातादयः शुकान् गृह्णन्ति अत्र न तथेति व्यतिरेकः । तेन चश्रामे दुष्टजनैः प्रवेष्टुमशक्यमिति ऋषीणां प्रभावः सूचितः । इंगुदीफलभिदः इंगुदीनां तापसतरुणां फलानि येषु भिद्यन्ते निष्पिष्यन्त इति तथोक्ताः । प्रस्निग्धाः प्रकर्षेण स्नेहयंत उपला अश्मानः । ‘‘ उपलः प्रस्तरे मणौ ’ इति विश्वः । सूच्यन्ते ज्ञाप्यन्ते तपोवनव्यतिरिक्तारण्यस्थपाषाणानाभिंगुदीफलादिजिष्पेपणाभावात्स्निग्धत्वं नास्ति । किं तु तपोवनोपलानमेव स्निग्धता तस्मादुपलस्निग्धतया इदमरण्यं तपोवनमिति सूच्यत इति भावः । प्रस्निग्धा इति प्रोपसर्गेणोपलानामतिस्निग्धतयैदानीमेयेगुदीफलानि निष्पीड्य स्नानार्थमृपयो गता इति ध्वन्यते । इंगुदीफलानां चिरात्भेदने सत्युपलानां स्निग्धता स्फुटं दृश्यतेति । सद्योफलभेदनद्योतनार्थे प्रोपसर्ग इति भावः । तेन च निर्यतानामृषीणामागमने बहुकालवकाशः सूच्यते । विश्वासोपगमाद्विश्वासप्राप्तेः अभिन्नगतयः यथापूर्वगमनाः शब्दं ध्वनिं रथस्येति शेषः। तोयाधारपथा इति। तोयाधारा जलाशयाः तेषां पंथानो मार्गाः वल्कलानां परिधानयोग्यतरुत्वचां शिखा अंचलाः तासां निष्यंदा जलस्रावाः तेषां रेखाः श्रेणयः ताभिरद्भिसा लांछिताः । अनेनाश्रमे काश्चन तापसस्त्रियो विद्यंत इति ध्वन्यते । स्त्रिय एव तटाकेषु स्नात्वा सार्द्रवल्कलाः स्वस्योटजेषु प्रविशंति


१ इंगुदीफलभिद इति विधेयविशेषणं तद्भेदकत्वेन सूच्यन्त इत्यर्थः साधुः ।

कुल्याम्मोभिः पवनचपलैः शाखिनो धौतमूला
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
एते चार्वागुपवनभुवि च्छिन्नदर्भाङ्करायां
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ॥ १५ ॥

सूतः-- सर्वमुपपन्नम् ।
राजा--( स्तोकमन्तरं गत्वा ) तपोवननिवासिनामुपरोधो मा

भूत् तदिहैव रथं स्थापय यावदवतरामि ।

सूतः--- धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।
राजा---( अवतीर्य ) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि

नाम । इदं तावद्गृह्यताम् । ( इति सूतस्याभरणानि धनुश्चोपनीयापर्याति ) सूत, यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।


अत्र बहुव्रीहिणैवार्थलाभे यदङ्कितपदं तेन प्रत्यग्रवत्तया सार्द्रत्वेनाश्रयस्य सुन्दरतया राज्ञः प्रीत्यतिशयो ध्वनितः । क्वचिदिति वाक्यचतुष्टये संबध्यते ! चकारः पूर्ववाक्यत्रयसमुच्चये । स्वभावोक्तिः क्रियासमुच्चयालंकारः काव्यलिङ्गं च । वृत्यनुप्रासः श्रुत्यनुप्रासोऽपि तीवेति दन्त्ययोः श्रु इति तालव्ययोः, करोति कण्ठ्ययोः टरेति ष्टेति मूर्धन्ययोः, स्तेति दन्त्ययोः, रूणेति मूर्धन्ययोः संगतेः । एवमुत्तरचरणेष्वप्यह्यम् । शार्दूलविक्रीडितम् [ छन्दः] स्तोकमल्पमन्तरं गत्वा । अवतीर्योपनीय प्रविश्येत्यादीनां कविवाक्यत्वाल्लयवन्तानाम् ‘राजा वदति’ इद्याद्यभ्यूहितकविवाक्यस्थक्रियया संबन्धः । एवमग्रेऽपि बोद्धव्यम् । विनीतेत्यादिना


तासां स्नानानंतरं तर्पणादिक्रियाभावात् । यद्वा वानप्रस्थानं वस्त्रनिष्पीडनं न युक्तमिति स्मृतिः । अनेन पूर्वे शकुन्तलामतिथिसत्काराय संदिश्य काश्ययो गत इति वैखानसोक्तस्य संमतिरुक्ता ॥ सर्वमित्यादि । उपपन्नं ज्ञातम् । उक्तार्थे सर्वमित्यर्थः । स्तोकमंतरम् ईषदवकाशं किंचित्प्रविश्येत्यर्थः । उपरोधो वाया माभूत् न भवतु ८ माडिलुङ् ” इति लुङ् । यावदवतरामि अवतरिष्यामि । यावत्पुरानिपातयोर्लट् ” इति भविष्यति लट्प्रत्ययः । विनीत इत्यादि । विनीतानामुपशमवतां चेप इव वेषो


सूतः-तथा । (इति निष्क्रान्तः )
राजा--( परिक्रम्यावलोक्य च ) इदमाश्रमद्वारम् ! यावत्प्रविशामि

( प्रविश्य निमित्तं सूचयन् )

शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १६ ॥


नीतिनामा नाट्यालंकार उक्तः । तल्लक्षणम्-' नीतिः शास्त्रेण वर्तनम् । इति । ’ इति सूतस्य ’ इति कविवाक्यम् । आर्द्रपृष्ठा इत्यनेन तेषां श्रमापनोद उक्तः ! निमित्तं सूचयन्निति दक्षिणबाहुस्फुरणं सूचयित्वा । अङ्गस्फुरणेनेत्यर्थः। 'निमित्तं हेतुलक्ष्मणोः' इत्यमरः ! शान्नमितेि । इदं परिदृश्यमानमाश्रमपदमाश्रमस्थानम् । तात्स्थ्यात्तन्निवासिजनाः । शान्तं शान्ताः शमप्रधानाः। निरीहा इत्यर्थः । अत्यन्तनिरीहत्वं द्योतयितुमचेतनम्य कर्तृत्वं कृतम् । इहाश्रमपदेऽस्य बाहुस्फुरणस्य फलं महार्हवस्तुप्राप्त्यादि


येषां ते तथोक्ताः तैः प्रवेश्यानि प्रवेष्टुमर्हाणि । नाम प्रसिद्धौ ; आर्द्रपृष्टा. सिक्तकायोपारिभागाः । यावत्प्रविशामि प्रवेक्ष्यामि । निमित्तं शकुनं शुभाशुभादिनिवेदकम् । सव्यदक्षिणनेत्रवाहादिस्पंदनमिति यावत् । तत्स्पंदनयोरेवेष्टानिष्टफलसूचकत्वात् । अत्र निमित्तमिति सामान्यत उक्तत्वादिष्टानिष्टफलइयमपि विवक्षितम् । निमित्तं भवतु नाम भवितव्यं शुभाशुभफलं केन वार्यत इत्याशंक्याह‌-शांतमिति । अत्रा श्रमपदपदेनाश्रमस्था लक्ष्यन्ते । अनेन निमित्तफलस्यानुपपतिरुक्ता इयं जहत्स्वाथा लक्षणा एतस्या लक्षणं पूर्वमेवोकम् । आश्रमपदं शांतामिति रागद्वेपादिश्चेतनधर्मत्वाश्रमपदस्य तदसंभवादाश्रमस्था एव लक्ष्यन्ते अजहत्स्वार्था यथा यष्टयः प्रविशंतीत्यादौ । यत्र शब्दः स्वस्य क्रियासिद्ध्यर्थं परमाक्षिपति सा अजहत्स्वार्था । उपादानलक्षणेति च व्यपदिश्यते । गौरनृवेध्य इत्यादौ श्रुतेः प्रभुसंमितत्वेन तवातिपादितस्यगुवंधनस्याभंगुरप्रसरत्वात्तद्विपयभूता गोत्वरूपा जातिः सामान्याकारायां स्वस्यां वदनुणनानुपपत्तेस्तवामुचितं पिण्डविशेषं सामर्थ्यादाकर्षति । “ विशेष्यं नाभिधा। गच्छेत्प्राणशक्तिर्विशेषणे' इति न्यायेन विशेषणभूतायां जातौ संकेतस्य प्रतिपादितन्वाद्गोशब्दस्याभिधाशक्तिस्तत्रैय परिससाप्ता । समाप्तसामर्थ्या तो विशेष्यभूताया व्यक्तेर्वार्तामपि वेदितुं नार्हति अतिप्रसंगादितो जातिर्व्यक्तिरुभयमपि शब्दशक्त्या समर्प्यत इति न युक्तं वक्तुम् । अवोजातिरर्थे खात्मना नाभिदधे किं त्वाक्षिपतीन्युपादानलक्षणेनोदाहरणीयः । लक्षणा प्रयोजकरूढिप्रयोजकयोरन्यतराभावात् । तर्हि तत्कथमिति चेद्यथा कियतामिति प्रयोगे कर्तुराक्षेपः कुरुष्वेति प्रयोगे कर्माक्षेपः प्रविशेत्युक्ते गृहमिति पिण्डमित्युक्ते भक्षयेत्यस्य चाक्षेपः । तथा जातिरेव व्यक्तिमाक्षिपत्यविनाभावात् । पीनो देवदत्तो दिवा न भुंक्त

(नश्य)

इदो इदो सहीओ । [इत इतः सख्यौ]

कुतः । साकांक्षेभ्यो विश्वामित्रप्रभृतिभ्यः संभवत्यापि । इह तु सुतगमर्सभावनीयामित्यर्थः । अथवेत्याक्षेपे । भवितव्यानामवश्यंभाव्यानां द्वाराप्युपायाः सर्वत्र भवन्ति | द्वारं पुनर्निर्गमनेऽभ्युपाये' इति विश्वः । अर्थान्तरन्यासः । उक्ताक्षेपलंकारः ! प्रथमयतौ वृत्यनुप्रासः । उत्तरत्रश्रुत्यनुप्रासः ! अन्त्यदले भविभवेति वितन्वन्तीति छेकानुप्रासश्च । अनयार्यया परिकर इति द्वितीयमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ‘ यदुत्प न्नाथबाहुल्यं ज्ञेयः परिकरस्तु सः ' इति । इत इतः सख्यौ । ‘नायेिकानां सखीनां च सौरसेनी प्रकीर्तिता ' इति भरतोक्तरासां पाठचा सौरसेनी,


इत्यत्र च देवदत्तस्य दिवाभोजनस्य प्रतिषेिद्धत्वादनुपपद्यमानं पीनत्वं स्वसिद्धये रात्रिभोजनमाक्षिपतीति लक्षणाया नोपयोगः दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थो नरकल्पनमर्थापत्तिरिति भट्टमते गुरुमने वेदांतिनां मने च पृथक्प्रमाणभूता अर्थापत्तैर्नैय्यायिकादिभिरनुमानेऽन्तर्भावितत्वादविनाभावनिमित्त एव रात्रिभोजनाक्षेपः । तस्मान्सर्वत्राविनाभावसद्भावे संवेधमात्रसंभवाया लक्षणाय नोपयोगः । अत्र चानुपपद्यमानस्य पीनत्वादेः शब्दप्रमाणवेद्यत्वे श्रुतार्थापत्तिः । तस्यैव प्रत्यक्षादिप्रमाणान्तरानुग्राह्यत्वेदृष्टार्थापत्तिरिति सर्वं ससंजसम् । तर्ह्याश्रमे ऋषीणां क्रोधप्रसादयोः सद्यः फलप्रदत्वाच्छुभाशुभं कथं न भवतीत्यत आह शांतमिति । शांतं निर्विकारं रागद्वेषादिरहितमित्यर्थ ।

तर्ह्याश्रमपदमिति सामान्यवचनेन राजर्ष्याश्रमे शुभफलमस्ति । दुर्वासआद्या

श्रमेष्वपराधादनिष्ठफलमप्यस्तीत्याशंक्याह-इदमिति । इदमिति निर्देन ब्रह्मर्षेः काश्य यस्याजन्मब्रह्मचारत्वं कैम्राभायश्च प्रसिद्धमिति द्योत्यते । तर्हि कालान्तरभावि शुभाशुभफलं कथमिदानं तर्क्यत, इत्यत आह-वाहुः स्फुरतीति । स्फुरति स्पंदते । क्रियापदे वर्तमनार्थप्रत्ययेनाद्यापि स्फुरततिं निमित्तफलप्राप्योरव्यवधानं सूच्यते । अत्र बहुरीति सामन्यशब्दः इनः न तु दक्षिण: सत्र्य इति विशेषः कथितः अस्थाने स्फुरणान्निमित्तसद्भावस्य वैफल्यमाह-इहेति । देहाश्रमें अस्य बहुस्पंदनस्य फलं भोगः । फलं फले धने बीजे निष्पत्तौ भोगलाभयोः ' इति विश्वः । प्रियलिङ्गनादिभोग इत्यर्थः । कुतः कस्मात्कारणात् आश्रमपदम् शांतत्वादित्यर्थः । रागाभावात्सवर्णगजन्याश्रमाभावाच्च शुभफलं प्रियालिङ्गनादि कथं भवति । द्वेषाभासादशुभफलं सर्वानर्थकारी शापश्च कथं भवतीति भावः । अथवेति पक्षान्तरे भवितव्यानां प्राप्तव्यानां शुभाशुभफलकार्थानामिति द्वेषः "भू प्राप्तौ " इत्यस्माद्धातोरिदं रूपं सिद्धम् । पूर्वत्र समस्तप्रदेशेषु द्वाराणेि मार्गाः भवन्ति जायन्ते । आश्रमपदं शांतमिमियादौ निर्णयान्तः संदेहालंकार: । निर्णयांत आक्षेपालंकारो वा अर्थान्तरन्यासो वा । हृदो इत्यादि। आगच्छतमिति शेषः  राजा- (कर्ण दत्त्वा ) अये, दक्षिणेन वृक्षवाटिकमालाष इव श्रूयते । यावदत्र गच्छामि ।(परिक्रम्यावलोक्य च ) अये,एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते । ( निपुणं निरूप्य) ! अह, मधुमासां दर्शनम् ।


भाषा ।' सहीओ'; इयत्र प्रथमम् 'द्विवचनस्य बहुवचनम्' इति सूत्रे औकारस्य जसि जाते ’ 'जश्शसोः' इत्यनुवर्तमाने ‘ स्त्रियमुदोतौ वा' इतेि जस ओकारः । ‘हृः’ इत्यनुवर्तमाने 'खघथधभाम्’ इति खस्य धः।कचित् ‘सह’ इति पाठः } स तु विकिल्पपक्षे जसो लोपे ज्ञेयः । दक्षिणेन । वृक्षवाटिकामिति ‘एनपा द्वितीया’ इति द्वितीया । स्वप्रमानुरूपैरिति स्वशब्देन प्रमाणपदसाहचर्यात्सामर्थ्यं लक्ष्यते। तस्य प्रमाणं भानं तदनुरूपैः। स्वशक्तियोग्यैरित्यर्थः। प्रमाणं भानशास्त्रयोः इति वरणिः। निरूप्य दृष्ट्वा। अहं इति विस्मये ।सौन्दर्यातिशयदर्शनेन विस्मयः । दृश्यते यत्तदर्शन स्वरूपम् ।"कृत्यल्युटो बहुलम्" इति ल्युट् । मधुरं प्रियम् । हृदसंगममिति यावत् । ‘मधुरं रसवत्स्वादु प्रियेषु


सहिओ इत्यत्र द्विवचनस्थाने बहुवचनं नाकृते द्विवचनस्य बहुवचनामनुक्तत्वात् । अत्र सखिशब्दस्त्वन्योन्यागोपनीयविश्रमालापादिसिद्धश्रमिति ज्ञातव्यम् । कणं सत्व श्रवणं निधाय । अये इत्यादि । अये इति हर्षे वृक्षवाटिका दक्षिणेन । वृक्षवातिकाया दक्षिणभागे । एनपा द्विनय' इति द्वितीया । न ल: भाषणम् । । एता इत्यादि । स्वप्राणानुरूपैगंगशक्तिसदृशैः अभिवर्तने 4भन्न : - !i। अत्र कविना शकुन्तलायाः वृक्षसेचनकल्पनं सर्वावयवदशनाथमित्यन्वयः। निरूप्याभिनीय । अहो। इत्यादि । अहो इत्याद्यर्थे । मधुरं मधुवन्मधुरम् । मधु यथा। इन्द्रिय प्रीणनकरं तद्वदासां दर्शनमपाति भावः । "मधु माधुर्ये नद्योगान् ’ ऊपभुपिः मुष्कमधो रः इति रप्रत्ययः । दर्शनमिति । दृश्यत इतेि दर्शनं रूपलावण्यादि । अहो आश्चर्याविषयभूतं लोकोत्तरचमत्कारकारित्वात् । अनेन नायिकालवनगुणा मधुरादयः उक्ताः । तदुक्तम् ‘’ मधुराः सुकुमाराश्च रूपयौवनशालिनः । श्रृंगारलावण्य भावास्तरुणीतरुणादयः। " इति । यद्वा दृश्यतेऽनेनेति दर्शनं कटाक्षविलोकनादि मधुरं श्रृंगाररेखाभिव्यंजकम् । अहो अकृत्रिममनोहरवादाश्चर्यभूतम् । यदा दृश्यत इति दर्शनं

शरीरलवण्यादिगतम् । मधरमतिशश्रितरसवम् । ‘मधुरं रसत्रमधुरखान्॥ सदेवी

शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनों योदे जनस्थ ।
दूरीकृताः खलु गुणैरुद्यानलत वनलताभिः ॥ १७ ॥


इति विश्वः । शुद्धान्तेति । आश्रमे वस्तुं शीलं यस्य । शीलार्थेन णिनिप्रत्ययेन तादृग्रूपासंभवो द्योत्यते । जनस्य सामान्यजनस्य । ‘ लोके जगद्भेदे पृथग्जनः? इतेि हैमः । शुद्धान्तो राजस्त्रियः। तात्स्थ्यादिति क्षीरस्स्रामी । तासां दुर्लभम् | इदं प्रत्यक्षतः परिदृश्यमानं जगत्रयैकमोहनं वपुर्यदीति । विशेषे प्रस्तुते सामान्यस्योक्तेरप्रस्तुतप्रशंसा । तदा वनलताभिर्गुणैः सौगन्ध्यादिभिरुद्यानलता दूरीकृताः । तिरस्कृता इयर्थः । उद्देश्यप्रतनिर्देश्यत्वादत्र कथितपददोषभावः छेकवृत्यनुप्रासौ । निदर्शनालंकारश्च । न दृष्टान्तः निरपेक्षेयार्वाक्ययोर्बिम्बप्रतिबिम्बाभावे दृष्टान्तस्योक्तेः । राजानकमम्मटवस्त्वत्र प्रतिवस्तूपमामाह । तन्न चतुरस्त्रम् । यतः शुध्दान्तदुर्लभत्वं वनलताभिर्गुणैर्दूरीकरणत्वं नै ( )कं तत्त्वम् ! यदीत्यनेन वाक्यद्वयनिरासञ्च | ‘सामान्यस्य वाक्यद्वये पृथङ्निर्देशः प्रतिवस्तूपमा’ इति तल्लक्षणम् । उदाहरणं च—‘चकोर्य एव चतुराध्श्चन्द्रिकापानकर्मणि । आवन्य एव निपुणाः सुदृशो रतनर्मणि ।


पपादचति ।शुद्धाम्तदुर्लभमित्यादिना / शुद्धान्तो राजभवनं तत्रापि दुर्लभं न लभ्यम् । "रत्नहारी तु पार्थिवः" इते वचनाल्लोके या या रूपवत्यस्ता : सर्वा विचार्य राजभवनमानीयंते अन् एवोक्तं शुद्धांन्तदुर्लभमिति । यद्वा सकलसौख्यवत्वेन शरीरलावण्यातिशयो भवतेि त्रयेतादृशवपुषो दुर्लभत्वेन रूपाद्यतिशयो व्यज्यते । यद्यत्रापि राजगृहवसौख्यसद्भाव रूपातिशयः किं न स्यादित्यत आह आश्रमवासिन इति । ताच्छील्यार्थप्रत्ययेन निरंतरावलित्वं द्योत्यते। जाग्रमवासित्वेऽपि राजाद्युचिताहारादिमवें रूपादिकं न दुर्लभं क्रिमित्यत आह यदि जनस्येति । तादृशसनोहराहारादिभोगरहितस्येत्यर्थः । तादृग्रूपादिकारणाभावेऽपि “ऋषेर्विचित्रशक्तिमत्वमहिन्नैव तादृग्रूप्रादेः तद्भावमाह दूरीकृता इत्यादिना । यद्वा तादृक्कारणाभावे कथं रूपदिसद्भाव इत्यत आह दूरीकृता इत्यदि दृष्तान्तवचनम् । अनेन दृष्तान्तबलात्तादृक्कारणं करपनीयमित्यर्थः । तथा च वक्ष्यत्युत्तरत्र सर्वथाप्सरस्तंभवैपेत्यादिना । क्रीडार्थबहुप्रयत्नपरिकल्पितम् वनमुद्यानम् । तत्रैवोद्धृता लताः शस्रादिकोमलावयवप्राचुर्यात् स्त्रीलिङ्गत्वाच्च ता एव गृहीताः ननु वृक्षाः तेषां क्रीडादिकठिनावयवसंभवात्पुल्लिङ्गत्वाच्च । वनोद्भाविभिर्लताभिः । यद्यपि वनशब्दो वृक्षादिसमुदायपाचकत्वेनोद्यानेऽपि वर्तते नयाप्युसानग्रतियोगित्वेनाभिधीयमानमग्ण्यमेव भवति । निरुपपदस्य वनस्यारण्य ’ एव रूढत्यात् । गुणैरिति बनलतानां शब्दतो दूरूपत्वंतु सिद्धमेव । किंतु गुणैः सैकुमार्यपुष्पफलंयाहुस्या इति । तस्मथेनार्थमथुनकन नवदुकम -- ‘पार्थवशास्सा धारणधभेम्योभयमंचन्थालगातेः इतेि, तदपि न समीर्त्तनम् । यतो वाक्यार्थेन सम्यमात्रं प्रतीयत ३ न सुप्रतिवस्तुरूपेण चेदस्याप्रानै- वस्तूपमा ५ बम्बप्रतेिंद्रसंभवेन तम्णम्माभिरेवाईक्रयमाणत्वादित्यलं


दिभिंदं:कRः न्थकृताः खननानां बहुत्रमौरभपुष्पभदेभले नंद' न्तानां तादृशाभाने तभिस्तां यक्कर : ने । छ प्रसिद्धे । अनेन कसवाद उतः केचिदिं जनर ये पसंती अम्मिन्पक्षेऽ राश्रमवासिनो अनम्य वधूः इद्धदुर्लभं यदि नQद्यान लतः वनलताभिर्गुणैदूरीकृता: विहैि |वना । अत्रेट वरौति सर्वावय चप्रत्यक्षतं क्ता । शुदतलेभांमैले बामिपविषयता कथिता । ५णैरिति बहुवचनेन यौवनादिबहुगुणयोगि । यदांतदुर्लभमेत्यादौ ललकार! तद दृष्टान्तः पुनरेतेन प्रतिबिंधिंनाममुपमश्रवाक्यरिथन्तानां पद्यानामुपमानवाये प्रतियोगिता कल्पनम्. " इति । अत्र अहं नधुरमियान वनलताभिरक्षन्तेन परंभात्र नम मुखरंध्रैगमृतं तदु: म् इतरूपके " परिभामोहात्रेत. " इति । अत्र शुद्धान्तदुर्ल . भमिति न्योकार्ततवर्षित्रयर्साक्षात्कारेणाश्वर्योपतेरङ्गवेश्मः । मुझसविलक्षणमुच्यत ‘‘अवश्वनेः प्रकाशते सुषायः पंन गंधयः । प्रयोजना(यसअश्वाश्चन गमलयः । तदयान्दारकार्यार्थसंबंधारंभिरग्ने । मु प्रतिभुग्नं गर्भः समपसंहति: । rत्र “ - श्रीलंपनिर्मुखं ज्ञेयं नाभवरसाश्रयः । बीजरंभीर्थमुतानि चांगले न हैिं । उपधेयः परन्यासे मिलेभनम् थतिः प्राप्ति , गुरकर समाधानं निधानं पांरभावना । उद्भदमैदकरणान्यन्वर्थानीति ख ३) { भेदसंधिष्ठंगन मध न विवक्षितः । । नस्यानादृतत्वेन भरतादिभिरट। । लक्ष्येषु व्युत्क्रमेणापि कथनेन विलक्षणम . भी बनुनेतुंसादीनामनुगुण्ये' ।। न, विवक्षितोऽत्र नांगानां क्रम इत्येव निर्णयः ॥ । ’’शूद । अत्र कविना मृगयाश्रमं नायिकामध्येः परस्परानुरागोपतर्दर्शनं कल्पितमित्रगञ्श्रम १ --- यक्ष प्रशस्यंदनमुल्बं वा म्वनोऽथ निष्टं मृगयाविनष्टः । भवन्त्युपायाः प्रथमत्र। यूने. थत यूटिमुर्गति ?ग, A -[त । न। र प्रमुख मुन्न , न यथा व सतांकपरिञ्छिने श्रीनगदकें । तथा हैिं प्रशम; " कि वू इमं गैक्षिअ तत्रोपविरोहणे " ऽयदिना अनुरागव्रजम् ? कथनन्सुगंधिः । तथा हिनूर यः प्रभमुखसंधियं तयोलाहक्षणोपपन्नवान । न हैि प्रथमाश्रमम्भम्राि = र्द्धिनीयेऽक्षे मृगथाव्यापारनिवर्तनम् । ऋषिप्रधनादिना तिरोहित नूतंभ प्रपेश • नन्नरम ( तनः त्रिशूiते क(मग्रमनावस्थे ' । ' इत्यादि समानरुपं विन् != , } तथा द्वितीयेऽ३ विक्रेण सह शकुन्तश्रद्युपषं चित्रञ्च ऋतयेऽ* • ¥ नु वसु स्थिते रावनकर्मणि ?" इत्यादिना । यावदेनामन्वयाभ इभ्रादिना च शकुन्त्रश्नप्रार्थप्रयन मालिनीतीरगगनादिं पे निबद्धः तचैत्र चतुर्थपन्नः -यांवदिमां छायामाश्रित्य प्रतिपालयामि । ( ईंति विलोकयन्स्थतः )

( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला )

 शकुन्तल्-इदं इदो सीओं । [ इन इतः सख्यौ |
 अनसूया-हृला सयन्दुले, नृवत्तो वि तावकम्सवस्स असमरु “खझ पि अदरौने तकोमे । अॅण णमालिभकुसुमपेलवा में विं एदाणं आदखलपॅरणे णिउन ! { हला शकुन्तले, वोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन वनमालि काकुसुमपेलवा त्वमप्येतेषामद्वालपूरणं नियुक्का ।


ऍडैः सह विवादेन । प्रतिपालयामे प्रतांक्षे । यथोक्तव्यापारेति । वृक्ष सेचनव्यापारवर्तयिर्थः । ‘सभानाभंस्तथा सख्यों हल् भाष्यः पर स्परम्’ इति भरतोक्तेर्हऋतं प्रभोगः । हृछ। शकुन्तले, त्वत्तोऽपि तात काश्यपम्थाश्रमवृक्षकाः प्रियतरा इति तर्कयामि । कोऽल्पार्थे । येन


नवैर्गर्भसंवित्वम् । तथा हि शकुन्तलाचा दुष्यन्तनगरप्रत्य झाः तत्र राज्ञे विस्मरणं पंचमाझे राजा शकुन्तलां निनैथ् - इन्दसुनवमेव ' इत्यादिन ** नैव शक्नोमि इतुिम ’ इत्यादिना च कृतान्वेषणं कुनमित्युभयंकरूते गर्भसंधिः । तथा यप्राङ्स्यश्रमसंधियम् । नथ हेि क्रोधेन गर्भाद्भिन्नस्थ जस्यालोचनं वीरः श्मप्रधाने नाटके झुगाररसप्रधने तु व्यन्नाचितलोभाद्वा गर्भाद्भिन्नभ्य बीजस्याला स्वैनम् । व्यसनमनुशयः । अनुशयादालचनं तत्रैव । प्रथम सारंभक्ष्याः इत्यादिना पूर्वं पंचये ऽॐ अज्ञानातिरस्कृतशकुन्नलानुरागस्य तनो विवेकाजनित- पश्चात्तापेनाळेचनं कृतमित्यत्रमसंधिः । तथा सप्रमांकस्य निर्वहणसंधित्वं तत्र भधेः पुनः बजङ्गदः कृतः यश्रा राजा निमित्तं मूत्रपेिन्वा “ मनोरथाय नाशंसे " इत्यादी -मनोरथादिपदैः पुनर्वाजोद्भदः कुनः । एवं नाटकेषु पंचखंधिंकल्पनं लक्षणानुगुण्येन यष्टव्यम् । यावदेनमित्यादि । प्रतिपालनं नान नेत्रचनकुलाचारादिसर्घ- विषयज्ञानम् । यथेतव्यापाराः पूर्वोक्तदृक्षसेचनकर्मप्रव्रता । इत इतः सख्यौ आग च्छन्नमिति शेषः । प्रियंत्र नम सख्योरस्यतरः । नाटके नायिकायाः सहृदयः परिच्छदः कर्तव्यः । तदुक्तम् “ दूल्यो ददामी सन्त्री कारुधत्रेयी प्रतिवेशिनी । लिङ्गिनी शिल्पिनं चैव नाशिकायाः परिच्छेदः ।' इति । हलाला इत्यादि । पेशल कोमला तशमीनर्देति यावत् । शरीरं पेशलमिनि श्रमवशात् तूप न स्थातव्यं


शकुन्तला--ण केंअलं तादाओंको एव । अत्थि में

सदरमणेह एदेसु । ( इति वृक्षसेचनं ऋषयः ? न चलं सन्नः नियोग एष में अस्ति में सोदरस्नेह एतंपु ?

