अभिज्ञानशाकुन्तलम् (सटीका)/द्वितीयोऽङ्कः

विकिस्रोतः तः
← प्रथमोऽङ्कः अभिज्ञानशाकुन्तलम् (सटीका)
द्वितीयोऽङ्कः
कालिदासः
तृतीयोऽङ्कः →

द्वितीयोऽङ्कः ।

( ततः प्रविशति विपण्णो विदूषकः )

 विदूषकः--( निःश्वस्य ) भो दिष्टे } एदस्स मंअआसीयम्स रण्णों वअस्सभावेण णिव्विण्णों लि । अमी मओ अअं वरदं [ दृष्टमेतस्य मृगयाशीलम्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयं मृगोऽयं वराहो ]

 तत इतेि । वेषणत्व हेतुर्वक्ष्यमाणः ! विदूषकलक्षणं तु सुधाकरे- ‘ बिकृत"ङ्गवचोवेषेर्हस्यकी विदूषकः ’ इति । अस्य प्रकृतं पठ्यम् ! उक्तं न्द्र विदूषकवेष्टीनां पाठ्यं तु प्रकृतं भवत् ’ इति । भ दृष्टामिति भिन्नं वाक्यम् । वाक्यार्थस्य कर्मत्वम् ? एतस्य मृगयालस्य राज्ञो वयस्यभावेन स्निग्धखन । ‘ स्निग्धो वयम्यः स्वयाः ' इत्यमरः ! । निर्विण्णोऽम्भि त्रु:खितोऽस्मि ! अयं मञ्जः मृगः । ः भृतोऽत ’ इति


त्ररदान कथांनमरभमाणो वे-नुसनथे गृघ्रतयमणार्थर्वनायैकपात्रमथाऽक्ष विदूषकं भामाश्रुपक्षीपकं प्रम्लानि । ततः प्रविशतीrधादिना ! तदुक्तम्-- > एक नत्रपात्रे य भूतभाव्यर्थमृचक के अंत दयान्तरात्रिः प्रथमक्रमनाश्नः ॥ प्रवेशनार्थं पत्राणां कृतेSशं प्रवेशकः ३- विदुक इति नायकपार्श्ववर्ती द्वाभ्यकारं भवति । नाटके नायकन्य सदस्याः कल्पनीयः तदुकम्-सह्यास्ते च नत्वार- पठ्मद त्रिष्टवेटौ विदृपः इति । प्रांठमर्दनु पताकानायकः “ पताकानायक स्त्रन्यः पशुमद् विचक्षणः । तस्यानुचरो भक्त: किंचिदृक्षुस्तु सङ्गणैः । १५ यथा भाग्य लक्ष्मण: ‘‘ नायकभविस्तूनामेकक्ष्यायेदिता विष्टः । सेधाननिपुणश्रेष्ठ हास्यकारी विदूषकः ।" मंत्रिणा सह संत्रव्यापारं निष्ठा राजा तत्तष्ठन्त्रितश्चर्येषु तदुचितजनात्रि पूंजत । तदुक्तम् ' लुब्धानीव्यथे कुर्यात्कुशनायकर्मणि क अंत:पुरे वर्षशतान किरातान्मूकवसनान् ॥ म्हॅलादीनविऋदौ स्वस्त्रकार्योपयोगिनः । ऋस्विक्पुरोहि- तान्धर्मे निनस्तवचिन्तने । गोषु शास्त्रमझिसंगीतादिविचक्षणान् । " इति तन इति राज्ञो निष्क्रमणानंतरमित्यर्थः। आ इति निर्विण्णोऽस्मीत्यपि पाठः। हतः वंचितः आः इति ज्ञानें । गूढं सुखेन तिष्ठन्तं मां दुःखिनं चिकीपुर्तृगयाव्याजेन वंचित्त्रनितिं ज्ञातमित्यर्थः । तदुक्त त्रिलोचनेन ‘” अर्थ के द्रांझितालापे हैं कोषे वह्नहर्तषु ।


१ आ हंदी भी ( आः हतेऽस्मि) इ० प्र० । ३ मिअ इ० पा० ।

अअं सदूलो सि मज्झण्णे वि गिऋविश्लपाअवच्छाआसु वणर्राईसु आहिण्डीआदि अडवीदो अडवीं । पत्तसंकरक्साआई कङऔई [ अयं शार्दूल इति मध्याह्नऽपि ग्रीष्मविरलपापच्छायासु वनराजी- वाहंडयतेऽटवीतोऽटवी । पत्रसंकरकषायाणि कटूनि ]


बहारस्याकारः । ‘ मओ २ इति पाठम्स् ' इकृपाद वा ? इति कृपादेराकृतिगणत्वासाधुः । अयं बगहोऽयं शार्दूल इति मध्या हेऽपि प्रमांवेग्रुपादपछायासु नगरीष्त्रहिण्यतेऽटवीतोऽटवी अदृश्यरण्यं चिपनम् ' इत्यमरः ! ? आहिण्डीभदि ’ इत्यत्र यकः ईअइक्यम् ’ इति अआदेशे तप्रत्ययस्य ६ त्यादीनामाद्यत्रयः स्याद्यस्येचे? “ इत इचादेश ३ द्विः “ इत्यनुवर्तमाने अतो देश्च इति दिादेशः ! अट्त्रमिति सप्तम्या द्वितीया ५ इति सूत्रे ‘ प्रथ मया अपि ’ इति वार्तिकम् । तेन प्रथमार्थे द्वितीया । पत्राणां संकरो भिन्नजातीयानामे न पतनं तेन कषायाण्यत एव कटूनेि |स्वार्थ |


शान्तं स्मृतमसंभाचे आं जाने हाँति बिरमग्रे ॥“ इतेि । अन्यस्मिन, ठे निवे: दुखितः । आ इति पञ्चायां निपनः । गर्नु वयम्यभावेग मुदोऽनुभवितव्ये भव। तद्विपरीतं जातमिति यावत् । किन्य वयस्यभावेनेत्यनेन स्वस्य गोपनीयः कोऽपि गनो नास्तीति व्यज्यते । तेन च स्वयक्ष्यमाणराजाकथितशाकुन्तब्रत्तान्तहेतुः । मनो धिरोधेनैत्र दुःख नतु मैत्रेणैत्यशस्थाह-मृगथीठस्येति । मृगयापर्यनजनिन दुःखभत्र न नहिं है आहारादिसंकोचजनिनदुःखमित्यर्थः । मृगयाशीर्थस्थनेनैतः परं मृग्यां व्यजंकूव्यावस्थाने चिह्नितंबः सूच्यते तेन शकुन्ताप्राप्तिपर्वतमाश्रमाव ३ थाने बीजमुक्तम् । यदं मृगयागमने दुःखानुभवस्तॐ ? एत्र सुत्रेन श्रयतामित्यत आ। राज्ञ इतेि । यद्यत्रागमने दुःखं निश्चित्य गृहे स्थीयते तदा वशत्रूणाभ्यानेर्ता शक्तिरनत्यर्थः । अत्रागमने दु:दमन -मने दड इति भावः । राजा बसे वंचित- प्रकारमाह-अअं मिओ । इत्यादिना अयं मृग इत्यनेन प्रागेव कूरायनामधारणे सति भया स्वयं नागमिश्रार्माति यजंवभिधानं कृते द्वेन स्वस्य किंचिदरण्यप्रदेशः कोiतः । मृगस्यालाभे सति पुनरयं बराह शनि दलभे अभं शार्दूल इति तद¢- क्षया सम्यगरण्यप्रदेश इति भावः । एवं प्रकारेण वंचित इत्यर्थः । भूप्म इत्यनेन का यस्यातिसंतापकत्वं तत्रापि मध्यंदिन इत्यनेनातपबाहुभ्यासंचारानीता कथ्यते । नवराजिधिनि चनपदोपादानेन कंटकानिबाहुल्यात्स्वच्छंदसंचारायोग्यः राजिष्विति बहु वचनादनेकदेशभ्रमणं ततोsपि विरलपादपच्छायास्त्रिति विशेषणेनावस्थानार्हता च व्यज्यते।


१ दुइ ( दृभूणानेि ) ३ पा० ।।

गिरिणईजलाई पीअन्ति । अणिअदवेलें सुल्लमंसभूइट्टो आहारो अण्हेअदि । तुरगाणुधावणकण्डिदसंधिणो रतिम्मि वि णिकामं सइदव्वं णत्थि । तदा महन्ते एव्व पच्यूसे दासीएपुत्तेहिं सउणिलुद्धएहिं वणरगहणकोलाहलेण पडिवोधिदो ह्मि। एत्तएण दाणिं [ गिरिनदीजलानि पीयन्ते अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्रावपि निकामं शयितव्यं नास्ति । ततो महस्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहणकालाहलेन प्रतिबोधिनोऽस्मि ! इयनेदानी-]


स्वार्थे कश्च वा ’ इति सूत्रेण । गिरिनदीजलानि पीयन्ते । “ पीअन्ति ? इत्यत्र ‘ बहुवाद्यस्यन्ति न्ते इरे ? इति न्यादेशः । अन्यत्समम् । कदुह्णाई ? इति पाठे कदुष्णानि । ईषदुष्णानीत्यर्थः । अनियतवेलं विषमसमग्रम् । सुल्लमंसभूइट्टो शूल्यमांसभूयिष्ठः । लोहशलाकया मांसं संग्रथ्य यत्पच्यते तच्छूल्यमांसम् । “ शूलाकृतं भटेित्र स्याच्छूल्यम् ? इत्यमरः । आहारः । अण्हीअदि भुज्यते ! ‘अण्हीअदि’ इत्यत्र ‘भुजोभुञ्जजिमजमकस्माण्हसभाण--' इत्यहादेशः। शेषं समानम् । तुरगानुधाबनेन कण्डितसंधेः कुट्टिताङ्गसंधेः रात्रावपि निकाममस्यर्थं मे शयितव्यं नास्ति । ततो महत्येव प्रत्यूषेऽतिप्रातर्दास्याः पुत्रैः तस्योद्वेगदायित्वाद्गालिप्रदानम् । शकुनिलुब्धकैः । पक्षिव्याधैः । व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ' इत्यमरः । वनग्रहणेऽरण्यवे-


आहिंङ्यते पर्यट्यते परिश्राम्यत इति यावत् । ग्रीष्म इत्यनेनारण्यवासिनः सर्वे सारंगादयो जन्तवस्तृषिता जलान्वेषिणो भवन्ति । तत्रापि मध्यन्दिन इत्यनेन जलपानार्थं सर्वत्र पर्यटंति तस्मात्तदा मृगया क्रियत इति भावः । स्थासैौष्ठवमुक्त्वा जलासौष्ठवमाह--पत्तेति। पत्रसंगेन कषायाणि कटूनि विरसानीति यावत् अनेन जलस्य माधुर्यगुण निरस्तः । कदुष्णानि ईषटुष्णानि । जलासौष्ठवमुक्त्वा आहारासौष्ठवमाह अणिअदेति । « दिवा यामद्वयादर्वाग्रार्त्रो यामं न लंघयेत् । अतिक्रमे महाव्याश्रिं जनयत्येव भोजनम् ॥” इत्युक्तत्वादव्यवस्थितकालमित्यर्थः। `वेला काले च जलधेर्वेला तरविकारयोः । ” इति विश्वः । आहारमिति प्राकृत्ते लिंगमतंत्रमिति सूत्रात् नपुंपकप्रयोगः । आहारासौष्ठवमुक्त्वा निद्रासौष्ठवमाह-तुर ऐति । रात्रिमपीति । कालाध्वनोरत्यन्तसयोगेद्वितीया । वनप्रहणकोलाहलेनान्योन्यं जालादिकं बद्धुं वनसीमाग्रहणकोलाहलेनेत्यर्थः वि पीडा ण णिकमादे { तद् गण्डस्स उवरि पिण्ड ओं संवृत्तं । हेओ किल अनेदु ओहीणेसु तत्तहोदो मआणुसारेण अस्समपदं प्रविष्टस्स तचसकण्णआ सउन्दला मम अधण्णदए हँसिदा । मपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिटकः संवृत्तः ः किलास्मास्ववहीनेषु तत्रभवतो मृगानुमरणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला मधन्यमय दर्शिता ।


gने यः कोलाहलस्तेन प्रतियोधितोऽस्मि । एतावता काढेनेदृ नीम न पीडा न निष्क्रामति नापग-लति । ततो गण्डस्योपरि पिटकः संवृत्तः! भयभlभाणकः | स्फोटस्योपरिं श्फोट इत्यर्थः । प्रकृते चैक स्मिन्डु:ग्बकारणे सत्येव द्वितीयं दुःखारणमत्यर्थः । तदेवाह--ह्यः पूर्वदिने किल । “ ऋो गतेऽहेिं ’ इत्यमरः । अस्मास्ववहीनेषु पश्च स्थितेषु तत्तहोदों नत्रभवते मृगानुसारेणाश्रमपदमाश्रमस्थानं प्रविष्टम्प्र तापसकन्यका शकुन्तला मगधन्यतया दुर्शिता । ‘ तत्र- भवतः । इयत्र “ सत्र लवर। म्--' ते रसाप ; अनादे शेष- इति द्वेि तत्तेति सैद्रम् } ° भुवनेर्देहवद्दवा ? इति भुवतेहआदेशः । अतो ड विसर्गस्य ’ इति डोकरे टिलोपे ९ होतो इति । ततः कश्च--' इति तलोपे प्राप्ते सरसेनीत्वात् ‘ तोदोऽनादौ सौरसे


ग७३ प्रणविशेषः -गण्डे विम्फकेटभ्यमरः। पिटिका व्रणश्रपरिश्रमं केचित गंडशब्देन प्रमेहमूत्रझन्छादिव्याधि बदन्ति । प्रकृते गङमृगया पिटिका शकुन्तलादर्शनम् । तदैवाहू हैिं औ इति यः पूर्वेद्युस्थैर्थः । अम्मानिति वहुवचनेन स्वग्रमनचोपोहकुशलः स्त्रये सर्गम् वर्तेत नवा सर्वमुपायेन त्रिघटयितुं शक्यमिति द्योत्यते । स्त्रस्यासंनिधानमैव राज्ञः शकृन्तत्रदशैनद्दे हेतुरिति भावः । यद्वा अभूमाविति वहुबन्चनं निर्वेदे । तथा मखेऽपि वग्रमपि हताशाः प्रियतमः इति । तत्रभवत इत्यनेन राज्ञः प्रातिंचेभ्त्रादिपर स्त्रपु सन न वर्तत इति योज्यते । अनेनेनः पूर्वं राज्ञा परव्रनिमित्तकचिनव्यसनं नास्ति घथति नदानमपि तस्य साहजिकमिति दुःखं सोढं शक्यत इति भावः । नटिं. पेरवुवेर- प्रत्यक्षत्वादैश्वर्युग्रीवनादिबहुये नवीन केचिद्विक्रिया भवतीत्यत आह-मिआणुमारे रोति । मृगयायां वरयुवनिदर्शनसंभावना कथं तथैते यदि तत्पूर्वमेव संभाधिनं न्यानहैिं स्वयं नागछामीति भावः । तर्हि पुराणेतिहासादं मृगयागमनसमय "व केषांचिदाज्ञां बरयुवतिप्राप्तिः भूयत इत्यत आह--आश्रमपदं प्रविष्टस्येति । धाने तपोवने वरयुवतिदर्शनं कथं प्राक् तर्यत इति भावः । "ब्रम श्रुत्वा दर्शनसद्भावस्य कारणमाह--अधन्यतयेति । असंभाव्यस्श्रले राज्ञो युननिदर्शने संपदं णअरगमणस्स मणं कहं वि ण करोदि । अज्ज वि से तं एव्व चिन्सअन्तस्स अक्स्वीसु षभादं आसि । का गदी । जाव णं किदाचारपरिक्कमं पेक्खामि । ( इते परिक्रम्यावलोक्य च । ) एसो वाणासणहृत्थाहिं जहणहिं वणपुष्फमालाधारिणीहिं पडिवुदो इदो एवआआच्छदि पिअवअस्सो । होदु । [ सांप्रतं नगरगमनस्य मनः कथमपि न करोति । अद्यापि तस्य तमेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः। यावत् कृत्ताचारपरिक्रमं पश्यामि । एष बाणासनहस्ताभिर्भवनीभिर्वनपुष्पमालधारिणीभिः परिवृत इत एवगच्छति प्रियवयस्यः । भवतु |


न्याम् ’ इति तस्य दुः । तेन “ तत्तहोदो ते इते सिद्धम् । सांप्रतं नगरगमनम्य नगरगमनाय । 'चतुर्थ्या पष्ठी इति पृष्ठी । मनः कथमपि न करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णो प्रभातमासीत् । चिन्तनेन सुखम् निद्राच्छेदेन दुःखमिति । अनेन विधानं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु --‘ सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् ? इति । का गदी का गतिः । यावत्तं कृताचारपरिक्रमं कृल आचारस्य स्नानादेः परितः क्रमो येन तं पश्यामि । एष चाणासनं धनुर्हस्ते यासां ताभिर्वनपुष्पमालाधारिणीभिरिते मृगयावेमसूचनम् । यवनीभिः परिवृत इत एवागच्छति प्रियवयस्यः प्रियसखः । वक्रादावन्तः ’ इति सूत्रेणानुस्वारागमे “ वयस्य ’ इति रूपम् । बहुला


त्वस्याधन्यतैव हेतुरिति भावः । एवं शकुन्तवृत्तान्तकथनेन पूर्वेद्यु रात्रौं विदूषकस्याग्रतः शकुन्तलावृत्तातादिकं राज्ञा किंचित् प्रसंजितमित्यवगंतव्यं तथैत्र वदिष्यत्युतरत्र तामेवाधमललामभूतामित्यादि अधन्यताफलमाहसम्पदमित्यादिना । सप्रतमिति राज्ञा शकुन्तलायां दृष्ट्यामित्यर्थः । अक्ष्णोः प्रभातमासीदित्यनेनानिदुःखानुभवेनाक्षिनिमीलनाभावो द्योत्यते । अक्ष्णोन्मीलतोः सतोः प्रभातमासीदित्यर्थः । का गतिः का वा मतिः इतःपरं यथा मृगगयागमनमत्रावस्थानं च न संभवेत्तादृशतात्कालिकमतिः केत्याक्षेपे । अतिदुःखानुभवेन बुद्धिक्षोभो जात इति भावः । “ गतिः परायणे गीतिमार्गे च गमने मतौ " इति विश्वः । इन एवागच्छतीत्यनेनैवकारेण विदूधूकस्य पुनरपि मृगयागमनदुःखं द्योत्यते । यवनीशब्देन राज्ञः शत्रधारिण्यः उच्यन्ते । तदुक्तं शृच्दार्णवे- किराती चमरधरा यवनी शत्रधारिणी " इति । होदु


१ एव सविषेमं (एवं सविषेषं) इ० पा०।२ वअस्सं (वयस्यं) इ० पा०। अङ्गभङ्गविमलो विअ भविअ चिडिस्सं । जइ एवं वि । णम विस्समं लहेजी । (इति दण्डकाष्ठमवलम्ब्य स्थितः ) [ अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यथैवमपि नाम विश्रमं, लभंथ ]