राजा--- ( आत्मगतम् । कथमेियं सा कण्वदुहित १९ जिम्मयम् )

असाधुद खलु तत्र भवान्काइयषः य इमामाश्रमधर्मे नियुद्धे


नधभाले ; माकि वे ऋभुमपेलवः कीभ , वनप्येतेषाभल्लपुर नियुक्त | ‘सप्तला नवमल्लिका’ इत्यमरः । त्वमर्थपिनम्नक्रमः मेल यापीति योज्यः । 'पं ओमले नन’ इति शनः कुल लू घुमूल स्थितिस्थानम् ? अरूभाऊं विदुराधरणं द्रवतेऽम्भसः छात्र ६ न केवलं तातनियोग एक | अस् िमे सद्ग्रस्नेह एतE i नतनयेः जैसे- त्राज्ञा | मौदुरनेदं भ्रानेह ! वृक्षसेन्तं रूपयतेिं । अभिनथती- त्यर्थः अत्राभिनयः--ननिषङ्कं!झी कृपा स्कन्धप्रदेशं नीत्वावधृतेन शिरस मनाइनामितश्च देहयष्टया • सइत्रभुवनौ { अन ] मताः वति ! तल्लक्षणं तु-‘ भविष्टस्वत सञ्जते तैः शुकतुण्डावधोमुखं । मिथः पराङ्मुस्लै छुवा यौ कृते पद्मकंऽ ॥ नलिनीभझकोशी


कर्मणि नियुक्तत्यागम्यः अलं दैवमिति

िभावः अनेन स:ग.२४ :भषे-

यनेन सौकुमार्यमुक्तम् । तदुक्तम् । यथा स्पर्शगहनेषु म- ५ । ध्वनी : । नसमये नैव स्यन्मृग्यमयाश्रमक्रमान । अंग पृथादेशदेश -- में ! हेनेति सत्येन मंत्राग्रकार । तदुक्तम्-‘‘त्राणां अस्पतये । से के र!). मात्र । इंॐ हंजे इत्येवं ह्याद्रन्थ अर्थ} ’ इतेि । शरद। $५४: आध्यानि मुलिंङतानुकारौणेि विभकिं*ि: अंग्रदिः ॐ में भूः '!\ १: : तातनियोग क एव न भवतीति यात्रन् । किंनु दरस्नेह: । कैच छ: भैरम एक. स्यात्केवलश्वसधारणे । ११ इति शश्वतः । एतेषु पृथु सेटलैः : महदनेन5. "{ पनः । तदुक्तम्, -‘‘ अहेतुः पक्षतो यस्तस्य नाभिंत प्रतिक्रिया । स हि नेहमकक्ष- रन्तर्भूतानि शोचति ॥ 'इति । हस्तु हथिंधः विंसो भवति । सूर्योदके पद्मस्य विकासः चंद्रोदग्रे पंद्रान्तस्य द्रवभावः यं द्विविधा । कथमेष स्यादि । इयमिति आ पूर्वे चैनसोक्ता सेयं कण्वदुहितr । कथमिलसिंगाराम । सद्रः इंग्रमेतादशरूपलावण्याद्यतिशअत्रत ऊंण्बटुङ्कितr भूपृश्रित । *थमrश्चये । तदुक्तम्


महति : Z ( भभाषि ॥* ) इ० १० १

इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति॥१८॥

तौ । इति । यदधः सकृदानीतमवनीतं तदुच्यते इति । सेति पूर्वं या ऋपिभिरुक्ता । इदमिति । किलेत्यरुचाौ । किल संभाव्यवार्तयोः । हे त्वरुच्योरलीके च इति द्दैमः } य इदं पुरो दृश्यमानमनुपममव्याज मनोहरं स्वभावसुन्दरं वपुस्तपःक्षमं तपःसमर्थे साधयितुं कर्तुमिच्छति धवं निश्चितम् । स ऋपिर्नीलोत्पलपत्रधारा पार्श्वदेशः लक्षणया तैक्ष्ण्य साम्याच्छिदिक्रियायोग्यत्वं फलम् । तया समिल्लतां छेत्तुं व्यवस्यति प्रयतते । क्वचित् शमीलताम् ’ इति पाठः । तस्याः अतिकाठिन्ये- नोपनेयेऽत्यन्तासंभावनीयत्वं व्यज्यते । अत्र पूर्वार्धे विपमस्यैको भेदो व्यढ्ग्यः--‘ क्वचिद्यदतिवैधर्ग्यान्न श्लेषो घटनामियात् ’इत्युक्तेः । सम- -स्तवाक्ये निदर्शना , । “ अभवद्वस्तुसंबन्ध उपमापरिकल्पकः । निद- -र्शना ?इत्युक्तैः | श्रुत्यनुप्रासव्रुत्तयनुप्रासयोरेकवाचकानुप्रवेशरूपः संकरः / समिल्लतामिति रूपकोपमयोः संदेहसंकरः । साधकवाधकः प्रमाणाभावात् । छेदस्य न समथर्कत्वमुभयोः साधारण्यात् {वमित्युत्प्रेक्षा

! वाचकत्व इति शब्दाध्याहारापत्तेः । वंशस्थं वृत्तम् } अनेनाभिप्रायरूपं भूषणमुपन्यस्तम् । तल्लक्षणं तु - अभिप्रायस्तु साद्रुश्या-

भावप्रकाशे •कारणेऽपेि कथं तथैः विस्मये ,संपदुद्भवे' इति । यद्वा इयं लोकातीत विचित्रसौन्दर्योद्यतिशयवती वैखानमोचा । सा कण्वदुर्हिता कथमिति वितर्के ’यथा राञः तथा प्रजा’ इति वियामानत्वात्तवस्विकन्यकाया व्यापादेरसंभवाद्वितर्कायौ युज्यते । तपःप्रभावात्किं किं न सिध्यति । तथापि इमाम् एतादृशभावयनिश्चयवतीमि आश्रमधर्मे अवश्यकर्मणि नियुंक्ते प्रेरयति य तस्मात् साधुदर्शणानिः । तच्छध्ये णिभिः । खल्वधारणे । सर्वप्रकारेंगेनिनवत्र भवतीत्यर्थः । तत्रभवनितिः पूज्ययाच। “ भदाम्को भद्रस्को भट्टम्बभत्रभवान् ” इति वक्तव्ये काश्यप इति • न धिक्षत्रियानसानि कुर्वीक्षेत्रानुसारतः ’ इति वच- नात । असञ्चशिखसेपपद्यत । इदं किनेयादिना । तर्हि विप्रकृष्ट वस्त्ररम्य मयि रम्यमिव मूनिभातायन आह इदमिति । अनेन साक्षान्निर्देशेन दर्शनीयतया सवां वयवप्रत्यक्षता के “यंत । तीरभ्यमपि भूषितं चेद्म्यं अवनयत आह । । अव्याजमनोः हरमिति । भूषणादिभादित्येऽपि चियर्पण:भस्यर्थः । अनेन रूपं लावण्यं चोक्तम। तदुकम् “ आह-भभूतान्येव प्रक्षेपाद्यार्घभूषणैः । येत भूषितवद्रांति तपामिति कथ्यते ।

भवतु । पादपांन्तर्हत एव विस्रब्धं तावदेनां पश्यामि ।

’ इति तथा करोति )

शकुन्तला-महि अणसूए अदिषिणद्धेण वक्कलेण पिअंवदाए

णीअन्तिदम्हि । सिढिलेहि दाव णं। [ सखि अनसूये, अतिपिनद्धेन वल्कळेन प्रियंवदया नियन्त्रितास्मि | शिथिलय तावदेतत् |


भूतार्थप्रकल्थपना” इति पादपान्तर्हितो वृक्षान्तर्हितः । विस्रब्धं विश्वासयुक्तम । समौ विस्रम्भविश्वासौ ’ इत्यमरः । सखि अनसूये, अतिपिनद्धेनातिबद्धेन।आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् इत्यमरः । वल्कलेन वृक्षत्वचा प्रियंवदा नियन्त्रितास्मि | शिथिलय तावदेतत् । “ एतदो णः स्याद् क्वचित् ’ इत्पयमि परे णादेशः । तत:


मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा ।" प्रतिभाति यदङ्षुगेषु लावण्यम् तदिहोच्यते ॥" किं चाव्याजमनोहमित्यनेन शकुन्तलायाः साश्रुतावलोकनमंदगमनादीनामकृत्रिम,मोनहरत्वं व्यज्यते एतादृशं व पुः शिरीषपुष्पपातैरपि यद्रपुम्दनं भवसि तत्रैव वपुः शब्दप्रयोगः क्रियते । तपःक्षमं तपसः सुनिव्रतस्य चांद्रायणादेरते यत्र क्षमं योग्यम् । तपश्चांद्रायणादौ स्याद्वर्गे लोकान्तरेऽपि च ” इति विश्वः । साधयितुं निर्वर्तयितुम्. इच्छति वांछति । अत्र क्रियापद वर्त्तमान्नार्थप्रत्यग्रेनेच्छाकरणस्य स?यमानत्वेन नैष्फ़न्यं ध्य यते । नहैि मुह: कथं शस्थनीस्यत आह-ऋषिरेति । यिः क्रांतदर्शी वैदे भूवादं भवृद्धे विरौयेरै' सैनेि वैजयंती / तत्र दृष्टनमाह-ध्रुवमित्यादिना । ध्रुवमसंशयं नीलोत्पलपत्रकया कॅमलकरथेन अल्पसाधनेनेति यावत् । समिलतां छेरै कठिनं मह स्कनैं साधयितुं यचर्यातं घृते । संभावनयं वर्तमानसामीप्ये ठङ्कस्थाने कश्त्ययः । अंकलेति संभावनायाम् । ‘मर्तासंभाव्ययेः फिल” इत्यमरः । अस्मिन् लोके दृष्टान्तालं- फारः । तदुक्तम्-‘‘ सर्वलोकमनप्राहि वस्त पक्षार्थसाधकम् के वैर्निदर्शनकृतं स ईशन्त इति स्मृतः ।। ” इति। अत्र तपःक्षमत्वाभावे अव्याजमनोहरस्वं हेतुः । तत्र भीलोत्पलपत्रधार्य समिझताच्छेदनं दृष्टान्तः । भगत्वित्यादि । स यादृशस्तादृशो चास्त्वि . त्यर्थः । अगसूप भूयदि अदर्थमित्यनेन सुकुमारवस्तुनो दयाविषयत्वान्थिरपस्चियेन अम शरीरं कोमलं वपमपि बाधामनवमिति ज्ञातवस्यापि प्रियंवदा मच्छरैर सौकुमार्यानभिशयेन इवें बख़स्मेति भावः । अत्र तावद्हृणेन वल्कलवंशनम्य दार्श्व न


अनसूया-तह। [ तथा ] { इति शिथिलयति )
प्रियंवदा--(सहासम्)एत्थ पैओहरवित्थाइत्तअं अत्तणो

जोव्वणं उबालह।[अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व।

राजा---सम्यागियमाह ।

इदमुपहतक्ष्मग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाहाच्छादिना वल्कलेन ।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां
कुसुममिव पिनद्धं पाण्डुपत्रोदरेण । ॥ १९ ॥

अथवा । काममननुरूपमस्या वयसो वल्कलं न पुनरलङ्कारश्रियं

न पुष्यति कुतः,

सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ २० ॥


अमौऽस्य ' इत्यकारलोपः । ततो णमिति । तह इति तथेति । अत्र नियन्त्रणे पयोधराणां ( योः ) स्तनानां (नयोः ) विंस्तारयितू आत्मनो यौवनमुपालभस्व | अस्या वयसः काममत्यर्थमननुरूपं वल्कलं पुनरलंकारश्रियं न पुष्यतीति न । अपि तु पुष्यतीत्यर्थः । अनेन शोभातिशयस्यावश्यकत्वं ध्वन्यते । वामनेऽपि ‘ संभव्यनिषेधनिवर्तने ही प्रतिषेधौ इति । तत्र हेतुत्वेन पद्यमवतारयतेि-सरसिजमिति । शैवलेन जल-


मया कृतं किंतु प्रतिक्षणं विजृभमाणकूलंकषयौवनेन कृतमित्यभिप्रायः ।काममस्यादि । अस्या एतादृशरूपलावण्याद्यतिशयवत्याः । वयसा यौवनस्य । ‘‘ वयः पक्षियौवनयोः । इति केशवः । वल्कलमननुरूपमसदृशम्। अलंकारश्चित्रं मण्डनशुभाम् ।“शोभासम्पत्ति " पद्मासु लक्ष्मीः श्रीरिव दृश्यते " शाश्वतः । कामं प्रायेण । न पुष्यति न न वर्धयतीति न किंतु वर्धयत्येवेत्यर्थः । नञ्द्वयं संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधावित्याह वामनः । पुष्यति यावत् । पुनः प्रश्नै अशोभावहं वस्तु पुत्रशोभाकरमित्याशङ्क्याह कुत इत्यादिना । सरसिजं पद्मं शैवलेनापि अरम्यपदार्थेनापि अनुविद्धम्


नील्पापि ! ‘ रानी तु शबलं शैवलः ३ इश्भरः . बिहू बोधितम् विद्रः स्यादोधिते क्षिप्ते सदृशं' इत हैमः । प्रकृते तदुर्थसंभवात्संत्रद्वयं लक्ष्यते | ननतिशय व्यङ्गयः ! म एवात्र सातल्यवाचन" अनुना अनयत् स्नुयायतीतिवत्सनत्ये तस्य प्रयोगान् ! सरसिजं कमलं रम्यम् | नन्वा यन्तवाक्यषास्तृतीययैव गतार्थत्वान्मध्यमयाभ्य आकांक्ष!भावादेकानुहि मित्यभकररूपमिति चेन्न । उपमयेऽतिपनद्यादैिन! प्रकृतं तत् | मद भाय वह्नयेन्दुशरीरान्तर्गतत्वं प्रसिद्धमेवेति नापेक्ष्यते तद्वचनम् भयत्र । अत्र तु सरासेञ्जर्योहृतम्यानुष्ठंतस्य व शेवटूनाविनाभावात्सु भुक्तमनुविद्धमिति । अज वि न धिशेषणप्रक्रमभङ्गः हिमांशोश्चन्द्रम् भटिन र द लक्ष्मी शानां नावनं { :श्र!ङ्गमद अत्रापमानस्य कथंप्रवमभङ्गः । अथ + लङ्कापमानलप्रखतरायऽघनस तस्य चोपमानत्वेऽन्येन संबन्धस्वभमुक्तामिति वाल्छत्रेचनम् । :ि च एवम्- णत्र भरुन प्राप्त वधनादृणुष्टश्चम। हिमांशुर्दमत संबन्ध ऊर्भ तनोतीत्यत्र संश्रयन्तकांक्षा । लक्ष्मीं तनोतीत्यत्र हेमांशोरीत मज़ेखें लक्ष्मेश्वतझझक्षतेि संभन्धे अष्टचम् हिमांशुवदस्यवृत्तावयणादेः? करण्यामथास51 शब्दृस्यन्यत्रान्वयात् । चाक्यत्रयं पदवः


अनुपम रम्यं दर्शनघं भवति । यzनः स्थझिश्भयत' निजे पदार्थसमें थि देशभेद भवतीत्यर्थः । अनेन 'Tओंमानन शकुनय: पझिन। आति। सृक्ष्यते । उतार्थं पुनरेष प्रान्तेन विशदशनि । हिमांशोर्थफेरै लक्ष्म वि मलिनमपि दि । नीयमपि लक्ष्मी तीनि दर्शनीयशोभां करोति स्वयं भद्रनमेिभित्र 'बर्गर्गेण थिच्छः यता न करो। फिंतु रमण्यमाने ननमेिं अग पंपामंत सिमला न संकाय अन्य ने । ५१२३ ६E नक्षत्र अभय यदीि धरेशनःश्वचनापि अत्र कमनोज्ञr पूर्वापक्षयान्थर्धसभ:श । अमुमर्थमेघाभंन्नरथाओं 'f¥ग किमित्र हीत्यादिना । मधुराणां मनेज्ञानम् । मधु मध्यें अकृतीनां चर्म । आउने कथित पे सामान्यवप्रर्षेरपि इन 'अश्वः । ॐ यकचंद्रप्रभ्यश्चतुर्म ! में अलंकरणं न भवति । इयं ग्रनै। राधेमलंकरण न रथैः । हैि प्रसिद्धं । हिंस! प्रसङ्ग न ’' इत्येकाक्षरमाला । कञ्चिदेव योजयंति । अत्र क्रमेष काक्षि न्यायेन वापरयादिमध्यान्तेषु युज्यते चेदर्थान्तर जमश्रति सश्चसि सरग्भिषि पद्मर्षि अनेनापिशब्देभ सरसिजस्यापकरैः कथ्यते । यथा सर्पभ्रापिशब्दभानादगर्थकत्वं तद्प्रकृतेऽपीति यावत् । अभेन गजपकर्षयनेन प्रस्तुतनप्रतिरोशं शङमस्याओं उत्कर्षः सृञ्जने । श। अश्नसूर्यार्चनंदा अदनसूर्यार्थप्रग्भामैव ते भद्ददिति यावत्। कात्मकं द्वितीयं तु क्रियाकारकन्बितेत्येतदम् । तेन वाक्यनक्रमभ होऽपि यक्ष्म तनवत्यत्र सामान्यधर्मस्यार्थत्वेन प्रतीतेरर्थस्य कट्त्रं न्चाद्दिोषपरिहाराय ‘शिशिरकिरणमारी सुन्दरो लक्ष्मणापि इन्ने पठनीयम् ? असतसंवद्भवेन्मनुः मत्संवन्धाः किमु वक्तव्या इत्यपि शब्दार्थः j प्रकृतरूप लिङ्गनिर्देशेनेपमानयाजेन पुंनपुंमनिर्देशा= स्वभावमुन्दस्यैतत्रितयमंत्रह ( ध्र । हीननायामत्तिः भाविनाशिक न भवतीनि न्यज्यते । इयं पुगे दृश्यमाना !’ इदमः प्रत्यक्षगतम् इत्युक्तेः । “ मम लोधनयैः सुधारसकल्लोलिनी त्रिजगन्याललामभूत याघथन्तरसंक्रमितवाच्यम | तन्वीत्युपमंयथानदेशः तनोपमेषनिर्देन व(त्र ॥ वेशेषणाधिक्यं न शङ्कनींप्रम् । त्रिष्वापं रम्यत्वे समानेऽप्यत्रः तस्याधित्रयमतीदमेव विधेयम् । यथा दम्ना जुहोति’ इयत्र दधानः विधेः संचारैते तथेहष्याधिक्ये । तेन नायिकको (?) व्यज्यते । इतश्च वक्ष्यमाणभावोदयस्यऊर्धं व्यङ्गयम की सुन्दराणाम् भशश कृतीनां किमव हि न मण्डनम् । सर्वम् दीनहीनं स्वसंबद्धं अप नु / चेति सामान्यम्य समर्थकषार्थान्तरन्यासः । मधुरशब्दो रभसुचकः प्रकृते बाधितमुख्यार्थः मन, मर्मविषयरञ्जकत्वतर्पकत्वमेककार्यकरश्न संबन्धेन यक्ष्यन्भ्रश्यसभभिलाषविषखं नात्राश्रयेंमाते ध्वनयत !


सरसिजमपेि शकुन्ननुकरत्वदर्शनात्वभवदादिगुलैः परभजितमपॅनेि य/ अनेन शकुन्तळमुखासन्निधान एझ परमितम्याहूदकवर त्रसरभवत्तदेहसिद्भिः तन्संनिधाने तु निर्गऽत्यप्रतीतिरदर्शनीयस्य ध्र भवेदिनेि अन्यते । यदा सरसिजमपि दिवामान दर्शनीयमपीत्यर्थः । तेन शकुन्तलाया दिवारात्रदर्शनीयता सूच्यते । तादृशं राजिमपि शैवलेनारम्यपदार्थेनानुविद्धमनुपतं रम्यं मनोहरं भवति । पुनरपि दृष्टान्तेन त्रिशदयतेि हिमांशोरपीति । शकुन्तलामुखप्रभग्नादिगुणैः पराजितस्यापत्यर्थः । अत्राप्यपिशब्देन चंद्रस्योपयोगः अनेन शकुन्दलामुखसनैिधन व चंद्रशत्रवदर्शनयत्यादि सद्भिः । न सत्रिधने । चिंच्छस्वमद्धवं च भवेदेत ‘वन्यते । यद्वा हिमांशोरपि रात्रिमात्रदर्शनञ्चस्यापति यावत् । अनेनापि कुन्तलाश्च दिवारात्रदर्शनीयस्य व्यज्यते । ने चेरासिजचद्धाः शकुन्तलां प्रतेि केनाझरणापकर्पवत्यामिति सहृद्ग्रचित्तावदर्जुन अविति न भवति तदहिमांशोषि । मलिनमदशनयं लक्ष्म लक्ष्मीं तनोति दर्शन । यशोभां करोति । यनुनः प्रभावीिकरमणीयतराः मलिंदपस्त्रसंगर्गेण । वैिदछFथत न करोतीति यावभ । इयं परgश्यमान दिग्त्रदशनॐग्रंथः । तन्व्यपि कृशः। यपिं युवपी सघन । अनेक सन्देश गोरुभूषणत्रमादश्वमहंत' ‘वन्धरे हैं अन्न पादत्रये साधारणधर्मस्य रम्यमंतरमनोज्ञपदैराभिधानान्माला प्रार्तवस्तूपमा । श्रूयनुप्रासथ्छेकानुप्रासयोः संसृष्टि: । अर्थालंकारयोरङ्गा |ङ्गभावः संकरः । एवमग्रेऽपं संकरसंसृष्टो उन्नये । ग्रन्थरैरत्रभीय क्वचिदेव वक्तव्ये | मालिनीवृत्तम् अनेन माधुर्यं नामायतनोऽलंका उक्तः । तल्लक्षणम्--'सीधस्थाविशेषपु माधुर्यं रमणीयता’ इति । अनेन प्रसिद्धिनांम भूषणमुपक्षिप्तम ! तल्लक्षणं तु---‘प्रसिद्धिचैकमिख्यतैवीवें


(इश्यपंति यावत् । कलेन परिधानरथतरुपच अधिकमन् | पूर्वापेक्षया। प्तिमात्रदर्शनीय साधकसनशैम्भनेन सरसिंज्ञाचंद्रच शकुन्तलायाः सदयोभिवं शैवलान्मलिनाश्च वक्रम्यपकृष्टपूर्वं वन्यते । यावद्रस्वाँदर्यप्रावल्यं तावत्ततो निर्भ पुनरपदार्थसंसर्गेण । दर्शनीच प्रस्तुनवाम् . । अत एवाधिकमनीवि प्रयुक्तमित्यवगं. तव्यम्। नहि सरमिजं शैवलेनाधिकरणं नेिमांशोर्मलिनमसिलनं तनोनीनि प्रयुक्तम् । देवाश्चांतरन्यसेनाह किभित्र यदिना । मधुराणां भुदराणामातीनामाकृतिमरों क्रि वर्तिकाचेनिंदितं वन् । किं वितर्क पारंख्ने झेपे निंदापराधयः ।' इति त्रिव। हिंशब्दस्वेत्री : निंदितस्वेवेत्यर्थः । ‘‘ हि हेतावत्रधरणे " इत्यमरः । मंडनं न अलंकरणं न भवति । इव अक्षे ३५सुन्दराणां किमपि मंडने ने भवति सुंदराणां निंदितं च मडन भयतीत्यर्थः । अन्ये त्वेवमभ यजयंति । सरसिज़ शैवलेनाजुत्रदं रम्यम् । अपीति प्रश्ने शैवलसंसर्गेण रम्यं न भवति किं स्वौचितशजह्मादिमंडलपरिवृतमेत्र गरसिकं रम्यं भवतीति यावत् । एवं भूमिस्थ- हयन्तमुक्वाकाशरथे दृष्टान्तमाह हिमांशोरिति । हिमांशोर्मलिनं लक्ष्म लगीं तनोनि अपीनेि प्रश्ने लक्ष्मीं न तनोति किंतु चंद्रः कैलं”,चपलक्ष्ममेव विस्तारयतीत्यर्थः"गह समुचयप्रश्नशंकासंभावनास्वपि । । इत्यमरः । इयं तन्नी वल्कलेनाधिकमने " अप्रैति प्रश्ने वल्कलेनाविकमनोज्ञा न भवतेि किंनु स्वोचिनौमदिवत्रेणैव धिकमनीत्यर्थः । एतदेव शंभावयति किमिवेत्यादिना मधुणामातीनां मंडनमलकरणं कै गहि गद्दिनं वस्तु मंडनं न भवति । इव संभावनायां रम्यां सुंदरवस्वेव भंडनं भवती अर्थः । अपरे त्वेवमपि योजभृति सरसिजं शैवलेनानुविद्धमपि रम्यं नैवलसँसर्गाभावे तस्य दर्शनीयतायां किं वदाम इति भावः । हिमांशोर्मलिलं समापि लक्ष्मीं तनोति सिर्म- लिनत्वे सति तस्य कांतिमसाय किं ब्रूम इति भावः । इयं तन्वी वल्कलेनाप्यतिमनेज्ञ वक्रभावे तस्याः सौंदर्यविषये किं वक्तव्यमिति भावः । तथाहि मधुरणामाकृतीनां किमिव किमपि मण्डनं न शौभाकरे न भवाति किन्तु तन्मौदनिरोधकमिति यावत्। अमुं दराणामेव मंडनं कर्तव्यमिति भावः । अत्र लोके प्रसिद्धिर्नाभालंकारः । तदुक्तं प्रसिद्भि लकविग्यतैवीयैरर्धप्रसाधनम्।' इति । अत्र अवलाद्यनुरोधेऽपि रमणीयतया प्रसिद्धानां सरसिजावीली कथनेन शङन्तामनइवकथनं प्रसिद्धिः १ अत्र वाश्रमधर्मकरणस्योपरिं

शकुन्तला- ( अग्रतोऽवलोक्य ) एसां वाद्दपल्लवङ्गुलीहैिं।

तुवरेदि विंअ मं केररुक्खओ । जाव णं संभविंम ।( इति परिक्रा माति ) [ एष वातेरितपल्वाहुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं संभावयामि]

प्रियंवदा-ठूला सउन्दले, एत्थ एव्व द्वाव सुदुत्तमं चिट् । जाक

तुए टवमदाए लदासाहो विअ अअं कंसररुक्ड अ पाड भादि । [ हला शकुन्तले, अत्रैव तावन्मुहूर्ते तेष्ठ, यावत्त्वयोपगतय तासनाथ इवायं केसरवृक्षकः प्रतिभाति ]

शकुन्तला---अहो क्खु पिङवदासि तुमं ? [ अतः खलु

गैर्वदासि त्वम् ]


रथप्रसाधनम् ३ इते । एष वातेरितप्रह्वांगुलीभिवरयींच मां केसर बृक्षको बकुलवृक्षः । अल्वार्थे कः | इदं चैकदै त्रिवर्ती रूपकस् | तेन् केसरवृक्षम्य वयस्यत्वमपि रूपितं भवतें । तेनायमत्रैः । यथा कश्चन सखायन्यमुण्टतोऽर्चानेन मित्रं वरयति तद्वदिति | यावद्वनं संभावयानि अत्रत्र तावन्मुहूर्ते तिल, - यावत्त्वयोपगतया लतासनाथ! इवायं केसरवृक्षकः प्रतिभाति । अतः खञ् श्रियंवदामि त्वम् । एताभ्य’ प्रयंत्रदशकुन्तळवचनाभ्यां निरुक्तमिति भूषणमुपक्षिप्तम् । तद्क्षणम्


इनकता' धमनंसत्वकथनेन माधुर्यं नाम त्रीणां म्याभाविकलकार उक्तः । तदुक्तम् सर्वावस्थासु चेष्टानां माधुर्यं मृदुकारित" शैर्नि व्रण स्वाभविकाढंकारा नियन्ते भावो हाचश्च हेय स्त शोभा क्रांतिः सदमिका ३ प्रागलभ्यं धैर्यमौदार्यं माधुर्यं दश मर्विक , ॥ लीलाविलासो त्रिलित्तिविभ्रमः किल्बिकंचिनम् । मोक्षयितं तमंतं त्रिलको ललितं तथा ! त्रिहृतं चेति विज्ञेयाः शग£ दश योषिताम् । में स्त्रीणामयकरः स्वभावातः स्मृताः + नै चतुर्था चित्तगात्रत्रक्षुद्धयारंभसं

  • ने उनरत्र यथासंभयं लक्षणोदाहश्राभ्यां प्रदद्येत । स इत्यादि ।

बृक्षक शूतिं याला कम्रत्रयः । यावत्संभावयामि संभावयिष्यामि जलेनेति शेषः / हलंत्यादि। अंर्त चूनिंक एंवत्यर्थः । तावच्छती सानार्थकः । ‘* यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे * * इत्यमरः । तिरैति प्रार्थनायां लोट् । अद इत्यादि । अनेन निहतार्च कार उ{ः। अत्र श्रियवंदायाः प्रियभाषणमिदं मनधेयमत्यक्तिर्निशिः !

राजा- प्रियम|प तथ्यमाह शकुन्ला प्रियंवदा । अस्याः खलु

अयग क्रिययगः मबटयनुकारिणं बाहू ।

कुसुममिव लोभनीयं यौवनमङ्गयु संनद्धम् ॥ २१ ॥


निरुक्तांनग्वक्तनामन्यथप्रादय” अनि । यत्प्रयंवदयः कृतास्त्रमरो- पितं तत्साधयति--अस्या इति । अधरोऽधरोष्ठः किमय्य इव रागो यस्य स पलशताम्रः | याहू विटप स्कन्धेर्मशास्त्रं तदनुकारिणो तत्सः दृशं । यदकन्यः-- स्कन्धाद्वै तरोः शास्र कठप्रो विटपे मत । इति । कोमलङदेन|ग्रनत्वं तयोर्यज्यते । भङ्ग मैन; , सन(इ श्राप तम् ? अणुकमित यात । अत्राङ्गविति बहुवचनेन यदन कान्तिभक्ताः न’नयदश्येत; क8 ऊचुत्ररवघम क्षसि तनोतृभ्भयम्, नाभ गभीरतः नितम् मध्यनिम्नतम् उभयभगे चतुरस्रत्रम्, जयनजंघाजानुमण्डलस्देशनां प्रमत्वम: गन सर्विसवः भियादे ध्वनितम । संनद्धशब्दः प्रकृते योधितमुरच्यार्थः सन्, यः संनहुँ भनयुदसाहेन प्रभवे भवनति श्रादयसंबन्धेन यावनं रूक्षणै स्तङ्गतमतिक्रयं मनक्ति । वने कुमुमभिन्न लोभनीयं चेत्ताकांझम । कुसुमामिति जायेकवचनम् ! अद्भश्च संनद्भयत्रापि योजनीयम् ।


न पुनरित्यदि रिमपि समषि तथा सत्यं नाहं पनीपप्रश्ने हृितम िसस्यमेग्राहे त्यर्थः । तदेवोपपादयनि अम्? ( इथर्टिना A --टुशरदो दैत्रर्थकः । यमो हेतोः अधः मियराग: किगलयम्य नर इत्र राग ऐहितं यस्य स तथोः । शरौsगुरौ मथे व्रतवें हुननाः ' । न शश्वतः यदा किसलयरागः किसलयानां किम अधरः नि१2ः । अम्धरसन्निधाने सिद्धानां विच्छायत्वेनादर्थानयना भवेद्धति अत्र । । नेन अग्रस्थाग! व्यज्यते । श्रीशत्रपरिस्थाग एव वैदग्ध्यवचनश्चयदै संचियसचिपन करणे थािनुकारिणे । नेनाकृतेर्विभक्तावयवं यज्यते। तैनांमध्येओंगळश्यं य्यंग्य अनेषु मद्भक्षयचेए सन्नद्धे गजं यौवनं धिकारोन्मुखं कुमुमभित्र लभतेयं स्पृहणीयम् । अत्राधरः किसलयराग इत्यनेनाधरस्य चुंबनयोगत्वं ययने तेन प्रसर १ व प्रतीयते प्रभट्पनाविशेष एव हिं कामिन्चिनानां मुखाद्यनुगचः कोमल- विश्पगुणात्रियनेन बाधितपुरुलिंगनक्षमत्वं वन्यते । अनेषु सन्नद्धमित्यनेन यपुरै वित्रिसुरतक्रियाक्षमन्यं च मृयते । अंगेष्विति बहुवचनेन सर्वावयवानां शंयुर्ग भन्मथधेन ननक्षनदिक ग्रयंग्यत्वं च यन्यते । अधरः किसलयरागः इति किस्त्य म्चैव गणं ग्रन्थेति प्रीती समासग छतपसा । केमविटपानुकारिणौ बाहू इत्य


लताद्धेषु संलढमित्यर्थः । हस्तादिस्पृष्टस्य भटिनत्वादिसंभवात् । एवम नुच्छिष्टयौवनत्वेन कन्यात्मं ध्वनयतः स्वयोग्यत्वं ध्वनितम् । ततश्च चप्रमाणेश्यस्थांकुरवं पर्यवसानम् । समांसगा आी’ समासगा गोणीं पूर्ण श्रीतीयुपमानां संसृष्टिः ! ८ सप्तम्युपभानपूर्वस्योत्तरपदलोपश्चै। इष्टनेन वातिकेन समासः । नन्वत्र वार्तिक उत्तरपदलोपे विहितः । प्रकृते च नतरपदलोप इति कथं समासः । उच्यते । अत्र वार्तिके महभाष्यकैयटकारप्रमुखैः “ उष्ट्रो मुखमस्त्र ’ इत्येव विग्रहः कार्यः अवयवधर्मेण समुदायधर्मव्यपदेशादुद्भस्योपमानतेतेि । न च प्राणी प्राण्यन्तरस्य मुखमुपपद्यते तेन सामर्थात्सदृशावयवावगतिः । तेन मुखेन सुखस्य सादृश्यं सिध्यति । तेन मुखमव सुखमस्येत्यथैः सिद्धो भवति । तेनोत्तरपर्यापो न वक्तव्यः । तेन चन्द्रमुखी पुण्डरीकाक्ष इत्यादि सिद् (मातेि सिञ्चन्तितम् | बहुत्रीहेरुपमाद्योतकत्वम् । अचैतन्यनुक्र यः कर्तुं न शक्यत इति प्रश्नं रक्ष्यम् । अतो गौणी । श्यं च महता युक्ति संदर्मणोपमाप्रपञ्च मया निरूपिता । इदादिसद्भावातृतीया पूर्ण प्रती ! बाहू मृदुलविटपाविव प्रतनू ' इति पटित्नोश्यप्रतिनिर्देश्यश्रक्रमभङ्गः पूरिहरणीथः } अनेन पदोच्चयमिति भूषणमुपक्षिप्तम् । तल्लुक्षणं तु--‘सं-


संपूर्णपमा र कुसुममित्र भनीयंभिनीवेन समासेन नमसगा च अति । क्रिस- अराग’ इत्यत्र किसदरायचाग इति चित्र; तद्वितया च भवति । अनेन शकुन्त लवा द्वितीययौयनावस्थेY । प्रभभवम्था ब । नदुक्तम्, ‘ न सर्वासामपि नारीण चैत्रनं प्राञ्चlनुर्निधम् । प्रतिषाचनमैदानां नैमिनि पृथक् पृथङ् । ईश्नच्छपल- नेत्रांतं स्मरमैरसुखबुजम् । सगर्वंजर्सी गंडमस्रमग्र(रुणाधरम् । लावण्योद्धेदरम्योगं विंद्राचसौरभम् । उन्मीलितकुञ्जयमङ्गकरांघ्रिकम् प्रथमं यौवनं तत्र वर्तमान चूमेक्षण में अपेक्षते मृदुस्पर्श झहने नौङ्गनां रतिम् । सप्तकेलिरत स्वांगसुंस्त्रगरकलित त । न पहप भइ सफलीदर्शनादिषु । ननिश्यति मां च संगसे ;ि रज्यति ॥ ५ अथ द्वैतग्रन्थेचनम् ।“ स्तनौ पीनौ सनुर्मन्त्रः षाभिपाइr रतिमा : अळ् करिकराकारवंगं संस्थ6ांगलैंधित । नितंत्र त्रिषुलो नभिर्गुष्ठरो कथनं चैनं । व्यक्ता रोमावलिः नैग्ध्यं लिंगदेशस्तथक्षिमान् । द्वितीययौवने तेन कलिता यमलोचना । सखीषु शयज्ञासु निश्च नार्येण मानिनी । न प्रसीदन्त्यनुनथे रामस्नीत्वभ्यसूयिनी । नपरधान्निषहते प्रणश्रेष्कपयिं न । अनिदित्रनिभृत न्यैतेि नहा रहः । । अथ तृतीययौवनम् । अनिग्धत नयनयोर्ग जघनकेऽपि च । सध्याज कोपमथुरा या धत्ते म्लानांनितम् । विच्छायता खस्पऑscषंगानां लथत

अनसूया-हला सउन्दॐ, ३ भै स पुंवद्भद्रे सह अरस्स तुरु

किदणामंदैआ वणजोभिणिति णोमालिआ । णं विंडुमर्दाि सि । [ ठूला शकुन्तले, इयं स्वयंघरवधूः मूझकरम्य त्वया कृतनामधेयः बनज्योत्स्नेति नवमालिका । एनां विस्मृतवत्यसि]

शकुन्तला--तदा अत्ताणं वि विंसुमग्निस्सं ।( लाभुपेयात्र

रॉक्य च ) ह्ला, मणीए खु कले इमस्स लदाप्रभवमिंदुस्स वइअरो संवुत्तो । णवकुसुम नोव्वणा वणजोसिणी, सिद्धिपर्व ए उपभोअक्खमो सहआरो( { इतेि पश्यन्ती तिष्ठते ) [ तदा त्मानमाणे विस्मरिष्यामि । इदा, रमणीये खलु काल एतस्य लतापादमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वन ज्योत्स्ना, स्निग्धपर्वतघृषभोगक्षमः सहकारः]


ढार्थानुरूपौ यः पदोधः स पदोच्चयः इति । इयं स्वयंलखधु: सहकार त्वग्रा कृतनामश्रेया घनच्योत्स्नेति नवमालुिका | एनां विस्मृतवत्यास { तदात्मानमपि विभागेष्यामि ! रमणीये चल काल एतस्य शताषा दपमिथुनस्य व्यतिक्र: संश्लपः संवृतः} नवकुसुमयवन नवानि प्रथ माहूतानि कुसुमानि तान्यत्र यौवनं यस्याः सा वनज्योन्स्ना स्निग्धपल्ल वतयोपभोगभूमः सहकारः । नत्रं कुसुमं रजोदर्शनं च अस्याः सः । स्निग्धऽसौ पद्म विट्प ( e ) श्च तवैनैतिं नायकव्यवहारारंपास


मना । अभ्रे मसग (गस्तृतये यौवने भवेत् । तत्र त्रीणामियं लेश तेर्तत्र विदग्धता । वह्नभम्बापप्रशस्ततर्पगीशम् । नादगेऽपराधेषु भूपत्संवर्ग. मत्सरः ॥ । २ अथ बन्धनम् । ज-रस्तु स्नतक्ष"|गटेके धनादिषु । निमं. सता च भवति चतुर्थे यवनैः म्रियम् । नेत्र से रत्रित्रसाहेऽमर्थना की '; नाटकेषु प्रथमद्वितीयश्रवनमेव बण्यैते । तृतीयचतुर्थयनने तु प्रहसनेषु वर्धते एत मदीये रसिकानंदाये प्रहसने द्रष्टव्यम् । हलेन्यादि । बालसहकारस्व वालन- अक्षम्य । ‘* आम्रश्चन सरोऽसौ सहकारोऽतिसौरभः । ’ इत्यमरः । तद्वेत्यादि । । अत्र नवकुसुमृशब्देन प्रथमरजस्वलत्वं विनाश्नतम् । यथा कामेिनन्मार्थ- रजस्वलात्वे यौवनारंभः तथ भावीलनाय अपीत्यर्थः । बद्रपदतयेत्यत्र मह्त्रंशच्दैन किसलयपर्यायेण रागत्रत्ता लक्ष्यते रूढरागत्रतयेति यावत् । ॐ शत्र किसठ पिके" इति विश्वः । बद्धपलबतथा उपभोगक्षमः उपभोगस्य क्षमः शक्तः । ।


१ ओक ( बाल ) इत्यधि• क्० पु० २ । तह जड़ ( तथा यदि ) इतेि इ० पुन
प्रियंवदा--( सस्मितम् ) अणसूए. जाणासि किं सेउन्दला

वणजोसिणिं अदिमेत्तं पेक्सदित्ति । [ अनसूये, जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति ]

अनसूया—ण क्खु विभावोमि । कहे हि । [ न खलु विभावयामि । कथय ]
प्रियंवदा - जह वणजोसिणी अणुरूवेण पाअवेण संगदा,अवि णाम एव्वं अहं वि अत्तणो अणुरूवं वरं लहेअत्ति । [ यथा

वनज्योत्स्नानुरूपेण पादपेन संगता, अपि नमैवमहमप्यात्मनोऽनुरूपं वरं लभेयेति]

शकुन्तला-( सासूयम् ) एसो णूणं तुह अत्तगदो मणोरहो ।( इतेि कलशमावर्जयति) [ एष नूनं तवात्मगतो मनोरथः]
राजा-अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं संदेहेन ।

मासोक्तिः । इति पश्यन्ती तिष्ठतीति कविवाक्यम । अनसूये, जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति । न खलु विभावयमि । कथय | यथा वनज्योत्स्नानुरूपेण पादपेन संगता । अपि नामेति संभावनायाम । एवमहमप्यात्मनोऽनुरूपं वरं लभेयेति । एष नूनं तवात्मगतो मनोरथः ।’ राजा–कथमियम् ’ इत्याद्येतदन्तेन विलोभनं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- गुणानां वर्णनं तज्ज्ञैर्विलोभनमितीरितम् । इतेि । अपि नामेति संभावनायाम् । असवर्णभसमानं क्षत्रियादि क्षेत्रं


न खु विभावेमीति । खलुशब्दो जिज्ञासार्थकः । जह इत्यादि । अनुरूपं सदृशंवरं लभेयमित्यतिमात्रं पश्यतीति संवंध:। “ वरो जामातृषिन्नयोः । श्रेष्ठेऽन्यवत् " इति विश्वः । हलां रमणिजे काले इत्यादिना एतदंतेन लेशालंकारौ व्यज्यते । तदुक्तम् = "यद्वाक्यं वाक्यकुशलैरुपायैनाभिधीयते । सदृशार्थाभिर्निप्पत्त्या स लेश इति कीर्तितः ॥" अत्र प्रौढेन कविना शकुन्तलायाः सदृशवराभिलाषोऽस्तीनि दुष्यन्तं प्रत्युपायेन द्योतितमिति लेशः । एसो इत्यादि । आत्मशब्देन बुद्धिरुच्यते बुद्भिगत इत्यर्थः ।"आत्मा जीवे धृतौ बुद्धौ स्वभावे परमात्मनि " । इति विश्वः ।। एष इति यः सदृशवराभिलाषः स एष इत्यर्थः । आत्मगतमित्यनेन सर्वाश्राव्य-मुक्तमित्यवगंतव्यम् ! अपि नामेत्यादि । अपिशब्दो जिज्ञासाप्रश्नार्थकः नामशब्दो


९ णिमित्तं ( निमित्तं ) इ० क्व० पू० ।

             असंशयं क्षत्रपरिग्रहक्षमा
                यदार्यमस्याममिलाषि मे मनः
             सतां हि संदेहपदेषु वस्तुषु
                प्रमाणमन्तःकरणप्रवृत्तयः ।। २२ ।।

कलत्रं तत्संभवा तत उत्पन्ना । 'क्षेत्रं पत्नीशरीरयो: ’ इत्यमरः । कृतमित्यलमर्थेऽव्ययम् ।’ तद्योगे वारणार्थयोगे तृतीया ’ इति तृतीया । संदेहे नालमित्यर्थः । 'कृतमिति निषेधनिवारणयोः ’ इति वर्धमानः । तदेव वंशस्थेन द्रढयति--असंशयमिति । क्षत्रं क्षत्रियस्तस्य परिग्रहः स्त्रीत्वे नाङ्गीकारस्तत्क्षमा तत्समर्था । 'क्षत्रं क्षत्रियराजन्यौ' इति नाममाला ।' परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः ' इति विश्वः । अत्र मत्परिग्रहक्षमात वक्त्तव्ये क्षत्रेति सामान्योक्तेरप्रस्तुतप्रशंसा । तया च नायकगतमौचित्यं ध्वनितम् । यद्यस्मादार्यं श्रेष्ठं मे मम जितेन्द्रियस्य पुरुवंशोत्पन्नस्य दुष्यन्तस्येत्यर्थान्तरसंकमितवाच्यम् । मनोऽस्यां स्त्रीसृष्टिरत्नभूतायामभिलाषयुक्तम् । हि यस्मात्सतां संदेहपदेषु संदेहस्थानेष्वन्तःकरणस्य प्रवृत्तयो वर्तनानि प्रमाणम् । “ पदं व्यवसितत्राणस्थानलक्ष्माङ्- घ्रिवस्तुषु ' इत्यमरः । तेन पुनरुक्तवदाभासो नामालंकार: । अर्थान्तरन्यासकाव्यलिङ्गानुप्रासाः । अनेन परिन्यास इत्यङ्गमुपक्षिप्तम् । तल्लक्षणं तु--" तन्निष्पत्तेस्तु क्रथनं परिन्यासं प्रचक्षते ’ इति । नन्वङ्गोद्देशवाक्ये ' उपक्षेपः परिकरः परिन्यासो विलोभनम् ’ इत्युद्दिष्टम् । उदाहरणे च कथं व्यत्यय इति चेत् | नैष दोषः । यत उत्त्कं सुधाकरे-- मुखादि

वाक्यालंकारे । यद्वा अपिनामेति संभाचनायाम् । कुलपतेर्गोत्रप्रवर्तकत्य ॠषेरिति शेषः । असवर्णक्षेत्रसंभवा असमानजातीयभार्यासंभवा । क्षेत्रमिति भार्यानाम “ क्षेत्रं पुरे गृहे देहे केदारे योनिमार्ययोः । ” इति वैजयंती । यद्वा अपिनामेति वितर्के । एवं संदिह्य निश्रायकप्रमाणैर्निश्विनोति । अथवेत्यादिना । अथवेति पक्षां- तरे कृतमलं संदेहेन संशयेन । निश्चायकप्रमाणस्य विद्यमानत्वात्संदेहो न कर्तव्य इत्यर्थः । तदेवाह--असंशयमित्यादिना । आत्रसंशयपदेन चाक्षुषमानससंदेह- द्वयं निरस्यते । तेन च कर्तव्याध्यवसाय उच्यते । अनेनोपादेयता ध्वन्यते क्षत्र- परिग्रह्क्षमा परिगृह्यत इति परिग्रहः कलत्रम् । तथा च वक्ष्यति तृतीयेऽङ्के तथापि तत्वत एनामुपलप्स्ये ।


संधिष्वङ्गानां क्रमो नायं विवक्षितः । क्रमस्यानाहतत्वेन भरतादिभिरादिमैः ॥ लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः॥ ' इति । यद्यपि मम हहृदये विश्वसस्तथापि व्यवहारार्थं तत्त्वत एनामुपलप्स्ये ज्ञास्यामि ।


‘‘ परिग्रहबहुत्वेऽपि " इत्यादिना । क्षत्रस्य क्षत्रजातेः ब्रह्मादिशब्दवज्जातिपरत्वं क्षत्रपदं नपुंसकं तथा त्रिकांडशेषे “ मूर्धावसिक्तमूर्धाभिषिक्तौ क्षत्रं नपुंसकम्” इति तथा नैषधेऽपि ‘• क्षत्राद्यथा भज्यत स द्विजेन्द्रः " इति । क्षत्रजातीयपरिग्रहक्षमा शक्ता कलत्रत्वयोग्येत्यर्थः । अथवा परग्रहणं परिग्रहः कलत्रत्वेन स्वीकार इत्यर्थः । परिग्रहक्षमत्वे हेतुमाह आर्ये मे मनोऽस्यामभिलाषि यद्यस्मात् मे क्षत्रस्य ममेत्यर्थः । आर्ये निर्दोषम् ।। अत्रार्यशब्देन शास्त्रार्थानुष्ठाननियतिर्मनसोच्यते । नमर्याः क्रियप्रमाणं प्रशंसति स धर्म इत्यापस्तवोक्तेः । तत्संबंधि मनोऽप्यार्यमित्युच्यते । अत्र मनसः आर्यत्वविशेषणेन मनस्स्वारसिकतथा न कदाप्यकार्ये प्रवर्तत इति द्योत्यते । तदेवार्तांतरन्यासेनोपपादयति । सतां हीत्यादिना। सनामाप्तानां संदेहपदेषु कर्तव्याकर्तव्याभ्यां संशयस्थानेषु ‘‘पदं व्यत्रसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु " इत्यमरः । वस्तुषु पदार्थेषु प्रमाणं प्रमेयनिश्चायकम् अंतःकरणस्य अंतरिंद्रियस्य " करणं साधकतमक्षेत्रागात्रेंद्रियेष्वपि" इत्यमरः । चितस्य प्रवृत्तयः प्रकृष्टा वृत्तयः निरुपाधिकाः स्वारसिकाश्चेति यावत् ! प्रमाणमिति । वेदाः प्रमाणमित्यादिवज्जनत्येकवचनं नियतलिंगं च । धर्मनिर्णयकारणत्यर्थः । यथाह-‘‘ सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् " इति । केचिदात्मप्रशंसानिवारणार्थमेवमपि योजयंति । अस्यामभिलाषि सस्पृहं में मनः यदा यस्मिन्काले आर्ये भवति तदेयं क्षत्रपरिग्रहक्षमा स्यात् । हि यस्माद्धेतोर्वस्तुषु पदार्थेषु संदेहपदषु सत्सु अंतःकरणप्रवृत्तयः प्रमाणं सतामेव मादृशां नास्ति तस्मादिति पूर्वार्धेन संबंधः । अमुमर्थमेवाह--तथापीत्यादि । यद्वा महापुरुषस्यात्मप्रशंसादोषो न विद्यते । यथा रामायणे " अद्य रामस्य रामत्वं पश्यंतु हरियूथपाः । " इत्यादौ । यद्वा आत्मगतत्वेनोक्तग्वात्र दोषः ।। तथापीत्यादि ।। अंतःकरणप्रवृत्तिमात्रेण निर्णयितुमशक्यत्वेऽपि तत्त्वत एव साक्षादेव प्रत्यक्षप्रमाणैरेवेत्यर्थः । उपलप्स्ये ज्ञास्यामि । ज्ञातृत्वे सुकरत्वमाह एनामित्यनादरनिर्देशेन एषा नागरिका न भवति छलोक्त्या सर्वं ज्ञातुं शक्यत इति द्योत्यते । पूर्वस्यां योजनायामपि तथाप्यनुमानेन निश्चितं यद्यपि तत्वत एव प्रमाणान्तरैरेव उपलप्स्य इत्यर्थः । असंशयमित्यादिनैतदंतेनारंभो नाम प्रथमावस्थोक्ता । तदुक्तं दशरूपके " कर्तव्याध्यवसायः स्यादारंभः फलसिद्धये " इति । अत्रासंशयादिपदैः कर्तव्याध्यवसाय उच्यत इत्यारंभः । अवस्था निरूप्यते “ प्रारब्धस्य तु कार्यस्य पंचावस्था

शकुन्तला ( ससंभ्रम् )ओम्मो | मलिलसेअसंभमुग्गदो

णोमालिअं उज्झिअ वअणं में महुअरो अहिवट्ट्इ (इनि भ्रमरबाधा रूपयतेि ) [ अम्मो । मलिलमेकमंभ्रमोट्टनो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते ]