धिक्रधरोपद्वित्वयोः * वअस्स ? इत्यपि ! भवतु । अङ्गभङ्गबिल इव भूमा स्थास्यामि । यवेवमपि नाम विश्रभं लभेय । अत्र यत्रन्यं नाम संचारिकापघ्थः । तद्वर्ण मानृणुनचयैरुक्तम्-' गृहकक्षाब. चारिण्यस्तथोपवनसंचराः । यामेषु च नियुक्तानां यामशुद्धिविशारदाः ।


यदि भवत्वित्युपाघस्मरणं । अवलंब्याधारं कृत्वा अमेभ वेष इस नाम कैशिकीर्तृभ्यग -- अत्र दंडंकामावलम्यनादिविकला प्रदर्शनादेपदृणम्यं भनि । तदुक्तम् --शे - अत्रभवे चैत्र सावती । भारत तथा । 17 वृषः ‘। । रसवस्थानम्नर्बिक्षः । अत्र - गं नमृत्तनिरासादियुक्तः श्रृंगारसंभृतः । अवपरेनैतृनिष्टौ यः कैशिकीवृति निन! । अस्यास्तु चत्वार्युगानि कथितानि मनीषिभिः । भर्म तरषीदतरस्फोटगी अनु ने कः + ' इति । तत्राग्राम्यैरासन(वानुपपरिहासं नर्म { तव त्रिविधं शूद्रहस्यलं गुंगारहम्'ज सभराहूयनं न्येति । शूद्रहास्यजभवितुं भृशरदाम्यजं तु त्रिविधं स्याणु शरानिवेदतं संभोंगेछाप्रकाशनं सापराधमिधः प्रिंथभेदमामार्ति की सभयहस्तं तु हृिथेिथे शुद्धे रसान्तरगमिति "वं पङ्किथं नर्म तत्र प्रत्येकं वाग्वेषचेष्टाभेदेन त्रैत्रिभ्या दष्टादशभेदम्, कश्चिक्यार्दनां धेनूनां मठं शठद्वृत्तिर्भात प्तिमोऽधैवृथः अन्येऽपि मिश्रणदाम मियां वृत्रं तु पंचमीम् । अपरमममान्थं मन्यन्ते यक्ष्यन्ति च।‘‘ यथा नेत्राभट्यादिगुणाः समस्ता भिञ्जन्वमाश्रित्य मिथः प्रश्ने । “ सिनेति तां वृत्तिमृशति धीरः स्थरी-र्थचतुष्टग्रस्य " इति । तत्र विचरमं कुतः नहि चूक्तिं- १hiण 'श्रणमैकरूपेण न्यूनाधिकभावेन वा / । न प्रथमः अग्ग्रयण मिश्रणा- . नथ मिश्रणे न मिश्रधनियंग्यं मेsपि मित्रं नानाधिकः प्रराजेन । वृत्तानां मघोषनियमस्यते। ननु मिश्रा वृतः सखैरसाधारणंसि चेन्न । भाग्ग्रा ग्रणतावित्रवन्मूलप्रमणाभावेनास्योंक्तिमात्रत्वाच्च । नापि द्वितीयः वैषम्येण घृतं गुणानां निश्रणे यत्र धृतिप्रत्यभिज्ञाहेतुभूत वहवो गुणा लक्ष्यन्ते तत्र मैव वृति राति निश्चयात् । ननु तत्र प्रकरणादिऽशेन रसविशेषव्यतिरिति चेत् तर्हि प्रस्तु तरसानुरोधेनैव वृतिविरेषनिर्धारणमित्युगीकर्तव्यमेव । तथा च भरतः ४ भावौ वापि रसो वापि प्रवृत्तवृत्तिरेव वा । सर्वेषां समवेतानां यस्य रूपं भवेद्वहु | स मेतव्यो रमः स्थायी शेषाः संचारण भताः ।।' इति । एतद्विवृण्वते प्रवृत्तिस्तु अभिनवप्रवर्तन बहुविधा भवति शृगारे कदाचिन्नायिकारब्धत्यं कदाचिन्नायकाः रध्वं यहू! श्रूयन्तर्भूतं कुलक्ररूपकादि वृत्तिः ? सात्वत्यादिरूपा यस्य रूपं बहु भवे &।

( ततः प्रविशति यथानिर्दिष्टपरिवारो राजा )

 राजा-

कामं प्रिया न सुलभा मनस्तु तद्भदर्शनायासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ १ ॥


संचारिकास्तु ता ज्ञेया यवन्यऽपि मताः क्वचित् इति । यथानर्दिष्टपरिकरः । यवनीवृत इत्यर्थः । कामामिति । सा काममत्यर्थं प्रिया । प्रियतमेत्यर्थः । तर्हि सम्यगेव । न सम्यगित्याह--यतो न सुलभाप्राप्या, किंतु सुखेन न लभ्या । तर्हि दुष्प्रापे वस्तुनि प्रयत्नेनापि किमित्याशङ्कायामाह--मन इति । तु इति शङ्कोच्छेदे । मनस्तस्या नायिकाया भावाश्चेष्टास्तासां दर्शन आयासि | सखेदं प्रयत्नपूर्वकं लालसमित्यर्थः । स्यात्त्वदुक्तं यदि पूर्वमभिलाषो न जातः स्यादित्याशयः । अकृतेतेि । मनसिजेऽकृतार्थेऽप्युभयप्रार्थना स्वस्वाभिलाषो रतिं रागं यतः कुरुते प्रीतिमुत्पादयति । अहं तत्र गमिष्यामि, तामेवं वक्ष्य इत्यात्माभिलाषः । एवं मां प्रति तस्या अप्यभिलाषो मनसिजे कृतार्थे संभवाति । जातस्त्योः संभवतीत्यर्थः । अत्रकृतार्थेऽप्यजातरत्योरपीत्यपिशब्दार्थः । तेनैतदुक्तं भवति । यथा मन्मनसस्तभ्दावदर्शनलालसत्वं कार्यं समर्थ्यते तेनार्थान्तरन्यासः । उक्तं च


दिति । उद्भूतं चिरकालबस्थायि च भवति स स्थायी रसो मन्तव्यः । रसस्य स्थायिपरिणामरूपत्वाद्यथा क्षीरपारंग्रामस्य दध्नोऽम्लद्रव्यं सहकारी एवं विभावानुभावाश्च सहकारिण इति यावत् । प्रवृत्तिवृत्तिरेव वेत्यादिना कविनतयोः शिक्षाप्रकारस्तु भरतेन दर्शितः । तत इत्यादि । यथोद्दिष्टपरिवारः विदूषकनिर्दिष्टपरिजनः ।काममित्यादि । प्रिया त्वाभिलाषविषयभूता नायिका कामं प्रायेण सुलभा न सुखेनोमपलब्धुमशक्या । यद्यपि राजर्षकन्यका अथ तु ब्रह्मर्षिणां सुतात्वेन स्वीकारदाश्रमोचितधर्मकरणवेन च दुर्लभत्वम् । एवं दुर्लभत्वज्ञानेऽपि तद्विषणाभलाषवत्त्वे कारणमुक्तं प्रियेति । काममसुलभेत्यनेन पाक्षिकप्राप्तिसंभावना द्योत्यते राजर्षकन्यकाया राजर्षिचरगामिताया युक्तत्वात्तत्रापि सन्निहितस्य परित्यागे कारणाभावाच्च। एवं दुर्लभत्वे किमर्थं तद्विषयाभिलाष इत्यत आह-मनस्त्विति । तद्वदर्शनायासि तस्या भावदर्शनेन स्वविषयाभिलाषज्ञानेन आयासि प्रयासयुक्तम् कदा घटते कथं व घटत इति बहुवितर्कपर्याकुलभियर्थः । स्वविषयाभिलाषज्ञानं स्वयमेव प्रकटयिष्यति “ सर्वं तत्किलमत्परायणमहो " इति मनस्तु


राजानकरुचकेन--' सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टं प्रकृतसमर्थनमर्थान्तरन्यासः ’ इति । स च हेिशब्दोपादानानुपादानाभ्यां द्विधेत्युक्तः ! अत्र च हिशब्दानुपादाने बोद्धव्यः । उद्भटादिमते सामान्यविशेषभाव एवार्थान्तरन्यासाद्भकारादत्र काव्यलिङ्गमेव । येषां मते कार्यकारणभावेऽर्थान्तरन्यासस्तेषां मत एतद्व्यतिरिक्ताविषयत्वं काव्यलिङ्गस्येत्यवधेयम् । अथ च मनसिजः कन्दर्पोऽकृतार्थः । रतिः कामभार्या चेति विरोधः 1 व्याख्यातप्रीतिपर्यायत्वेन विरोधाभासः । 'रतिः कामस्त्रियां रागे सुरतेऽपि गतिः स्मृता' इति धरणिः । श्रुत्य नुप्रासश्च । अनेन पूर्वानुरागविप्रलंभाद्यभिलाषो नामावस्योक्ता । तल्लक्षणं तु सुधाकरे--'संगमोपायरचिता प्रारब्धाध्यवसायतः । संकल्पेच्छासमुद्धृतिरभिंलाप इतीरितः ॥ ’ इति ।‘ अथापि तस्य तामेव चिन्तयतः ’ इतेि विदूषकवचसा चिंतोपनिबद्धा । तल्लक्षणं तु-- 'केनोपायेन संसिध्यैत्कदा कुत्र समागमः । का चेयं किंस्वभावा च चिन्तनं तदुदीरितम् ॥ ’ इति । न च पूर्वापरविपर्ययः शङ्कनीयः । वाक्यद्वय-


तद्भावदर्शनायासीत्यनेन यद्यपि स्वयं विचरवत्वेन कार्यस्याघटमानतां निरीक्ष्य तद्व्यापारान्निवर्तते तथापि मनस्तु तद्विषये स्वारसिकवृत्तीत्त्यर्थः । यद्वा तद्भावदर्शनायासि तद्रावदर्शने आयासवत् साकृतावलोकनमंदगमनादीनां स्वाभाविकत्वेनापि संभवात् । तथा च चदिध्यति एवमामभिप्रायसंभवितेष्टजनचित्तवृतिः प्रार्थयिता विडंब्यत इतेि । यस्य यत्राभिलाषातिशयः स तत्कृतचेष्टाः सर्वा अपि स्वकीयत्वेन मनुते स्वाशायास्तादृक् परिकल्पितत्वात् । अत एव तादृक् साधारणचेष्टानां स्वैकताननिश्चायकप्रमाणाविषये आयामीत्यर्थः । प्रयास्करेणी मनोवृतिः प्रेक्षावता प्रभुत्नान्निरोद्धव्येत्यत आह-अकृतार्थोऽपीत्यादि । मनसिजः कामः तस्याऽकृतार्थत्वमालिङ्गनद्यभावः तादृक्परस्परालिङ्गनाद्यभावेऽपि नायिकानायकयोः परस्परप्रार्थनैव रतिं प्रीतिं कुरुते । नायकस्योतमनायिकाविषयानुरागेण स्वसंकल्पमात्रपरिकल्पिनप्रेमचेष्टाभिरपि परानन्दो जायत एव । तदुक्तम् मालतीमाधवे - यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणादाशंसापार कल्पितावपि भवत्यानन्दसांद्रो लयः ’ इति । अतः संकल्पमात्रेणापि रतिसिद्धेः प्रेक्षावता मनोवृत्तिर्न निरोद्धव्येत्यर्थः । यद्वा भावज्ञानार्थं मन आयासीत्युक्तं किं तेन भावज्ञानेनेत्यत आह-अकृतार्थोऽपीत्यादि । उभयप्रार्थनाज्ञातपरस्पराभिलाषः । यद्वा उयप्रार्थनाशब्देन संभोगविषयेच्छाविशेषः स्पृहपरपर्यायः । प्रमोदात्मा मनोवृत्तिविशेषो रतिरुच्यते सैव श्रृंगाररसस्थायी भवति । तदुकम् भावप्रकाशे- संपनैश्वर्यमुखयोरशेषगुणयुक्तयोः । नवयौवनयोः श्लाघ्थप्रकृत्यौः श्रेष्ठरूपयोः ॥ नारीपुरुषयोस्तुल्या परस्परविभाविका । स्पृहद्या चित्तवृत्ती रतिरित्यभिधीयते ॥ इति तादृग्योभयप्रार्थना ( स्मितं कृत्वा ।) एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयितौ ` विडम्ब्यते ।

स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेषयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव । मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति।। २॥

स्याप्यनुवाद्यत्वात् । स्मितं कृत्वेति । अलीकेऽपेि सत्यबुद्धिः कामिनामेति

भावः । तदेव प्रकट्यति--एवमिति । आत्माभिप्रायेण

स्याभिप्रायेण संभाविता संभावनयानीता कल्पितेति यावत् । इष्ट जनस्य प्रार्थ्यजनस्य चित्तवृत्तिर्येन स प्रार्थयिता कामी विडम्ब्यत इति कर्मकर्तरि । उपहासास्पदं भवतीत्यर्थः । विशेषे प्रस्तुते सामान्यो क्तेरप्रस्तुतप्रशंसा । तेन पूर्वेक्तोऽभिलाषे मन्मनस्थ एव कल्पित स्तु तस्यां प्रतिभातीति प्रकृते पर्यवसानम् । तदेव विशिष्य दर्श यति--स्निग्धमिति । अन्यतोऽपि निर्लक्ष्यमेव । अत एव नयने प्रेषयन्या तया यद्विलासादिव स्निग्धं वीक्षितं स्निग्धदृष्टयावलोकि

मदने अकृतार्थेsपि साक्षादालिङ्गनाद्यभावेऽपि रतिं कुरुते प्रीतिमुत्पादयति । स्वविषयोत्तमनयिकानामनुरागज्ञानेन सुखोत्पत्तेः सर्वलोकसिद्धत्वात् । अत्र चाभिलाषविप्रलम्भशृंगार: प्राधान्येन व्यज्यत इत्यभिधामूलो संलक्ष्यकमव्यंग्यो रसध्वनिः । अत्र शमो नाम

  प्रतिमुखसन्ध्यंगमुक्तं भवति । तदुक्तम्-‘‘ शमः स्यादरते: शान्ति: ’ इति । अत्र संकल्पजनित-

तात्कालिकसुखवत्त्वाद्रतेः शांतिर्भवति । प्रातिमुखसन्धिरुच्यते “ ईषत्प्रकारो बीजस्य संधि: प्रतिमुखं भवेत् । - बिन्दुप्रयत्नसंबंधादंगान्यस्य त्रयोदश विलासः परिसर्पश्च विधूतं शर्मनर्मणि । नर्मद्यतिः प्रगमनं निरोधः पर्युपासनम् ॥ पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपेि ! ' स्मितमित्यादि । स्मितं कृत्वा किंचिद्विहस्य तदुक्तम्-‘ईषद्विक सितैर्गण्डैः कटाक्षै: सौष्ठवान्वितै: । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ।' इति । एवमुक्तप्रकारेण प्रार्थयिता कामी । आत्मेति । परबुद्धेरप्रत्यक्षत्वातत्त्श्चेष्टाभिरेव ज्ञेयत्वेनोत्तमनायिकया ललितविलोकनादीनां स्वाभाविकत्वेनापि संभवात्तेषां स्वविषयत्व कल्पने स्वाभिप्रायमात्रेण यः करोति स कामी विडंब्यते परिहास्यते लोकैरिति शेषः । एवं सामान्येनोक्त्वा विशेषनिष्ठत्वेनाह तथा ह्रीत्यादिना । स्निग्धमिति । अत्र शब्दशक्त्या-

विलोकितादीनां स्वविषयत्वनिश्चयावगमेऽपि स्वगर्वपरिहाराय स्वविषयत्वस्या 

तमिति विशिष्ट विधेयम ? साभिलाषं व्याजावलोकनं कृतमिति भावः । स्निग्धदृष्टिलक्षणं यथा--. विकाशिस्निग्धमधुरा चतुर बिभ्रती भ्रुवौ । कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाभिधीयते । ’ इति । नितम्बयोर्गुरुतया विलासादिव यच्च मन्दं यातम् । विलम्वो भवत्विति भावः । नितंबयोरिति द्विवचनेन मध्यनिम्नतागौरवाधेिक्यं यौवनोज्जृम्भणं च ध्वनितम । मा गा इत्युपरुध्दया तया सातिप्रियतरा हृदयरूपा सखी विलासादिव यद्यपि सासूयं सेष्य्रमुक्ता ! तत्र स्थित्यर्थमिति भावः । अपिः समुच्चयार्थे!