राजा--विलोक्य ( सस्पृहम्)[ साधु बाधनमपि रमणीयसस्याः

यतो यतः षट्ट्चरणोऽभिवृर्तते,
ततस्ततः प्रेरितलोललोचना ।
विवर्त्तित्तभ्रूरियमद्य शिक्षते ,
भयादकामापि हि दृष्टिविभ्रमम् ॥]

(सासृग्रमिव)


ससंभ्रमं सभयम् । भयहेतुश्च वक्ष्यमाणः ! अम्भो आश्चर्यं । अव्ययम् । इत्यधिकारे - अम्मो आश्चर्यं ' इति सूत्रम् । मलिलमेकसंभ्रमोद्गतो नवमालिकासुज्झित्वा वदनं मे मधुकरोऽभिवर्तते । वदनं लक्ष्यीकृत्यागच्छतीत्यर्थः । अनेन पद्मिनीत्वमृक्तमस्याघ् यदाहुः--कमलमुकुलमृद्वी फुल्लगजीवगन्धः सुरतपयसि यस्याः सौरभं दिव्यमङ्गे ' इति । भ्रमरबाधां रूपयति ! अभिनयतीत्यर्थः । स चाभिनयो विधुतेन शिरसा, काम्पितेनाधरेण, मुखदेशस्थितेन पगङ्मुखतलेन चञ्चलेन पताकंनेति । तलक्षणानि-- तिर्यग्गतं द्रुततरं विधुतं तप्रयुज्यते । शीतार्ते स्वरिते भीतं ’ इति । ' व्यथायां कम्पितोऽन्वर्थो भीतौ शीते जये रुपि ' इति । ' तर्जनीमूल्लग्नकुञ्चितांगुष्टको भवेत् । पताकः मंहृताकारः प्रसारेित-


भवंति हि । आरंभयत्नप्राप्याशानीयताप्तिफलागमाः ॥ " इति । हलेभ्यादि ।। नवमालिकाभ्यो वदनभ्याधिक्रसौरभत्वाद्गदतमनुसरतीति भावः । अनेन वदनस्य गौरभवत्वकथनेन शकुन्तलायाः पद्मिनीजातिना सूच्यते । तदुक्तं रतिरद्वरये " कमलमुकुलमृद्वी फुलराजीवगन्धं सुरतपयसि यस्याः सौरमं दिव्यमंगे । चकितमृगदशाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमनर्घे श्रीफलर्थाविदंयि ॥ तिरडुरससमानां बिभ्रती नासिकां च द्विजगुरुप्रपूजाश्रद्धधाना सदैव । कुवलयदलकांतिः कापि चांपेयगंधी विकचकमलकोशाकारकमातपत्रा ॥ व्रजति मृदु सलीलं राजहंसीव तन्त्री त्रिवलिवलितमध्या हंसवाणीं सुवेषा । मृदु शुचि लघु भुंक्ते मानिनीं गाढलज्जा धवलकुसुमवासा वल्लभा पद्मिनी स्यात् ।। इति । रूपयतीत्यादि । रूपयति


१ हलेति पठान्तरम् । २ विलोक्येति क्वचित् पु० अधिकम् ।

चंलापांगां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनंमि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तस्यान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ २३ ॥


तलांगुलिः ॥ 'इति । चलापांगामिति । हे मधुकर, वयं कथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्णयेत्, कथ नु हठादनिच्छुन्त्या आपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमाधिशेते ते वयम् । बहुवचनेन स्वस्मिन्पूजा । अस्मच्छब्दः सकलधराधिपत्यपुरुवंशोत्पन्नत्वानेकविधाभिलाषचाटुकप्रवणत्वेत्याद्ययार्तंरसंक्रमितवाच्यः । तत्त्वान्येषाद्वस्तुवृत्तान्वेषणया हताः । निरुद्धप्रवृत्तय इत्यर्थः । आयासमात्रपत्रीभूता इति भावः । ' मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ' इत्यमरः । त्वमित्येकवचनेनास्य निकृष्टत्वम् । युष्मच्छब्दस्तु स्फुटंज्ञानराहित्याद्यर्थान्तरसंक्रमितः । अतएव मधुकरेति सबुंद्धिः । कुती । कृतबहुकृत्य इत्यर्थः । ‘ भूभार्थे इनिः ' । खल्विति निपातेनायत्नसिद्धं तब चरितार्थत्वमिति ध्वन्यते । अथ हता इति विशेषणोपादानात्साविशेषणस्य निषेधो वक्तव्य इति बहुवचननिषेधाद्वयमित्यनुपपन्नमितेि केचित् । तदविचारितरमणीयम् । यतो विशेषणं


अभिनयति ॥ चलेति । खलु यतो हेतोश्चलापांगं इष्टः चलात्रपांगौ अस्मिन् कैर्मणि ततश्रोक्तं दृष्टः सन् त्रपथुमतीं कंपवनीं बहुशः व्रावारं स्पृशसि । रहसि भवं २ह्रस्यं तदाख्यायीव वदन्निवेत्युत्प्रेक्षा । कर्णातिकचरः सन् मृदु ललितं नायक्रपक्षे सानुनयमित्यापि न यथा भवति तथा स्वनसि शव्दायसे । गुप्तं भाषस इत्यपि च रतिसर्वस्वं रतेः सुरतस्य सर्वस्वं निखिलमूलधनं सारांश इति यावत् । " रतिः स्मरप्रियायां च रागे च सुरतेऽपि च " इति विश्वः । पिबसि पानं करोषि निःशंकं चुंबसीति भावः । वर्तमानव्यपदेशेनाद्यापि चुंबसीत्यनायासेन तस्य भाग्यातिशयः । वयमिति बहुवचनेन नागरिका इति द्योत्यते तादृशा अपीति यावत् । यद्वा अहमेक एव न भवामि मत्सदृशा अनेके इति द्योत्यते । हृताः वंचिताः तत्र हेतुमाह तत्त्वान्वेषात् जातिनिश्चयं परामृश्य ल्यब्लोपे पंचमी । मधुकर इत्यनेन तिर्यग्जन्नुत्वं विवक्षितम्। कृती धन्यः भाग्यं तु मनुष्याणामेवेति नियमो नास्तीति भावः । अनेन नायकेन मुग्धा नायिका नवसंगमे कुकुटवृत्या बलादृहीत्वोप्रभोक्तमुचितेति ति द्योत्यते । अत एतन्न कृतमिति निर्वेदः। किंचात्र भ्रमरवृत्तांतकथनेन


। चलापाङ्गं दृष्टः इ० पा० । २ करमिति पा० ।

द्विविधम्, अनुवाद्यं विधेयं च । तत्रानुवाद्यविशेषणेऽयं निषेधो न विधेये | अत्र च तस्य विधेयत्वान्ननुपपत्तिः । तथा च वृत्तावुदाहृतम्- ' पदुरहं ब्रवीमि ' इति । अत्रैव पदमञ्जरीकारवचनम् -- कथम् ' त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ' इति । अत्रोन्नतत्वं विधीयते । ' नहि विधेयोऽथ विशेषणं भवति ' इति । तत्कथमित्याह चलेति | चलापाङ्गामित्यनुवाद्यविशेषणम् । वेपथुमतीं त्वदाशाङ्काकातराम् । दृशं नीलोत्पलधिया पुनः स्पृशसि । रहस्यमाख्यातुं शीलं यस्य स इव कर्णान्तिकचरः श्रवणसमीपगो मृदु ध्वनसि श्रवणावकाशपर्यन्तत्वाच्च नीलोत्पलशङ्कनपगमाच्च तत्रैव दुन्ध्वन्यमान आस्से । करौ व्याधुन्वत्याः सहजसौकुमार्यमासकातरायाश्च रतिनिधानभूतं विकासतारविन्दकुवलयामोदमदुरबन्धूकबन्दुरमधरं पिबसीति प्राञ्चः । अधुनातनास्तु चलापाङ्गं दृष्ट इत्यनुवाद्यविशेषणं वाक्यत्रयशेषभूतम् । एवमन्तिकचर इत्यापि । तत्र यतोऽन्तिकचरस्ततश्चलापाङ्गं दृष्ट इति हेतुहेतुमद्भावशेषभूतत्वादेन नावृत्तिः । यतो दृष्टस्ततःस्पृशसि स्वनसीति योज्यम् । ' कर्णातिक्र- ' इत्यादिपाठे चत्वारो वयमृत्विजः स भगवान्कमेपिदेष्टा हरिः संग्रामTध्यदीक्षितो नरपतिः पत्नी गृहीतव्रता ' इयादिवदभवन्मतयोगः


तत्त्वान्वेपाद्यं हुता इत्यनेन प्रथमं वस्तुसौंदर्यबलान्मदनकातयांसहिष्णुर्बलान्छकुन्तला प्राह्येति विचारितवान् ततो जातिनिश्चयाभावात्स्यविनयादिसौशील्यगुणेन स्वचित्तं निगृह्य तूष्णीं स्थित इति भावः । अत्र भ्रमरविशेषणसाम्यादप्रस्तुतनायकप्रतीतेः समासोक्त्यलंकारः । तदुक्तम्- " विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यते ।। " इति उत्प्रेक्षासमासोक्त्योः संसृष्टिः । तदुक्तम् -‘‘ अलंकृतीनां वृत्तीनां द्वयोर्वापि रामाश्रयः । एकत्र निरपेक्षाणां मिथः संमृष्टिरुच्यते ।। ” इति । संसृष्टिसंकरस्वरूपमुच्यते । सर्वालंकाराणां संश्लेपसमुत्थापितेऽलंकारो द्विविधः । तत्रसंश्लेपः संयोगन्यायेन समवायन्यायेन च द्विधा संयोगो यत्र भेदस्योत्कटतया स्थितिः । समवायो यत्र तस्यैवानुत्कटत्वेन वर्तमानत्वम्। तत्रोत्कटत्वेन स्थितौ । तिलतंदुलन्यायः । इतरत्र क्षीरनीरसादृश्यम् । एतेषां मिथत्वे तिलतंदुलयोरिचोत्कटविभेदत्वे शब्दार्थोभया संसृष्टिः त्रिविधेति पूर्वोचर्यैरुक्ता । अलंकाराणां यथासंभवं यदि क्वाचिद्युगपद्घटना स्थात् तदा ते किमपृथक्त्व एव पर्यवसिता उतालंकारांतरमेव किंचिदिति विचार्यते । तत्र यथा बाह्यालंकरणां सौवर्णमणिप्रभृतीनां पृथक्चारुता हेतुत्वेऽपि संघटनाकृतं चारुवान्तरं जायते तद्वत् प्रस्तुतालंकाराणामपि संयोजने चारुतांतरमुपलभ्यते । नालंकारोतरप्रादुर्भावोsपृथक्त्वपर्यवसानमिति निर्णयः । अलंकारांतरत्वे च संयोगन्यायेन स्फुटावगमो इति भेदः । समवायन्यायनास्फुटावगम इति द्वैधम् । पूर्वत्र संसृष्टिस्तरत्र स्यात् । न च स्मृशसीत्यनेनैव नैकट्ये लब्धे प्रथमवाक्यस्य नोपयोग इति वाच्यम् । एवं कर्णं इत्यत्रापि सामीप्याधिकरणेनैव गतार्थत्वात्तत्रापेि । एवमुत्तरत्रापीत्यवकरतैव स्यात् । तेन तदुक्तिः स्वभावोक्तिपोषायैवेत्यवधेयम् । अतएव कर्ण इत्येकवचनम् । यदा यदपाङ्गेन पश्यति तदा तत्रेन्दीवरभ्रान्त्येष्टलाभेन स्वनतेि । वेपथुभर्तीं कम्पमानाम् । भयस्वभावात्तादृक्त्वम् । अर्थादृशं दर्शनक्रियायां करणत्वेन प्रस्तुतत्वात्तस्याः स्पृशसीति | दृगंशुस्पर्शनमेव वस्तुतस्तस्य उपचारात्तथोक्तिः ! समासोक्तौ धर्मारोपार्थमिदम् । तेन विना तस्या उज्जीवनाभावादिति स्थितमाकरे । अतएव साक्षाद्विशेष्यानुपादानम् । हठकामुकत्वव्यवहारारोपार्थे च । अन्यथा । सा स्त्रीजातिः , तत्रापि मुग्धा, तत्रापि तपस्विनी, तेन सुतरां तत्स्पर्श सोढुमसहा । तस्यापि कीटकविशेषस्यायं भावः । स्पर्शे दशत्येवेति यथाव्याख्यातमेव चारु । बहुश इत्यपि भत्कृव्याख्यानुसारेणैवोपपद्यते । यथाश्रुततया बहुत्वेन हेतुं वक्ष्यामः । समारोपे तु यथा कश्चित्प्रथमसाहसां कम्पमानां कांचिन्नायिकां स्पृशतेि स्पृष्टकेनालिङ्गनेन योजयति । विशेषणादेव विशेष्यप्रतिपत्तिः । कणं मृदु यथा स्यात्तथा स्वनसति स्वभावोक्तिरेव । तत्र रहस्याख्यायीवेत्युत्प्रेक्षा समारोपसाधिकैव । तथा कपोले चुम्बनविशेषो व्यज्यते । कामिनोऽपि रहस्याख्यानं व्याजश्चुम्बनमेव प्रधानम् । ' करौ व्याधुन्वत्याः ' इते विशेषणं पूर्वत्र समानमपि चुम्बने यत्करघुनने तत्स्फोरणार्थमौचित्येनात्र कविना निबद्धम् । अतएव विविधमासमन्तातादित्युपसर्गद्वयनिबन्धः । चुम्बने तु ' करौ धुनाना नवपल्लवाकृती 'इतिवत्कामशास्त्रे केवलस्यैव प्रयोग उक्तः । इदमेव बहुत्वे बीजमित्यवधेयम् ' बिशेषणादेव विशेप्यप्रतिपत्तिः ' इतेि संबन्धिबोधः । तस्या रतिसर्वस्वं संभोगानिधानम् । निधानत्वं च प्रथमतः प्राप्यत्वेन । तेनैव तन्निर्वाहात् । ' आदौ रतं बाह्यमिह प्रयोज्यं तत्रापि चालिङ्गनपूर्वमेव'


संकरः । अत एव निलतंदुलन्यायक्षीरनीरन्यायौ तयोर्यथार्थतामवगमयतः । तत्र तिलतंदुलन्यायेन संसृष्टिस्त्रिधा शब्दालंकारगतत्वेनार्थालंकारगतत्वेन चोभयालंकारगतत्वेन च । एवमुत्कटभेदमिथत्वे संसृष्टिस्त्रिधा अनुरत्कटभेदे संकरः । तत्र मिश्रत्वमंगांगिभावेन संशयेनैकवाचकानुप्रवेशेन च त्रिधाभवत्संकरः । अनुग्राह्यानुग्राहकतया व्यवसितत्वात्रिप्रकारतयैव संक्रर: । अंगमनुग्रहकमंग्यनुप्राह्यम् । प्रकारांतरेण तु न शक्यो वक्तुमानंत्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोभयगतत्वेन त्रैविध्यगता

शकुन्तला–णं एसो दुट्टो विरमदि । अण्णदो गमिस्सं ।

( पदान्तरे स्थित्वा सदृष्टिक्षेपम् ) कहं इदो वि आअच्छदि। हला, परित्ताअह मं इमिणा दुब्बिणीदेण दुट्टमहुअरेण पडिहूअमाणं । [ न एष दुष्टो विरमति । अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला, परेत्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम् ]

उभे--( सास्मितम् ) का वअं परित्तादुं । दुस्सन्दं अक्कन्द ।

राअरक्खिदव्वाइं तवोवणाइं णाम । [ के आवां परित्रातुम् । दुष्यन्तमाक्रन्द । गजराक्षतव्यानि तपोवनानि नाम ]


इत्युक्तेरालिङ्गनचुम्बनयोः पूर्वत्वम् । अनेन नायकाभिप्राये व्यज्यते । अधरं न तूत्तरोष्टं पूर्वेक्तविशेषणस्य तत्रैव संभवात् । तत्रैवास्य कविभिरङ्गीकारात् । पिवसिसादरमवलोकयसीति भ्रमरपक्षे । अन्यथा तन दंश एव क्रियेतेत्युक्तमेव प्राक् । आरोपपक्षे चुम्बसीति श्लेषः । वयं हतास्त्वं कृतीति व्यतिरेकः । नीलोत्पलादिभ्रान्त्या भ्रान्तिमान् । भ्रमरस्त्रभायक्तिः । त्वं कृतीत्यत्र चरणत्रयं हेतुत्वेनोपात्तमिति काव्यलिङ्गम् । आद्यवाक्यद्वये रशनाकाव्यलिङ्गमपि । श्रुत्यनुप्रासश्च । शिखरिणीवृत्तम् । यद्यपि हुता इत्युक्तं तथाप्यभिलाषचाटुकप्रवणत्वेन तसुखागमस्य भावात्प्राप्तिरित्यङ्गमुपक्षिप्तम् । यतो धनिकेनोक्तम्- ' साक्षात्पारंपर्येण वा विधेयानि ' इति । तल्लक्षणं तु ‘ सुखार्थस्योपगमनं प्राप्तिरित्यभिधीयते ' इति । न एष दुष्टो विरमति । अन्यतो गमिष्यामि । पदान्तरे स्थानान्तरे । कथमितोऽप्यागच्छति । परिंचयेथां नां दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम् । के आवां परित्रातुम् । दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि । नामेति प्रसिद्धौ ।


अलंकाराः । कुतः पुनरेष प्रतिनियमः यदेषां तुल्यत्वेsपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चिदर्थस्थ कश्चिदुभयस्येति चेदुक्तमत्र । यथा काव्ये दोषगुणालंकाराणां शब्दार्थोभयगतत्वेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः संकरनिमितान्तरस्याभावात् ततश्च योऽलंकारो यदीयौ भावाभावावनुविधत्ते स तदलंकारो व्यवस्थाप्यत इति सर्वे समंजसम् ।। परिताअहेत्यादि॥। तपो-


१ णादि० आअच्छदि इत्यंतं क्वचित्पुस्तके नास्ति ।

राजा--अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम्-

“( इयर्धोक्ते । स्वगतम् ) राजभावस्त्वभिज्ञातो भवेत् । भवतु । एवं तावदभिधास्ये ।

शकुन्तला–( पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ) कहं इदोवि

मं अणुसरादि । [ कथमितोऽपि मामनुसरति ]

राजा–( सत्वरमुपसृत्य )
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ।। २४ ।।
( सर्वा राजानं दृष्टा किंचिदिव संभ्रान्ताः ) ।।

स्वगतमिति । ‘अश्राव्यं स्वगतम्’ इति तल्लक्षणात् । राजभावो राजत्वम् । कथमितोऽपि मामनुसरति | क इति । दुर्विनीतानामविनीतानां दुष्टानां शासितरि दण्डादिना शिक्षके पौरैवे पुरुवंशोत्पन्ने | वसुमतीं भूमेिं च । अथ च वसुमतमिति रक्षायोग्यत्वं ध्वनितम् । शासति सति ।


वनानि नाम । नामशब्दः प्रसिद्धार्थकः । अर्धोक्त इति । अर्थस्य वाक्यैकदेशस्य उक्ते कथने विचार्यं विमृश्य विचारे करणमाह राजभावस्त्वभिज्ञात इति भवत्यिपायस्मरणे एवमभिधास्ये इत्थं वक्ष्यामि वक्ष्यमाणप्रकारेण शजभावं प्रच्छाद्याभिधास्य इति यावत् । गुण एसो इत्यादि । सदृष्टिक्षेपमिति । दृष्टेर्दंशनस्य क्षेपेण प्रेरणेन सहवर्तत इति सदृष्टिक्षेपं क्रियाविंशेषणं चैतत् प्रकृतिप्रत्ययसमूयस्य प्रकृत्यर्थभागमुखेन भेदकं क्रियाविशेषणं कथमिति ज्ञातव्यहेतुजिज्ञासायाम् । कः परव इत्यादि । पैरवे पुरुवंशोद्भवे दुष्यंते अत्र पौरव इत्यनेन महाकुलीनत्वं सर्वलोकप्रसिद्धत्वमद्वितीयत्वं च ज्ञाप्यते । तादृशस्तव कर्णपथं नागतः किमिति भावः । स तु प्रसिद्धो भवतु मम किमित्यत आह । वसुमतीं शासतीति । अत्र वसुमतीमित्यसंकोचनिरुपपदेन सार्वभौमत्वं व्यज्यते तद्राज्यवासितया तवापि नदाज्ञापरिपालनयेति भावः । तर्हि यः कश्चित्कुलक्रमागतं राज्यं परिपालयति तस्य दुष्टशिक्षाकरणसामर्थ्यं नास्ति कथमविनयाद्यनाचाररूपतदाज्ञापरिपालनामित्यत आह--शासितरीति । नियामक इत्यर्थः । अनेन शौर्यादिगुणाः सूच्यंते ; न तु वैतालिकसंकेतितारोपितकृत्रिमशौर्यादिगुणाः इति भावः । तर्ह्युपकर्तृषु को वा


१ दर्शयितुम् । कः कोऽत्र भो ( इत्यधोंके विचार्य ) इ० पा० २ न एसो दुष्टो

विरमदि ता अण्णदो गमिस्सं ( नैष दुष्टो विरमति तस्मादन्यतो गमिष्यामि ) इत्यधिकं क्व० पु० । कोऽयमिति. क्रोधेनोक्तिः । मुग्धास्वचतुरासु तपस्विकन्यास्वविनयमाचरतेि । तपस्विशब्देनात्यन्तासंभाव्याविनयस्थानत्वं व्यज्यते । अत्र भ्रमर इतेि मयि दुष्यन्त इति शकुन्तलायां चेति विशेषे प्रस्तुते कोऽयमित्यादेः सामान्यस्योक्तेतरप्रस्तुतप्रशंसा | अनया चैतत्प्रतापस्य व्यापकत्वं व्यद्धयन्त्या तस्य राजभावगोपनं ध्वनितम। छेकवृत्यनुप्रासौ । अनेन दण्डलक्षणं संध्यङ्गान्तरमुपक्षिप्तम् । तल्लक्षणं तु सुधाकरे --‘दण्डस्त्वविनया-


प्रातिकूल्यं नाचरेदित्यत आह्--*पस्विकन्यास्विति । अनेन रागाभावादण्यवामित्वायञ्च कम्याप्युपद्रवकरणाभावः सूच्यते । तर्हि प्रौढाश्चेत्पुत्रवात्सल्यादिरागादिकमस्थीत्यत आह--कन्यास्विति अप्रगल्भास्विति यावत् । तर्हि कन्यकात्वेsपिदुष्टजनसहवासवशात्किंचित्कैतवं कुर्वेतीत्यत आह--मुग्धास्विति । तादृशनागरिकसहवासाभावाच्छाठ्यानभिन्नस्विति यावत् । अविनयं परकन्यकाया वलादाहरणरूपासन्मार्गम् आचरतीति वर्तमानप्रयोगेणाद्यापि मम पुरत आचरतीति मधुकरनिःशंकधार्ष्ट्यजनिताश्चर्यं द्योत्यते । क इत्याक्षेपे । अचमित्यनेन तिर्यग्जन्तोः परस्त्रीग्रहणे दोषाभावादन्यायस्त्वाचरितः अस्मद्राज्ये मनुष्यः कोऽप्येवमनियमाचरितुं न शक्नोतीति भावः । अत्र राज्ञा मधुकरनिवारणकथनव्याजेनानुनयेनैव कन्या वशीकर्तव्या न तु बलादिति ज्ञाप्यते। नायिका त्रिविधा मुग्धा मध्या प्रगल्भेति । तत्र मुग्धा नववयःकामविवेकेर्ष्याकषायिता । " मुग्धे सौम्ये नवे मूढे” इति यादवः । अत्र श्लोके प्रसिद्धिर्नामालंकार उक्तः । यदाह- "वाक्यैः सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकैः । लोकप्रसिदिबहुला प्रसिद्धिरति कीर्तिता ॥ ” इति । अत्र दुर्विनीतानां शासितरि वसुमतीं शासतीति राज्ञोऽतिशयोक्तिः । दुष्टशिक्षाकारित्वादेव प्रकृतभ्रमरवधानिवर्तकत्वम्म् । पौरव इति लोकप्रसिद्धिः । अत्र पद्ये दंडो नाम सन्ध्यन्तरांगमुक्तम् । उक्तं च " दंडस्त्वविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् " इति । अत्राविनयश्रुत्या दुष्यन्तेन कृतं तर्जनं दंडः । सन्ध्यन्तरांगानि निरूप्यते । " मुखादिसंधिष्वंगानामशैथिल्यं प्रतीयते । संन्ध्यन्तरेषु योज्यानि तत्र तत्रैकविंशतिः॥ सामभेदौ दानदंडौ प्रत्युत्पन्नमतिर्वधः । मायाक्रोधं भयं प्रज्ञा गोत्रस्खलितसाहसौ ।। ओजः संवरणे भ्रांतिर्देत्यं हेत्ववधारणम्। लेखस्वप्रश्वित्रमताविति ख्यातानि नामतः ।। एवं सन्ध्यन्तरेंsगानि प्रभवंत्येकविंशतिः ।। " सर्वा इत्यादि । इवशब्दो वाक्यालंकारे । किंचिदीषत् । नत्वत्यर्थमिति यावत्। संभ्रांता आटोपवत्यः संभूताः। ‘‘संभ्रमाटोपसंरंभाः इति यादवः । सर्वास्तद्रूपमोहितदृष्टयो भूत्वातिथिसत्कारार्घ्यापाद्यादिकर्मणीषदव व्यापृताः नवत्यर्थम् अत एवोक्तं किंचिदिवेति । यद्वा इवशब्दो भावाथर्कः । किंचिदपि न सञ्जाता इति यावत् । लोकोतररूपलावण्याद्यतिशयमहापुरुषदर्शनेन विस्मयादवशा भूत्वा व्यापारान्तरे मन:पूर्वे सवाकीरणे प्रवृत्तिर्नास्ति किंतु.  अनसुया‌-}}-अज्ज, ण क्खु किंवि अञ्चाहिदं | इअं णो पिअसही महुअरेण अहिहूअमाणा कादरीभूदा | (इति शकुन्तलां दर्शयति ) [ आर्य, न खलु किमप्यत्याहितम् | इयं नौ प्रियसखी मधुकरे- णाभिभूयमाना कातरीभूता ] {{gap}राजा--( शकुन्तलाभिमुखो भूत्वा | ) अपि तैपो वर्धते | {{center( शकुन्तला साध्वसादवचना तिष्ठति )  अनसूया--दाणिं अदिहिविसेसलाहेण | हलाँ सउन्दले, गच्छ उडअं | फलमिस्सं अग्धं उवहर | इदं पौदोदअं भविस्सदि | ( इति घटमवलोकयति ) [ इदानीमतिथिविशेषलाभेन | हला शकु- न्तले, गच्छोटजम् | फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति ]  राजा--र्भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् |

दीनां दृष्टश्च श्रुत्या च तर्जनम्’ इति | आर्य, न खलु किमप्यत्याहि- तम् | ‘अत्याहितं महाभीतिः कर्म जीवानपेक्षि च' इत्यमरः | इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूतां ! साध्वसादवचना तिष्ठतीति कविवचनम् | इदानीमतिथिविशेषलाभेन | त्वल्लाभेनेत्यर्थः | अनेनानुवृ- त्तिनामा नाट्यालंकार उपाक्षिप्तः | तल्लक्षणं तु--‘प्रश्रयादनुवर्तनम् | अनुवृत्तिः' इति | हला शकुन्तलेः गच्छोटजम् | 'मुनीनां तु पर्णशालो- टजोऽस्त्रियाम' इत्यमरः | फलमिश्रमर्घमुपहर | इदं पादोदकं भवि- प्याति | सूनृतया सत्यया प्रियया च | ' सूनृतं तु प्रिये सत्ये 'इत्व-


दृष्टिस्तु राजार्वषयेति भावः | अतः प्रयुक्तं किंचिदिवेति || अज्जेति | अत्र मधुकरेणा- कुलीक्रियमाणेत्यनेन शकुन्तलामुखादिविषयसौरभादिसौभाग्यातिशयप्रख्यापनं व्यज्यते | आवयोः प्रियसखीत्यनेन चिरमहवासाच्छकुन्तलाह्रदयमर्मज्ञतानसूयाप्रियंवदयोः सूच्यते | प्रियसखीत्वात्स्ववचनस्यानुछंधनीयत्वं च शकुन्तलाया ज्ञाप्यते | सखित्वाद्रोपनीयं हृदि स्थितं शकुन्तलायाः किमपि नास्ति अस्या हृदयमस्मदर्धानमस्मद्दारा एतद्विषये प्रवृत्तिः कर्ताव्येति राजानं प्रति ज्ञप्यते | अत्याहितं महाभीतिः | अपिप्र | दाणिमिति | तपो वर्धन इति ठोपः || भवन्वित्यादि || सूनृतया प्रियसत्यया | "सूनृतं प्रिय-


१ आडळीकियमाणा ( आकुलीत्रियमाणा ) इ० पा० | २ नाम इत्य० क्क० पु० | ३ साअंद अज्जस्स ( स्वगतमार्यस्य ) इत्य० क्क० पु० | ४ अव ( तावत् ) इत्य० क्क० पु० | १५ भवतु इत्य० क्क० पु० |  प्रियंवदा--तेण हि इमस्सिं पच्छाअसीअलाए सत्तवण्णवोदि- आए मुहुत्तअं उवविसिअ परिस्समविणोदं करेदु अज्जो  राजा-- नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः  अनसूया--हला सउन्दले, उइदं णो पज्जुवासणं अदिहीणं  शकुन्तला--( आंत्मगतम् ) किं णु क्ग्वु इमं पंक्खिअ तवोवणविरोहिणो विअरस्स गमणीअह्मि संवृत्ता


मरः | तेन ह्यम्यां प्रच्छायशीतलायां सप्तपर्णवादिकायां मुहूर्तमुपविश्य परिश्रमविनोदं परिश्रमप्रशमं करोत्वार्यः | ' पुस्त्रियांर्वा ' इत्यनु- वर्तमाने ' स्सिंसयेरत् ' इति सूत्रेण विकल्पेनाकारादेशे अस्सिं अस्स इमस्सि इमस्सेति स्त्रीपुंसयोः समानं रूपम् | अनेन कर्मणा वृक्षसेचनेन | उचितं नः पर्युपासनभतिथीनाम् | अत्रोपविशामः | आत्मगतं स्वगत- मित्यस्थ पर्यायः | किं नु खल्विति जिज्ञासायाम् |' खलु वीप्सानिषे- धयोः | जिज्ञासायामनुनये वाक्यालंकरणेऽपि च ' इति हैमः | इमं प्रेक्ष्य


सत्ययोः " इत्यमरः | नेणेत्यादि || करोत्विति प्रार्थनाया लोट् | प्रकृष्ट छाया यत्र तत्स्थानं ग्रच्छायम् | " छाया त्वनानपे कांनौ ग्रतिविंयार्कज्ञययोः |" इति निश्चः | तेन शीतला शीतमस्यास्तीनि शीतला " सिघ्मादि " इत्यादिना अलच् |" सप्तपर्णो विशालत्वक्छारदो विषमच्छदः " इत्यमरः | सप्तपर्ण इत्यत्रवृत्तिविषये. संख्याशब्दस्य वीप्सार्थकत्वं महाभाष्ये प्रतिपादितम् | नन्वित्यादि | नन्विति संबोधने अनेन कर्मणा वृक्षसेचनव्यापारेण परिश्रान्ताः खिन्नाः युष्माभिरपि स्थानव्यमित्यर्थः || हलेत्यादि || तचितं न्याय्यम् | " अम्यस्तेऽप्युचिनं न्याय्यम् " इति यादवः | सविमर्शेभिति | अननुभूतपूर्वस्वकीयचित्तविकारावमर्शः | किंण्विति || तपोवनस्य न तु वनमात्रस्य विरो- धिनः ग्रतिषिद्धस्य शांतिप्रधाने तपोवने मदनविकारस्यायोगात् | विआरस्स विकारस्य विचा-


१ ननु इ० पा० राजा--( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् |

तपोवनविरोधिनो विकारस्य गमनीया विषयभूतास्मि संवृत्तः | अनेना- स्याभावो नामाङ्गजो विकार उक्तः | तल्लक्षणं यथा — ' नेिर्विकारात्मके चित्ते भावः प्रथमवित्रिया ' इति | जनान्तिकमिति | तल्लक्षणं- दशरूपके-- ' त्रिपताककरेणान्यानपवार्यान्तरा कथाम् | अन्योन्या मंत्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ' इति | त्रिपताककरलक्षणं संगीतरत्नाकरे पताकलक्षणमुक्त्वा --' स एव त्रिपताकः स्याद्वक्ति-

रस्य वा । गमनीया विषयभूता | अनेन लोकोत्तरपुरुषदर्शनेन राजविषये शकुन्तलाया अनुरागो जात इति द्योत्यते | स्वसौग्व्याभावे अनुरागरूपचित्तविकाराभावात् | तथा स्वामिनिवेशनं प्रकटीकरिष्यत्युत्तरत्र हृदय मा उत्ताम्यस्वेत्यादिना | अनेन शकुन्तलाया अनुरागबीजमुपक्षिप्तम् | तस्मान् बीजस्य कथनेनोपक्षेपो नाम मुखसन्ध्यंगनुक्तं भवति | तदुक्तम् " बीजस्योक्तिरुपक्षेपः " इति | साधनत्वाद्बीजस्यादावुपक्षेपः | बीजलक्षणमुच्यते " स्तौकोद्दिष्टः कार्यहेतुः पश्चात्मविस्तृतः " इति वीजवद्वीजमुक्तम् | उक्तं च " यत्नु स्वल्पमुपक्षिप्तं वहुधा विस्मृतिं गतम् | कायस्य कारणं ग्राज्ञैस्तद्वीजमिति कथ्यते ||" यथा सुविहितं वोजं फलपर्यवसायितद्वदिदमपीति | स्तकोद्दिष्टः स्वल्पोपक्षिप्तः | अनन्तरमनेकधा मूलस्कंधपलाशादिवदंकुरितपल्लवितकुमुमितादिभेदेन नायकोपनायक- प्रतिनायकभेदेन च वहुधा विस्तारी कार्यस्य त्रिवर्गरूपस्य फलस्य यो हेतुस्तद्वीजम् | यथा मालविकाग्निमित्रं कौमुदिका कहिं पत्थिदासीत्यादिना मालविकायामनुरागस्य चित्रदर्शा- नम् | तत्राप्यादरातिशयश्र कारणमुक्तम् | यथा वा मदीये नैषधानन्दै नलस्य | दमयन्त्या- मनुरागस्य स्वप्रदर्शनम् | तच्च बीजग्रधानकार्यावांतरकार्यहेतुभेदादनेकप्रकारम् अत्र प्रधा- नकार्यवीजभुक्तम् | अवांतन्कार्यबीजं यथा मालविकाग्निमित्रे विदूषकं प्रति किंचिदुपेयो- पायदर्शनेत्यादिना मालविकार्शनरूपावांतरकार्यस्य हरदत्तगणदासयोर्विबादकरणं र्वाजमु- पन्यस्तम् | यथा वा मदीये नैषधानन्दे " अद्य स्वप्ने प्रियसख मयादर्शि काचित्रिलोकीभूष- योषा फणितिमनसोरप्यलक्ष्यानुभावा | स्मारंस्मारं तरलनयनां तां तपत्यतरात्मा वारंवारं विसृजति शरान् पातकी पंचवाणः | " अत्र नलेन हंसं प्रति दमयन्त्यनुरागस्य स्वप्नदर्शनं बीजमुक्तम् | ततस्तत्प्राप्त्यधै | चित्ताश्वसंचारणशैर्यशुल्केत्यादिना स्वयंवर धत्रिकादर्शनभवान्तरं वीजमुपन्यस्तम् | सर्वा इत्यादि || मुहृदो भावः सौहार्दम् | प्रियंवदा–( जनान्तिकम् ) अणसूए, को णु क्खु एसो चउ‌- रगम्भीराकिदी मउरं पिअं आलबन्तो पहाववेन्दो विअ लक्खी- अदि | [ अनसूये, को नु खल्वेष चतुरगम्भीराकृतिश्वतुरं प्रिय- मालपन्प्रभाववानिव लक्ष्यते ] अनसूया-- सहि, मम वि अत्थि कोदूहलं | पुच्छिस्सं दाव णं | ( प्रकाशम् ) अज्जस्स महुरालावजणिदो वीसम्भो मं मन्तावेदि कदमो अज्जेण राएसिणो वंसो अलंकरीअदि, कदमो वा विरहप- ज्जुस्सुअजणो किदो देसो, किंणिमित्तं वा सुउमारदरो वि तवोवण- गमणपरिस्समस्स अत्ता पदं उवणीदो | [ सखि, ममाप्यस्ति कौतुहलम् | पृच्छामि तावदेनम् | आर्यस्य मधुरालापजनेितो विस्रम्भो मां मन्त्रयते कतम आर्येण राजर्षेर्वंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः, किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः ] तानामिकांगुलिः ’ इति | अनसूये, को नु खल्वेष चतुरा गम्भी- राकृतिर्यस्य स चतुरं प्रियमालपन्प्रभाववानिव लक्ष्यते | प्रभावः साम- र्थ्यम् । सखि, ममाप्यस्ति कौतूहलम् | पृच्छामि तावदेनम् | प्रकाशमिति | तल्लक्षणं तु-- ' सर्वश्राव्यं प्रकाशं स्यात् ' इति | आर्यस्य मधुरालापजनितो विस्रम्भो विश्वसो मां मन्त्रयत इति स्वौध्द-

शुद्धशयत्वमिति यावत् | जनातिकमित्यनेन नियतथाध्यमुक्तम् । अणसूए इति | एष इत्यनन रूपलावण्याद्यतिशयवानिति सूच्यते चतुरा उक्ताभिप्राया गंभीरा हर्पक्रोधयो- नैिर्वकारा आकृतिर्यम्य स तथोक्तः | यदाह मुनिः " भीशोककोधहर्षेषु गंभीर्ये निर्वि- कारता ” इति | दर्शनमात्रेण विलोभनीयो भवनीति भावः |" अनधिगतपरिमलापि हि हरति दृशं मालतीमाला " इत्यादिवद्वस्तुसौंदर्येमुक्तम् | तर्हि यस्याकारशोभा तस्य वचनचातुरी नास्तीत्यत आह् मधुरमिति | मधु राति दत्ते कर्णपुटद्वारांतःकर्णस्येति मधुरम् | विप्रियार्थेऽप्यनुद्वेजकभाषणं माधुर्यं मधुरं यथा भवति तथा प्रियं हृद्यतया श्राव्यम् | आलपन् चाटूनि शंसन् तर्हि सर्वोsपि जनः स्वाधिकेषुं प्रियभाषणमेव करो- तीत्यत आह प्रभुरिति | इवशब्दो वितर्कं दृश्यते चक्रवर्तिलक्षणौज्ञायत इति यावत् | सहानि | मधुरसुकुमारमूर्तेर्दुद्यन्तस्य दर्भांकुरादिकंटकबहुले धर्मारण्ये पादसंचरणं कुत्- हलवीजमित्यवगंनव्यम् | अज्जस्सेति || मधुरालापजनितो विश्वास इत्यनेनारण्यत्रासित्वा- १ पहु विअ दीसई ( प्रभुरिव द्रुश्यते ) इ० पा० | २ विस्स्रास्रो ( विश्वासो ‌) इ० पा० | शकुन्तला -- (आत्मगतम् ) हिअअ, मा उत्तम्म | एसा तुए चिन्तिदाइं अणसूआ मन्तेदि | [हृदय, मोत्तम्य | एषा त्वया चिन्तितान्यनसूया मन्त्रयते ] राजा–-( आत्मगतम् ) कथमिदानीमात्मानं निवेदयामि, कथं वात्मापहारं करोमि | भवतु | एवं तावदेनां वक्ष्ये |( प्रकाशम् ) भवति, यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविधक्रियो- पलम्भाय धर्मारण्यमिदमायातः |

त्यपरिहारः | कतम आर्येण राजर्षेर्वशोऽलंक्रियते | कस्मिन्नभिजने वंशालंकारस्य ते जनिरजनीत्यर्थः | कतमो वा विरहेण स्वावियोगेन पर्युत्सुक उत्कण्ठितां जनो यत्र स देशः कृतः | कस्माद्देशादागतोऽ- सीत्यर्थः | एतभ्दङ्गयोक्तिस्तु सकलगुणानुरागं ध्वनतेि | किंनिमित्तं वा सु- कुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदं स्थानमुपनीतः प्रापितः | तपोवनपदेन नात्यधिकप्रयोजनत्वं सूचयति | अत एव परिश्रमपदम् | फलान्तराभावात्परिश्रममात्रमिति भावः | हृदय मोत्ताम्य | एषा कत्रा त्वया चिन्तितानि कर्मभूतान्यनसूया मन्त्रयते वदति | अनेन हावलक्षणो विकार उक्तः--‘भावादीषत्प्रकाशो यः स हाव इति कथ्यते ’इति| भव-

दनागारिकतया परचित्तानभिज्ञतया चास्माभिः प्रियं विप्रियं वा यत्किंचिदुच्यमानेऽपि प्रभोर्निर्विकारत्वभिति यत्सविश्रंभो मां निःशंकं प्रेरयतीति भावः | कतमो वा राज- र्षिवंशोऽलंक्रियत इत्यनेन कस्मिन्वंशे उत्पत्तिरिति पृष्टं भवति | राज- र्षिवैश इत्यनेन त्वया प्रच्छाद्य वक्तुं न शक्यते आकार एव कथयतीति व्यज्यते | किंच राजर्षिवंश्यस्त्वसत्यं न वदतीत्यपि राजानं प्रति सूच्यते | विरहपर्युत्सुकः कृत इत्यनेन को देशः | तद्देशपरित्यागे को वा हेतुरिति शंसितं भवति | किं निमित्तं वा सुकुमारोऽपीत्यादिनात्राथमागमने किं कारणमिति पृष्टमि- त्यवगंतव्यम् | अनसूये को नु खल्वित्यादिनैतदन्तेन पृच्छालंकारः | उक्तं च “ यत्रा- कारोद्भवैक्यैरात्मानमथवा परम् | पृच्छन्नेवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता || ” आकारव्यंजितैर्वाक्यैः स्वस्वरूपं परस्वरूपं वा व्यंग्यवृत्त्या यन्नाभिधीयते सा पृच्छा- लंकारः | प्रकृते वंशदेशगमनादीनि व्यंग्यवृत्त्या पृष्ठानीति पृच्छा भवति | हिअअ इति | अत्र हृदयोत्तमनेनौत्कंठाकातर्यभूतचित्तादिकमुक्तम् | कथमित्यादि | आत्मा-

१ न्तिद्ं दाणिं ( न्तितमिदनीं ) इ० पा० | २ माश्रमिणाम ३० पा० | अनसूया--सणाहा दाणिं धम्मधारिणां | [ सनाथा इदानीं धर्मचारिणः ] ( शकुन्तला ष्स्ष्ङ्ग्लज्जां रूपयाति ) सख्यौ-–( उभयोराकारं विदित्वा | जनान्न्तिकम् ) हला सउन्दले, जइ एत्थ अज्ज तादो संणिहिदो भवे | [ हला शकुन्तले, यद्यनाध तातः संनिहितो भवेत् ]

तति संवृद्धिः । पैरवेण राज्ञा दुष्यन्तेन | धर्मेऽधिकारस्तम् | अथ च पुरुवंशोत्पन्नेन राज्ञा दुष्यन्तापित्रा | धर्माधिकारे राज्ये | सनाथा इदानीं धर्मचारिणः । वयामिति विशेषे वक्तव्ये . धर्मचारिण इति सामान्योक्तेरप्रस्तुतप्रशंसा | तया च् समेषां तपस्विनां सनाथनं ल्यञ्जयन्त्यकदशागमनस्य समशरामनव्याप्तिं सूचग्रन्यासंबन्धे संब- न्धरूपातिशयोक्तिर्वनिता । शृङ्गार रूपयतते परावृत्तेन शिरसा लज्जितया दंशा च । तह्क्षणे तु-- पराङ्मुखीकृतं शीर्ष परावृत्तमुदीरितम् । तत्कारौ कोपरूजादिकृते भक्रपसारणे । " इति । मिथोऽभिगामिपक्षाग्राग्रश्रस्तावनता । पततापुट दृष्टि- जायां लजिता मता ॥ ' इति । अनेन हेलारुक्षणोऽङ्गजो विकार उक्तः । तल्लक्षणं तु-- हेत्यन्तसमायुक्ष्यविकारः स्यात्स एव तु 'इति ।

पहार्मात्मत्रंचनम् । उभयत्रापि कथमित्याक्षेपे । आत्मनिवेदने सति विश्रम्भालापाद्य- सिद्धेः स्त्रकार्यहानिः आत्मापहर सति पृषत्रादिवदोषः । भवनु यथा तथा वस्तु एवं वक्ष्यमाणप्रकारेण । खाजभायं प्रच्छाद्य ऐनमित्यनादरनिर्देशन प्रतारणीयत्वं व्यज्यते । अक्या डच्जते वैद्राजभायं न जानातीति भावः । तथैवाहप्रशमित्यादिना । प्रकाशमित्यनेन सर्वश्राव्यभुक्तमित्यर्थः । पौरवेण पुरुवंशोद्भवेन अविभक्रियोपलंभाय निर्विन्नक्रियानुमानज्ञानार्थम । दाद में चतुओं ? धमक्षिकाकरे अधिकारविषये नियुतः नियोजितः । परत्रेण गति नियुक्त श्न्यनेन ल (फां दुष्यन्तेन निभृतः पुरुष इति ज्ञापितं भयति न चात्मापहारदोषः पौरवेण राज्ञा स्वपित्रा नियुक्त इति स्वस्यापि प्रतीतेः । सणाहा इति । इदानीं सांप्रतं त्वय्यागते सतीत्यर्थः । इदानमित्यनेन राज्ञा राजभावः प्रच्छादिनोऽपि तया ज्ञात इति योत्यते । सनाथा रक्षकसहिताः इतः परमनुष्ठानं निर्मितं भविष्यतीत्यर्थः । गार लज़ अनुरागव्यंजकफ्लेखनचिंतनमुदावनमननश्चकन्नवनगुलीयकस्पशदिलज्जा- नुभावानित्यर्थः “ श्रृंगारः मुरते नाट्ये रसे दिग्गजमंड्ने ’ इनेि केशवः । उभयोः शकुन्तलदुष्यन्तराराक्रारासंगितम् । “ आकारस्त्यिग इंगितम् ' इत्यमरः ।

शकुन्तला --( सरोषम् ) तदा किं भवे । [ ततः किं भवेत् ।

सख्यौ ---में "विदसव्यस्संण वि अदिहि विसेसं किदैत्यै करिस्सादि । [ इमं जीवितसर्वस्वेनाप्यतिथिविज्ञेयं कृतार्थं करिष्यति]

शकुन्तला--तुह्म अवैध । किं धिं हि अ करिअ मन्तेश्च । ण

वं वअणं सुणिस्सं । [ धुवामर्षे न निमपि हृदये कृत्वा मन्त्र येथे स युधश्चोर्वच श्रेष्यामि ]


अत एवोभयेराकारं विंदति परस्परान्निग्धवट्रोकनेन । हृः शकुन्तले- ययन्नयतातः संनिहितो भवेत् । ततः किं भवेत् । इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिस्सादि करिष्यति । कुर्यादित्यर्थः भविष्यति स्सिः' इति सूत्रेण सिरादेशः! ‘अत्र व्यर्थ यश्च ” इति सूत्रेण त्यादेशानां व्यत्यये विपर्छ भविंष्यप्रत्ययः । अत्र जीवितसर्वस्वशब्देन विषयनिगरणाच्छुछुन्नयया उक्तेः मृताश्वस्थानहरू मनेनोक्तम् । तद्वक्षणमादिभरते-- सद्मेवार्थसंपन्ननीयकस्मैप- आरिंक ! पताकास्थानकं संधै प्रथमे मतं स्मृतम् ॥ ' इति युवामयैतम 1 किमपि हृदये कृय भन्नयेथे । मन्मथेदं द्विवचनम्य बहुवचनम् - इत्यनेनाभि ध्यमादा तस्

  • मध्यमभ्येथाहर्च ? इति हादेशः । एत् ’ इत्यनुवर्तमाने : र्तमाना

पञ्चमी शत्रुषु वा ? इति विकल्पेनैवं “ इह हृच्चोर्हस्य’ इति विकल्पेन


विदल्ला अलसवलितसाकूतात्रयैकनादीनगम्यत्रलोंयंत गायक । पैणेयादि- नैनदंतेन शैलानाम व्रणामटेकरउक्तः । तदुक्तम् नानाप्रकारचेष्टाभिः शृग काममूर्चिका । ललिताभिनयोपेता क्रिया क्षेत्र प्रकीर्तिता । " इति । अत्र शकुन्तला- श्रृंगारचेष्ठाः सर्वाभ्यां शातवेन हेलास्वम् । हुश्रेयादि अव् इदानीम् वरसन्निधान इत्यर्थः । तद इदि। ततः काश्यपः संनिहितचेत् स तु किं करिष्यति इदानीं मम किं जानमिति भावः । जीवितसर्वंस्वं शकुन्तला । इदानीं काश्यपस्तु सन्नि हितञ्चदनुरूपाय वराय दुष्यन्ताय त्वां दद्यादति भावः । उभयोरित्यादित्रैतदंतेन समाधानं नाम मुखासदयंगमुक्तम् । यदाह‘* बीजद्भदः समाधानम् , '’ इति । अत्र शकुन्तलाद्यन्तयं: परस्परमाकूतावळ्झनस्वेदरोमचादिना सप्तभ्यामुभयानुराग उद्वेदित इति समाधानम् । मंत्रयैथे गुनं भायैथे । युवयोर्हदि {िथतमहं जानामीत्यर्थः ।


१ अदिहिं किदथि ( अतिथं त्रेतार्थी ) ३० पा० ।

राजा--चयमपि तावद्भवत्योः सखीगतं किञ्चित् पृच्छामः।
सख्यौ--अज्ज्ञ, अग्गहो विअ ३४ अभत्थया । [ अथै.

अनुग्रह इवेयमभ्यर्थना ।

राजा–भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः ।

इयं च वः सखी तदात्मजेति कथमेतत् ।
अनसूया--सुणादु अज्ञ। अस्थि को वि कोसिंश्रुति गोतणा महेशं महप्पहावो रासी । [ शृणोत्वार्यः । अनि कोऽपि कैशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ]

राजा--~~अस्ति । यंते ।
अनसूया-तं णो पिअसहीए पहवं अवगच्छ । उज्झिआए

सरीसंवङ्कणादिर्हि तादकस्मवे से षिदा । [ तमावयोः प्रिय सव्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्त|त काश्यपेऽस्याः पिता ]


ध्रत्वे मन्तह् मन्तह मन्तेध मन्तघति चानूE.। न ध्रुवयेर्वचनं श्रोष्यामि ’ गजा--आत्मगतम् ? इत्यादिनतदन्तनदाहरणं नाम भूपणमुपक्षिप्तम् । तऋक्षणं तु--वाक्यं यद्दतुल्यार्थं तदुदाहरणं मतम् । इतेि । सखीगतं सखीसंबद्धम् | आर्य, अनुग्रह इवेयमभ्यर्थना । शाश्वते नित्ये । प्रकाशोऽतिप्रसिद्धः } ‘ प्रकाशोऽतिप्रसिद्धे स्यात् । इत्यमरः । शृणोत्वार्यः | अस्ति कोऽपि कोशुिक इति गोत्रण नामधेयं यस्य स महाप्रभावो राजर्षिः । तमाषयोः प्रियसख्याः प्रभवमुत्पत्तिस्थानमवगच्छ


वग्रामित्यादि । सर्भ ।गतं शकुन्तलाश्रितं किंचिन् जिंज़ामिनम् । भगवानति । भगत्रन् माम्यवान् । भग: श्रीकाममाहात्म्यवीर्ययत्नर्ककीर्तिषु ’ इत्युक्तवान् । शश्वते नित्ये ब्रह्मणि ब्रह्मचर्ये स्थितः परिनिष्ठिनः आजमब्रह्मचारीत्यर्थः । प्रकाशः प्रसिद्धिः श्यमेतादृशरूपलावण्याद्यतिशयवतr तस्य पुत्रं कथमिति प्रश्न में सुणौ इति । जर्षिरिस्थनेनेतराषिवैलक्षण्यमुक्तं नेन श्रषः रूपाद्यतिशय उक्तः न त्वष्टावक्रददित्र- कुरूपतेति भत्रः । तत्प्रभवत्वेनापि शकुन्तलाश्च रूपादिमतायां कारणं व्यज्यते । गर्हि


१ ग्रह खु ( ग्रहः खलु ) ३० पा० । २ क्रिद ( ऊत ) इ० पा० १ ३ ततः

इत्यधे क० पु• । ४ तेण (तेन ) इत्यधिकं कर पु० ।

राजा-उज्झितशब्देन जनितं मे कौतूहलम् । आ मूलाच्छोतु

मेिच्छामि ।

अनसूया--सुणादु अज। गोदमीतीरे पुरा किल तस्स राथसिणो

उग्रे तपसि बह्माणस्स किवि जादसकेहिं देवोह मेणआ णाम अच्छा पेमिदा णिअमविग्घकारिणी । [ शृणोत्वार्यः | मनसी- तीरे पुरा किल तस्य राजर्षेरुर्मे तपसि वर्तमानस्य किमपि जातश दैवमेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ]

राजा--अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् । नतस्ततः।
अनसूया--तदो वसन्तोदरसमए से उम्माद्इत्तअं रूवं

पेक्खिअ ( इत्यर्धोक्ते लज्जया विरमति ) [ ततो वसन्तोदर- समये तस्या उन्मादयितृ रूपं प्रेक्ष्य ।


उज्झितायाः शरीरसंवर्धनाद्विभिस्तातकाश्यपोऽस्याः पिता मे शृण- वर्यः । समीतीरे पुरा किल तस्य राजर्षेरुश्रे तपसि बदमानस्य किमपि जातसँधैर्देवैर्नियमबिन्नकारिणी मेनका नामर्स: अपिता १ आपः सुमनसो व अप्सराः सिकताः समाः । एत त्रि य हुत् म्यैकत्रेऽप्युत्तरत्रयम् ॥ ’ इत्युक्तेरेकवचनान्तोऽप्सरःशः } तत उदारवसन्तसमये | प्राकृते पूर्वनिपातानियमः । तस्या उन्मथितुं रूपं