 सर्व स्निग्धवीक्षणमन्दगमनसेष्य्र्वचनादि मत्परायणम् । 
व्याख्यातप्रकारणेर्थान्तरन्यासमाहृ--अहो आश्च्रर्ये । कामी स्वतामत्मीयतां
सर्वत्र स्वाभिप्रायरूपतां पश्यतीत्यर्थ: ।   स्वो ज्ञातावात्मानेि

स्वं त्रिष्वात्मीये स्वंऽस्त्रियां धत्ते ! ' इत्यमरः । विलासादिवेत्युत्प्रेक्षा! तेन संभाव्यमानत्वात् । विलासलक्षणं तु -- यो वल्लभासन्नगते. विकारो गत्यासनस्थानविलोकनादौ ? इत्यादि पूर्वोक्तमेव । मध्य कारकदीपकालंकार: ! हेतुस्वभावोक्ती च । नयनेयएत यत्न्यायातपरमार्थतामाह

--मनत्परायणं किलेति । अन्यतः स्वाभिलषितप्रियजनादन्यत्र । नयने प्रेषयंल्या या यस्त्रिग्धं वीक्षितं स्वानुरागप्रकाशिकं सुकुमारं वीक्षितम् । नायिकाया नायिकविषये एव स्निग्धा दृष्टिरनुरागव्यंजिका । तदुक्तम् भरतेन -‘‘ श्रृंगारे रसदृष्टिस्तु कान्ता भवति । स्थायिभावद्दष्टिस्तु स्निग्धा भवति। एतयोलर्क्षणं तु " हर्षप्रसाद जनिता कान्तेत्यर्थं समुन्नता । सभ्रूक्षेपकटाक्षा च श्रृंगारे दृष्टिरिष्यते । व्याकोचमध्या मधुर स्थितताराभिलाषिणी । सा नतभ्रूकृतादृष्टिः : स्निग्धेयं रतिभावजा ॥ एतयोरभिप्रायस्तु

चिन्त्यते हर्षप्रसादजनितेति । विकासिततिनिर्मलशुक्लमंगला या सा 
। कान्तेति लक्ष्यपदनिर्देशः ।सभ्रूक्षेपकटाक्षेति ।  भ्रुवोरुन्नतिरुत्क्षेप: नरकास्त्र

दृष्टिमंडलस्य विचित्रतया गतागतेन विश्रात्न्यनुवर्तने कटाक्षः । स्निग्धयां रतिभावदृष्टावप्ययमेव प्रकारः । किन्तु अनुल्वणत्वं तत्र विशेषः । अत्यथर्थसंमतेति वा पाठः । इयं रसदृष्टिरंतर्गतचित्तवृत्तिव्यंजिका । अन्यथा परबुद्धेप्रत्यक्षत्वेनानुरागस्य दुरधिगमत्वात्। व्याकोचमध्या स्नेहमुधुरतया किंचित् फुल्ला । मधुरा मनोहरा । स्थिततारा किंचित्कट- क्षान्विता अभिलाषिणी साभिलाषा। सा नतभ्रूकृतेति । एकस्या भ्रव् उत्क्षेपवती तदुक्तम् - कोपस्वभावा भावेषु लीलायां बिभ्रमेषु च । दर्शने श्रवणे चैव ध्रुवमेको विनिक्षिपेत् ॥“ इनि । भावावस्थायां स्निग्धा दृष्टिः । अत एव माधुर्यमस्या: सिद्धम् । कांताद्या ह्यष्टौ रसद्ष्ट्य: स्निग्धाया: स्थायिभावदृष्टयोऽप्य्ष्टौ । शून्याद्या व्यभिचारदृष्टयो विंशतिः । आहृत्य षटत्रिंशदृष्टय: । दृष्टीनामनंतत्वान्नव्यप्रयोगानुगुण्येन मुनिना त्वेता  विदूषकः-( तथास्थित एव ) भो वअस्स , ण मे हृत्थधाआ प्रसरन्ति । वाआमेत्तएण जीआवेइस्सं । [ भो वयस्य, न मे हस्त पादं प्रसरति । वाङ्मात्रेण ज्ञापयिष्यामि |


मिति तयातयोत छेकानुप्रासः । नयनेयंत यतयइति यतयेति तस्यैयैकवाचकानुप्रवेशलक्षणः संकरः स एव वृत्त्यनुप्रासेनापि पूर्वार्ध उत्तरार्धे तु वृत्यनुप्रासः । शार्दूलविक्रीडितं वृत्तम् । “ बिपकेन । वक्तव्यो वयस्येति च भूपतिः ’ इत्युक्तेर्वयस्येति संशुद्धिः । न मे हस्त पादं प्रसरति । बाङ्गात्रेण ज्ञापयिष्यामि ! जय इति शब्दमुच्चरिष्या


“वत्यो लक्षिताः । यक्ष्मीमते नाट्यशास्त्रे तु दृष्टीनां शनद्वयं उक्तम् । कोहस्त्रादिभिः संचरिदृष्टयस्त्रयस्त्रिंशदभिर्हिताः । तन्मने यथाक्रमं विनियोगः भिद्यते । भरतमुनिमनै तु संचारिइष्टीनां विंशतित्वाद्विशेषतो विनियोग उफः केचित्तु दृढेनामानंत्यान्सर्वासां अथनस्याशत्रयन्यात्तारापुटधृकर्मनिरूपणद्वारा अनुक्ता अपि इष्टयेऽनुमॅनव्या इति मुने- रभिप्राय इति वदन्ति । श्रीशंकुतस्तु दर्शनन्यावसरे तारादिकर्मदर्शनक्रियायां दृश्य इति विभागं चकार तदुक्तम्-‘“ तारादिकर्मणां दृष्टधविनाभूतत्रात् । अत एव भz- लेछष्टादयो बहुबिधदृष्टिशिक्षार्थी तारादिकर्मोपदेश इयूचिरे । ऋतंभश्चार्यमनं यथा ॐ लक्ष्मीमते हि दृष्टीनां शतद्वयमुदाहृतम् । तत्र नये यथायोगं नियमेन निरी ॐयते । यातु पत्रिंशद्दित्युक्तिर्मुनेस्तदुपलक्षणम् : * इति । अभिनत्रगुप्तचयन ग्रयां ओह्लादैत्रयस्त्रिंशस्प्रोक्ताः संचरदृश्यः । किंत &क्षभेदत्वातबत्यो न नुनेमेंतr:ः । यनः पत्रिंशता सिद्धिर्दर्शनाद्यस्य दृश्यते * इति । पृथगैरवभिया अनुशीनां लक्षणमत्र न लिखितम् । अथ प्रकृतमनुसरामः यानमित्यादि । इव शब्द भिन्नक्रमो गुरुनयेति । विलासात् साभिप्रायव्यंजकवेष्टाविशेषात् । यन्मेदं शतं मदगम नितंबयेर्गुरुतथैव आदौ स्वानुरागगोपनस्य विधेयत्वान् । मा गण इत्यादि । अन्योन्य वैश्चाभिरम्योन्यानुरगे सखीभ्यां ज्ञाते शकुन्तलायाः स्वाभिप्राथक्रियाभ्यां ज्ञात इति व्याजकोपेनष्टजगमने क्रियमाणे तदपि तत्रत्या सख्या वृक्षमेचनकरणव्याजेन पौधे कृते नायके स्वनुरागं प्रकाशयन्ती सखी सासूयमवादीतबथा प्रियंबद् किंचिद्विहस्य हला सङदले मोइदसीत्यादिन का तुमे रुद्विदध्युस्स वा विसजिदत्रस्स त्रेत्यन्तेन । सर्वमित्यादि । पूर्वं यद्यस्वानुभूतमुक्तमनुक्तं च तत्सर्वं मत्परायणं मदेक नियतम् सर्वस्यापि स्वविषयत वस्तु प्रथमाङ्क एव कृतं वाचं न मिश्रथत्यादौ । स्वविषयानुरागनिश्चायकप्रमाणस्योक्तत्वेन पूर्वोक्तव्याथातभारहारायास्मिन् श्लोकेऽपि स्वविषयतानिश्रथ एच युक्तः । अहो काभी स्त्रतां पश्यतीत्यर्थान्तरन्यासस्तु स्वगर्वं परिहारायेति योज्यम्। विदूषक इत्यादि तथा स्थितः अङ्गभङ्गत्रिक्रल इवेति यावत् ।


 राजा--कुतोऽयं रात्रोषघातः ।
 विदूषकः-कुदी किल सअं अच्छी आउलीकरिअ अस्सु- ऊरणं पुच्छंसि { { कुतः किल स्वयमव्याकुलीवून्याश्रुका पृच्छसि ?
 राजा-न खल्ववगच्छामि ।
 विदूषकः-भां वअम्स, जं वंदस्र खुजलीलं विडम्बेदि तं किं के अतणो पद्मवेण,रों एवंअस्स [ भो वयस्य यदेतसः कुञ्जील विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवंगस्ट }


मत्थ५ । बाङ्कात्रेणेतेि हस्तक्षेषण्मासाभयमुक्तम् । कुतः करु स्त्रयमक्ष्याङलीकृत्यष्ठकणं पृच्छति । कुतः पृच्छसीति संबन्नः । अलग :छमि भन्ने | चढेन वृक्षविशेषः कुञ्जीत विइम्य सुरत तकमभनः प्रभावश समयेन ! किंभति प्रश्ने । । मनु परमताक्षेपे { नदीवेगस्य } प्रभावेणेत्यनुषज्यते । ५ नन्विति पर


अॅननांगितहसीयम् भयो। अथlहुन!ः : ‘‘नाद*प्रधानश्रृंगाररस्रकंनरमन्ये रमा यथा- रथं “ ला: इति । अत्र ;म्यम् । • वhङ्गमञ्चद्रथभषयकरदिकमीभैः । अन्नन्द्रय श्रयीवं आय विद्वद्भिरने !! “ अयं त्रिविधः वाचिकनैपथ्यक्षि’कभेझत यत्र दमनं यायं मदस वन्चिकः स्मृ: । त्रेिपथुन निक्षेप ख्यािभरण व।सयां । यः यः नेषराज हाम्य इति निर्णीयते बुधैः । विटाभिनयस्नं यद्दानमत्र लेभ्यते । स्वभावद् तु कण्ठसहास्यश्रांगिको भवेत् ! " अत्रायं पुनरभि पंचभेद " म्मिनहसितमुपहसिनं विहम्तिमपहसितमनिमितमिति उन्नजममवनमाधमभेदाः शवस्य ।। ८ मतहसनं यgनां मध्यानां विहमिपहसिते च । अधुक्षानामपट्टमितं तभातिहसितं स विग्रह = । ' " प्रकृते विकृतवेधदर्शनादांगिकहस्यं स्फुटमेव । सममिन मित्यादि । गनोपयतः अंगरेकान्यं कुतः कस्माज्जात इति शेषः । अत्र तस्मिन मिस्यनेन विसे आम नाथस्य पेरुमुखात्विकगुण उक्तः । तदुक्तम्-.‘* ग्रप्रभस्येव गंभरा गतिधीरं च दर्शनम् । सस्मितं वचनं चैव स विलास इतरतः ॥ ” इति । पोषगुणः कथ्यन्ते-** शोभा यिलाभौ माधुर्यं गभर्नेि स्थैर्यतेजसी । ललितौदार्यं. मियाँ राज्ञः पैौव गुणाः ॥ ९ न खत्विति । खङ जिज्ञासायाम् । भो इति सहप


 राजा–नदीवेगस्तत्र कारणम् ।
 विदूषकः-मम वि भवं । [ ममापि भवान् |
 राजा-कथमिव |
 विदूषकः-एव्वं राअकज्जाणि उज्झिअ तारिसे आउलप्पदेसे वणचरवुत्तिणा तुए होदव्वं । जं सच्चं पच्चहं सावदसमुच्छारणेहिं संखोहिअसंधिबन्धाणं मम गत्साणं अणीसो हि संवुनो । ता पसादइस्सं विसज्जिदुं मं एक्काहं वि दाव विस्समिदुं ! [एवं राजकार्याण्युज्झित्वा तादृश' आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः तप्रसादयिष्यामि विसर्जितुं मामे काहमपि तावद्विश्रमितुम् ।
 राजा -( स्वगतम् ) अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः।


मताक्षेपानुज्ञैषणापृष्ठप्रतिवचनेषु ’ इति दण्डनाथः । एतेन त्वयैवेदं कृतमिति भावः । दृष्टान्ताटंकारः में प्रकृते निगमयति--एवमितेि । एवं राजकार्याण्युज्झित्वा तादृशं मनुष्यदुःसंचार आकुलप्रदेशे श्वापदाकुलस्थाने वनचरवृतिना त्वया भवितव्यम् । अद्याप्याखेटापरित्यागादिति भावः । यत्सत्यं प्रत्यहं श्वपदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामहमनीशः संवृत्तोऽस्मि ? मम गात्राणि ममैव न भवन्तीत्यर्थः । यद्यस्मात्सत्यं संवृत्तोऽस्मीति संबन्धः । ता तस्मात् ।‘ सौरसेन्याम् ’ इत्यनुवृत्तौ “ तस्मात्ता ? इतेि सूत्रेण ताआदेश में प्रसादयिष्यामि विसर्जितुं मामेकाहमपि तावद्विश्रमितुम् । कश्यपसुतां शकुन्तलाम् । अनेन किमप्यभिजात्यं ध्वनति । तथा


प्रश्ने । उतेति पक्षान्तरे अपि प्रभावेनेत्यनुवर्तनयं स्वस्यानिष्टं स्वयं कथं संपादयेत् किं तु त्वत्रिमित्तक एव खस्य दुःखानुभव इति भावः कथामिवेति प्रश्ने । मन्निमित्तको दुःखानुभवः कथमिवेति यावत् । वयस्य इत्यादि । मृगयाविक्लवं मृगयाविमुखम्। अगुस्मृत्य तस्या दीर्घापांगकटाक्षविशेषादीन् सदृशवस्तुदर्शनान्मुहुः स्मृत्वा । कुतः


न नमयितुमधिज्यमस्मि शक्तो
धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः
कृत इव मुग्धविलोकितोपदेशः ॥ ३ ॥


तामित्येव ब्रूयात् मृगयायां विक्लवं विह्वलम् । विरक्तमिति यावत् । अथ च मृगयेति स्त्रीलिङ्गनिर्देशाद्रन्थाङ्गनासक्तो पूर्वाङ्गनायां विरक्तत्वमुचितमिति दर्शितम् । न नमयितुमिति । तेषु मृगेषु भृगविषयेऽधिज्यमारोपितज्यमाहितसायकं संधितबाणमिदं प्रत्यक्षेण परिदृश्यमानं धनुर्नमयितुं कर्णान्तमाक्रष्टुं न शक्तोऽस्मि । त्रयमपि विधेयम् ! अत एव नार्थपौनरुक्त्यम् । यैमृणैः सह वसतिमेकत्रवासमेत्य प्राप्य प्रियायाः शकुन्तलाया मुग्धानेि स्वभावसुन्दराणि । अथ च बालत्वाब्रह्मचारित्वाच्चानधिगतहावभावानि । विलोकितानि विलोकनानि तेषामुपदेशः कृत इवेत्युत्प्रक्षा | अज्ञातज्ञापनमुपदेशः । सामान्यविशेषणसंबन्धेन बिशेषं लक्षयन्ननायासेन तत्प्रतिपत्तिं ध्वनति । उत्तरार्धार्थस्य शक्त्यभावे हेतुत्वेनोपात्तत्वात्काव्यलिङ्गम् । एतयोरङ्गाङ्गिभावः संकरः । अत्र चेतोविक्लवत्वे कारणे प्रस्तुते तत्कार्यस्य धनुरानमनादेरुक्तत्वात्पर्यायेणोक्तम् । नाप्रस्तुतप्रशंसा | यतोऽत्र कारणवत्कार्यमपि प्रकृतमेव । तद्वर्णनमात्रत्वेनाप्रस्तुतस्यैव कार्यस्य वर्णनमिति महान्भेदः। वृत्यनुप्रासेन सह श्रुत्यनुप्रासस्य संसृष्टिः । नकारादीनां पोडशवर्णानां दन्त्यानां सत्वात्वृत्यनुप्रासः । पुष्पिताग्रा वृत्तम् ? एवमत्माभिप्राय- इयादिनैतद्न्तेनानुस्मृतिस्तृतीयावस्था सूचिता । तल्लक्षणं तु-- अर्थानमनुभूतानां देशकालानुवर्तिनाम् । सातत्येन परामर्श मानसः स्यादतुस्मृति । तत्रानुभावे निःश्वसः


कस्मात्कारणात् इत्याशंक्याह- न नमयतुमित्यादि । अधिज्यमिदं धनुः मृगेषु मृगविषये आहितसायकं कृत्वा नमयितुं न शक्तोऽस्मीति विशिष्टनिषेधः । अन्यथा आहितसायकत्वेनैव नमनसिद्धेर्नमनमात्रनिषेधो विरुद्धः स्यात् । यैर्मृगैः प्रियायाः मुग्धमनेहरविलोकितोपदेशः कृतः । उपदेशकरणे कारणं सहवसतिमुपेत्येति । अन्यथा वनवृत्तिभिमृगैर्नगरावास्थिताया युवत्या उपदेशासंभवात् । कृत इति न तु साक्षात्  विदूषकः-(राज्ञ सुखं चिलव्य ) अलभवं किं वि हिअए करिअ मन्तेदि । अरण्णे मए रुद्रियें आसि । अत्र भवान् किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् ॥
 राजा-( सस्मितम् । किमन्यत् । अनतिक्रमणीयं में सुहृ द्वाक्यमिति स्थितोस्मि ।
 विदूषकः-चिरं जीअ । ( इति गन्तुमिच्छति ) [ चिरं जीव }
 राजा-पयस्य, तिष्ठ । सावशेषं मे वचः ।
 विदूषकः-आणवेदु भवं । [ आज्ञापयतु भवान् ॥ राजाविश्रान्तेन भवता ममाप्यनयसे कमणे सहार्थेन भवितव्यम् ।
 विदूषकः-किं क मोदमैखण्डिआधु । तेण हि अॐ सुगहीदो खणो ॥ [ किं मोदकखण्डिकायाम् । तेन ह्ययं सुहीतः क्षणः ।
 गजा-यत्र वक्ष्यामि । कः कोऽत्र भोः ।

( प्रविश्य )

 दौवारिकः-( प्रणम्य ) अणवेड़ भट्ट। [ आज्ञापयतु भर्ता ।


कृस्यनुत्साहचिन्तने ॥ ’ इति । अत्रभवान्किमपि हृदये कृता मन्म्रयते ! अन्तःकरण एव किमापे जपतीत्यर्थः ? अरण्ये मए मया रुदितमासीत् । रुदितामते भावे निष्ठा { त्वयि भविज्ञापनमरष्यरुदितनद्वयर्थमिन्यथः । यच्चित्तानुवर्तनं मया क्रियत इति विश्रुपकं प्रति ज्ञापनसमितमेति । किमन्यादति भिन्नं वाक्यम् । आज्ञापयतु भवान् | कि मोकार्डि कायाम् । खण्डिका खण्डः | मोकखण्ड इत्यर्थः । तेन ह्ययं मुहूतः क्षणः । मोदकभक्षणं चेदमङ्गीकृतभन्यर्थः । ॐ नीचेषु प्राकृतं भवेत् इत्युक्तेनैंबरिकस्य प्राकृतं पाठयम् , | आज्ञापयतु भन्न : ६ भवन्ि


कृतः तदसंभवत्स्वभावैिकानभव दधानमु नमुपदेश उग्रयते । असभत्रभिः मंत्रयते गुनं भापने किमपीत्यनेन स्वथिनं प्रश्वधे ३अ) तस्माद१भद्रुहोऽर्थस्थश्र नाव गत इति भावः । अरण्यरोदने सति धिमनेन रोदनं ऊनमिनेि भित्रकोsपिं ओ" च' कोऽपि नास्ति तद्वह्निः परमपि स्वेन बहुस्पिन चैनदपि न दास्यतीति भावः । अनातिक्रमणीयमनुदेव्यम् अनेन सेवनं नाम मंगुग्मुक्तं भवति तदुकम्। ॐ संत्ररगुणं तु


 राजा-श्रृंखतक, सेनापतिस्तावदाहूयताम् |
 दौवारिक-वह १ { इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) मों अग्रणवअणुकण्ठो भट्टा इदं विष्णदिी एव्व चिद्यदि । उव अष्पदु अज्ज । तथा । एष आज्ञावचनोन्कण्ठं भर्ततो दत्तदृष्टि रेव तिष्ठति ! उपसर्पत्वार्यः]
 सेनापतिः-( राजानमवलोक्य ) दृष्टॅदोषापि स्वामिनि मृगया। केवलं गुण एव संवृत्ता । तथा हि देवः

अनवर्तधनुर्यास्फालनक्रूरपूर्व
रविकिरणसाहिष्णु स्वेदलेशैरभिन्नम् ।
अपवनमय गर्न ध्यायनन्दलक्ष्यं
गिश्चिर इव नागः प्रणमारं बिभर्ति ।। ४ ॥


चधमैः इत्युक्तः } रैवतके ते द्वारिक्रनाभ } मेनापतिरूक्षणमुक्तं भानुगुप्ताचयैः-“ शैलान्सत्यसंपन्नमन्नक्तटम्यः !प्रयंत्र ? पररन्ध्र- न्तरामिझो ग्रात्राकालविशेषवित् । अत्रशास्त्रादितत्वज्ञो लोके धक्रम ( वनं ) तां गतः । देशविकालविच्चैत्र भवेदसेनापतिर्गुणैः ॥ ? इति । आज्ञया वञ्चने दान उत्क्रप्ट यस्य सः | आज्ञाया वचनायडूतः कण्ठ उन्नभिता श्रींवा यस्य सः | भर्नतो वृत्तदृष्टिरेव तिष्ठति ? उपसर्पवर्यः | अथापि संस्कृतं पाठ्यम् । तथापूर्वमुक्तेः । गुण एवाति व्यस्तरूपकम् । दैव' भ्यामीतेि नृपतिर्भूयैः ? इत्युक्तद्वेद्युक्तिः । अन्वरतेति । गिरि चरः पर्यंतचरो नग हस्तीव देवो राजा ! प्रकरणाद्भवश्छद् राज- चकः प्राणे ) बर्मैव सारः स्थिरशो यत्र तत्र प्राणं{( ऽनिले बले !


तत्। संवृतिः कार्येदेषादेः ” इति । अत्र राज्ञा म्याभिछात्रधिपत्रभूतशकुन्तावृतान्तपनं कनमिति मंत्ररणम् । क्षण इति निर्णीपारथाितिरित्यार्थः । अदृश्टैन्यादि । अत्र अल- क्षिना दोषः काश्र्यादयो यम्मन स तथोक्तः । मुशायैत्र गुत्पादनार्थमैत्र । तदेवोप- पादयति-तथा हीत्यादिना । अनवग्रतश्वतुर्थाश्च अस्फालनेनाकर्णेन क्रूरः कठिनः पूर्वः रात्रस्य पूर्वार्द्धभागो यस्य स तथोक्तः अनेन संततचापमॅथंकर्षणेन मृगयाकर्मणि राक्षीत्र सर्वे मृगा निहता इति ध्वन्यते न तु राजपत्रीमुपसर्पकभरैर्निहता इति यावत् ।


इत हैमः ।’ सारो बले स्थिरांशे च' इत्यमरः । गात्रं वपुर्बिभर्ति । 'गात्रं वपुः संहननम्' इत्यमरः । गिरिचरपदेन स्वातन्त्र्यं सूचितम् । कीदृक् । अनवरतं निरन्तरं यद्धनुर्ज्ज्यया आस्फालनं तेन क्रूरः कठिनः पूर्वः पूर्वभागो यस्य तत् । क्रूरं भयंकरं ज्ञेयं क्रूरौ कठिननिर्भयो ' इति धराणिः । अनेन दनुजास्त्रप्रहारक्षमं बलं ध्वन्यते । रविकिरणसाहिष्णु आतपेऽप्यक्लान्तमित्यर्थः । अनेन दुःखसहिष्णुत्वम् । स्वैदलेशैरभिन्नम् । स्वेदैस्तु न मित्रं तल्लेशैरपि न संबद्धमित्यर्थः । अनेन श्रमजयित्वम् । अपचितं कुशमपि व्यायतत्वात्प्रक्राण्डत्वादललक्ष्यम् । कुशत्वेन न लक्ष्यत । इत्यर्थः । अनेन महापुरुषचिन्हं शालप्रांशुत्वादि । हस्तिगात्रपक्षेऽपि विशेषणानि योज्यानि । अनवरतं धनुर्ज्यायां प्रियालद्रुमभूमौ यदास्फालनमर्थात्प्रियालद्रुमाणामेव तेन कठिनपूर्वभागम् ॥ 'धनुःसंज्ञा प्रियालद्रौ राशिभेदे शरासने ? इति विश्वः । 'ज्या मौर्वी च वसुंधरा ? इति धरणिः । अन्यानेि बिशेषणानि स्पष्टानि । र्वरवीति णसणसिते छेकवृत्तिश्रुप्यनुप्रासाः । परिकरालंकारः । श्लेष उपमा च मालिनीवृत्तम् । ननु धनुर्ज्याशब्देनैव गतार्थत्वार्थपौनरुक्त्यमिति चेन्न । ‘ धनुर्ज्याध्वनौ धनुःप्रतिरारूढे प्रतिपत्यै ( ? ) ' इति वामनोक्तेः । आरूढप्रतीतिराम्फालनशब्देनैव जातेति दोषस्तदवस्थ एवेति चेन्न । भिन्नपदेन व्याख्यानात् । कीदृग्गात्रम् । न नवमनवं रतं सxx धनुर्यत्र तत् । सर्वदासन्नधनुरित्यर्थः । द्वितीयेऽनवं च तत्संबद्धप्रियाल चेतेि ग्रोज्यम् । शिखरिचरकरीव प्राणसारम् ? इति पठित्वा प्रयोगनियमभंगः परिहर्तव्यः । यतस्त इवादयो यत्पुरः श्रूयन्ते तस्यैवोपमानत्वं कल्पयन्ति । अथवा विशेषणाप्रयुक्ता नोपमानशुद्धिं तत्र जनयन्यसंभवात् । ततो विशेष्य एव पर्यवसानादिति यथास्थितमेव चारु । एतच्चोपमानप्रपञ्चे मया निरूपितम् । अनेन पद्येनाग्रिमेण 'भेदः' इत्यादिना च


तथा चेन्द्राज्ञोऽनवरतधनुर्ज्यांस्फालनाभावात् । तथैवाहं रविकिरणसाहिष्ण्विति । सूर्यातपसहनशीलम् अनेन राज्ञ एकाकितया बहुदेशभ्रमणं व्यज्यते छत्रधारकोऽपि नास्तीत्यर्थः । छत्रधारणसद्भावे रविकिरणस्पर्शाभावात् । स्वेदलेशैरभिन्नम् असक्तम् अपचितमपि कृशमपि व्यायतत्वादृढत्वात् । “ व्यायतो दीर्घदृढयोः " इति चैजयंतीं । अलक्षं लघुप्राणमारं प्राणस्य शक्तेः सारं स्थिरांशम् । " सारो बले स्थिरांशे च न्याय्ये क्लीबे वरे त्रिषु " इत्यमरः । नागो गजः देवो विभनीति संबंधः । मृगयाकर्माणि परिश्रांतस्य ( उपेत्य | ) जयतु स्वामी । गृहीतिश्वापदमरण्यम् । किमन्यत्रादस्थीयते ।
 राजा-मंन्दोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन ।
 सेनपतिः -( जनान्तिकम् ) सखे, स्थिरप्रतिवन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । ( प्रकाशम् ) प्रलपत्वेष वैधवेयः । ननु प्रभुरेव निदर्शनम्।


वीथ्यङ्गं मृदवं नामोपक्षिप्तम् । तल्लक्षणम् -- दोषा गुण गुणा दोषा यत्र स्युर्मृदवं हेि तत् ’ इति । यद्यप्येषामानुरथा ( न्युग्वा, नुषा ) ङ्गममुक्तं तथाप्यभिनवभाग्त्यामाचार्याभिनवगुप्तपादैः प्रश्रमसंध्युपलक्षणत्वं द्वादशानामुक्तम् । तथैवोदाहृतं धनिकेन । अत एव च त्रिगतलक्षणे धनिकः--‘ नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ? इति योज्यम् । क्वचित् ‘ किमत्रवस्थीयते ’ इति पाठः । क्वचित् 'किमन्यदवस्थीयते ' इति पाठः । तदैकवाक्यम् ! सद्य किमवसन्नं कर्तव्यम् । किमप्यस्तीत्यर्थः । मन्दोत्साह इति । अर्थान्मृगयायाम् । मृगयापवादिनाखेटकनिन्दकेन । “ अपवादौ तु निन्दाज्ञे ’ इत्यमरः । माढव्येन विदूषकेण । स्थिरः प्रतिवन्धो मृगयाप्रतिबन्धो यस्य सः । क्वचित् 'वैधेयः' इति पाठः । स श्रेयान् । मूर्ख इत्यर्थः । 'अज्ञे मूढयथाजातमूर्ख वैधेयवालिशाः ’ इत्यमरः । तेनायमर्थः । असौ मूर्खः प्रलपतु । मृगयापवादं वदुत्वित्यर्थः । ननु प्रभुरेव निदर्शनम् । मृगयागुणवत्वे ‘ अनवरत-“ इति पूर्वमुक्तेस्तमे-


देवस्येदानीमत्रावस्थानं युक्तमिति भावः । निगृहीतेत्यादि । निगृहीतश्वापदं निरुद्धशरभादिसंचारं मृगयापवादिना मृगयामपवदते दोषामुक्त्वा दूषयन्तीति न तथोक्तः । शीलार्थप्रत्ययेन सावेंकालिकमृगयानिंदा व्यज्यते । माढव्य इति विदूषकस्य नाम प्रलपतु गुणानभिज्ञतया यद्वा तद्वा जल्पतु । वैधेयः अज्ञ्ः “ अज्ञे मृढयथाजातमूर्ख-


१ निगृहीतश्वापदप्रचारमरण्यमिदम् इ० पा० ॥ २१ किमद्यापि स्थीयते इ० पा० ।

३ सैनापते भग्नोत्साहः इ० प० । ४ वैधेयः इ० पा० ।

मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चितं भयक्रोधयोः ।
उत्कर्य: स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ ९ ॥


वार्थमप्रस्तुतप्रशंसया समर्थयते-मेद इति । मेदसो वसायाश्छेदेनाल्पीभावेन कृशमुदरं यस्य तत् । अतो लघु । तत एवोत्थानयोग्यमुद्योगयोग्यम् । ' उद्योगे च तथोत्थानम् ’ इति धरणिः । सत्त्वानां जन्तूनाम् । ‘ सत्त्वमस्त्री तु जन्तुषु ’ इत्यमरः । भयक्रोधयोर्निमित्तयोर्विकृतिमद्विकारयुक्तं चित्तं लक्ष्यते । अपिः पूर्ववाक्यसमुच्चये । भये जन्तरीदृशं चित्तम्, क्रोधे चेदृगिति ज्ञायत इत्यर्थः । स च धन्विनां धानुष्काणामुत्कर्षः । यच्चले चञ्चले लक्ष्य इषवो बाणाः सिध्यन्ति चञ्चललक्ष्यवेधका भवन्ति चेति । चः समुच्चये । तेन क्रियासमुच्चयालंकारः । ईदृग्विनोदः कौतुकं कुतः कुत्र । न कुत्रापीत्यर्थः । अथ चेदृग्विनोदः कुतः । क इत्यर्थः । सार्वविभक्तिकस्तसिल् । मृगयाया व्यसनत्वाभावे पूर्ववाक्यत्रयं हेतुत्वेनोपात्तमिति काव्यलिङ्गम् । वृत्त्यनुप्रासश्च । शार्दूलविक्रीडितं वृत्तम् । ' जयति स्वामी ' इत्यादिनैतदन्तेन दाक्षिण्यं नाम भूषणमुपाक्षिप्तम् । तल्लक्षणम्-- ' चित्तानुवर्तनं


बेधेचबालिशा ’ इत्यमरः । नन्विति संबोधने निदर्शनं । दृष्टन्तः । मेद इत्यादि । मेदसः स्थौल्यजनकधातुविशेषस्य । छेदेन नाशेन कृशम् उदरं यस्य तथोक्तम् । उत्थानयोग्यं उत्साहयोग्यमिति वा पाठः । अश्चाद्यारोहणव्यवहारार्हमिति यावत् । सत्वानां जंतूनाम् । “ सत्वोऽस्त्री जंतुषु क्लीये व्यवसाये पराक्रमे ” इति वैजयंती । भयक्रोधयोः सतोर्विकृतिमद्विकारवत् भीतं क्रुद्धमिति ज्ञायत इत्यर्थः । चले चंचले लक्ष्ये शरव्ये इषवः बाणाः । बहुवचनेन यादृच्छिकैकलक्ष्यवेधो निरस्यते किं तु सर्वे इषवश्चंचलशरव्यवेधका इति यावत् । सिध्यन्ति फलन्ति उत्कर्षोऽतिशयः मिथ्या मृषैव व्यसनं विपत्करं वदन्ति गुणानभिजलोका इति शेषः । ईदृग्विनोदः एवं विधः क्रीडा कुतः कस्मात् नान्यस्माद्भवतीत्यर्थः । यस्तु स्थूलदेही न भवति स्वयं पर्यटनं कर्तुं समर्थः यदीयबाणाश्चंचललक्ष्यं बेधयंति तथैव मृगया विनोदाय भवति यस्तु एतादृशं न भवति तस्यैव विपत्कारीति भावः । " व्यसनं विपदि भ्रंशे दोपे कामजकोपजे " इत्यमरः । अत्र श्लोके गुणातिपातो नामालंकारः तदुक्तम्-“ गुणा भिधानैर्वैिविधैर्विपरीतार्थयोजितैः । गुणातिपातो मधुरो निष्टुरार्थो भवेदथ ॥" इति अत्र १  विदूषकः-अत्तभवं पकिदिं आपण्णो । तुमं दाव अडवीदो अडवीं आहिण्डन्तो णरणासिआलोलुवस्स जिण्णरिच्छस्स कस्सवि मुहे पडिस्ससि । [ अत्रभवान्प्रकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्यापि मुखें पतिष्यसि ।
 राजा–भद्र सेनापते, आश्रमसंनिकृष्टे स्थिताः स्मः। अतस्ते वचो नाभिनन्दामि । अद्य तावत् ।

गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धं क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ।। ६ ।।


यत्र तद्दाक्षिण्यमितीरितम् ' इति । अत्रभवान्प्रकृतिं स्वभावमापन्नः प्राप्तः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्येति स्वभावोक्तिः । जीर्णऋक्षस्य वृद्धभल्लूकस्य कस्यापि मुखे पतसि पतिष्यसि । ‘ आशंसायां भूतवच्च ’ इति ' चकाराद्वर्तमानवच्च ’ इत्याशंसायां वर्तमानवत्प्रत्ययः । अद्य तावदिति श्लोकशेषः । गाहन्तामिति । महिषाः शृङ्गैर्मुहुर्वारंवारं ताडितमुत्फालितं निपानसलिलमाहावजलं


दुष्यन्तस्य मृगयाव्यसनस्य विरुद्धगुणत्वेन विदूषकस्यानभिमतत्वान्निष्टूरेणापि मधुरवचनेनोपन्यासेन मृगयागुणो वर्णित इति गुणातिपातः । किं चानेन श्लोकेन छलं नाम वीथ्यंगमुक्तम् । “ प्रियायैरप्रियैर्वाक्यर्विलोभ्यच्छलनं छलम् ” अत्र राज्ञः शकुन्तलाव्यापारहृतचित्तत्वेन सेनापतेरपि प्रयासबहुल्येन विदूषकेन सह जनान्तिकवचने सखे स्थिरप्रतिज्ञो भवाहं तावदित्यादिना मृगयानिश्चयस्य द्योतितत्वेनोभयोरपि मृगयेच्छां विलोभ्य मृगयास्तवनं छलम् । अत्तभवमित्यादि । प्रकृतिं स्वभावं मृगयाविमुखतामिति यावत् । जीर्णऋक्षस्य वृद्धभल्लूकस्य वृद्धभल्लूकस्तु सर्वगात्राणां मांसलतया लंबमानपक्षरुद्धनेत्रः सन् गमनाशक्तस्तिष्ठति यदि कश्चिद्दैवात्स्वस्मिन्पतितं न परित्यजतीति भावः । भद्रेत्यादि । भद्र सुमुख कोपरहितेति यावत् । अनेन विदूषकेन यत्किंचित्पारुष्यमुक्तं मनसि न कर्तव्यमिति भावः । तु मूर्खस्त्वमुपशांत इति व्यज्यते । अद्येत्यादि । अद्य अत्राहनि तावत् साकल्ये । महिषा निपान


गाहन्तामालोडयन्तु । अनेन त्रासाभावात्प्रकृतिप्रत्यासत्तौ शृङ्गाभ्यां पर्यायेण जलताडनं महेिषजातिरुक्ता । एवमग्रिमयोरपि जातिकथनमुन्नेयम् । 'आहावस्तु नेिपानं स्यादुपकूलजलाशये' इत्यमरः । छायायां बद्धं कदम्बकं समूहो येन तन्मृगकुलं रोमन्थमुद्गिलितकबलचर्वणमभ्यस्यत्वित्यनेन परस्परवार्तानभिज्ञानां पलायनपरायणानां रोमन्थोऽपरिचितचर इवासीन्तस्येदानीं शिक्षाक्रमेण परिचयदार्ङ्य भवत्वित्युक्तं भवति । कदम्बानां बहुत्त्कुलमत्रान्यपदार्थः । वराहपतिभिः सूकरश्रेष्टैरित्यनेन तादृशानामस्मन्मृगयासंरम्भगोचरत्वामिति प्रकाश्यते । अवातशौण्डाः परिणतिभीरवो महिषाः, स्वभावभीता मृगाः, वराहास्तु परावृत्तिचतुराः प्रहारकोविदाश्चेति श्रेष्ठत्वम् । विश्रब्धं साश्वासं पल्वले । 'वेशन्तः पल्वलं चात्पसरः' इत्यमरः । मुस्ताक्षतेिः मुस्तोत्खननं क्रियतां पूर्ववाक्ययोर्विश्वासमन्तरेण तादृशं विशिष्टं कर्मं कर्तुमेव न शक्यत इति तत्र विश्वासोऽर्थायातः । अत्र तुरगवदाद्यन्त (दात्त) घासग्रासन्यायेनापि मुस्ताक्षतिः संभवतीति विस्रब्धमिस्युपात्तम् । इदं नानाविधदानवसेनाविनाशित्वाद्यर्थान्तरसंक्रमितवाच्यम् । अस्मद्धनुश्च शिथिलज्याबन्धमवरोपितज्याबन्धं विश्रामं लभताम् । अव्यापारं तिष्टवित्यर्थः । अत्र राजवचनेनैव धनुषः स्वसंबन्धे ज्ञाते पुनरस्मादित्यवकररूपमिति ये मन्यन्ते तैः पञ्चमीबहुवचनतया भिन्नपदत्वेन व्याख्येयम् । अस्मत्सकाशाद्विरतं भवात्वित्यर्थः । विश्रान्तेर्व्यापारविरामत्वादवधौ पञ्चमी । चकारेण चेदमस्मद्धनुरारूढमवतीर्ण वा तदैव संरम्भगोचराणां भयविस्रम्भाविति