शरीरपोषणादिनापि दुहितृत्वव्यपदेशोऽस्तीत्यत आह प्रभवमवगच्छेति। म्क्षात्पितेति आवत। नहिं कृण्वपुर्नति व्यपदेशः कथमित्यत आह नेगेति । प्रकृतें । पितेत्यनेन प्रातति पितेति पोषणमात्रमुच्यते न तु जनक इति प्रत्युक्तम् । सुणोडु इति । किलेति प्रसिद्ध अप्सरा इति । ननु ‘‘ ब्रिग्रां बहुष्वप्सरसः ’ इत्यत्र बहुवचनस्योक्तत्वादैकवचनं नपपद्यत इति चैत्र बहुन्यं हि न सर्वसंमतं तथ्रा च कप्फियथाभ्युदये " मानिनः कुलवधूरिव र मादप्सराप्यधुिनपार्श्वमशुभ्यम् " इति । चीनामप्सरसां मध्ये तेनक्रयाः प्रेषणेत सतीथोस्कृष्टना व्यज्यते । साक्षात् तत्प्रभवत्येन शकुन्तलायाः पलावण्या द्यतिशयः । मनुषशरीरधर्मषड्भावविकाराद्यभावश्च देवैरपि प्रार्थनीथत्वं त्र व्यज्यते । अस्तीत्यादि देवानां मुराणाम् । ‘देवः सुरै धनै राशि देवमाख्यातमिंद्रियम् ।’ इति विश्वः । अन्यसमाधिभीरुत्वम्, अन्यतयुभयशीलता । तदा इति । वसंते- नौदारसमयः वसंत(लः वसंतस्योदारत्वं नाम परिपोषदशा । मलयमारुतमंदानिल कस्वरादीनां शिशिरर्तुधर्मसांकर्दोषराहित्येन निरर्गलप्रवृत्तिः तदा तद्धर्माणममोघ

राजा--परस्ताइयत एव । सर्वथाप्सरसंभवप! ;
अनसूया -अहई } वथ किं ?
राजा-उपषतं । अन्यथा

सनुपीपु कथं च स्यादस्य रूपस्य संभवः ।
न प्रभातरलं यातिरुदेति वसुधातळात || २३ ||


प्रेम । राजा--परलायन एर इयननामुक्ताद्रिगिनि ! { हैं अथ कि उपपद्यते युज्यते । मानुषीति ? भनेरपक्षनिं श्रियं " भानुस्त । 'ननवसेतो! पुरु थि एकें । मनः - डूि मज्ञ रे ! : मना। शrध धन | त्रयश्च करn१झनेग्धेच४जामि अहम् ॥ धथिवी निथानिय परमाणु पा लिया औीघ्ष नेिया ! सापि शरीरान्भ्रग्रविषय- रूप शरीरभदुईन अकम्पिङ्कम् एकच संभवः कथे। ति हैन सोरथम् ! स एचपने सुननादिति अधिरपान ! विज्ञानप्रभासेशं ५ ई| तम् भयक्षतः पश्यमानस्य → इदुसः प्रत्यगसम से युक्तः निर्जल -. यथा नदपस्य विभागछुपमाननां आप्तस्थथीनwर्भ अभि । पं विभिन्नस्य 3 मदीयोऽर्शआदिभ्यो ऽ । तेन पत यथनेनभमरुकश्च यल । पश्चऽदर्भ राष्टjईन्सुमृष्टम ने पत । भाद्रीम् ’ डन | अत एव प्रभातशमित्युपमनेन विशे- प्रणधथं भार्ये ऍयलङ्गधन :ण मला । इत्युक ; तमथ प्रथमं


कार्पण भयति यः । { त्रऽन् शत-त्र अकार्यकथनजन्यमीडश । अयंकरनगृहादि : | अन्त्रि हत प्रतिज्ञाय में भूयेऽनुतापनः । ज । ननुभावाः स्युर्बन्धनयंतनम् । मरुधनमनं श्रुत्बयनं नवन्तनम् ।। थे ।यकरं देय।ठगम । अनिर्गमेः वह्निश्चापि कचिदप्यननम्श्चिर्निः ॥ । इति । पुनः किलेत्यादिनैतदनेनज़रीदं नमलंकार उतः । तदुक्तम प्रस्तावेनैव यस्यार्थः यत्र इन प्रमांयते । अनेन विना सा तु रोद्रिः स्थपरेकर्मिता । " इति । अत्र ग्रस्ताबवलान, भंभोगादियथनेनैववशत इस्वनुक्तसिद्धिः । अथ किमियंकरे।

  • कृतं स्याथ क्रि.’” इत्यमरः । ३पपद्यते झाग्रते ॥ मानुषीवित । मानु

दुि मनुष्यस्रषु मनुष्यजातित्रिन्थसंकोमवाचकबहुवननेन लोकोत्तरत्रीरत्नसंप्रहृर्थं जीवनस्य अथक्षतः परिदमनस्यात्तद्वदिहृषीनरेषां ग्रहणं रूपशर्डन् सद्य उत्पातः । कथं वा स्यात् । अपि तु न स्यादेव } कथं वेति निपातसमुदायं निषेधे । अश्न विशेषे प्रस्तुत सामान्योक्तेरप्रस्तुतप्रशंसा | व मानुष्यः केदं रूपमितं सामान्यतः प्रतीतम् । उपसालंकार”को भयो यद्भयः । कीगत्याह--नेति । प्रभया दृष्ट्या तलमुची मुरम रिश्चञ्चले षिब्रे हरमनुभणावपि । भासु च । इति ध्धिः । ज्योतिश्चन्द्रादि । वसुधातलङ्गम्बष्ठपालादुत । न की- भरदत्यर्थः । अत्र भूम्यरूपस्य ज्योतिषश्च मन्थनक्रभावाभअसत उपतीकृत्य थिषप्त पञ्चमी प्रयुतेरथवधेयम् । प्रकृते । प्रयफण दृश्यमानत्वात् । संभावनायां लिइ । उपम(नव प्रमदवन्नप धाः । श्रुतिवृत्यनुप्रासै । संभवः कथं वा भन्नेदेतींते च सामान्य धर्मस्य शुद्धान्तरेणोक्तंगतशयोक्तिमूल प्रतिवर्षम । रूपादन क्षणानि यथ अह्न्यभक्षितान्येव प्रक्षष्यविभूषणः । येन भ/ वहन्ति तदुपभिङ कथयत । मुक्ताफलेषु छायाथाम्सग्लामिवान्तर प्रतिभाति यदङ्गपु लावण्यं तदिहोच्यते । अङ्गप्रत्यङ्गकानां यः संनि वंशो यथोचितम् । सुश्लिष्टमेधिथुन्धो यस्तसन्दर्यमितीर्यते । यदात्म गुणैस्तपस्यन्यच्च नष्टथिइम । सारूप्यं नयनिष्ठज्ञाभिरू दुच्यते ॥ ५ठं यज्ञाङ्गमस्फुटमिंत्र म्यन्मात्रं हि तत् । यस्सह- हार्तेषु कभरूम्यापि वस्तुनः | नन्छुभरें त्रेध। स्थान्मुग्र अथाश्रमक्रमात् | अह्न पुष्पादिसंस्पर्शासहं येन तदुत्तमम् । न सहेत


स्थाने देशभर |सीनं व्यज्यते । कुत्रयेशरूपस्य अपश्यद्रवन्मनुषधनि चहुबयन- प्रयोगः नः । अपाश्रयै दर्शनीयस्थ रूपस्य सर्वस्य पश्य लक्ष पत्रमेत्रोत संभयः उत्पत्तिः कथं केन हेतुना स्यादित्याक्षेपे केनापि प्रकरेण न भ्वादित्यर्थः भदैय निदर्शनेन स्फुटनि न प्रभ११ लभियादिना । प्रभया अन् दरणं चंपर्छ। निस्ते येशुदिते च वमथनअनदे मार्चिर्भत्र ३ याक का भेदैः- त्यर्थः । अनेन क्षेत्र '. तु स्पेनमपश्यामिति ‘वधदे। अश्मिन के 'अँध्न रू' दर्णितम् । भृगयायै प्रशनिभाते विशेषणेन हप्रदिमना । विीर्येण यशिने ननधिः यथैतदन परहितराजकुलसंभवश्च प्रतिपादितः । मनुषु १.५ |निर्भि तेिलं. : प्रभानी ज्योनिरयादं सःधने नदशती .१२ अभयदस्तुभ्यं अमुषमपांचे कपिलभ , । निदर्शनम् " इत्युकन्य । च वर्विदुन्शेन गभस्तृतीनद्भिशंकरः दुजम्

( शकुन्तलाधोमुखी तिष्ठति )

राजा- - आत्मगतम् ) लब्धावकाशों में मनोरथः ! किंतु

सख्योः परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं में मनः ।

प्रियंवदा -( सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा )

भ्रूणं वि बतुकामों विअ अजो । [ पुनराषि बक्तुकाम इवार्यः ]

( शकुन्तला सर्वमंगुल्या तर्जयति )

राजा---सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलों

भादन्यदप प्रष्टव्यम् । करस्पर्श येनाङ्गं मध्यमे हे तf i येनाङ्गमतपाद्मनाभसहं तदिहा धमम ॥ १ इति । अन्ये तु मानषीणां प्रतिबिम्बवन वसुधाया उपात्त त्वात्मंभच ) उद१: प्रतिष्ठभूवन्नन इति दृष्टान्तमाहु: । वस्तु नस्वयमेवोचितः । यतः पूर्वत्रयंकर आद्यभागे व्यङ्कशयाश्रयः । प्रतिवस्तुसमुन्नम्र अथल्ययोरिति । अनेन निदर्शनं नामभूपणमुपक्ष व्युप्तम् । तलक्षणं तु-- गनर्थानां प्रसिद्धानां क्रियते परिकीर्तनम् |परापेक्ष दासार्थं तान्निदर्शनमुच्यते ! ’इतीि अधोमुद्री तिष्ठतीति स्वनुस्याकर्णनेन। तेनोद्रमसं अनतम । अथ च शंङ्गजास्यो व्यभिचारी ध्वनितः । घानां प्रसिद्धानां क्रियते परिकीर्तनम् । अपेक्षयुदाशार्थं तन्निदर्शनमुच्यते ॥ इतेि लब्धावकाश इति ! राजर्षिपुत्रीनदभिरपग्रम्पदं ज्ञानमिति यावत् । सद्यः प्रियंवदया परिहागृहत प्ररेहामीप्रपिता चprीनां क्षुधा यथा यनश्येनानुरूपेण पादपेन संगता(हमय श्मनोऽनुरूपं स लभेयमेिषाद्याकण्यनुरुप्रवरस्य दु भवात्भृतद्वैधीभावकानरं पूों-हेतुना २थुन्सेला रूपलावण्यादेरनुरूपब- रस्य दुर्लभत्वात्परिहासजप्तिं व अनुरूपवभिशपथैव निश्चित न वेति संदेहोऽत्र द्वैधीभावः । तथा च वक्ष्ययुतस्त्रः चैत्रनिमं किमनय श्यादिन धृतद्वैधीभावो येन तत्तथेक्तम् । नरं विषं च पूर्वगम्या घरो निर्णीते न नेति कातरं ‘द्विश्र धमुच्च' इतेि धनुश्प्रत्ययः नदन्नादभ्नतद्भवे ’ इत्यादिना च्विः ‘‘ अस्य च्वं → इतकारादेशः , तर्जयति ज्ञासयति तीने निमित्त मात्मने नीडजनकस्य स्वरयेत्पत्तिवृत्तांतस्य पुनः पुनरुद्धानं करोषि ततो गज सत्र क्रमेण स्वाभिप्रायमपि पृच्छेदिति तर्जयतीत्यवगंतव्यम् । सम्यगुपलक्षितम्, । अघर


प्रियंवदा-अलं विआरिअ । अणिअन्तणाणुओओ तवास्सिअणो णाम । [ अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम ]
राजा--इति सखीं ते ज्ञातुमिच्छामि ।

वैखानसं किमनया व्रतमा प्रदाना-
द्व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव मदिरेक्षणवल्लभानि-
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥ २६ ॥


उभयानुभावत्वादधोमुखस्य । पुनरापि प्रष्टुकाम इवार्यः । अलं विचार्य । अनियन्त्रणानुयोगोऽप्रतिबन्धप्रश्नः । ‘ प्रश्नोऽनुयोगः पृच्छा च ' इत्यमरः । तपस्विजनो नाम । ‘णिओओ ’ इति पाठे नियोग आज्ञा । इति सखीं ते ज्ञातुमिच्छामि । इतीति किम् । वैखानसमिति । वैखानसं तापस्विनं तपस्विसंबन्धि तपावेनानवीसलक्षणम् | मदनस्थ व्यापारः स्वविषये प्रवृत्तिर्नानाविधालिङ्गनाद्य ( द्यं ) तेन (?)। तदुक्तं महिमभट्टेन– यतः सर्वेष्वलंकारेष्वयमाजीवितायते | सा च प्रतयिमानैव तद्विद्वान्स्वदतेतराम् ॥ ' इति । तथा-- 'वाच्याप्रतीयमानोऽर्थस्तद्विद्वान्स्वदतेऽधिकम्। रूपकादितरः कप्रकारा' (?)। न तु 'वरमधातुविसर्गोऽत्राभिप्रेतः (?)। तद्रोधि व्रतं. नियमादि । प्रकृष्टायोत्तमप्रकृतये राज्ञे दानं तस्मात् । प्रदानादिविशिष्टं विदं मर्यादीकृस्य । निषेवणीयम् । किमिति प्रश्ने किम् । आहो अथवा । ’आहो


स्पंदनादि तन्नियतधर्मेण साधु तर्कितम्। अलमिति ।अलं प्रतिषेधे " अलं खल्वोः प्रतिषेधयो: " विचारो मास्वित्यर्थः । विचाराभावे हेदुमाह-अनियंत्रण: अनियमः असंकुचित इति यावत् । अनुयोगः प्रश्नो यस्मिन् स तथोक्तः पुनः पुनः पृच्छतीति रागद्वेषादेरसंभवादिति भावः । नाम प्रसिद्धौ । सखमियादि सखीमित्यनेन शकुन्तलाया भावममज्ञेता तवास्ति सखीत्वात् । शकुन्तलाहृदि स्थितं गोपनयमिति तव नास्ति तस्मात्वां पृच्छामीति भावः ज्ञातुमिच्छामीत्यनेन स्वरूपं तु ज्ञातमेव किं त्वेषानुरूपवराभिलाषिणी वा काश्यपस्यानुरूपवरजादौ वा अननुरूपमुनिषु वा कन्याप्रदानमिति इतुमिच्छामीत्यर्थः । तथैवाह । वैखानसमित्यादिना । मदनस्य मन्मथस्य व्यापाररोधि मन्मथव्यापारनिघातकम् । यस्य कस्यचिन्मुनेर्भार्या भवति चेत्तदा जीर्णपर्णफलमूलादिपरिमिताशनवत्तया मदनाजनकत्वम् मदनव्यापारास्तु जलक्रीडापुष्पापचयसौभाग्यो ताहं किमुत विकटेप ’ इत्यमरः मदूिरे संजातभदे ये ईक्षणे ते न

  1. च तैर्बलभाभः सुन्दरीभिः । आत्मसदृश- इति षष्ठ आत्मनः

सदृश ईक्षणे तेवढ्भाभिः प्रयाभिः | इरिgङ्गनभट्री|भः महा- |न्तभाजन्मैत्र निवत्स्यते अथतपवने | अयमाशय --थादे राजे इया तदा विवाहपर्यन्लमेव तपोवने स्थानः ! तदनन्तरमभवर्ध कामोपभोगः । यदे करूमेःचन्नषम्सिने देया अद मृगमिथुनवत्श्राम- प्रभागगहना अन व अपतोति अस्येवात्तनुरुपञ्जरप्रान त्यादि । अत्र सहोक्तिः । औपम्यं गम्थम सिद्धसः सामान्य यमः । समशादस्य तुलयन्नचित्र उपमव मम सहभं हाथ व २ इत्यनयः । अनयः एतेन मुद्दइयदृग्रहारिणी स्नेहमस्कारेषु


चनवासघीणावादनसकृदभ्दकनाऽथः । वेग तपस्विनां दु मेलविशेषः प्रदाह शूनुशासने स्करः - गूलैरेके फहर व यु. इटबतः । यतन्ति अथ या ' पत्रानगमनाश्रितः ॥ - इति । गते नेिगें मगधानेन नैर्भयशेषः । अन्नमा शाकुन्तलय कंसांगता यतानुदनईवधि { . : नान प्रदानपर्यंतम् । आर्निवादित्यर्थः । निषेत्रियं निम्नअनुप्रयं न्युपरागेण क्षणमपि विश्रमाभाचः शुश्रते । किमिति प्रश्न असून नसन्निनुरूपत्ररसाद च प्रदामभिनिं gछनीत्यभिप्रायः । समान नथमलवनाद्यनुरूपशजादैर्भयत्वे गतिं प्रदानानंतरं प्राप्तानाभावादित्यर्थः । पुनरपिं पक्षांतरमा अह इति । भदि रक्षणवल्भा शकुन्तलेति शेषः । भद्रिा /मदं विलोलनं श्रमशः स तथोक्त तम यद्वभ । दाश्रिता प्रियेति यावत् । मदिरां अथ मोहजननं तदद्रापगायल झनभर्प जनकगिति शवः । यद् गदिरेक्षणनां कामिनंrजननां शुभस आदिंदेवते : श्रयन वलभः इs५ के फुनाऽर्षि " * ति विश्वः । थ खदिरदन मनेहांता शुग-श्र अ५५ते तदी: णं यथाः । nथोत तेन हेतुना वल्लभा स्पृहणीया शकुन्तला आभिः परिदृश्यमानभिर्हरिभिः समभ अत्यन्तमेव थावज्जीवमेव वक्ष्यति वामं करिबर्मि पृच्छायां दंग्गिनाभिरित्यनेन भिः सहवत्थाने ओल्चज्ञानग्रन्थे दियांयत्यदिगाधम्र्थे च हेतुरिति व्यस्यते अनेन तापस एव धीरः किमिति पृच्छतीत्यभिप्रायः । तपमस्य भार्याने थाबद्धीबरण्यत्रसम्म युक्तत्वात् । हरिणांगनाभिः समभित्यनेन स्त्रीत्वगजानीग्रतयंचभिः अभमरथुप्रै यावज्जीवं वस्तव्यं वा अथवा स्यसमानमनुग्राभिः सममन्तःपुरं यावलिं स्थातव्य- अनयेत्यए व्यभिरकैण त्यज्यते । अत्र श शकुन्तलय वजिज्ञासाकथनद्वारा मदिरेक्षणवप्रभेत्यनेन स्त्रनुरागप्रकाशनं कृतमिति व्यज्यते । अत्र पूर्वोतर्घयरस्म

प्रियंवदा---अजअमाचरणं वि पवम अभं जण । गुरुणं
ण से अणुरूपवरपद्यें संकप्प । [ आर्येधर्माचरणेऽपि

"रघशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः |

राजा--न दुरवापयं घट्ट मथना ( आत्मगतम् )

नोपमति । वृत्यनुप्रासश्च । वसन्ततिलका वृनम् । आय, धमच्चरणेऽर्षेि परवशोऽयं जनः । एतद्यामवासिस्वेन सामान्यतः प्राप्तं यद्धर्माचरणं नशषि पराधीन इति यावत् । अनेन पूर्वपक्षे यन्नपातं तस्यो तरम् । तेनास्याः कर्तृत्वें कुत्रापि नास्तीत भावः । इन्ः परं किं पञ्च- शेयेकः प्रश्नः । अपरवशम्तस्यापि कोऽभिप्राय इति द्वितीयः । नेत्राह---शुगः पुनस्त्रस्य अनुग्रूपवरप्रदान संकसः । अननोत्तर हुंकारः इतरण प्रश्नोन्नप्रन उत्तरम् ’ इति तल्लक्षपात। “ र-वय अपि ’ इत्यादिनेतदन्ते युक्तिनामाङ्गमुपक्षिप्तम् । ‘ संप्रधारणमर्थानां भुक्तिरस्यभिधीयते ’ इन | दुधापेति } तसदृशान्यस्याभावादिति


इदः ९ :ादः कै छैन । १ यशः युएन ने अव. : र ३ छ। यस मध्य तंपुर+!jय भूयः श्य एव स्थानव्धर्मिते वदनु धर्मयों दोनों {{में साहैिं ग्रन्श्र इस्रावित. अरत्रं भदई अश्रौष्ठग्रह् असेचघन । अपिशब्देभ नापशय चानुरूपबाय व अह्नेऽपि ओष एव ५धुने भावः । नहैि -यधपि प्रदान छ नास्ति कभश्चत ३ अक्षु 'नरश्र। अं अः इद के भेद शकुनयः परब्रह्मत्वकथनेन स्वानुरूपधराभिग्यपः क्रुदोषघ्थत ३श्यत आह गुणैरित्यादि । गुरोः श्यपस्य पुनः संदरूभित्यथः । शुक्षितिपित्राद्यः ” इनि वैजयन्ती । अनुपस्थ शकुन्तलायाः मूल { देश मेंश्च । । ) इथे दरयते रूपं भे।त र्विज्ञे पिता श्रुतम धध्ध: ‘भ२ि१३। न ’ इति । तस्मै प्रद व जाभ मूरिझर्थः । न्थ इन ति चित्र संकल्पः इदमहं भूयासति मनमें पार; १ ३ भद्रे स १४ ॥ अनुपधारय यह किमर्थमियं शकुन्तस्म न दृतेति वेदे नवस्थार्थमभजुहूषत्रग्रमभिधानमेव प्रनाभये रति भावः दुरञ्जयेयमित्यादि । अथ प्रार्थन थ५५ १४१।नवद्याङ्ग दुर्वाथ दुश्राप { } शकुन्तलरूपलावण्यादि-


भव हृदय साभिलाषं संप्रति संदेहनिर्णय जातः ।
असुझसे यदानं तदिदं स्पर्शक्षमं रत्नम् ॥ २७ ॥

शकुन्तला--(सीधामच ) अणDए, गमिस्सं अहं ।[अनसूये,

गमिष्याम्यहम् ]


भावः । भवेति ! हे हृदय, साभिलाषं भव | अनेन राजगतस्वभावस्य स्थैर्यं द्योत्यते ! तंत्र हेतुमाह--संप्रतीति । मुनिकन्या क्षत्रियकन्या चेति संदेहे निर्णय एकमगनेश्चयो जातः । तेनात्र काव्यलिङ्गम् । निर्ण यमेव धिवृणोति--आशङ्कस इति । अस्यमग्निमाशङ्कसे मन्यसे अस्पष्ट व्ययं समन्यधमं गम्यः | यनरूपकम् । तत्स्पर्शक्षमं रमिति व्यतिरे- करूपम् । अथ च स्पर्शक्षममृषभोश्यं रवम् । कन्यारन्नमित्यर्थः । “जातौ जातं यदुत्कृष्टं तद्रन्नभिधीयते ’ इन्युक्तेः । वृत्त्यनुप्रासश्च । नाय- कौत्सुक्यं ध्वनितम | अनेन समाधाननामकमङ्गभूपाक्षप्रम् । तल्लक्षणं - वीजार्थस्योपगमनं तत्समाधाभमुच्यते इति । अनसूये, गमिश्राः


सदृशवरस्य दुर्लभत्वाहुर्वाणैर्युतम् . ॥ भव हृदयेत्यादि । स्वझरणेषु हृदयस्य प्रधान स्वात्तसहकारित्वं विना निखिलेन्द्रियाणां प्रगृत्तेरगंभवत्तसंयोजनं करोदि--हृदयेति । अनेन संबोधनेन सपदोिषं हृदयमंत्रणे स्यश्यते । हे हृदयगच्छने भावः संप्रती न प्रयमं शकुन्तलायाः संत्रर्णवं तनो तापसवरायाप्रदानं पुनः कश्यपस्यानुरूप वरप्रदानमेवाभिलषितमिति सुनीश भूते सति सांप्रतमित्यर्थः । साभिलाषं सस्र्द भत्र स्वस्थानुरूपत्रयाद्राजर्षिकन्यकाया राजर्षिवर गाभितया युक्तत्वात्तत्रापि सत्रि हृतस्य पारेथरे (रणाभावात् । रसाभिव्यं भलि विंधौ लोट् । तत्र हेतु माह संदेहनिर्णयो जात इति । अर्देहविषम्य निर्णीयं जात इत्यर्थः । तापसय वनुषाय राहो त्र प्रदानमिति संदेहः तद्विषयस्य निर्णयो जात इत्यर्थः । यद्वस्तु अभिमाशंकसे कांतिसाधम्र्योत् । रनस्य स्फुलिंगस्य त्र यतः प्रभासाम्यमास्त तदिदं बम्तु स्पर्शक्षमं स्पर्शाॐ रत्नं जातम् ' नं श्रेष्ठे मणं ’ इति विश्वः । स्पर्शाईवन शकुन्तलायाः समानजातिनका अधिकजातिल्वेऽपि विथः प्रातिलोम्यात, न रन शन्देन पलावण्याद्यतिशययोगिता कथ्यते । अत्र शकुन्तलाया राजकन्यात्नेन दुष्यन्तस्य स्वाभिलाषविषययोग्यता निश्चयस्यैक्तवाधुर्नािम मुखसव्यंगमुतम् । थङ्कह--‘अर्थानां निश्चयो युक्तिः " इति । सरोषमिति । मम हृदिस्थरहभ्य-


अनसूया--किणिमित्तं । [ किंनिमित्तम् ]
शकुन्तला-भं असंबद्धप्पलाविणं पिअंवदं अज्जुए गोदू

भए णिवेदइस्सं [ इमाभसंबद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ]

अनसूया-सहि, ण जुत्तं अकिदसक्षारं अदिहिविसेसं विसृ

जिअ सच्छन्ददो गमणं । [ सखि, न युक्तमकृतसत्कारमातिथि- विंशेषं विमृज्य स्वच्छन्दतो गमनम्]

( शकुन्तला न किंचिदुक्त्वा प्रस्थितैम

राजा--( ग्रहीतुमिच्छान्नगृह्यात्मानम् । आत्मगतम् ) अह.