सलिलम् आहावजलम् "आहावस्तु निपानं स्यादुषकूपजलाशये" इत्यमरः । श्रृंगैविंषाणैः मुहुर्बहुशः ताडितं यथा तथा गहंतां विलोडयन्तु यथेच्छं क्रीडन्त्वित्यर्थः । छायासु वृक्षच्छायासु बद्धकदंबकं कुतयूथं रोमन्थः हनुवलनम् अभ्यस्यतु निःशंकया मुहुरवर्तयतु वराहततिभिर्वराहसमूहैः विश्रब्धं यथेच्छं यथा नथा मुस्ताक्षतिः पल्वले "पल्वलं चाल्पसरः" इत्यमरः । वराहास्तु बहुजले न प्रविशन्ति कंतु पंकप्रायाल्पजल एवेति भावः । आश्रमे ऋषीणां प्रभावादकलेऽपि जन्तूनां यदपेक्षितं तत्सर्वमस्तीति भावः । शिथियज्याबन्धमवरोपितगुणकम् आश्रमनिकटे मृगया न कियत इत्यर्थः । अत्र प्रथमान्तत्वेनोपकान्तस्य प्रक्रमस्य वराहतिभिरिति तृतीयांतत्वेनोपादानात्कारकस्य च प्रक्रमभंगदोपं वदंति । अत्र तु कविप्रयुज्यमानकर्तृभेदप्रक्रम इति कर्तृव्यत्यासे नाग चमत्कारकारी गुण: न देषः । यदा कदेस्तु रसपरवश- कोऽपि प्रकर्षी व्यज्यते । अत एवास्मदिति बहुवचनमपि सजीवम् । अन्ये तु राज्ञो नायिकावियोगन दुःखितस्यान्येषां तद्वियोगद्दुःखं मा भवत्वित्यभिप्रायेणोक्तिरिति वदन्ति तेषां महिप्यश्च महिपाश्चेत्येकशेषेण मृग्यश्च मृगाश्चेत्येकशेपेण अथवा 'कुलं जनपदे गृहे' इति कोशान्मृगमियुनाक्षेपकेण कुलशब्देन मुस्ताविश्रान्तिज्यानां नायिकात्वारोपवशेन क्षतौ नखदन्तक्षतागेपेण 'आनधो दृढबन्धे स्यात्प्रेमालंकारयोरापि' इति कोशादाबन्धशब्दस्य स्नेहार्थत्वेनेति व्याख्येयम् । श्रुतिवृत्त्यनुप्रासौ । स्वभावोक्तिः । पादत्रये क्रियासमुच्चयः । सर्वस्मिन्स्वस्याक्रियत्वादन्येषां नानाक्रियाजननाद्विरोधः । वस्तुस्वाभाव्यादाभासत्वं काव्यलिङ्गं व्यङ्ग्यम् । कार्यकारणयोः समकालत्वेनोक्तेरतिशयोक्तिश्च । वृत्तमनन्तरोक्तम् । अत्र केचन कारकप्रक्रमभङ्गमिया 'कुर्वन्त्वस्तभियो वराहपतयो मुस्ताक्षतिम्' इति पाठमपठम् । नतु कारकप्रक्रमभङ्गे परिहृते सति प्रक्रमभङ्गो नैव परिहृत इति चेन्मैवं वाचः । अनेन पाठेन सोऽपि परिहृत एव । यतः पूर्वमात्मनेपदं पश्चात्परमै पदं पुनः परस्मैपदमात्मनेपदमित्यारोहावरोहरूपः क्रमोऽस्तु । किंच भहेिपादिविषयतया आशंसालक्षणोऽर्थोऽभिप्रेतः कवेः । स च निर्व्यूढ एव कविनेति नायं प्रक्रमभङ्गदोपस्य विषयः । यथा-- 'पृथ्वि स्थिरा भव भुजंगम् धार्यैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुंजराः कुरुत तत्रितये दिधीर्षां देवः करोति हरकार्मुकमाततज्यम् ॥' इत्यत्र । एवं वचनप्रक्रमभङ्गोऽपि परिहृतो भवति । पूर्वं बहुवचनं पुनरेकवचनं पुनर्बहुवचनं पुनरेकवचनमित्येव क्रमः । विशेषणप्रक्रमभङ्गोऽपि 'घ्रन्तां विपाणेर्मुहुः' इति परिहृतो भवति । एवं पुंनपुंसककर्तृनिर्देशाल्लिङ्गप्रक्रमभङ्गेऽपि परिहृतः । न चात्र द्वितीय चरण इव कर्तृविशेषणकर्तृकर्मक्रियाक्रमेण निबन्धाभाषात्क्रमप्रक्रमभङ्ग इति वाच्यम् । कर्त्रादिव्यस्तवस्य विधिवाक्य एव दृष्टत्वान्नानुवादवाक्ये । प्रकृतस्य चानुवादवाक्यत्वात् । विशेषणव्यस्तत्वस्यापि न दूषकत्वम् । तद्धि द्विर्विधम् । अन्तरङ्गं बहिरङ्गं च । तत्रोपसर्गनेिपातरूपमन्तरङ्गम् । तेषां धातुनाम्नोः पूर्वं पश्चाञ्च क्रमेण प्रयोगस्य नियतत्वात् । तत्र निपातरूपाणेि विशेषणानि येष्वनन्तरं प्रयुज्यन्ते


तथा न दोषः । उक्तं च-"पदविह्वलता क्वापि स्पृहृणीया भवतेि रक्षकवींद्राणाम् ।  सेनापतिः--यत्प्रभविष्णवे रोचते ।
 राजा--तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न[१] मे सैनिकास्तपोवनमुपरु[२]न्धन्ति तथा निषेद्धव्याः । पश्य ।

शमप्रधानेषु तपोधनेषु
 गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूलु इव सूर्यकान्ता-
 स्तदन्यतेजोऽभिभवद्धमन्ति ॥ ७ ॥


तेष्वेव विशेषमाधतुमचं नान्यत्र । तेनायथास्थाननिवेशिनो हितेऽथीन्तरमनभिमतमेव स्वोपरागेण रञ्जयेयुः ततश्च प्रस्तुतार्थस्यासामञ्जस्य प्रसङ्गात्तद्दूषकत्वम् । बहिरङ्गं तु व्यवहितमपि स्वां शक्तिं विशेष्योपदधात्येवेति । तदुक्तं महिमभट्टन-- 'विशेषणं हि द्विविधमान्तरं बाह्यमेव च । तत्राव्यवहितं सद्यदर्थकारे तदान्तरम् ॥ स्फटिकस्येव लाक्षादि द्वितीयमुभयात्मकम् । आयस्येव त्वयस्कान्तं तदपि द्विविधं मतम् ॥ असमानसमानाधिकरणत्वविभेदतः । विशेषोऽपि द्विधा ज्ञेयो धातूनामार्थभेदतः ॥ साध्यत्वार्थत्वभेदेन नाम्नोऽर्थेऽपि द्विधा मतः । तत्रोपसर्गाणां प्रायो धात्वर्थे विषयो मतः ॥ चादीनां तु निपातानामुभयं परिकीर्तितम् । केवलं तु विशेष्यात्स्युः पूर्वं पश्चाञ्च ते क्रमात् ॥ विशेषणानामन्येषां पौर्वापर्यमतन्त्रितम् । अतएव व्यवहितैर्युधा नेच्छन्ति चादिभिः ॥ संबन्धं ते हि शक्तिं स्वामुपदध्युरनन्तराः । सान्तरत्वे तु तां शक्तिमन्यत्रोपद्धत्यमी ॥ ततश्चार्थासामञ्जस्यादनौचित्यं प्रसज्यते ॥ 'इति । किंच । रसप्रतीतिव्याहतिकृत्त्वं दोषत्वम् । न चात्र तदस्ति । सहृदयहृदयानां तत्प्रतीतेरव्याहतत्वात् । तथाह्यत्राभिलाषविप्रलम्भ एतत्प्रकरणव्यङ्गयस्ततृतयानुस्मृत्यवस्थायाः कार्यानुत्साहलक्षणस्यानुभावस्यातिस्फुटस्यात् । 'विश्रामम्' इत्यपाणिनीयः पाठः । 'विश्रान्तिम्' इति पठनीयम् । प्रभवति, तच्छीलः प्रभविष्णुस्तस्मै राज्ञे । 'भुवश्च' इतीष्णुच् । शमेति । शमः


घनजघनस्तनमंडलभरालसगामिननां च ॥" इति । यदित्यादि । वनग्राहिण: वनावरिधकान् वागुरिकानित्यर्थः । निवर्तय प्रत्यावर्तय । निषेद्धव्या निवारणयाः निषेधे कारणमाह पश्येत्यादिना । शमः शान्तिः प्रधानं मुख्यो गुणो येषां ते तथोक्ताः तेषु गृढम-  सेनापतेः-यदाज्ञापयति स्वामी ।


शान्तिरैव प्रधानं येषां तेष्वत एव तप एव धनं येषां तेषु । दाहजनकलक्षणया दाहस्वभावं शीघ्रकार्यकारित्वफलम् । गूढं गुप्तम् । अन्यजनादृश्यं तेजोऽस्ति । हि यस्मात्स्पर्शोनुकूलो येषां पदादिनाशकत्वात्ते सूर्यवत्कान्ता मनोहरास्ते तपस्विनः । अन्यस्य राजादेस्तेजसाभिभवः पराभवस्तस्मात्तत्स्त्रीयं तेजो वमन्ति प्रकटयन्ति । क इव । स्पर्शे सत्यदाहकाः सूर्यकान्ताः पाषाणाविशेषा यथान्यस्य सूर्यस्य तेजसोऽभितो भवो भवनं प्राप्तिः संबन्ध इति यावत् । तेन स्वकीयं तेजः प्रकटयन्ति तथेत्यर्थः श्लेषोपमा । अनुमानं काव्यलिङ्ग च । धानेधने स्तिस्य तेजस्तेज इति छेकश्रुत्यनुप्रासौ । इन्द्रवज्रोपेन्द्रवज्रयोर्भवमुपजातिवृत्तम् । अत्र वमन्तीत्यश्लीलशंका न कार्या । यत्र स्ववाच्ये गन्तशब्दः प्रयुज्यते तत्र दोषः । 'तेऽन्यैर्दान्त समश्रन्ति' इत्यत्रोद्गिरणसंबन्धात्प्राकट्यं लक्षयंस्तस्यावश्यकत्वं प्राकट्ये चोपायसहस्त्रैरप्यप्रतीकार्यत्वमन्यविलक्षणत्वादिधर्मसहस्त्रं ध्वनति । यथा 'वमद्भिरिवेक्षणेः' इत्यादिषु । तदुक्तं काव्यादर्श -- 'निष्ठ्यूतोर्द्गीणीवान्तादिगौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ 'इत्येतदपि तथैवोक्तेः । ध्वंसतां त उत्साहवृत्तान्तः । स्वं नियोगं द्वारास्थितिरूपम् ।


प्रकाशं दाहात्मकं दहनशीलम् । न तु परोक्षानर्थकारी किन्तु सद्यः प्रत्यक्षत एव नाशकरमिति भावः । अस्ति विद्यते वर्तमानव्यपदेशेन क्रियाकरणे सामभ्यंतरापेक्षा तपोधनानां नास्तीति व्यज्यते । तेजः प्रभावः महान्तस्तु दांभिका न भवन्तीति भावः । अत्र दृष्ठान्तमाह स्पर्शानुकूला इति । स्पर्शानुकूलाः स्पर्शे अनुगुणाः सुस्पर्श इति यावत् । सूर्यकान्ताः शिलाविशेषाः अन्यतेजोऽभिभवात्तेजोन्तरतिरस्कारत । तपोधनपक्षे अन्येषां तेजो बलं सूर्यकान्तपक्षे सूर्यातपतिरस्कारः । यत्तेजो दाहात्मकं सतेज इति यावत् । वमन्ति उद्गिरन्ति । तथ हि द्विविधो यत्तदोरुपक्रमोपसंहारक्रमः शाब्दः आर्थश्चेति । तत्र द्वयोरुपादाने शाब्दः एकतरोपादाने आर्थः द्वयोरनुपादानेऽप्यार्थ इति चतुर्थः । अत्र तपेधनमाहात्म्यवर्णंनव्याजेन राज्ञा शकुन्तलाया वलादाहरणं न कार्यमिति विचरितमिति भावः । वलादाहरणे सद्य एव सर्वानर्थकारी शापो भवेदिति व्यज्यते । अत्र दृष्टान्तालंकारः तदुक्तम्-"सपक्षे दर्शनं हेतोर्द्दष्टान्तः साध्यसिद्धये" इति । अत्र तपोधनेषु गूढदाहात्मकतेजस्सद्भावे साध्ये तत्साधकस्यान्यतेजातिरस्कारजनिततेजस्समुद्रररूपस्य हेतोः सूर्यकान्तेषु दर्शितत्वादृष्टान्तः । यदित्यादि । यदाज्ञापयति  विदूषकः-धंसदु दे उच्छाहवुत्तन्तो[३] । [ध्वंसत व उत्साहवृत्तान्तः]

(निष्क्रान्तः सेनापतिः)

 राजा--(परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयवेशम् । रैवतक, त्वमपि स्वं नियोगमशून्यं कुरु ।
 परिज[४]नः- जं देवो आणवेद । (इति निष्क्रान्तः) [यद्देव आज्ञापयति]
 विदूषकः--कदं भवदा[५] णिम्मच्छिअं । संपदं एदस्सिं पादवच्छाआए विरा[६]इदलदाविणदंसणीआए आसणे णिसीददु भवं, जाव अहं वि सुहासीण होमि । [कृतं भवता निर्मक्षिकम् । सांप्रतमेतस्यां पादपच्छायायां विरचितलतावितानदर्शनीयायामासने निषीदतु भवान्, यावदहमपि सुखासीनो भवामि]
 राजा--गच्छाग्रतः।
 विदूषकः--[७]एदु भवं । [एतु भवान्]

(इत्युभौ परिक्रम्यौपावष्टौ)

 राजा--माढव्य, अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् ।


यद्देव आज्ञापयति । कृतं भवता निर्मक्षिकम् । जनराहित्यभियर्थः । सांप्रतमेतस्यां पादपच्छायायां विरचितेन लतावितानेन वील्लीचन्द्रातपेन दृर्शनीयायां रमणीयायामसने निषीदतु भवान्, यावदहमपि सुखासीनो भवामि । अहं तु कण्डितसंधित्वेन क्षणमप्युवेशनं विना स्थातुं न शक्नोमि । तवोपवेशनेन विना मम तदत्यन्तमनुचितमिति शीघ्रमुपविशेति भावः । एतु भवान् । 'राजा-माढव्य, अन-


तत्करवाणीति शेषः ॥ अपनयन्त्विति । भवत्य इति । पारिसरवर्तिन्यो यवनिका उच्यन्ते । मृगयावेषं मृगयार्थं कल्पितं हरीतकंचुकादिकम् । किदमिति । कृतं भवतेदानीं निर्मक्षिकं विविक्तं कृतमित्यर्थः । माढव्येत्यादि । अनवाप्तमलब्धं चक्षुःफलं दर्शनीय-  विदूषकः-णं भवं अग्गदो मे वदृदि । [ननु भवानग्रतो मे वर्तते]
 राजा--सर्वः कान्तमात्मा[८]नं पश्यति । [९]तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि।


वाप्तचक्षुःफलोऽसि' इत्यारभ्य तृतीयाङ्कसमाप्तिपर्यन्तं प्रतिमुखसंधिः । तल्लक्षणं तु सुधाकरे -- 'बीजप्रकाशनं यत्र दृश्यदृश्यतया भवेत् ॥ तत्स्यात्प्रतिमुखम्' इति । तत्र 'अज्जवि से तं एक चिन्तअन्तस्मअक्खीसु पभादं आसी' । 'विश्रान्तेन भवता ममाप्यनयासे कर्मणि सुहृद्येन भवितव्यम्' इत्यनेन च विदूषकेण दृश्यस्य तत्सखीभ्यामदृश्यस्य च । दशरूपके -- 'विन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश । विलासः परिसर्पश्च विधूतं शर्मनर्मणी ॥ नर्मद्युतिः प्रगयणं निरोधः पर्युपासनम् । वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ॥ 'इति । अङ्गलक्षण तत्र तत्र व्याख्यानावसरे वक्ष्यामः । बिन्दुप्रयत्नयोलिक्षणे यथा दिभरते - 'प्रयोजनानां विच्छेदे यदविच्छेदकरणम् । यावत्समानं बन्धस्य स बिन्दुरीत संज्ञितः ॥ 'इति । यथात्र मृगयावृत्तान्तेन विच्छेदे सति 'राजा--माढव्य, अनवाप्तचक्षुःफलोऽसि' । 'तामश्रमललमभूतां शकुन्तलामधिकृय ब्रवीमि' इत्यादिना । 'अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति । परं चौत्सुक्यगमनं प्रयत्नः स प्रकीर्तितः ॥' इति । यथात्र 'राजा--तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय । तावत्केनापदेशेन सकृदप्याश्रमे वसामः ’ इति । दर्शनीयं मनोरमम् । ननु भवानग्रतो मे वतते । भवन्तं मुक्त्वान्यः कः सुन्दर इत्यर्थः । किं त्वाश्रमल्लामभूतामधिकृत्येति योजनीयम् । ललामं प्रधानम् । 'ललामपुच्छपुंड्रश्वभूपाप्राधान्यकेतुपु' इत्यमरः । तत्र क्षीरस्वामी प्रधानेऽपि प्राधान्यव्याख्यातस्त्वात् । अनेन सौन्दर्यातिशयो ध्वन्यते ।


वस्तु येन स तथोक्तः । नयनसद्भावस्य तादृग्विषयविलोकनेनैव साफल्यमिति भावः। णम् इत्यादि । दर्शनीयभवांस्त्वं पुरो वर्तते खलु । तस्मादवाप्तचक्षुःफ़लो भवामति यावत् ॥ सर्वः सकलो जनः आत्मीयं स्वकीयं कान्तं मनोहरं स्वकीयमरम्यमपि स्नेहवशाद्रम्यमेव दृश्यत इति भावः । आश्रमललामभूतामाश्रमालंकारभूतां  विदूषकः-(स्वगतम्) होदु । से अवसरं ण दाइस्सं । (प्रकाशम्) भो वअस्स, ते तावसकण्णआ अब्भत्थणआ दीसादि । [भवतु । अस्यावसरं न दास्ये । भो वयस्य, ते[१०] तापसकन्यकाभ्यर्थनीय। दृश्यते]

 राज्ञ--सखे, न पारिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।

[११]सुरयुवतिसंभवं किल सुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शि[१२]थिलं च्युतमिव नवमालिकाकुसुमम् ॥ ८ ॥


भवतु । अस्यावसरं वर्णनावसरं न दास्ये । हे वयस्य, ते तापसकन्यकाभ्यर्थनीया दृश्यते । सुरेति । किलेति प्रसिद्धौ । सुरयुवतिर्मेनका तत्संभवम् । सुन्यपत्यता तर्हि कथमित्याह--मुनेरिति । तयोज्झितं त्यक्तं सत्ततोऽधिगतं प्राप्तं मुनैरपत्यम् । तत्रोपमामाह--नवमालिकाकुसुममिवेति । अनयातिशयपेलवत्वं ध्वन्यते । कीदृक् । अर्कस्योपरि च्युतम्। अर्कस्येत्यनेन मुन्युपमानेन तदीयत्वस्यात्यन्तासंभावनीयत्वं व्यज्यते । उपरीत्यनेन शङ्काबीजम् । अधःपतितस्य शङ्कापि नायाति । स्थापनं हि संनिवेशविशेषेण भवतीति च्युतमित्युक्तम् । कदाचित्काकतालीयन्यायेन च्युतस्यापि संनिवेशविशेषः स्यादित्यत आह-शिथिलम् । एतेन तवापि चक्षुर्मात्रगोचरत्व एव तदीयवभ्रमोऽपि न भविष्यतीत्युक्तम् । श्रुतिवृत्त्यनुप्रासौ । 'च्युतमभिनवमालिकाप्रसूनामिव' इति पठित्वा प्रयोगप्रक्रमभङ्गः परिहरणीयः । मुनिसङ्गावदनुत्कृष्टत्वं मन्यमानस्य विह-


तामेव पूर्वप्रसंचितमैचाधिकृत्य विषयीकृत्य । सख इत्यादि ॥ परिहार्ये हेयवस्तुविषये परियाणां पुरुवंशोद्भवनां ममैकस्यैत्र न भवतीति भावः । तापसकन्यकेत्यनेन रूपाद्यभावेऽपि परिणयायोग्यत्वं च विदूषकैनोक्तभिति तदुपपत्तिमाह-सुरयुवतीत्यादि ॥ सुरयुवतिसंभवं मैनकासंभूतम् अनेन रूपाद्यतिशय उक्तः । मुनेर्विश्वामित्रस्यापयं जन्यजनकभावसंबंधे षष्टी । अनेन राजर्षिविश्वामित्रपुत्रीत्वकथनेन शकुन्तलायाः सवर्णक्षेत्रतया परिणययोग्यत्वमुक्तम् । तर्हि कण्वपुत्रीति व्यपदेशः कथमित्यत आह-तदुज्झिताधिगतमिति । तया मेनकया उज्झितं परित्यक्तम् अधिगतं प्राप्तं कण्वेनेति शेषः । अनेन काश्यपाधीनत्वकथनेन बलादाहरणमपि कर्तुं न शक्यमिति प्राप्यते किलेति संभावनायाम् । शकुन्तलाया लोकोत्तररूपविशेषचेष्टादिभिरपि सुरयुवतिसंभव-  विदुषकः-- (विहस्य) ज[१३]ह कस्स वि पिण्डखज्जूरेहिं उव्वेजिदस्स विन्तिलीए अहिलासो भवे, तह इत्थिआरअणपरिभाविणो भवतो इअं अव्भत्थणा । [यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्तिण्यामभिलाषो भवेत्, तथा स्त्रीरत्रपरिभाविनो भवत इव मभ्यर्थना]

 राजा--न तावदेनां पश्यासि येनै[१४]वभवादीः ।

 विदूषकः--तं क्खु रमणेिज्जं जं[१५] भवदो वि विह्मअं उप्पादेदि । [तत्खलु रमणीयं यद्वतोऽपि विस्मयमुत्पादयाति]

 राजा--वयस्य, किं बहुना ।


स्येत्युक्तिः । यथा कस्यापि पिण्डः खीर्जूरविशेषस्तैरुद्वेजितस्य तिन्तिष्यां चिञ्चायामभिलाषो भवेत्तथा स्त्रीरत्नानि परिभवितुं तिरस्कर्तुं शीलं यस्य तस्य भवत इयमभ्यर्थना ! पुनःपुनरुच्यमानराजवचनेन यथार्थप्रतीत्याहतत्खलु निश्चितं रमणीयं यद्भवतेऽपि विस्मयमुत्पादयति । अपिशब्देनास्मदादीनां विस्मयोत्पादने किं वक्तव्यमिति सूचितम् । किंबहूनेत्य


त्यमनुमीयन इत्यर्थः । "वार्तासंभव्ययोः किल" इयमरः । तत्र दृष्टाद्तमाह-अर्कस्येत्यादिना । अर्कस्य वृक्षविशेषस्योपरि च्युतं शिथिलं नवमालिकाकुसुममिव । अनेन पुष्पोपमानेन शकुन्तलायाः पझिनीजातिता सूच्यते । नवमालिकाकुसुमस्य यथार्कवृक्षस्योपर दैवादपतनं तद्वत् शकुन्तलाया अपि मेनकविश्वामित्रसंभवत्वेऽपि काश्यपनिकटावस्थानमिति यावत् । माढव्यानवाप्तचक्षुःफलोऽसीदिनैतदन्तेन बीजस्य पुनरविच्छेदायोद्वेदाद्बिन्दुरुक्तः तदुक्तम्-"अवान्तरप्रयोजनवशन्कार्यविच्छेदे सति पुनः प्रकृतकायेंसूचनं बिन्दुः" इति अत्र प्रथमाङ्कान्ते मत्तगजागभनभीत्या द्वितीयांंकादीं मृगयाविषयसेनाप्रतिवाक्यादिभिर्बिच्छिन्नस्यानुरागस्य पुनरविच्छेदायोपक्षेपः कृत इत्यस्मिन्नाटके विन्दुरित्यवगन्तव्यम् । भो इत्यादि ॥ पिण्डखर्जूरं नाम पिण्डीकृत खर्जूरविशेषः तैरुद्देजितस्य बहुलमधुररसभक्षणेन वैमनस्यं प्रापितरय तिंत्रिण्याम् अम्लवस्तुनि यथा पुनरपि मधुररसबुभुक्षवाम्लवस्तुविषये इच्छा तद्रल्लोकोत्तरस्त्रीथेष्टर्काढाभिरुद्वेजितस्य तव शकुन्तलायां प्रार्थनेति भावः । तं खु इत्यादि ॥ भवतोऽपीत्यनेन "रत्नहारी तु पार्थिवः" इति न्यायेन लोकोत्तरस्त्रियः राज्ञ एव विद्यन्ते तासु क्रीडितस्य भवतोऽपीति यावत् । वयस्येति ॥ बहुना तस्याः सौंदर्यादिविषये उक्तेनेति


चित्रे निवेश्य परिकल्पितसर्वयोगा।
रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ९ ॥


नेन प्रत्यङ्गवर्णना कर्तुं न शक्येत्युक्तम् । चित्र इति । विधिना ब्रह्मणा चित्र आलेख्ये निवेश्य परिकल्पितसत्त्वयोगा कृतप्राणयोगा नु । ‘द्रव्यासुव्यवसायेषु सत्त्वम्’ इत्यमरः । यावद्रुचि मार्जनलेखनयोस्तत्र संभवादित्याशयः | रूपाणां समुच्चयः समुदायस्त्रिभुवनवर्तिरूपसमुदायः | तेनोपादानकारणेन | करणेन कृता नु । अत एव करस्पर्शाद्यभावात्तादृशं कान्तिमत्त्वमेतादृग्लक्षणत्वादिकमिति भावः । अनेन यत्स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः । ' तत्सौकुमार्यम् इति सौकुमार्यं ध्वनितम् | संदेहालंकारः । केचन नुशब्दस्य वितर्कवाचित्वादुत्प्रेक्षां मन्यन्ते । असंबन्धे संबन्धरूपोभयत्रातिशयोक्तिश्च । क्वचित् ’ रूपोच्चयेन घटिता मनसा कृता नु ’ इति पाठः । तत्र मनसा कृता ध्याता । रूपोच्चयेन घटिता योजिता नु इति योजनीयम् । मनसि ध्याताया रूपनिवेशनेन श्लक्ष्णत्वं तादृशकान्तिमत्वादि व्यज्यते ! सा स्त्रीरत्नसृष्टिरुत्कृष्टा स्त्रीसृष्टिः । ‘ रत्नं स्वजा


शेषः । किमित्याक्षेपे । किन्तु तद्रूपादिकमधिकृत्य संक्षिप्य कथयामित्यर्थः । तथैवाह चित्र इत्यादिना ।। विधिना ब्रह्मणा विधिरिति निरूपपदेन विधेः कर्तुमकर्तुमन्यथाकर्तुं सामर्थ्यं सूच्यते । तेन विधिना कर्त्रा चित्रे आलेख्ये निवेश्य निरवद्यं सम्यक् लिखित्वा चित्ररूपाकृतेर्यत्रावयवसौकुमार्यवर्णौज्ज्वल्यरूपादिविशेषविषये चित्रकारस्यापरितोषः पुनरपि परिमृज्य स्वपरितोषावधि लिखितुं शक्यते । मासपिंडाकृतिसृष्टौ न तथा पुनः पुनः कर्तुं शक्यत इति चित्र इयुक्तम् । अनेन सर्वावयवानां कांत्यौज्ज्वल्यं ज्ञाप्यते तेन शैशवपरित्यागेन विभक्तावयवतया प्रसरद्रूपत्वं व्यज्यते तेन च यौवनपरिपोषदशा ध्वन्यते परिकल्पितसत्वयोगा संपादितप्राणसंयोगा अनेन वाक्येनोपभोगार्हत्वं व्यज्यते । नुवितर्के चित्रनिर्माणस्य करांतःकरणबहिरिंद्रियादिबहुसाधनपारतंत्र्येण परिमितसौदर्यवत्वात्पूर्वानुशयात्पक्षांतरमाह - रूपोच्चयेनेत्यादि । विधिना रूपोच्चयेन चंद्रसरोजाद्युपमागतकांतिसमूहेन रूपोच्चयेनेत्यनेन लोकोत्तरप्रकृष्टकांतिसमूहानामेकत्र सर्जनदिदृक्षा चिराज्जाता विधेरिति ध्वन्यते । अन्यथा कथमेतादृशः कांत्यतिशय इति भावः । विधिपदेन तादृशदुष्करकरणे सामर्थ्यमुक्तम् । मनसा ध्यानेन हस्तस्पर्शे सति म्लानता भवतीति मनसेत्युक्तं तेन सर्वावयवानामतिमार्दवं व्यज्यते । अत्र हि निर्माणे सृष्टेः मनोमात्र तिश्रेष्ठेऽपि ’ इत्यमरः । अपरा जगत्स्त्रीसृष्टिविलक्षणेत्यभेदेऽभेदरूपातिशयेक्तिः । धातुर्विभुत्वं सामर्थ्यं तस्या वपुश्चानुचिन्त्येत्यपरार्धे हेतुत्वेन योज्यम् । तृतीयचतुर्थचरणयोर्व्यत्ययपाठेन समाप्तपुनरात्तदोषः परिहर्तव्यः । केचनापरेत्यतिशयौक्तावत्युत्कृष्टस्य हेतोः ’ अण्णं लडहत्तणम् इवेत्यादावर्थस्य गम्यमानत्वाच्चतुर्थचरणस्य छन्दःपूरणमात्रप्रयोजनत्वेनावकरत्वं मन्यमाना दूरान्वयेनेतिपदाध्याहारेण च सा स्त्रीरत्नसृष्टिर्म इति प्रतिभाति । इतीति किम् । विधिना चित्रे निवेश्येत्याद्युत्प्रेक्षाद्वयं संयोज्यम् । तत्रोभयोरत्यन्तासंभावनीयतया ल्यबन्तद्वयं यथाक्रमं प्रत्येकं वा संबध्य तदुत्थापितामपेरेवेति गम्योत्प्रेक्षामाहुः। अन्ये त्वेवं व्याचक्षते । परस्य वितर्कं स्वयमेवानुवदति । चित्रे निवेश्येत्यादि कश्चित् । अन्यस्तु रूपद्वयेनेत्यादि मन्यते । मम तु सा स्त्रीसृष्टिरपरा एतद्दविलक्षणा प्रतिभाति । । प्रसिद्धसृष्टेस्ताभ्यामेव निराकरणादुत्प्रेक्षाद्वयस्यात्मना निराकरणादन्यस्याभावमाशङ्क्य तत्र हेतुत्वेन ल्यबन्तद्वययोजना । तेन ब्रह्मणोऽलौकिकसामर्थ्यात्तद्रूपस्य च लोकातिक्रान्तत्वात्तत्सृष्टावन्य एव प्रकारो भविष्यतीति भावः । काव्यलि-


पारतंत्रेण मनसः शक्याशक्यबहुविषयत्वात्पूर्वपक्षापेक्षया सौंदर्याधिक्यं साकुगार्यं च लभ्यते हस्तस्तु सन्निहितं परिमितमेव गृह्णाति मनस्तु दुर्लभं बहु क्रोडीकरोतीति भावः । कृता नु सृष्टा किं लोकोत्तरवस्तु कथं मया परित्याज्यं सुजन्मसाफल्ययोस्तस्या लाभालाभावेव हेतू इति भावः । एवं विधिनिर्माणयोः कारणमाह धातुरिति । धातुर्ब्रह्मणः विभुत्वं नानाविधसृष्टावकुंठितस्वातंत्र्यं तस्याः शकुन्तलायाः वपुश्च अनुचिंत्य मुहुर्मुहुरालोच्य स्थितवतो ममेत्यर्थः । सा अनुभूता स्त्री युवतिः अपरा पूर्वकथितविलक्षणा रत्नसृष्टिरुत्कर्षसृष्टि: । " रत्नं श्रेष्ठे मणौ ” इति विश्वः । प्रतिभाति सर्वप्रकारेण भासते । यद्वा तस्याः । शकुन्तलाया वपुश्च लोकोत्तरचमत्कारकारि सौंदर्याद्यतिशयवदवयवादिकं च धातुः रार्वप्रपंचसृष्टिकर्तुर्विभुत्वमुर्वशीप्रभृतिसृष्टिसामर्थ्यं चानुचिंत्य स्थितवतो मे सा स्त्री अपरा रत्नसृष्टिर्वर्तमानविधातृव्यतिरिक्तस्य यस्यकस्यचिन्नूतनब्रह्मणः निपुणा सृष्टिः प्रतिभाति । विद्यमानविधातृसृष्टिसामर्थ्यस्य रंभामेनकादियुवतिषु परिसमाप्ततया दृष्टत्वाच्छकुन्तलायास्ततोऽतिशयसौंदर्यादिमत्तयाऽन्यस्य यस्यकस्यचित्ब्रह्मणः सृष्टिरिति भासत इति यावत् । अत एवोक्तम् । अपरा रत्नसृष्टिरति । केचिदेवमपि योजयंति । चित्रे आश्चर्ये आश्चर्यविषय इति यावत् । " नपुंसि चित्रमालेख्ये 'त्रिष्वाश्चर्यप्रसिद्धयोः ’ इति भागुरिः । सर्वेषामाश्चर्योत्पादनार्थं लोकोत्तरमितरविलक्षणमेकम् । स्त्रीरत्नं स्रष्टव्यमित्याश्चर्ये प्रस्तुते सतीत्यर्थः । वैिधिना कर्त्रा रूपोच्चयेन चंद्रादिनानावस्तुवर्तिकांतिसमूहेन निवेश्य विन्यस्य यत्र विन्यासक्रियाया विदूषकः-जइ एव्वं पञ्चदेसो दाणिं रूपवदीणं । [ यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ] राजा-इदं च मे मनसि वर्तते ।

अनाघ्रातं पुष्पं किसलयमळूनं कररुहै- रनाविध्दं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघं' न जाने भोक्तारं कमिह समुपस्थास्यते विधिः ! १० ॥


ङ्गश्रुतिवृत्यनुप्रासौ । वसन्ततिलका वृत्तम् । यद्येवं प्रत्यादेश इदानीं रूपवतीनाम्। प्रत्यादेशो निराकृतिः' इत्यमरः । अनाघ्रातमिति । अनाघ्रातकृतघ्राणम्।

अनेनामोदसत्ता । ध्वन्यते । कररुहैर्नखैरलूनमच्छिन्नम्।

त्याधारापेक्षितवात्तदनभिधानाद्यस्यकस्यचित्स्पर्शे सति म्लानत्वं काठिन्यं च भवेदित्यमूर्त्द्रव्याकाश एवाधार इति युज्यते । मनसा कृता निर्मिता परिकल्पितसत्वयोगा। ननु उत्प्रेक्षायां धातुर्विभुत्वं सृष्टुिंसामर्थ्ये तस्या वपुश्चानुचिंत्य स्थितवतो मे सा रक्षसृष्टिर्युवतीषूत्कर्षसृष्टि:।

‘‘ जातौ जातौ यदुत्कृष्टं तद्रत्नमिति रुच्यते " इत्युक्तवान् ।

अपरा पूर्वकथितलोकविलक्षणा प्रतिभाति । अत्र लोके शकुन्तलास्रुष्टे: पांचभौतिकत्वेऽपि

कविना सौन्दर्याद्यतिशयश्चेतनार्थं चित्रसृष्टिरूपोच्चयसृष्टिलक्षणकथनाद्यद्स्रुष्टे:

कविसृष्टिरन्या चमत्कारावदेति कवीनां शिक्षाप्रकारः प्रदर्शितः । तदुक्तम्-‘* अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचने विश्वं तथेदं परिवर्तते।।" इति । संसारे प्रपंचसर्गविधेः प्रजापतयो बहवो भवन्ति तेषां नियामकतयेश्वरनियंत्रितत्वात्स्वेच्छया किमपि कर्तुं न प्रभुत्वम् । तत्सृष्टैः सुखदुःखमोहात्मकत्वं परमण्याद्युपादानकर्मादिसहकारि कारणपरतन्त्रत्वं प्रलयावधिकत्वं च अपारे कव्यसंसारे कविरेव स्रष्टा भवति नियति नियंत्रणातिक्रान्तत्वात् । स्वतंत्रवृत्तेः कवेयेर्न प्रकारेण बभस्रष्टुमिच्छा भवति। ब्रह्मसृष्टिमिदं विश्वं नियतरूपं तेनैव प्रकारेण परिवृत्तं भवति । सत्वरजस्तमोभिरारब्धत्वात्सुखैकरूपमपि न भवति पारतंत्र्यवार्ताविधेयमपि न भवति । अत्र सकलस्त्रीजनसृष्टिसाधारणपांचमान्तिकलक्षणाया

ब्रह्मसृष्टे: शकुन्तलाया लोकातीतवस्तुसौन्दर्यप्राबल्यप्रकाशनार्थं चित्रसृष्टिरुपोच्चयसृष्टिकथनाद्रह्मसृष्टे:
कविसृष्टं चमत्कारावहं भवति । स मृष्टमेवमिच्छाधनमपि

न भवति नियतखभाचतया चमत्कारावहमपि न भवति तस्माद्द्वसृष्टेः विसृष्टिर्येति रिलेत्युक्तं भवति । जइ इत्यादि । अद्यारभ्य शकुन्तलया रूपवत्यः सर्वा निराकृता इति भावः । इदमित्यादि । इदं वक्ष्यमाणं तद्रुपादिविषये अवशिष्टं वक्तव्यमस्तीति यावत् । अनाघ्रातमित्यादि । अनाघ्रातमित्यनेन पुष्पस्य सद्योविकसितत्वमुच्यते तेन सौरभ् बाहुल्यं सूच्यते किंच अनाघ्रातमित्यनेन पंकजादिपुष्पाणामाघ्राणाद्युपभोगे सति उद्वेज अनेनाक्लान्तत्वम् । अनाविद्धमसमन्ताधरस्कृतम् । स्थूळ्वेधनत्वं दोषाय भवाते ! अथनाविद्धमकुटिहॅम् ? कुटिलस्य दुष्टत्वात् । अवेर्ड कुटैिले भुग्नम् ’ इत्यमरः । अनेन नेिदेषरवम् } तथः वें रत्नसारसमुच्चये वृत्तं स्निग्धसमुज्ज्वद्धं शुचि गुरु श्चतं बृह्स्कमलं स्वच्छान्तं समसूक्ष्म धमुराभित्रासादिभेद्वर्जतम् ' इते । तथा ‘ दग्धं रत्नमवर्तुलं लघु ’ इति । नवं मधु क्षौद्रं तत्कालनतत्वेन नवत्वम् । अनास्वादितरसमगृहीतास्व दम् । तादृक्येनाननुभूतरसमित्यर्थः / ॐ मधु मचे पुष्परसे क्षेद्वेऽपि १ इत्यमरः अनेनातिहृद्यल्पम् । केचन मधुशब्देन मद्य व्याचक्षते । तदसत् । तत्र नवमतेि विशेषणं विरुद्धं स्याज्झीर्णस्यैव तस्योत्तमत्वात् । तथा च-‘जि - एण्णसुरा सहीण९ इत ४ असबब रघ-“ पुराणसंधु नवपाष्टकं - चं * इति ! अखण्डं पूर्णम् | अनेनास्यन्ताभिळपणयित ? एतदुपमेत- दैवत मालोपमा । अन्यास्पृश्यमभन गम्यः सामान्यधर्मः ! यद्वा नताविच्छायोत्कृष्टतानुच्छिष्टता मनोज्ञत एते वाभिन्नगम्यः सामान्य- धर्मः । तत्र रूपलक्षणं सुधाकरै– अङ्गान्यभूषितान्येव प्रक्षेप्यायै- र्विधः । येन भूपितवदन्ति तद्यामिति कथ्थते ॥ इतेि । अनाघ्रात