चेष्टाप्रतिरूषिका कामिजनमनोवृत्तिः। अहं हि


स्यहम् । क्रिनिमित्तम् । इमसंबद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयेिष्यामि । सम्नि न युक्तमकृतसकारमतिथिविशेषामिति स्वाभि प्रायम् । विमृज्य स्वच्छन्दतो गमनं । अनेनोपदेश इतेि नाव्यालंकार उपक्षिप्तः । तल्लक्षणम् -‘ शिक्षा स्यादुपदेशनम् ’ इति । अहो इत्या घवें । चेष्टाप्रतिरूपि चेष्टसदृशी या शरीरचेष्टायां तादृशी


भनय व्यनक्रियत १६ पहेतुः । वस्तुतस्सु स्वानुरागदशामनोरथोऽनयावसरे प्रकटिन अतिं सानंदमेवेत्यर्थः , ममनि गौतमं कायूपस्य भगिनी तस्यै निवेयितु भित्यर्थः । सति अतिथिविशेषमित्यनेनास राजेति सूच्यते । आश्रमवासिन जनस्येत्यनेनानुरूपधरो राज देवदागतः असावपि गमिष्यति चेदाभिन्नश्रमेऽन्यः के स्र आगमिष्यति किमर्थमेनमुदाय गच्छसीति भावः । अनेन संख्या शकुं न्तयशमपराधारोपः मूस्थते १ आः कथमित्यादि कथं वितर्के एतावरपर्यंतम तृशगव्यंजकसाकूतावलोकनमुखागादिकं मिथ्या सत्यं वेति वितर्कः । यद्यनुरागः स्यात् तर्हि कथं वा गकछनयभिप्रायः । आत्मानं चित्तं निगृथ निरुध्य । अहो इति आश्रयै । चेष्टप्रतिपिंक चेष्टाय अगिकक्रियायाः प्रतिरूपिका समानरूपा । भप्रत्यवायस्थलेऽपि सदशांगतिं यावत् । कामिनां नतु त्रिरतानां मनौवृत्तिः सन श्रापारः । ओमिनमिभ्यनेन दुर्लभवस्सुसंभाव्यमानविकाराकुलितोत्रम् चित्तस्य ध्वनेित. आनां तु यत्र चित्तं शुद्धभावेन स्वारधिकतया प्रवर्तते तत्रैवांगिफप्रवृत्तिरपि कामिनां तु नद्विलक्षणमिति भावः । नवेंब्राह-अहं ति! अहमित्यनेनानुभवविषयला कथ्यते । यद्वा


१ णिवेदेङ् ( निवेदयिंतुम् ) ई० पू० । २ उछिअ आस्समवासिणो जणस्स

( झिव आश्रमवामिने! जनस्थ ) ३० पा० । ३ आः कथं गच्छति । इत्यधिकं • पु |

अनुयास्यन्नुनितनयां सहसा विनयेन वारितप्रसरः।
स्थानादनुच्चलन्नपि चैव पुनः प्रनिनिवृतः ।। २८ ।।

प्रियंवदा -- (शकुन्तलु निमध्य )हला, ण दे चुनं गन्तुं ।

हल्, न ते युतं गन्तुम् ।

शकुन्तला-- आँफूभङ्गम णिमित्तं |[ निमिदसु ]

मिनीति । अतश्च°भ } संदेह--अनुयास्यन्निति । मुनिन व । आ शुन्छ।म } संचमानधवक्षः सभः कृतः ? ययरड्रेणाम स्थञ्च ? नमिति वक्तव्य "तदुक्तिमुधधातन | । भवमायाविचारित मनुयायन्नर्गमिप्यत्र । द टैः सह ’ इति श १ (दं त्रिनयन (जनन्यनश्च सरितः प्रसरो मेगा यस्य सः । < अमर: प्रणय त्रग इति विश्वः “ इन्द्रिश्य जयं प्राह विनयं भरतं मृनः इत्युहरु । नुगभसरण वेगस्येव निऋणात्तादिकेनु [गनिषेधाभावाद्रतेः स्थायिवं वनितम् । तेन प्रक्षपदस्थावकरी न rधूनयम । अन्यथानुयाभ्यनेन निनर्तिः । अन्यत्र सुतरां मारित इत्यर्थः { । स्थानादुपवेशनाद्भुञ्चरूनचक्षुळेऽर्थे । उस्थानं तु दूषन्तामण्यपिश उदयैः। शखा प्रतिनिवृत्तः पर्यावर्त इत्रभुप्रक्ष में अनुच्छलन्गत इति रोिधाभासः । काव्यञ्जिङ्गमनुप्रासश्च । अनेन परिभावनेल्थन्नमुषद्भि यम् ? ऋक्षणं तु--' ऽनङ्गरचे विशेष परिभाग: इति ?


सुमधू५माधिं ] भूथ् । न च। यत्र स ममथकलेटें वहृहीतुमचारमंथन् । यछदाहरणं सर्वानर्थकारी अषमुनिः आ पै भर्बदन् िभावः । राहसा हरौ तस्मिन्क्षम बेद अत्रत. । विनय सीदथाि- दिन थातिप्रसर: मद्वदरितगमन: । यदि मम विमथादिशुण ग रात्रि में हुगल/य अधि कथपञ्जनित्रभये तदा मया वःऽदाहरणं यद् दह इति भागः । अत्र ५ Fiी भनिनभयाभिति । इतरवैरुक्षयेनाश्चर्यं निमितभार -श्चनान्त्रस्थितिस्थश्च अनुश्च . रूझपि पूर्वालहेतुना न गच्छन्नपि गस्त्र प्रतिनिधेनव इश्च । सम्भाभिभनिवेश प्रतिपेति संबंधः । आभिनां चित्तं खु दुर्लभथलेsपि प्रत्रतंत्र इति भ'त्रः । तङ्कं न्न यमश्रसिद्धम् । - ऐश्रयत्रायद्वर्दभनिरैक्षत्रेिषयश्च ये विषयः ।

प्रियंवदा--द्धैसेअणे दुवे धाराओं में । एहि जाय ! अत्तणं

मोचिअ न भमिस्ससि । इन बलादेनां निवर्तयति )[ वृक्षसेचन हैं धारयसि में। एहि तावत् । आत्मानं संचयित्वा ततो गमिष्यसि}

राजा--भद्रं, वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा

ह्रस्चाः

फ़रतलामतिमात्रहितनळू वाढू घटोत्क्षेपण
दद्याद्यपि स्तनयपथं जनंयांत श्वासः प्रमाणाधिकः
स्रस्तं कर्णशिरीषरोधि वदने धर्माभां जालके
वन्यै स्प्रंसिनि चैकहस्तथनाः धौंधुछ मूर्धजः ॥ २९ ॥


न ते युक्तं गन्तुम् । अनभितम् ? वृक्षसेचने हे धारयास में एति तावत् आत्मानं भंचयित्वा ततो गर्भिप्थी । वस्तभायाति हैं त्रम् पत्तावंस ययंस्ती । स्वभावतनु नेते/ ? अधुनः वभिनता? वित्यर्थः । ननु 'संसु अधः पतन “ | वक्षपणर्दितं हेतुः सर्वत्र योज्यः | स्वभावत ’ एम् लोहित : { अनतिमात्रभयरों लोहिततलं तकरंतर्रः । तलशब्द एकदेशेन “ भीमसेनः ’ इनिर्वान्करत भीमं लभह वासांनिध्यत ? इदं विश्रभवऽग्रम् बाहु इति द्विषः चनम् । पर्यायेण व्याप्रियमण्णवः ? देन न पूवपट्टीचगेऽ: । अद्यथा पीतं च त्रिषु स्थानेष्वन्येति । अद्यापि त्रस्तमौ अद्यप्यतिभाश्रयः हिनती, अत्रापि प्रमाणाधिक नेि नेनातिशुश्रमृदुता वन्यते । प्रम


इति । श१ि पृक्षसेचनकथन काभः । । नः श्रमगन नेशन ह्य। श्रद्धेनेत्यर्थः । वसते वल्लकारेण निधनंने वक्षसेचनक्षेत्र ४णं व्याजर्भिः बद्धव्यम् ? . भद्र इत्यादि भद्र सुवास्क्रनीथेि लक्ष्ये तरणभूतचिनीयानि }} या. पश्यमानाय । घनेति । स्त्रभृतांसं «थस्यैष) उन्नत. 'मान्छे . मनसि तृ पूद युक्तत्वात् . / भु{ पूर्वमः नी। दशनेन मन्त्राः वित्यर्थं अतिमात्रन्नेङ्कितनी अनिमात्रं प्रमाणश्रियं हि ज५॥ कुमाभम । यदह्न भासुभिः त्रंथीचजपानथ। प्रयोग . गरिननः “ इति । अतमात्रलJहतं तक यय।1भय। हेतुमाह घटॉरक्षेपणदिनि । करतले तु पूर्वमेव (गयुक्तम् इदानं कश्चन धानाद-


णाधिको द्वादशांगुलाधिकः । उक्तं च ‘ देहं व्यप्य स्वनाडीभिः प्रमाणं कुरुते बाहेः । द्वादशांगुलमानेन तस्मात्प्राणः समीरितः । ’ इति । श्वसो निःश्वासवायुः । अत एव स्तनयोर्वेपथुं कम्पं जनयति । “ अथ वेपथुः । कम्पः " इत्यमरः । यद्यपि सर्वाङ्गस्य स्वेदयुक्तत्वं तथापि तस्य संवृतत्वान्मुखे पूर्वमुत्पत्तेर्मुखमर्धशरीरं तस्य । 'सर्वे वा मुखमुच्यते ' इत्युक्तेश्च वदन इत्युक्तिः । तेन कपोलयोरलिके चिबुक इत्यर्थः । घर्माम्भसां स्वेदोदकानाम् । ‘ घर्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरापि ' इति विश्वः । यज्जालकमशोकादिनवकलिकावृन्दाकारं बिन्दुकदम्बकं लक्षणयोच्यते--‘क्षारको क्त्वीबे’ इत्यमरव्याख्याने क्षीरस्वामी । जालमिव जालकम् । उद्भिन्नमात्रकलिकावृन्दमिति व्याख्यानात् । तेनाशोकदिनवकलिकावृन्दं वाच्यम । सामान्यस्य विशेषनिष्ठत्वात् | नहेि नेिर्विशेषं सामान्यमस्ति । तेनाकारसामान्याद्बिन्दुवृन्दं लक्ष्यते । सातिशयोद्दीपकत्वं व्यङ्ग्यम् । यदि समूहमात्रं व्यङ्ग्यं स्यात्तदा ' घर्माम्भसां मण्डलम् ’ इत्येव ब्रूयात् । तत्स्रस्तं गलितम् । श्रमातिशयादिति भावः । ननु सुख्यार्थबाधे लक्षणा । न चात्र तद्बाधः तेन तद्वीजाभान्न सेति चेत् । तात्पर्यानुपपत्तेरपि लक्षणाया बीजस्योरीकृतत्वात्तामेवानुवाद्यविशेषणद्वारा व्यनक्ति--कर्णेति ।कर्णेऽवतंसीकृतं शिरीषपुष्पं कर्णशिरीषम् । मध्यमपदलोपी समासः । तद्रोद्धुं शीलं यस्य तत् कर्णशिरीषस्य रोधो विद्यते यस्मादिति बहुव्रीहौ मत्वर्थी यस्य व्ययेया स्यात् बिंदुस्तवकत्वेन विधानाद्रोधस्यासां वर्षिताः सादर्शिता (?) अन्यस्योक्तानुक्तयोरर्थं प्रति विशेषाभावादपुष्टार्यैव पर्यवस्येत् । बन्धे केशबन्धे स्रंसिनिस्खलति सति मूर्धजाः केशा एकेन हस्तेन यमिता बन्धनं नीताः । अतएव पर्याकुलाश्चञ्चलाश्च । पूर्ववाक्यसमुच्चये स्वभावोक्तिः । सर्वत्र घटोत्क्षेपणदिति हेतोरुक्तेरादिकारकदीपकालंकारः । अतएव नावृत्तिनिबन्धनापेक्षा । तदलंकारान्तरगतत्वात्तस्याः तदुक्तम्- सैव क्रियासु बह्वीषु कारकस्येति दीपकम् । सैवावृत्तिः’ इति । “ अर्थावृत्तिः


तिशयितरागमिति भावः । अद्यापि वृक्षसेचने निवृत्तेऽपि प्रमाणाधिकः मात्रा तिस्टंघां बन्धे केशपाशे स्रंसिनि शिथिले सतेि एकहस्तयमिताः एकेन हस्तेन बद्धाः अन्यहस्तस्य घटावलंबनत्वादित्यर्थः । इह खलु राज्ञा वृक्षसेचनकरणजनितपरिश्रमकश्रमव्याजेन स्वभिलाषपरिकल्पितानि रतिवि शेषजनितब्यंजकानि विशेषणान्युपात्तानि । तदहमेनामनृणां करोमि । ( इत्यंगुलीयं दातुमिच्छति )


पदावृत्तिरुभयावृत्तिरित्यमी ? इत्युक्ते: । स्त्रस्तं स्त्रम्सिनीत्यु भयावृत्तिरलंकारः । काव्यलिङ्ग् च / स्तनवेपथुजननेन हेतुना श्र्वासम्य प्रमाणाधिकत्वं साध्यमित्यनुमानालंकारश्च् । अनुप्रासः ! वाक्यचतुष्टये च प्रत्येकं विशेषणद्वयोपादानान्न तत्प्रक्रमभङ्गः । अत एव प्रथमवाक्यो- पनिबद्धमद्यापीति पदं द्वितीयवाक्ये संबन्धादप्यावृत्तिनिबन्धनानप- क्षत्वेन देहलीप्रदीपन्यायेनोभयत्रान्वेतुं विशेषणप्रक्रमभङ्गनिवृत्तये च द्वितीयवाक्य उपनिबद्वमित्यवधेयम } अद्यापि सेचनक्रियारम्भः । संप्रत्यप्यनुवर्तमान इत्यर्थः । अद्यात्राह्नि ' इयमस्व्याख्याने क्षीर- स्वामी वर्तमानतामात्रेऽप्याहुरित्यवोचत् । यदि श्वाससामानाधिकरण्या भावाद्विशेषणत्वाभाव इत्यसंतोपस्तर्हि ‘अद्यापि स्तनवेपयोश्च जनकः श्वासः प्रमाणाधिकः ’ इति पाठं पठित्वा संतोष्टव्यम् । अस्मिन्पाठे पद्कदम्बका त्मकानि चत्वार्यपि वाक्यानीति न ततः प्रक्रमभङ्गः { चकारः पूर्वस- मुच्चये । अयाद्यवाक्ये विशेपणद्वयमपि विधेयम् । द्वितीये द्वयमप्यनु वाद्यमितरयोरेकं विधेयमेकमनुवाद्यमेित्यैव क्रम इति न तत्प्रक्रम- भङ्गोऽपि । पूर्वमंसौ नतौ न, बाहू रक्ततलौ न । अधुना बाहू अनूद्य स्त्रस्तांसत्वादेः सौमेन यजेत ? इतिवद्विशिष्टस्य विधानात् । नात्रि मृष्टविधेयांशता । नाप्यनुवाद्यविधेयव्यत्ययः शङ्कनीयः । यतस्तस्या- मत्यन्तानुरक्तस्य राज्ञस्तसुकुमारतत्वमालोच्यास्याभिदभत्यन्तमनुचित- मिति विधेयमेव बुद्धिर्थीभूतमिति तदेव वाक्यचतुष्टये प्रथमतो निबद्वमि त्यवहितैः सहृदयैर्भाव्यम् । यद्यपि घर्मेऽम्भोरूप एव तथापि पूर्वं कर्णावतंसरोधित्वेन बिन्दुस्तवकरूपता परस्तात्स्त्रसनं च।म्भःपदोपादा नव्यतिरेकेण न स्फुरतीति तदुपादानम् । शार्दूलविक्रीडितं वृत्तम् । अनेन दृष्टमिति भूषणमुपक्षिप्तम् । तल्लक्षणं तु—" यथा देशं यथा कालं यथारूपं च वर्ण्यते । यत्प्रत्यक्ष॑ परोक्ष॑ वा तदृष्टं दृष्टवद्भवेत् ॥ " इति ।“ प्रियंवदा --शकुन्तलां निरुध्य " इत्यादिना “ इच्छति “ इत्य


तथा हि । अंसे सृंसनं करतल।तिलहिृतस्वं स्तनवेपथुमत्वं निरवधिकप्रवर्तमान- श्वासत्वं केशपर्याकुलत्वं चेत्यादीनां रतिविशेषकरणानंतरभावित्वात्तेषां व्यंजकरवे सहृदयहृदयमेव प्रमाणम् । तदहमित्यादि । अनृणां वृक्षसेचनद्वयरूपऋषरहितां नाममुद्र।


( 'उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः i )

राजा--अँलमस्मानन्यथा संभ!व्य । राज्ञः परिग्रहोऽचर्भिति

रज्पुरुषम् मामवगछथ ।

प्रियंवदा ---तेण हि णारिहृदि एदं अङ्गुलीअअं अङ्गुलीवि

ओअं । अज्ञस्य वैअणेण अणिरिणा दाणेि एसा। (किंचिहेिं हस्य हला भउन्दले, माइदा सि अणुअम्पिणा अज्जेण, अहव: महराएण । गच्छ दाणिं । [तेन हि नर्हत्यम्तदुङगुलीयकमङ्गुली- वियोगम । आर्यस्य वचनेनानन्रणेदानीमेपा } हला शकुन्तले. मोचितास्यन्रकम्पिनायेण , अथवा महाराजेन गच्छेदानीभ । तेन करणम्॥॥॥॥॥ ॥॥॥॥॥॥॥॥। प्रक्र्तार्थस्य चरम्भ करणम् नाम ।।॥दनि । अलन्कारर्थम् तु मुद्रिक, नामाक्षर- युक्ता तु ॥॥।भेद: । नमरपाणि दुष्यन्नेति नामस्वरूपाणि यानि मुद्रक्षराणीति रामस: । नाममुद्राया अक्षराणीति विग्रहः आर्थ पौनरुक्तयम् । ॥॥॥॥॥॥॥॥॥॥॥॥ । अन्यथेति र॥।॥॥न । राज्ञ: परिग्रहः परिजने: ॥॥॥॥ मल्लक्षण इति हेतोः । राज्ञ पुरुषा राजा चासौ पुरुष्ष्च नम ! ' परिग्रहः परिजने पत्न्न्यां स्वीकारमृलयो: ’ इति निन्द: ! तेन हि नहित्येतदंगुलीयक्रमगुलीवियो: गम् । अर्यस्य वचनेनानतृणेदानीमेपा । भोचितास्यनुकम्पिनार्येण, अथवा ॥॥॥॥॥॥॥॥॥॥॥।मुद्र मुकुन्दने बद्धे लिङे निहंऽगूलीयके॥॥।जय: अक्षराणि दॄष्यमन्नामधेयेन ॥।वर्णान परस्परमबलोकयत: असौ राजेति म• या अन्योऽन्यं सम्वेदने । अ?मिति । अन्यथा ॥॥ मांं राजेति ॥। पार /॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। अनेन राजराजकार्ययो: साम्येन वचनेन प्रच्छादन -दभ ॐ द्वतमिति बोधव्यम् । तदहमि, त्यादैिनैतदंतेन दानं नाम सन्ध्यंगमुक्तम् तदुक्तम् " कायर्थि भूषणादर्यध्यानं यानमिहो. न्यते " इति । अत्र राजा शकुन्तलावषीकरणाय स्वांगुलीयकं दत्तमिति दानं भवति तेणेति । येन कारणेन दुष्यन्तनाममुद्राक्षराणि विद्यन्ते तेनेत्यर्थः । राज: अंगुली-- यकं राजहस्त एव स्थातुमुचितामीति भावः । अनुकंपिना मोचितासांत्यनेन


 १ सख्यौ इ० पा० । २ अलमन्यथा म इ० पा० । ३ इत्यादि क० पु• नास्ति । ४ तुह चअणेणएव्व आणिरिणा नाम ( तव वचनेनैवातृणा नाम ) इ० पा० । ५ विक्त्य इ० पा० ।

शकुन्तला-(आत्मगतम् ) जइ अत्तणो पहविस्सं । ( प्रकाशम् )

का तुमं विसज्जिदव्वस्स रुन्धिदव्यस्स वा ।[यद्यात्मनः प्रभविष्यामि। का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा ।

राजा--( शकुन्तलां विलोक्य आत्मगतम् ) किं नु खलु यथा

वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः।

वाचं न मेिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ ३० ॥


महाराजेन | गच्छेदानीम् । यद्यात्मनः प्रभविष्यामि । अनेनोद्भेदनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ‘ बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः ’ इति । दशरूपके तु-- उद्भेदो गूढभेदनम् ’ इति । गजभावस्य गूढस्योद्भेदनात् । का त्वं विर्जितव्यस्य रोद्धव्यस्य वा । वाचमिति । यद्यपीयं मम वचोभिर्वाचं न मिश्रयति । मया सह न


त्र्यसनाभिभूतजनं पश्यतः उत्तमपुरुषस्य तस्मिन् दयोत्पत्तेः तेन राज्ञ आभिजात्यं सूच्यते अथवा महाराजेनेत्यनेन राज्ञा राजभावः प्रच्छादितोऽपि ताभ्यां ज्ञात इति ओत्यते । स्वराष्ट्रे ये जना ऋणबद्धास्ते सर्वे राज्ञा स्वद्रव्यव्ययेन ऋणान्मुच्यन्ते चेद्राज्ञो महत्फलमिति स्मृतेरिति भावः । इदानीमित्यनेन राज्ञा वृक्षसेचनद्वयऋणात्त्वयि मोचितायां सत्याभित्यर्थः । गच्छ गन्तुम् स्वतंत्रा भव राज्ञा तवोपकारः कृतः खलु त्वयापि तस्य प्रत्युपकारः कर्तव्य इति भावः । एतदभिप्रायं मनसि निधायाह--जह इत्यादि । आत्मनः स्वस्य प्रभविष्यामि यदि स्वतंत्रा भविष्यामि चेत् प्रत्युपकारं कर्तुं शक्यमिति भावः किन्तु काश्यपाधीनेत्यर्थः । विसर्जितव्यस्य विसर्जनस्य रोद्धव्यस्यावरोधस्य । वाशब्दः समुच्चये । “ वाव्ययं स्यात्समुच्चये । उपमायां विकल्पे च निश्चये च निगद्यते । । ” इत्येकाक्षररत्नमाला । विसर्जनावरोधयोस्त्वं केत्याक्षेपे । किन्तु महाराजेन खलु वृक्षसेचनद्वयस्यऋणं निष्कासितं स एव ममावस्थानप्रेषणयोः प्रभुरिति भावः । शकुन्तलां विलोकयन्निति ॥ नस्या वहुविधाश्चेष्टाः विशिष्य पश्यन्निति यावत् चेष्टानामेवाभिप्रायव्यंजकत्वात्। किन्नु खल्वित्यादिना मद्दर्शनजनितमन्मथविकारप्रभवाः सात्विकभावादयस्तावदस्वाभाविका वंचका अवंचकाश्चेति शकुन्तलानुरागं संदित्त्य ततः अथ वेत्यादिना निश्चायकचिह्नैर्निश्चिनोति ॥ तदेव निश्चायकमाह--वायमित्यादि । आभिमुखे संमुखे भाषमाणे मयि मे


त्रक्ल्यर्थः ६ इयमुक्तिमभ्यवदुपक्षित ! अथ च वाचं चंचोभिरिति स्त्रीनपुंसकलिङ्गनिर्देशन नयाँ खमाप तन्मित्रेण सख्यतीति देवानिः ? तथापि मयि भापभणेऽभिमुखं कर्णं ददाति ? मदुक्तं सादरं शुणेनदयर्थः । यद्यपि अभमयी मदाननसंमुखीना मन्भुख- भिमुखी ने तिष्ठति । २ यथामुवमंमुरवस्य-“ इति वः । तथापि भूये . भ्रमतिशये । बहु यथा स्यात्तथ! i यहूशब्दादतिशायने - अजादे गुणवचनादेव ” इक्षी/पनि नहळ्qभू च बहोः ; : इष्टस्य यिट् च ” इति वाऽश इष्ठन अदिलोंपे यिडागमरूपम् । अस्यादृष्टिर अविषय मदननव्यतिरिक्तविषयः न तु | नेत्रत्यर्थः । चरशत्रयेऽस्मद 1भाग्यातिशयं ध्वन्यते । दृश्यनप्रमों । वसन्ततिलका घृतम् । अनेन मुधाय नायिकया ग!त्रजा चिळस इति भाव उत. । तल्लक्षणं तु नगरसॉस्बे-- ये बल्लभासन्नगन विकले गन्ग्रसनस्थानवि छझनाद । नानाविधकृतचमत्कृतिश्च परान्सुखं शस्यमयं विळा सः । ’ इति च अनुग्गेङ्गितं च । तदुक्ते मनोदये- ९ गि नेत्रव- स्थ तद्यश्रवणादर } अन्यत्र्याजेन तीक्षा अनुगगेङ्गितं भवेत् ॥


बन्दोभिः सूत्रकायां वाचं यद्यपि न मिश्रयति तथापि मद्वचने कश ददानि अनेन नायि कनायकयोरनुरागव्यंजकस्य प्रपत्राङ्गमिश्रणम्य लज्जाक्शादभयेऽपि मद्वचनश्रवणम्- तापयातस्याः कणं मद्वचनैकविषयचिनिं द्योग्रने । कामं यद्यपि मदाननसंयुती न आदाचित्रकथनमग्नयर्थः । नथा वस्ग्रा ष्टिभ्नु भूयिष्ठमन्यविषया न यदा परस्परङसिंधानं तदा लज्जया नावलोकनं किन्तु व्याजेन नित्रन्त इत्यर्थः । अनेनानु- शगव्यंजकपरस्परमांमुञ्चत्रलोकनाभावेऽप्यस्य दृष्टि मदेकविषयेति बध्यते । अत्रैत्रमभिप्रायः प्रबुद्धेर्प्रत्यक्षवानचेषाभिरेवानुरागम्य ज्ञेयतथा चात्र नाग्रिझनाशक योरनुरागद्योतकं प्राणैण बाइमिश्रणं राजत्रा यद्यपि न कृतं तथापि नायकसंभाषणसमये सादरश्रवणं तदसुरागव्यंजकम् । तथा च कन्यकामेन धार्थाभावानायकसंमुखावस्थानं यद्यपि न भवतेि तथापि दृष्टिः सर्वथा तद्विषयैत्र समपस्थितानामनुशगव्यतिर्भविष्य तति भिया मध्धे मध्यैऽन्यं विलोकयति तात्पर्ये तु नायकविलोकन अत्र । तदुक्तं न भूयिष्टमित्यभिप्रायः । अत्र दुष्यन्नेन शकुन्तलाचेभिर्गाढानुरागस्योद्वेदिनत्वादुद्धे नाम सुखसन्ध्यगमुक्तम् । तदुक्तम्-* उद्वेदो गूढभेदनम् १ इति । अत्र लोके विलास नाम गात्रारंभ उक्तः । तदुक्तम्-' प्रेम्णा अन्तस्य सविधे नेत्रश्नवत्कर्मणाम् । विशेषो यः स कथितं विनाम्नः पूर्वसूरिभिः ॥ इति । अत्र वाचं न मिश्रयतोरियादिना शकुन्तलालान्चेश्चनां घसन्धिं कृतानां राज्ञा प्रेमगर्भितानां प्रकटीकरणद्विलासः ।

( नेपथ्ये )

 भो भोस्तपस्विनः, संनिहितास्तपोवनसत्त्वरक्षायै भवेत हैयत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः ।

तुरगखुरहतस्तथा हि रेणु
र्विटपविषक्तजलार्द्रवल्ककेषु ।
पतति परिणतारुणप्रकाशः
शलभसमूह इवाश्रमद्रुमेषु ||३१||