क्षता भवेत् । एतद्वैधस्यानुभवेऽप्यनुद्वेजनतेति ध्वन्यते । पुष्पस धम्र्येण पद्मिनजातितक्ता आभ्राणाभावेन मुखमाहनाद्यननुभवोऽपि व्यज्यते । क्रिसलयमल्नं करसैर्हरिति । किसलय साधर्मेणावग्रयर्सौकुमार्यं व्यज्यते करहलवनाभावेनाम्लानसा । च तया लावण्याद्यतिशयः कररुहृदिसंबंधाभावेनाननुभोगोऽपि व्यज्यते। अनाविदं रनमिति रत्नोपमानेन कांतिमत्वम्। अनाविद्धमिति सूचीत्रेधाभावेन कान्तेरतिशयः तेन पुरुषान्तरसंबंधाभार्जुन कन्यकात्वं रत्नशब्दैन व्रजातिश्रैष्ठयं दुर्लभत्वमुपादेयत्वं च व्यज्यते । मधुपदेन मयोपमानाशस्त्र दर्शनस्य मदहेतुत अनास्मदिनरसमित्यास्वादनभावकथनेन चुम्बनादिाह्रियं नवपदे नादरणीययं च व्यज्यते । यद् अनास्वादितरसमिति विद्यमानस्य रसस्याम्नादनभाव कथंनन्ननन्श्रवीिधराणां विलासचेट्टितानामकृत्रिमन्यं व्यज्यते । अखण्डं पुण्यान फलभिति पुण्यफलमानधर्मत्वेन तत्राग्रखंडत्वविशेषणेनापरंभितमुञ्तातिशयवतामेव नस्य लाभः नत्वल्पसुकृतिनामिति ध्वन्यते । अनयमिति । कुलाचरादिसंपतिरु त । चशब्दः समुचये इह रूपविषये भोक्तारपनुभवकर्तारं कं कीदृशं सुकृतिनं विधिः स्रष्टा समुपस्थास्यति । लोकोत्तरत्रेरनस्य सृष्टेः साफल्यार्थमनुरूपं कं चरं संप्रापयिष्यतिं णिजर्थान्तरभावात् । यद्वा विधिर्भागधेयं शकुन्तलारूपं भाग्यमित्यभेदाध्यवसायः विधिशब्दथ भागधेयार्थ- कत्वात् । शकुन्तलालक्षणं भागधेयमिह लोके कं पुण्यवन्तं समुपस्थास्यति संप्राप्स्यति न जाने तादृशं न पश्यामि न * 2णोमीति यावत् । अत्र तुल्यतर्को नामालंकारः तदुक्तम् ‘‘ रूपॅकॅरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः। अप्रत्यक्षायंसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥” इति । अप्रत्यक्षे वस्तुरूपकालंकारेणोपमया च समानप्रयोजनं संपाद्य तद्विषयविचार  विदूषकः--तेण हि लहु परित्ताअदु णं भवं । भा कस्स वि- तवस्सिणो इङ्दीतटमिस्साचकणसीसस्स हैल्थे पडिस्सदि [ तेन हि लूख पूरित्रायतामेनां भवान्। मा कस्यापि तपस्विन इङ्गुदी तैलमिश्रचिक्कणशीर्षस्थ हस्ते पतिष्यति ॥


मित्यादिकैर्विशेषणैः कन्यात्वेन स्वयोग्यतां सूचयन्पुष्पादिभिरुपमानैः क्रमेण परिभोगयोग्यता कान्तिमत्ता स्रग्धता हृद्यतोत्तमजनाभिलषणीयता वनिता । अथ पञ्चभिरुपमानपदैत्रणभ्य चरसनेन्द्रियतर्पकत्वमपि ध्वनितम् । पुण्यफळस्य श्रवणरूपत्वात्तेन प्रत्यक्षातृकारो ध्वन्यते । विधेचैन । इह जगतेि । अनयभदुःखं निष्पापं च ! ° अंहो दुःखव्य सनेष्वघम्' इत्यमरः । अमलं मनोज्ञे या ! ° अनधो. निर्मापापमनोज्ञेषु च भेद्यवत्' इति विश्वः । तादृशस्यैव तद्रोङ्कः संभवात् कं भोक्तारमुप स्थास्ययुषसंक्रमेष्यतेि । उपगमष्यतीत्यर्थः। अहं न जाने । स्वदृष्टिरणो चरत्वादेतहूपानुरूपतरुणसृष्टेरभावादोत भावःउपपूर्वात्तिष्ठतेर्मन्त्रकरणा- र्थासंभवादात्मनेपदम् । अनघममळमितेि रूपविशेषणं न । अथवानघ- मिति मधुव्यतिरिक्तपुष्पादेर्विशेषणत्वेन योज्यम् । तेन विशेवणप्रक्रमभङ्गः परिहृतो भवते । आथे मनोज्ञ द्वितीयेऽपापं लक्षणया कठोरं तृतीयेऽमी पञ्चमेऽदुःखमिति योजनीयम् । यद्वॉनघमित मालोपमायाभभिन्न वाच्यः सामान्यधर्मः नवमति मध्येऽयुपात्तं सर्वेषां विशेषणत्वेन योज्यम् । ‘फलमपि च' इति पाठे व्यस्तं मालारूपकं ज्ञेयम् । भोजस्तु ‘पुष्पकिंसळ ग्ररत्नमधुपुण्यफळानामनाम्नातामित्यादिविशेषणापादितव्यतिरेकाणां प्रत यमानसादृश्येन शकुन्तळरूपेण रूपणाद्यातिरेकवदूपकम् इत्याह स्म । अत्र च विशेषणविशेष्यविशेषणक्रमेणैवोपनिबन्धान्न प्रक्रमभङ्गः । श्रुति- वृत्त्यनुप्रासै । शिखरिणीवृत्तम् । एताभ्यां पर्याभ्यां गुणकीर्तनं नाम चतुर्वैवस्योक्ता । तद्वक्षणं तु ‘सौन्दर्यादिगुणश्लाघा गुणकीर्तनमत्र हि इति । तेन कारणेन लखु शत्रम् । लघु क्षिप्रमरं दूतम्' इत्यमरः परिं


स्तुल्यतर्कः । अत्र शकुन्तलारूपस्य पूर्वार्धपादद्वये रूपकं तृतीयपादै उपमा एवं तर्तुपाति शयं प्रतिपाद्य चतुर्थपादेन तत्प्राप्तिविचारः कृत इति तुल्यतर्कः। किंच गुणकीर्तनं नामा. लंकारोऽपि । तदुक्तम् ' लोकोञ्छवहुपदार्थसाधर्येण वस्तुवर्णनं गुणकीर्तनम् ‘’ इति । अत्रानामृतमित्यादिभिः सद्योविकसितकुसुमादिभिरौपम्येन शकुन्तलारूपवर्णनं कृतमिति गुणकीर्तनं भवति । तेण हीत्यादि । तेन पूर्वोकगुणवत्वहेतुन लखु शीघ्रम् । शक्षुिषारत्राणे


 राजा-एव खलु तत्रभवती । न च संनिहितोऽत्र युद्धनः ।
 विदूषकः-“अत्तभवन्तं अन्तरेण कीदिसो से दिहिराओ । | अमभवन्तमन्सरेण कीदृशस्तस्या दृष्टिरागः ।


ज्ञायताम् । स्वीयस्वेनाङ्गीकरणमेव परित्राणम् । एनां भवान् ? कस्यापि तपस्विन इंद्वी तापसतरुस्तस्य तैलेन मिश्रमत एव चिक्कणं शर्वं यस्य तस्य हस्ते पतिष्यति तन्मा इतेि निषेधे | परवती पराधीन " परतन्त्रः पराधीनः परवानथवान् ’ इत्यमरः । तत्रभवती पूज्य । कामिनरिलभूत- वात्पूज्यत्वम् ? यतः परबत्स्यं स एव प्रतिछन्दनीय इत्यत आह ने वैति । अत्र बृन्तमिति सप्तम्य्थं द्वितीया : सप्तम्या द्वितीया ? इति सूत्रेण ! उदाहरणं द्र- विज्जुज्जोरघी मरइ रन्ति । विद्यतं स्मरति रात्रावित्यर्थः ? तैनात्रभवाति पूज्येऽन्तरेण विशेषेण कीदृशस्तस्या दृष्टि रागः ।‘अन्तरं रन्ध्रावकाशयोः | मध्ये विनार्थे ताथै विशेषेऽवसरेऽ सर्च' इत हेमः ? अत्रान्तरण तत्रभवन्तमेते द्वितीयाति नु यत्स अम एव ? तस्य “ अन्तरान्तरेण ’ इत्यत्र सूत्रे निपातस्येव ग्रहणात् { तेना थसंगतेः । तथाहि तस्मिन्सूत्रे वृत्तिकारेण व्याख्यातम्-- अन्तरान्तरे णशब्दं निपातौ साहचर्यादृह्यते । तत्रान्तराशब्दो मध्यमाधेयप्रधन्य माचष्टे । द्वितीयस्तु तच्च विनार्थं च ’ इति । उदाहृतं च - अन्तरा त्वां मां च कमण्डलुः । अन्तरेण पुरुषकारं किंचिन्न लभ्यते ? इति । प्रकृत एतदर्थद्वयभष्यसंगतमेव । तथा चास्येव कवेर्मविकाग्निमित्रे नाटके प्रयोगः--‘अचिरप्पवुत्तोवदेसअं छलिअं अणभणह अन्तरेण कीरिंस


हेतुमाहृ -मा कस्यादिना। : बलादाहरणं कर्तव्यमिति भावः । अत एव वल्लभद्र कर्तुं न शक्यमित्याह-पवनंत्यादिना परत परार्थना कश्यपधानेति यावत् । अनेन वलदाहरणं कर्तुं न शक्यमिति ज्ञाप्यते । तथा च खति सर्वानर्थक्रारी शाय भवेदिर्ति भावः । अनेन राज्ञा शकुन्तलायां स्वस्थ गाढानुराग उक्तः । अहेत्यादि । अथेति प्रश्न अत्र भवन्तमन्तरेण भवन्तमुद्दिश्य अन्तरेणेत्ययं निपात उद्देशार्थं बभने । ‘‘ अन्तर । न्तरेण युके ” इति द्वितीया । कीदृशः कीदृग्भूतः उत्तमो मध्यमोऽधमो वेति यावत् । दृष्टिरागः अनुरागजन्यो मुखविकासः । तदुक्तम्-‘‘ दुःखमष्यधिकं चित्ते सुखत्वेनैव पूज्यते । तेन स्नेहशङ्कर्षेण स राग इति कथ्यते । ॐ श्रृंगाररसस्थायिभावस्य रतिरूपस्य प्रकर्षेत्क्षणौऽवस्थाविशेषौ राग इत्युच्यते । स च त्रिविधः मांटुिनी कुसुंभभेदतः ‘‘ श्रेयो मांजिट्टरागः स्यानी रागस्तु मध्यमः । कुसुंभराग: कविभिरधमः  राजा-निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः। तथापि

अभिमुखे मयि संहृतमीक्षणं
इसितमन्यानिमित्तकृतोद्यम् ।
विनयवारितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥ ११ ॥


माळावेएत अज्ज णट्टाअरिणं गणदासं पुच्छिर्द्धति । निसर्गदेव स्वभावादेव है 'निसर्गः शख्सर्गयोः' इति विश्वः । अप्रगल्भोऽप्रौढः यत स्तपस्विकन्याजन इत्थार्थहेतुत्वेन योज्यम् । १ इति यद्यपि तथापि त्वािते श्लोकेनान्वेते । आभिमुख इते । अभिमुखे मयोक्षण मवलोकनं संहृतम् अनेन श्रृंगारलज्जा ध्वन्यते । अन्यानिमत्तम न्यहेतुकं यथा स्यात्तथा कृत उदयो यस्य अमेनापि सैव व्यज्यते । एतादृशं हसितम् | तल्लक्षणं मातृगुप्ते--‘ विकासितकपोलान्तमुत्फुल्लामछ- लोचनम् । किंचिल्लक्षितदन्ताग्रं हसितं तद्विदो विदुः ॥? इति । अनेनास्या उत्तमनायिकात्वमपि ध्वनितम् ।यदुक्तं तत्रैव-° उत्तमस्य समुद्दिष्टं स्मितं हसितमेव च' इति । अनेनानुरागौ ध्वानितः । उक्तं च-‘उत्फुल्लगण्डभण्ड- यमुल्लसितद्यन्तचताकूतम् । नमुन्यापि मुखाम्बुजमुन्नमितं रागसा-


परिकीर्तितः । अचिरेणैव संसक्तश्चिरादपि न नश्यति । अतव शोभते योऽसौ मांजिष्ठं राग उच्यते । नीलंरागस्तु यः सतो नापैति च न दोप्यते । कुसुभरागः स ज्ञेय यश्चित्ते सज्जति क्षणात् । अतिप्रकाशमानोऽपि क्षणादेव विनश्यति ।। ५: यद्वा दृष्टिरा गोऽनुरागव्यंजक्रनिग्धसाकूतावलोकनविशेषः । यद्यपि शकुन्तलायाः पराधीनतया बला दाहरणं कर्तुं न शक्यं तथापि तस्यस्त्वाय गाढानुरागो विद्यते चेत्स्वयमेवाभिसर करिष्यतीति दृशो दृष्टिराग इति विदूषकेण पृष्ट इति भावः । निसर्गादित्यादि । निसर्गात्स्खभाबलः अप्रगल्भोऽधृष्टः शैलादिमानित्यर्थः । तपस्विकन्याजन शते । 3थास्वपदेन रागद्वेषाश्चभाव उक्तः । कन्यापदेनाप्रागल्भ्यं जनपदेनानगरिकत्वं च व्यज्यते । यथा आकारगोषनं कर्तुं न जानातीति जनपदेन व्यज्यते । तपस्विकन्याजनस्याधृष्टा तत्र त्रिद्यमाना अपि मदनाविकाराः सुखेनफ्लष्टुं न शक्यत इति भावः । तस्मातस्या अपि मथि गाढानुरागोऽस्ति न वेति कथं इयत इति भावः । तथापीत्यादि । तथापि तपस्विकन्यजनस्य विनयशीर्थादिमत्तया तत्र विद्यमानस्थ मदनस्य ज्ञातुमशक्यत्वेऽपि तु विशेषेऽस्ति । तमेव विशेषमाह-अभिमुख इत्यादि अभिमुखे संमुखे सति बॅक्षितं


 विदूषकः- क्खु दिड़मेत्तस्स तुह अद्वै समारोहदि । [न खलु दृष्टमात्रस्य तवाङ समारोहति ]
 राजा-सखीभ्यां मिथः प्रस्थाने पुनः शालीनतथापि ममा विष्कृतो भावस्तत्रभवत्या । तथा हि ।


म्राज्यम् ।' इति । विनयेन वार्ताि वृत्तेः प्रसरो यस्य सः विनयलक्षणं पूर्वमुक्तमेव । मनो न विवृतः । ईक्षणसंहरणेनान्यनिमित्तकृतोदयेन हसितेन च । अनेन मुग्धनायिकात्वमुक्तम् । न च संवृतः । हेळामभट्ट- यितादेर्भावस्थ प्रकाशिना । विरोधाभासो वृत्यनुप्रासश्च द्रुतविलम्बितं वृत्तम् । सुधाकरे-’ तत्र कन्यावरूढा स्थात्सलज्जा पितृपाङ्किता । सखी केष्टि चित्र=ध ग्रयो मुग्ध गुणान्वित है ’ इत्युक्त्वा ‘मुग्ध नववयः- कामा ३ इत्युक्तम् । तेन नक्कामत्वेन मुग्धात्वम् / अनेनास्याः प्रथमे यवनमपि ध्वनितम् । + सर्वासामपि नारीणां यौवने च चतुर्विधम् इत्युक्त्वा प्रथमयौवने ‘ईषच्चपलनेत्रान्तं स्मरस्मेरमुखाम्बुजम् ’ इयाछं- तम् ? हेलाझ्क्षणं तत्रैव- नानाविकारैः सुव्यक्तः शृङ्गारातिसूचकैः । हव एव भवेडेला ? इति चित्तजः । मोट्टायितरूक्षणं तत्रैव ‘स्वाभिलाष- प्रकटनं मोट्टायितमितीरितम् ? इति गात्रजः । न खङ दृष्टमात्रस्य तवाडू समारोहति । खल्वािति जिज्ञासायाम्‘निषेधवाक्यालंकारजिज्ञासानुनये खलु ' इत्यमरः । प्रस्थाने गमनारम्भे शालीनतयाधृष्टतयाप्येकान्ते काम


दर्शनं संहृतम् । तयेति शेषः अश्वप्यत्र नायिकानायकयोः परस्परानुरागद्योतकं संमुख- दर्शनं कन्यकात्वेन धाय्यभवादनुरागव्यक्तिर्भविष्यतीति त्रीडा न कृतं तथापि भर्यभिमुखे सति संहृतमीक्षितमित्यनेन स्वस्य दर्शनात्प्राकृ तया म्यय इष्ट इति द्योत्यते । समन्यनिमित्तकृतोदयम् अन्यनिमित्तेन प्रकृतंकंट कारणव्यतिरिक्तेन कन्नः फलेपन चट्य आविर्भावो यस्य तत्तथोक्तम् । अत्र संमुखहासे शर्त राख्याः स्वस्य विषय अनुरागाभिव्यक्तिर्भविष्यतीति भियन्यन्निमित्तीकृत्य हसितमित्युक्तम् । तेन ह्रमस्य स्वविषयकानुरागजनितत्वं सूच्यते । इतः उक्तहेतुभ्यां मदनः कासः विनयवारित- विनयेन सौशील्यादिगुणेन निर्द्वप्रसरयापारः। अनेन तस्याः संमुन्नदर्शनहसन्नेत्रछा विच्छिद्यत इति द्योत्यते । उभअत्रापि विनयवारितवृत्तित्वमेव हेतुरिति भावः । न विधृतो न प्रकटितः परस्परसंमुखदर्शनाभावात्सम्यङ् प्रकाशितः न च संवृतः स्वविष. यानुरागजनितस्य हासस्य व्याजेन तिरोधानान्न प्रच्छादितश्च । किं णु इत्यादि दृष्टमात्रभ्ये यनेनेतः परमपि तस्या दर्शननिमित्ते यतः कर्तव्य इति भावः । मिथ इयदैि मिथः