इति । पूर्वोक्तं प्राप्तिलक्षणमङ्गमनेन चोपक्षिप्तम् । प्रकृतकथाविच्छेदार्थ- मन्तरसंधिमुपक्षिपति-नेपथ्य इति । दुष्यन्त इति राजनामश्रवणच्छकुन्तलायाः प्रोत्साहनाद्भेदलक्षणमङ्गमुपक्षिप्तम् । ‘ भेदः प्रोत्साहना मता ’ इति तल्लक्षणस्य धनिकेनोक्तत्त्वात् । प्रत्यासन्न इति यदुक्तं तत्र हेतुं श्लोकाभ्यां दर्शयति-तुरगेति । तथा हि तुरगखुरहतो रेणुराश्नमद्रुमेषु पततीति योजना । कीदृशेषु । विटपेषु शाखासु विषक्तान्यासक्तानि जलार्द्राणि वल्कलानि येषु तेषु । आर्द्रत्वं विषक्तत्वे हेतुः । अनेन विटपेभ्यो वल्कलापसारणं क्रियतामिति ध्वन्यते | तुरगेत्यनेन सेनाया बाहुल्यं ध्वनितम् । इदं च तपोवनसत्त्वरक्षावहितत्व आर्यो हेतुः । आश्रमेत्यनेन निकटत्वं द्रुमेष्विति विशेषणोपादार्थम् । जलग्रहणं तस्मिन्समयेऽप्यशुष्कताभिधानार्थम् । कीदृग्रेणुः, परिणतसायंकालीनो योऽयमरुणः सूर्यस्तद्वत्प्रकाशः स्फुटः । तद्वद्वर्ण इत्यर्थः ।'अरुणोऽस्फुटरागे च सूर्ये सूर्यस्य सारथौ' इति धरणिः। प्रकाशोऽतिप्रसिद्धे स्यास्प्रहासातपयोः स्फुटे ' इति विश्वः । अयमेवोपमायां सामान्यधर्मो ज्ञेयः । क इव । शलभसमूहः पतङ्गनिकर इव । अनया रेणोर्बहुलत्वं घनत्वं च ध्वन्यते । वृत्त्यनुप्रास उपमा च । अत्र पार्थिवप्रत्यासन्नत्वे कारणे प्रस्तुते तत्कार्यं रेणूद्धूलनादिकमुक्तमित्यप्रस्तुतप्रशंसा । न पर्यायोक्तम् । कार्यस्याप्रस्तुतत्वात् । यथात्र राज्ञः प्रत्या-

भो भो इति समंभ्रमाह्वाने द्विरुक्तिः । तपस्विन: हे तापसाः सन्निहिता मिलिताः मृगयाविही मृगयाविहरणशीलः अनेन शीलार्थप्रत्ययेन ग्रीष्मसमये राज्ञो मृगयाविनोदनमुचितमिति द्योत्यते । किलेति वार्तायाम् । " वार्तासंभाव्ययोः किल " इत्यमरः । राज्ञः प्रत्यासन्नत्वे हेतुमाह तुरगेति । जलार्द्रवल्कलेष्वित्यनेन सायंकालस्नानेन वल्कलानामार्द्र


अपिच |

तीव्राघातप्रतिहततरुः स्कन्धलग्नैकदन्तः
पदाकृष्टव्रततिवलयासङ्गसंजातपाशः
मृर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ ३२ ॥


सन्नत्वमवश्यं वक्तव्यं तद्वत्कार्यस्यावश्यकत्वाभावात् । पयीयोक्ते तु कारणवत्कार्यमपि प्रकृतमेव । तत्र । कारणापेक्षया तद्वर्णनमतिचमत्करकृदिति स्थितमाकरे । काव्यलिङ्गं च । पुष्पिताग्रा वृत्तम तीव्रेति । स्यन्दनस्य रथस्यावलोकनाद्भीतो गजो धर्मारण्यं प्रविशतीति संबन्धः । कीदृग्गजः तीव्रो य आघातः पलायनविषये स्वाभाविकः संवेगः संघट्टस्तेन प्रतिहता भग्नास्तरवो येन सः । स्कन्धे स्कन्धभागे पार्श्वावलोकनेन लग्न एको दन्तो यस्य सः । तत्र स्कन्धभागो दक्षिणः । दन्तोऽपि दक्षिण इति सांप्रदायिकाः । उक्तं च पालकाव्ये---' दक्षेणं वलितुं शक्तो राजो वामे प्रयत्नतः । इति । अन्ये त्वेकपदत्वेन व्याचक्षते--तीव्रेणाघातेनाघातोद्यमेन प्रतिहतो यस्तरुस्कन्धस्तत्र लग्न एकदन्तो यस्य । यद्वा तीव्रेणोग्रेण क्वचित्कठिने वस्तुन्याघातेन प्रतिहतस्तत उच्छलितः संस्तरुस्कन्धे लग्न एको दन्तो यस्य सः । उभयमपि नातिसमञ्जसम् । अर्थासंगतेः । तथाहि। तरुस्कन्धे भग्नत्वं लग्नत्वं वा। आद्ये भग्नैकदन्त इत्येव पठेत् । द्वितीये प्रविशतीति क्रियया विरोधस्तेन संदानितत्वात् । लग्नदन्तत्वं दन्ताकार आघात इति चेन्न । प्रकृतार्थपोषाभावात् । अथ तत्त्वत एकंदन्त


त्वामिति ज्ञेयम् । परिणनारुणस्य सायंतनसूर्यस्य प्रकाशो यस्मिन् स तथोक्तः । अत एव शलभसमूह इव पतंगनिवह इव अनेन सायंकालः समागत इति सूच्यते तेनेतःपरं संभाषणादेरवकाशो नास्तीति सूच्यते । अपि चेति । आर्द्रवल्कलेषु धूलीपननमेका बाधा इदानीं बाधान्तरमपीति भावः । तदेवाह तीव्राघातेत्यादिना । तीव्राघातेन दृढप्रहारेण प्रतिहतः भग्नश्चासौ तरुस्कंधश्च स तथोक्तः तेन लग्नः संसक्तः एको दन्तो थस्य स तथोक्तः । एकं तरुस्कंधमवस्कंधैकस्मिन्दंते निक्षिप्यागच्छतीत्यर्थः । स्वभावोक्तिरलंकारः । मूर्तः मूर्तिमान् । नः अस्माकं नेपथ्य इत्यादिनैतदंतेन चूलिकानामार्थोपक्षेपकमुक्तम् । तदुक्तं कोहलेन । “ अंतर्नेपथ्यस्तैः सूतमागधादिभिः क्रियते । अर्थस्योपक्षेपोऽने


(सर्वाः कर्णं दत्वा किंचिदिव संभ्रान्ताः )

 राजा---( आत्मगतम् ) अहो धिक् । पौरा अस्मदन्वेषिण स्तपोवनमुपरुन्धन्ति । भवतु । प्रातिगमिष्यामस्तावत् ।
 सख्यौ–अज्ज, इमिणा आरण्णअवुत्तेन्तेण पज्जाउल ह्म । अणुजाणाहि णो उडअगमणस्स । [ आर्य, अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय ]


एव गजः । तत्र तीव्रेत्यादिगम्योत्प्रेक्षा । तथापि पूर्वोक्त एव दोषः । आघातप्रतिहतपदयोरन्यतरस्यावकत्वं दुष्परिहरणीयम् । पादाभ्यामाकृष्टं यद्ग्रततिवलयं लताजालं तस्यासङ्गेन समन्तात्संबन्धेन जातः पाशो यस्य सः । भिन्नानि सारङ्गाणां मृगाणां यूथानि कुलानि यस्मात्सः । विशेषणचतुष्टयेन वेगातिशयो व्यज्यते । नोऽस्माकम् । तपसो मूर्तः शरीरी । विघ्न इवेत्युत्प्रेक्षा । पूर्वश्लोकोक्तक्रमेणाप्रस्तुतप्रशंसा च । पूर्वार्धे वृत्त्यनुप्रासश्रुत्यनुप्रासयोरेकवाचकानुप्रवेशलक्षणः संकरः । उत्तरार्धे श्रुत्यनुप्रास एव । परिकरालंकारश्च । मन्दाक्रान्ता वृत्तम् । अत्रापि भयानको रसः । गजगतभयं स्थायिभावः ! दुष्यन्तसेनारथावलोकनं विभावः । पर्श्वावलोकनपलायनादयो व्यभिचारिणा ।


क्वविधा । चूलिका चेयम ।' इति । भरतेनाप्युक्तम्--" सा द्विधा चूलिका खंडचूलिका चेति भेदतः । पात्रैयंवनिकान्तस्थै केवलैः या तु निर्मिता । आदावंकस्य मध्ये वा चूलिका नाम सा स्मृता । प्रवेशनिर्गमाभावादियमंकाद्बहिर्गता ॥" अंकादौ चूलिका यथा अनर्घराघवे सप्तमांके । अंकमध्ये यथा रत्नावल्यां द्वितीयेंऽके अथ खंडचूलिका “ रङ्गे नेपथ्यसंस्थायिपात्रसंल्लापविस्तरैः । आदौ केवलमंकस्य कल्पिता खडचूलिका ॥ प्रवेशनिर्गमप्राप्तेरियमंकाद्बहिगता ॥" यथा बालरामायणे सप्तमांकस्यादौ प्रकृते संरोधस्य नीरसत्वादनुचितत्वाच्च सूच्यत्वमनुसंधेयम् ॥ सर्वा इत्यादि ॥ अत्र सर्वशब्देन राजा शकुन्तला सख्यौ च कथ्यन्ते । इवशब्दो वाक्यालंकारे ।संभ्रान्ताः धर्माचरणविघ्नाभूतसैन्यदर्शनात्करचरणादिवेपथुनयनचलनपुलमुखवैवर्ण्यस्वरभेदादिभिर्भयं प्रकाशितवत्य इत्यर्थः । अहो आश्चर्ये । सुखोपनतशकुन्तलादर्शनादिरूपभाग्यविघदने स्वस्य दौर्भाग्यं प्रत्याश्चर्यम् । धिङ्निन्दायाम् । शकुन्तलासंभाषणादिविघ्नकारणभूतसैन्यं प्रति निदा । सैनिकाः " सेनायाश्च " इति ठकि सैनिकाः । “सेनायां समवेता ये सैन्यास्ते सैनि-


राजा--( ससंभ्रमम् ) ) गच्छन्तु भवत्यः । वयमाश्रमपीड

यथा न भवति तथा प्रयनिष्यामहे ।


ऋक्ष पूर्वमेवोक्तम् । अहो धिगिति भिन्नं क्रियम् | आय अनेन- ण्यकवृत्तान्तेन पयीङ्काः स्मः । अन्जानीह्यनुज्ञां देहि नोऽस्मानु ट्जगमनाय । असंभावितातिथिमस्कारमश्चापितातिथिपूज्ञम j प्राप्त भुः


अथ { स क इल्यम : 4 अन्य । ! उजभनाथल्यत्र इसमेिनि धमथानदन्ये इयरिंभ विकल्षत्रिधनदधदः । नेन प्रधानगाररसस्यगत्वेन भयानक डत । भयानकलङ्कणमुच्यते . बिभेति भाययन्यानि कर्मणीति भयं त्रिदुः । अम्मन दुःखं वेइन क्षाश्ते से भयानकैः ॥ २ स या मनसांगिकभेदेन द्विधा विद्वद्भिद्यते अथ गंगाप्रतेषादिनवगमनाययनेन भयमः ' ६ष्ट एव भवत्र रसानां व्यंग्यत्वं कर्नःश्रम् । अत्र प्रस्तुनगरसश्य सेनादर्शनङ्ग्रानमुत्पाद्य (सविन्छेदः कनः । इ• लु- निमितांतरमुपाध से शिकविः कुभं । इति में घथ विक्रमैर्वशये मूल नपस्थानरात्रिश्नः शान्तः [5ः गरिष्टसंपादनार्थं रक्षस(पहतचेशी शुभदृग्र ने र र् यद् आश्रथये त्रिरुद्र । न तत्र {सन्नश्नन्त्र इक्षुवत । शतश्रृंगारोस्तु नूनमीण विरोध इति रसतरं म ये अनेम । अश्व । प्रस्तै पटुकावने मतलिना विदुरले गृहे गतिं बाँ | सः विदूषकं भयानकश्च चर्णितः प्रधानास्५ गरम्य आराधिरूढवमेकवारं द्वैिखरं व कर्नध्यं न बहुधा तदr र्भदशायामन रसं न गृधने क्रमपरंथुषेणैव चमत्कारजननत, एवं नद्रा- पॅरियं भत्रहि श्रृंगाररसवर्णेन तप्रतिकूलानां रसानामुपनिश्चय न कार्यः । रसगंज- विभावादीनां कष्टकल्पनया व्यक्तिर्ने कार्या । तदुक्तम्-‘ व्यभिचाररसस्थायिभावनां शस्त्रभृता । कष्टकल्पनया व्यक्तिरनुभावविभावर्थः । 'ॐ प्रतिकूलविभगादिग्रहे नि. पुनः पुनः । अद्वै प्रथनच्छेद्दवंगत्राप्यभिविश्रुतिः । अंगिने ननु राधान प्रकलीन विपर्ययः । अनैगम्न्यभिधानं त्र रसे शेषाः खुदशः । ’ इति । ते रसभग तवः भवति तत्र मिः पुनः पुनयं कुमारसंभवे तप्रलापेष । नने शिवयोः सांमुख्ये मन्मथदाहे अत्रिश्चदिते अदिति तसंघर्दभसंविश्वनन्मृत्यन सहदयानां व्यवधानविधायिनि रतिविलापस नारुन्नमनादरः । अकांडी प्रश्न यथा वेशसहः द्वितयंऽके अनेकभक्ष्यै वृते भानुमत्या सह दुर्योधनस्य भृगवर्णनम् । यथा त चुकी “ योऽयमुद्यतेषु बलवत्सु अश्रय ि किं वक्त्रन् यादेवसहायैत्ररषु इत्यादि ‘‘ आशत्रग्रहणकुंठपरशः ” इत्यदिन च । भानुमत्या सहृतिं प्रतिमुज्ञ संध्यागविशेषस्य निबंधः क्रवैर्निबधः स चानुचितः । छेद यथ महावरस्त्ररते


( सर्व उत्तिष्ठन्ति )

सख्यौ-अज्ज, असंभाविदआदिहिसक्कारं भूओ वि पेक्खण

णिमित्तं लज्जेमो अजं विण्णविदुं । [ आर्य, असंभावितातिथि सत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जावह आर्ये विज्ञापयितुम् ?

राजा--मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।

( शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता )

राजा--मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यथावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि

शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि


भूयोऽपि प्रेक्षणनिमित्तं लज्जावह आर्य विज्ञापयितुम् । पुरस्कृतः पूजितः । “ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते " इत्यमरः । सव्याजं विलम्ब्येत्यनेन सखीद्वयं पूर्वं निष्क्रान्तं स्वयं च पश्चात् । इत्यनेन प्र [ ति ] मुखमंधावुच्यमानम् 'दर्भांकुरेण' इत्यादि


द्वितीयेंऽके राघवभार्गवयोर्धाराधिरूढे वीररसे कंकणमेव नावगच्छामीति राघवस्योक्तौ । अंगस्वाप्रधानस्यानिविस्तरेण वर्णनं यथा हयग्रीवविजये प्रतिनायकस्य हयग्रीवस्यैव बहुधा विजयवर्णनं कृतम् । अंगिनोरननुसंधानं यथा रत्नावल्यां चतुर्थेंsके वाभ्रत्यागमने सागरिकाया विस्मृतिः ईदृशा इति नाचिकापादप्रहारादिना नायकस्य कोपादिवर्णनम् । प्रकृतिविपर्ययस्तु अदिव्यानां समुद्रोल्लंघनादिः तत्र रतिह्रासशोकाद्भुतानि अदिव्योत्तमप्रकृतिवहिव्येष्वपि वर्णनीयानि । तथापि रतिस्तु संभोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यंतानुचितं स्यात् । अदिव्यानाम् यावदपदानं प्रसिद्धमुचितं तावदेव वर्णनीयं अन्यथा असत्यवृद्धिजनकत्वेन कान्तासंमितहितोपदेशतां विघटयत्काव्यमेव परित्याज्यं स्यात् । अज्जेत्यादि भूयोऽपीत्यनेनैतः परं पुनर्दर्शने सर्वाप्सितसिद्धिर्भविष्यतीति भावः । मदोत्सुकोऽस्मि निराशो भवामि अनेन सर्वकार्यानुस्साह उक्तः । शकुन्तलाव्यापागत. शकुन्तलाया अकृत्रिममनोहरस्वविषयकचेष्टाविशेषात् आत्मानं चित्तं निवर्तयितुं स्ववशगमपि प्रत्यावर्तयितुं न शक्नोमि । अनेन चित्तस्य परवशत्वकथनेनांतरिंद्रियस्य पारवश्यमुक्तम् । तत्सहकारितया प्रवृत्तिनिवृत्तिकरान्येंद्रियाणां स्वव


१ सत्कृतोऽस्मि इ० पा० । २ मंदोत्सुकोऽस्मि इ० पा० । ३ प्रत्यवेक्ष्य इ० पा० ।

गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ ३३ ॥


समर्थितं भवति । सहैवेति लज्जा ध्वनिता । गच्छतीति । शरीरं पुरोऽग्रे गच्छति ।[ चेतः] पुनः पश्चाच्छकुन्तलाभिमुखं धावति । [ शरीरं ] तु शनैर्गच्छति । संबन्धेऽसंबन्धलक्षणासंबन्धे संबन्धलक्षणा च द्वय्यतिशयोक्तिः । असंस्तुतं शरीरेणापरिचितमिवेति गम्योत्प्रेक्षा । ‘ संस्तवः स्यात्परिचयः ’ इत्यमरः । प्रतिवातं वातसंमुखं नीयमानस्य केतोर्ध्वजस्य चीनदेशस्थं वस्त्रं चीनांशुकं तदिव । तस्यातिसूक्ष्मत्वादल्पेऽपि वाते वाताभिमुखे ध्वजे तत्पश्चादेव गच्छतीति | वृत्य नुप्रास उपमा । अनया च हृदयशून्यत्वात्परेण नीयमानकाप्वतुल्यत्वं शरीरस्य ध्वनितम् । चीनपदोपादानाच्चेतसोऽतिचाञ्चल्यं चेति ।


शता कुत इति भावः । अनेन उपनतेषु चित्तेष्वपि विषयेषु तत्तत्प्रवृत्तेरसंभव क्तः तदेवोपपादयति मम हीत्यादिना । मम दृढचित्तत्वेन प्रसिद्धस्य मे हि यस्माद्धेतोः । यद्वा ममेत्यनेन "रत्नहारी तु पार्थिवः " इति न्यायेन स्वसंपादितलोकोत्तरबहुत्ररित्यपरिभाविनो ममेत्यर्थः । तादृशस्यापि शकुन्तलानिमित्तकचित्तचांचल्यकथनेन शकुन्तलारूपलावण्यादेरदृष्टाश्रुतपूर्वत्वं व्यज्यते । अनेनानुरागप्रसिद्धेर्वस्तुसौंदर्यप्रायस्यमुक्तम् । हिशब्दोऽप्यर्थकः ममापीत्यर्थः ॥ गच्छतीति ॥ शरीरं वपुः अत्र शरीरशब्दप्रयोगेण शीर्यत इति शरीरमिति शकुन्तलालिंगनाद्यसंभवाद्भाग्यहीनमिति शरीरं प्रति जुगुप्सा व्यज्यते । देहसद्भावस्थ तादृशशकुन्नलालिंगनादिमत्वेन सफलत्वमिति भावः । तदभावात्स्वव्यतिरिकमिव शरीरमिति प्रयुक्तम् । नत्वमिति प्रयुक्तमिति भावः । पुरः अग्रतः सेनां प्रतीत्यर्थः । अत्र सेनां प्रतीति वक्तव्ये सेनाशब्दस्यानुच्चारितत्वात्तदागमनेन शकुन्तलासंभाषणादेर्विघटनं जातमिति सेनां प्रति निंदासूया च ध्वन्यते । अतस्तदभिधानं नोचितमिति राज्ञोऽवहित्था कथिता । गच्छतेि उदासीनता विषयकरस्थलगमनमिव मंदं व्रजति । सेनाजनिताश्रमबाधाया ऋषिशापभीत्या सैन्यनिवारणार्थं त्वरितं धावतीति वक्तव्ये गच्छतीति गमनमात्रार्थकशब्दप्रयोगेण बुद्धिपूर्वकं न गच्छति किं त्ववशमेव मन्दं व्रजतीति द्योत्यते । मुस्थचित्तस्यैव करचरणादेरुचितानुचितविषयेषु बुद्धिपूर्वकप्रवृत्तिनिवृत्त्योः संभवादिति भावः । अन्यथा बुद्धिपूर्वकगमने तु विप्रलंभे नैश्चित्यप्रसंगादनुचितं स्यात् । तेन गमने पादयोर्वैषम्यंं च व्यज्यते । गच्छतीति वर्तमानव्यपदेशेन गमनोद्योगे कृतेऽपि पादौ न चलत इति द्योत्यते । चेतः सर्वकरणप्रधानभूतं मनः पश्चात् पृष्ठतः शकुंतलां प्रतीत्यर्थः । अत्र शकुन्तलां प्रतीति वक्तव्ये तदभिधानस्याकृतत्वाद्दुर्लभा किमर्थमुच्चरित

( इति निष्क्रान्ताः सर्वे )

इति प्रथमोऽङ्कः

निष्क्रान्ताः सर्व इति । तदुक्तं दशरूपके -' एकाहाचरितैकार्थमित्थमासन्ननायकम् । पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ।।' इति ।अत्र च तपोवनसंरोधस्य प्राप्तत्वात्स च नाटके साक्षान्न निदर्शनीयः ।अङ्कान्ते निबद्धव्य इत्यत्राङ्कसमाप्तिः । तदुक्तं दशरूपकं --' दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं चानुलेपनम् । शस्त्रस्य ग्रहणादीनि प्रयक्षाणि न निर्दिशेत् ॥ ’ इति । अङ्क-


ध्येति भावः । तेन राज्ञा निर्वेदो मतिश्च । यद्वा । अपरिमिनमुकुतातिशयवतः पुंस एव दाकुन्नलालाभः । तेनैव सा स्मर्तुं योग्येति प्रतीयते यदि स्वस्यापि सुकृतविशेषोऽस्ति तर्हि तस्याः संभाषणादेः कथं विघटना जादेति भावः । तेनालभ्यवस्त्वनभिधानेन राज्ञो पीडा व्यज्यते । धावति चिरपरिचयदृढसौहार्देन विश्लेषासहमिव त्वरितं धावति । परिचितस्य तत्सहवासं प्रति गमनं संभाव्यमिति तदुपपत्तिमाह असंस्तुतमिति । असंस्तुतमपरिचितम् " संस्तवः स्यात्परिचये " इत्यमरः । उत्तमनायिकाया ललित विलोकनादीनां स्वाभाविकत्वेनापि संभवात्तेषु स्वविषयत्वेन चिरसहवासाभायात्सम्यङ्न । परिचितमित्यसंस्तुतमित्युक्तम् । धावतीति वर्तमानप्रयोगेण दुर्घत्वं निश्चित्य मया निवर्त्यमानमपि तस्याः साकृतवलोकनमंदगमनचेष्टाविशेषाणां स्वाभाविकमनोहरत्वाद्रस्तुसौदर्यबलान्न निवर्तते । किं तु तद्विषये स्वारसिकवृत्तीति व्यज्यते । किंच असंस्तुतं चेतो धावत्यनेन शकुन्तलाकृतानां चेष्टाविशेषाणां स्वविषयत्वेन चिरपारिचयं कृत्वा सम्यक् ज्ञातुं धावदि वेत्युत्प्रेक्षा ध्वन्यते । अत्र शकुन्तलादुष्यन्तयोः पृथग्देशगमनेन वस्तुविच्छेदे सत्यसंस्तुतं चेतो धावतीत्यनेन स्वातःपुरयुवतीर्विहाय शकुन्तला प्रति गच्छतीति चित्तासंगस्य पुनस्तत्प्राप्तर्थकयत्नकरणे । हेतुत्वाद्विंदुरित्यनुसंधेयम् । तदुक्तम्-" बीजत्वाद्वीजमादौ स्यात्फलत्वात्कार्यमंतरः । तयोः संधानहेतुत्वाग्मध्ये बिन्दुं मुहुः क्षिपेन ॥ " इति भावप्रकाशेऽप्युक्तम् " फले प्रधाने विच्छिन्ने वीजस्या- वान्तरैः फलैः। तस्याविच्छेदको हेतुर्विदुरित्याह कौहलः ।।' इति । शरीरस्य पुर: मंदगमनं चित्तस्य पश्चात्त्वारतगमनं च दृष्टांतमाह चीनांशुकमित्यादिना । प्रतिवातं वाताभिमुखं नीयमानस्याकृष्यमाणस्य केतोध्वेंजस्य “ केतुर्द्युतौ पताकायां गृहोत्प्रातादिलक्ष्मसु “ इति विश्वः । चीनांशुकमिव पट्टवस्त्रमिव । पट्टवस्त्रं यथातिश्लक्ष्णं निर्मलं च तद्वत्स्वचित्तमपि कठिनं स्वच्छं चेति भावः । यथा ध्वजदंडे दृढस्यूतं वस्त्रं वातो वलादाकर्षति तद्वत्स्वांतःपुरयुवतिषु विक्षिप्तं चितं शकुन्तला स्वस्य रूपलावण्यादिवाहुल्येन तासु वैमनस्यं संप्राश्चकर्षतीति भावः । केचिच्चीनांशुकं चीनदेशौद्रवं वस्त्रमिति वदति इति । लक्षणं दशरूपके--' यदा तु सरसं वस्तु मूलादेशव प्रवर्तते । आदावेव तदाङ्कः स्यादामुखाक्षेपसाश्रयः ॥ प्रत्यक्षनेत्रचरितौ बिन्दुव्याप्ति पुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ’ इति । आदिभरते च- अङ्क इते रूढिशब्दो भावेश्च रसेश्च रोहत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः | यत्रार्थस्य समाप्तिर्यत्र बीजस्य भवति संहारः । किञ्चिदबलग्नविन्दुः सोऽङ्क इति सदादगन्तव्यः ॥ ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयुक्तः । नानवम्थान्नग्निः कार्यस्त्वङ्को यथार्थरसः ॥ इति ॥

इति श्रीमदभज्ञानशाकुंलटीकायामर्थद्योतानिकायां

प्रथमोऽङ्कः समाप्तः


निष्कान्न’ इति । नेपामन्ने च निर्गमः " इत्युक्तवान् प्रथमांऽक इत्यनेन प्रकृते आदाबकादेवसवृतं नाट्यमित्यर्थः । तदुक्तम्--"एकैकदिवरो वित्तमेकनेतृप्रयोजनम् : बहूपात्रप्रवेशाहमेकमारात्रनायकम् ॥" इति ।नाटकविच्छेदमांक इत्यभिधानं । - अंकेः नाटकनविच्छेदे संख्यायां युधेि भुषणे " इति नानार्थरत्नमाला । सर्वत्र याज्ञानुगुणमेवाक विच्छेदेः कार्यः । तदुक्तं भरतेन--"क्षणो मुहना ग्रामो वा मध्यानो दिवसोऽपि वा । अकेंऽके संविधानव्यो यजस्थार्थवशानुगः : "" इति । बीजर्थानुगुण्यं तु असंस्तुतं चेतो धावतीत्यनेन तत्परिचयार्थं विचारं कर्तुमेकेन तद्वटकेन भवितव्यमिति द्वितीयेऽर्थे विदूषकेण सह आलोचनायामत्र बीजमुपक्षप्तमिति व्यज्यते ॥

इति श्रीमण्वेंकटाचलेश्वरपादारविंदसमाराधकवैखानसंकुलितकथाकौशिकगेन्द्र‌ः

श्रीविकमलाचार्यपुत्रेण ध्वनिग्रस्थानपरमाचार्याष्टमापाचक्रवतिथी-

निवासाचार्येण विरचितायां शाङ्कुन्तलखयां

प्रथमोंऽकः समाप्तः

  1. इत्यधिकं क.पु.
  2. इसिचुं इ. पा.
  3. रागानुबद्ध इ. पा.
  4. वदेदानीं इ.पा.