दर्भाङ्करेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १२ ॥


मत्यर्थमाविष्कृतो भावश्चित्ताभिप्रायः शालीनकौपीने अधृष्टाकर्ययोः इति निपातः । अत एव प्रथमाङ्कान्ते “ सव्याजं विलम्ब्य ’ इत्युक्तेः / मिथोऽन्योन्यं रहस्यपि ’ इत्यमरः दर्भाति । तन्वी स् कतिचिदेव द्वित्राण्येव । नतु त्रिचतुरााणें । तेनौत्कण्ठातिशयो ध्वनितः । पदानि गत्वाऽकाण्डेऽनवसरेऽकस्मास्थिता । काण्डं चावसरे बाणे' इति धराणिः । तन्त्रीत्वादेव गमनासहत्वं भविष्यतीत्यत आह-दभीकुरेण चरणः क्षत इति । न तु दर्भाण। तस्य सत्त्वे व्याजो न स्यात् । अंकुरस्यादृश्यमानतया व्याजसंभवान् ! अतोंऽकुरपदेन व्याजेन विलम्बितमिति ध्वनितम् । द्रुमाणां शाखास्वसक्तमपि वल्कलं विमोचयन्ती विवृत्तवदनासीत् । अत्र बहुवचने विवृत्तवदनात्मस्य वृत्तिर्युक्ता । विरोधाभास हेतुश्च। श्रुतिवृत्यनुप्रासौ । रणेरण इति द्वानिनेति छेकानुप्रासोऽपि । वसंततिलका वृत्तम् | अथानुरागे ङ्गिताभिंत्यधिंकृस्योक्तं रतिविलासे विरौवस्तु पथि व्याजापरावृत्यापि द्


अस्थानै परस्परगमने सती शलीनतयापि विनयादौ सत्यपि पुनर्दर्शनाभावकातरतया भावोऽभिप्रायः भूयिष्ठं बहु । भूयिष्ठमित्यनेन यद्युप्युत्तमनायिकाया ललितविलोकना दीनां स्वाभाविकरमणीयत्वं तथापि स्वानुरागाभिव्यक्तिर्यथा भवति तथा निःशकं प्रद इत इति भावः । भावप्रदर्शनप्रकारमाह दुर्भारेणेत्यादिना । अकाण्डे अस्मात् कारणं विनेति यावत् । यत्र मार्गे दर्भाकुरो न विद्यते तत्र गमनेऽपीत्यर्थः। चरणः पादः चरणस्यैव येनकेनापि व्यथाव्याजकल्पने सत्यवस्थानविलंचे प्रति हेतुत्वात्तेन विना गमनक्रियासंभवाश्चरण इत्युकम् । दर्भाङ्करेण ऋतः खंडितः आविद्ध इति यावत् । कति चिदैव स्वल्पान्येव पदानि गत्वा न हैि किंचिडूरं गत्वेति यावत् । कतिचिदेवेत्यनेन स्खविरहे तस्याः सद्य एव वैवर्येक्षामतादिकं जातमिति योत्यते । अत एवाह-तन्वीति । अत्र तन्वशब्दप्रयोगेणापि स्वविरहे तस्याः कश्यदिकं सूच्यते । मिथ्यापलम्नदभकुरो द्रणव्याजेन स्थितेत्यर्थः । अंकुरस्यैव कंटकवऊँधे सामथ्र्योत् । द्रुमाणां शाखासु असक्त- मयलग्नमपि बिऋतवदना वलितवदना विमोचयंते विशेषेण मोचयंती । विशेषमोचनं तु शीघ्रकर्षेणेः श्रुटितं भविष्यतीति । तेनावस्थाने हेतुरुत द्रुमाणां शखखिति बहु- वचनेनापि चिरावस्थाने कारणं व्यज्यते । स्वस्थ गुरुपराधेनतया स्वयमेवाभिसरणं कर्तुं  विदूषकः-तेणे हि गहीदपहेलो होहि । किदं तुए उववणं तवोवणं कि पेक्खामि । तेन हि गृहीतपाथेयो भव । कृतं त्वयो पवनं तपोवनमिति पश्यामि }
 राजा-सखेंतपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय नाव त्केनापदेशेन सकृदप्याज़्मे वसामः ३


नम् । " इत्यादि । तेन हि गृहीतपाथेयो भव ! हीतपाथेय इल्युद्योगस्पृश्य कर्तव्यता ध्वनिता । यथा वचिज्जगमिषं प्रतेि कश्चिद्वदति याश्रयं गृह णेति तद्वत् ? पथि साधु पाथेयम् । “ पश्यतिथिवभातिधर्टझ’ इति दम् । कृतं त्योपवनं तमोवनमिति यामि [ उद्देश्यविश्रेष्ठभावे व्यत्य्ये ज्ञेयः । अधर्देशेन व्यजेन ‘यज्जेऽपदे ल्क्ष्यं च' इत्यमरः । सकृदेकवारम् !


न शक्यं येन केनापि प्रकारेण त्वचैत्र परस्परम् में प्रभि यन्नीयतामिति मां प्रतियोतिर मिति भावः । तथैव वदिष्यनि' विदुषकः गृहीताश्रेयो भर्बनि । अत्र तेऽर्थापति- नमालंबर । तदुक्तम् ’ अथान्तरस्य कथनाद्यत्रान्योऽर्थः प्रतीयते । वाक्यमाधुर्थसंयुता साक्षीपतिरुदाहृन ॥ ” इसि । अत्रकाण्डे चरणः क्षत इत्यनेन शास्रारु यत्कलमसम्झमझि विमोचयन्तीत्यनेन च व्याज द्योत्यते । तदुभश्रान्यथानुपपथाः स्वस्मिन्ननुराग राझा प्रकतिपन इयर्थापत्तिः । श्रृंगाररसाह्रथमाधुर्यं तु शुद्धमेव अर्थापत्तिर्घडा पूपेिकया अर्थान्तरस्थापनम्। दंडापूपिकयोर्भाधे"दंडापूपिका । ‘द्वंद्वमनादिभ्यश्च' इति पृषोदरादिना वृद्धभावः । यथाहमहमिकेत्यादीति केचित् । अन्ये तु विद्यते दडपूप यस्यां नीतैः सा दंडापूपिका नाँढिः एवमहं आन्तोऽस्यामित्यहमहूमकेति मत्वर्थीयः कमित्याहुः । अपरे द्ण्डापूपाविव दंडापूपिके ‘‘ इवे प्रतिकृती” इति कनं वर्णयन्ति । अन्न मृषफक्रनॅकन दंडभक्षणेन तत्सहभाध्यपूपभक्षणमप्यश्रत सिद्धम् । एष म्याग दंडापूपिकाशच्दैनच्यते । ततः यथा दंडभक्षणादपूपभक्षणमर्थादापलितं तदस ' म्य- चिदीस्थ निघती समयत्समानन्यवस्त्रसंक्षधतोंऽथंतरमNषताले शार्थीया: । ॐ चेदमनुभानं समानन्यायस्य संग्रेधरूपत्वाभावत् । असंवैधे नानुगनाथनमर्थापतिश्च वाक्यविदां न्याय इति तज्ज्ञाननयैनेहाभिधानम् । जाणेि इत्यादि एवं ग्रदंति स्वस्य गाढानुरागत्वं शुरुपदानेन स्वभिसररणासामर्भ च तया प्रदर्शितं यद्दत्यर्थः । ग्रहीत पाथेयो भवेत्यनेन शकुन्तलागमनाय सन्नद्धो भवेत्यभिप्रायः । तपोवनमुपवनमित्यनेन शांतिप्रधाने तपौवने परिमिताहारादिमत्तया क्लिष्टजनस्यापि त्वां दृष्ट्वा मदनविकारो जातः नगरादौ स्थितस्य क कथेति भावः । केनेत्यादि । अगदेशेन व्याजेन सकृदप्यै कवारमपि । सकृदपत्यनेन शकुन्तलासंगमविषये सर्वे जातम्रायभितः परमेकवरदर्शन


 विदूषकः--को अवरो अवदेसो तुम[१६] राआणं । णीवारच्छदृभा[१७]अं

अह्मणं उवहरन्तु त्ति । [ कोऽपरोऽपदेशस्तव राज्ञः । नीवारषष्ठभागमस्माकमुपहरन्त्विति ॥
 राजा--मूर्ख, अन्यद्भागधेयमेतेषां रक्षणे निपतति, यद्रत्नराशीनपि विहायाभिनन्द्यम् । पश्य ।

यदुत्तिष्ठति वर्गेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषङ्भागमक्षय्यं ददयारण्यका हि नः ॥ १३ ॥


इत्यनेनोत्कण्ठातिशयो व्यज्यते । कोऽपरोऽपदेशः । तुम तव राज्ञ इति । 'तुम' इति षष्ठ्येकवचने युष्मद् आदेशः । 'तइतुन्तेस्रह्मतुह्मतुहंतुवतुम--' इत्यादिसूत्रेण । 'ङसि तुमतुज्झतुह्मा' इति वररुचिसूत्रं च । नीवारषष्ठभागमस्माकमुपहरन्त्विति । अयमेवापदेश इत्यर्थः । भागधेयं रजग्राह्यो भागः । 'भागरूपनामभ्यो धेयः' इति स्वार्थे धेयः । 'समो ( भाग ) धेयं मतं भाग्यं भागधेयं ( यः ) स्मृतो बलिः' इति धरणिः । यदुत्तिष्ठतीति । वर्णेभ्यो ब्राह्मणादिभ्यो यत्फलमुत्तिष्ठत्युत्पद्यते तत्क्षयि विनाशि प्रकारसहस्रैरपि न स्थायीति व्यज्यते । आरण्यकास्तपस्विनो नोऽस्माकमक्षय्यमविनाशि तपःषड्भागं ददाति 'क्षय्यजयौ शक्यार्थे' इति निपातनात्साधु । अक्षय्यमिति प्रयत्नसहस्रैरपि न नश्यतीति ध्वन्यते । व्यतिरे


मात्रमेव व्यवधानमिति द्योत्यते । अन्यदित्यादि । एतेषां तपस्विनां रक्षणे परिपालने सति अन्यद्भागधेयं नीवारषष्ठांशव्यतिरिक्तं भागधेयं निपतति आपतति । रत्नराशीनप्युत्कृष्टपदार्थसमूहानपि । "जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते" इत्यभिधानात् । अभिनंद्यमाशास्यम् । अनेनाननुभूतदुःखानुभूयापि राज्ञा तपस्विनां तपोरक्षा कर्तव्येति व्यज्यते । तेषां मनसि विकृते सति रत्नराश्यादिकं सर्वं नश्यति तत्प्रसादे सति पुनः सर्वं भवतीति भावः । अनेनागाम्यृषिकुमारपात्रसूचनं क्रियते तदुक्तम् "नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि वा" इति । पश्येत्यामंत्रणे लोट् । यदिति । वर्णेभ्यो ब्राह्मणाद्याश्रमेभ्यः । "वर्णो द्विजादौ शुक्लादौ स्तुतौ" इत्यमरः । यत्फलं षष्ठांशादिकमुत्तिष्ठत्युदेति नृपाणां सर्वाश्रमरक्षकाणां राज्ञां तत्फलं क्षयि व्ययादिना क्षयशीलं अनेन नगरं प्रति स्वस्यानागमने सति ब्राह्मणादिचतुराश्रमरक्षाभावाद्रत्नादिवस्तुक्षताव


( नेपथ्ये )

हन्त, सिद्धार्थं स्वः ।
 राजा-( कर्णं दत्त्वा ) अये, धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।

( प्रविश्य )

 दौवारिकः-जेदु भट्टा। एदे दुवे इसिकुमारआ पडिहारभूमिं उवट्टिदा। [जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ]
 राजा-तेन ह्यविलम्बितं प्रवेशय तौ ।
 दौवारिकः-एसो पवेसेमि। { इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ) इदो इदो भवंन्ता । [एष प्रवेशयामि । इत इतो भवन्तौ]

( उभौ राजानं विलोकयतः )

 प्रथमः-अहो, दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः। अथवोपपन्नमेतदृषिभ्यो नातिभिन्ने राजनि । कुतः ।


कालंकारः । “ चिन्तय’ इत्यादिनैतदन्तेन विलासो नामाङ्गमुपक्षिप्तम् ।तल्लक्षणं तु- विलासः संगमार्थस्तु व्यपारः परिकीर्तितः ’ इति । हन्तेति हर्षे! ‘ हन्त हर्षेऽनुकम्पायाम् ' इत्यमरः । सिद्वार्यो निष्पन्नप्रयोजनो राज्ञो दर्शनेनैव । जयतु भर्ता । एतौ द्वौ ऋषेिकुमारौ प्रतीहारभूमिं द्वार स्थानमुपास्थतौ ? ‘ स्त्री द्वाद्वौरं प्रतीहारः ? इत्यमरः ! “ भूमिः स्यात्स्याकमात्रले ’ इतेि विश्वः । एष प्रवेशयामै | इत इतो भवन्तो । अहो इत्या


यत्रैव स्थित्वा गपोधनानां तपोरक्षा कर्तव्येति द्योत्यते । तेन नागम्मृषिकुमारत्र व्रजलस्यावश्यकर्तव्यत्वं सूचितमित्यवगंतव्यम्। आरण्यकास्तापसाः ! नः अस्माकं तपष्ष्ड्भागं तापसः षष्टांशसुकृतविषेषम् अक्षय्यम् अप्रत्यक्षत्वाप्ययादेरशक्यतया नाशरहितं ददतेि प्रयच्छति । अनेन राजैव दुर्विनीतानां शिक्षकः तादृशेन राज्ञा मया वलादाहरणादिं रूपान्याय्यादिकं कथं कर्तुं युक्तं सैव स्वयमेवाभिसरणं करोति चेत्परिगृह्यत इति विदूषकं प्रति सूचितमिति द्योत्यते । नेपथ्य इत्यादि । हृन्त हर्षे ‘‘ हन्त हर्षेऽनुकंपायां वक्यारंभविषादयोः ” इत्यभिधानात् । सिद्धार्थौ स्वः कृतार्थो भवावः । ऋषिकुमारयोः कृतार्थत्वं राजवस्थानसिध्देरित्यभिप्रायः । अये इति जिज्ञासायां धीरप्रशान्तखरः खरस्य वीरत्वं तपोविशेषप्रभावाद्राजादिभिः पुरस्कार्यत्वं प्रशांतत्यमहंकारराहित्यम् अहो इत्यादि ।


२ भअवन्तो(भगवन्तौ)इ।पा।

अध्याक्रान्ता वसातिरमुनष्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं संचिनोति ।
अस्योपि द्यां स्पृशति वशिश्चारणद्वंद्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४ ॥


श्चर्ये । दीप्तिमतोऽपि तेजयुक्तस्यापि नातेिभिन्ने सदृशे | न समासः । सादृश्यमेव श्लोकेनाह-अधीति । अमुना अपिशदात्सर्वत्र मुनिः । सर्वैर्ब्रह्मचारिप्रमुखैर्भोग्य आश्रयणीयः सर्नुभोग्यस्तस्मिन्नाश्रमे गृहस्थाश्रमे वसतिगृहमध्याक्रान्तम् ( न्ता ) अङ्गीकृतम् ( ता )। मुनिपक्षे सर्वैर्बटुभिर्भोग्यः पाठार्थमाश्रयणीयस्तास्मन्नाश्रमे मठे वसातेिः स्थानमङ्गीकृतम् |

आश्रमे व्रतिनां मठे । ब्रह्मचर्यादिचतुष्के ? इति । वसतिः स्यादवस्थाने

निशायां सदनेऽपि च’ इति हैमः । उक्तं च पद्मपुराणे-“ यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः । तथा गृहस्थमाश्रित्य वर्तन्ते चतुराश्रमाः ॥ १इति । रक्षायोगात्प्रजापरिपालनात् । तपो लोकोत्तरं धर्मम् । संचिनोति रक्षार्थं शरीररक्षार्थम् । योगोऽष्टाङ्गस्तन्निमित्तम् । तपश्चन्द्रायणादि !


शेतिस्तु दुरासदतेजोविशेषः हे खिनोऽपीति यावत् । राझां दीप्तिस्तु नाहात्म्यजनितभयंकरतेजोविशेषः । तथा हि सर्वोऽपि क्षयंकरपदार्थस्त्रिविधः । आकृतिभीषणः क्रियाभीषणो माहात्म्यभषणश्चेति । तत्र आकृतिभषिणा रक्षःपिशाचादयः । क्रियाभषिणः परशुरामवीरभद्रहनुमत्प्रभृतयः| नाहात्म्यभीषणाः युधिष्ठिरादयः अत्र माहात्म्यभीषणं राबवपुर्विनयादिगुणैर्विश्वसनीयं जातमिति यावत् । अनेन राज्ञः प्रत्युत्थानादिसत्कारः सूच्यते । यद्वा दीप्तिर्नाम महाभाग्यादिद्योतकः। कान्तिविशेषः तादृशक्रांतिविशेषवतोऽपि सार्वभौमस्यापीति यावत् । तत्रापि वपुष इत्यनेन यौवनमध्यवर्तित्वं व्यज्यते । विश्वसनीयता उपसर्पणार्हता प्रत्युत्थानादिविनयकियेति यावत् । अहो आश्चर्यं महैश्वर्यवतः सार्वभौमस्य विनयादिकमाश्चर्यमिति भावः । अथवा ऋषिभ्यो नातिभिन्ने उपशमवद्भ्योऽत्यर्थमपृथग्भूते किंंत्वीपदेव पृथग्भूत इति यावत् एतत् । यद्वपुषा विश्वसनीयत्वं प्रत्युत्थानविनयादिकमिति यावत् । उपपन्नं युकं ऋषिभ्यो नातिभिन्नत्वाग्द्योयमिति यावत् । नवयौवनरूपसार्वभौमत्वादि महदैश्वर्यं महतां विनयकरं किंंतु नीचानामेव मदकरमिति भावः । कुतः कस्मात्कारणात् । इत्याशंक्याह--अध्याक्रान्तेत्यादि । अमुना अपि दुष्यन्तेनापि सर्वभोग्ये सर्ववर्णानां विनयधानरक्षणभरणार्हे आश्रमे राज्यपरिपालनाधिकारे । सर्वभोग्य


 द्वितीयः-तम, अयं स बलभित्सखो दुष्यन्तः ।


संचनोतेि करोते | ‘तपश्चान्द्रायणादं स्याद्धमें येकोत्तरेऽपि च' इति वेश्वः । चारणानां दृढं त्रीपुरुषयुगुलम् । ‘वीपुंसो मिथुनं हृद्वम् इत्यमरः । तेन गीत इति विशेषणमनवाद्यम् । चारणरक्षणं रत्नाकरे किंकिणबद्यवंदा च तृत विकटनंतंकः समज्ञः सत्ररागश् चतुरश्च Tणो मतः ' इति । कैवलं राजपूर्वो मुनिरिति शब्दः। राजर्षिरित्यर्थः । श्च स्वर्गे स्पृशति { ’ यः स्वर्गसुरवर्मनोः ' इति विश्वः । श्लेष व्यति रेकश्च ! बलभित्सखः । अनेन वक्ष्यमाणविन्नापसारणक्षमस्वं ध्वन्यते ।


इत्यनेन सर्वेजनाः पक्षपातरहिंयेन स्वभज्ञ इव शEः रक्षिता इति द्यथते । वसतिरत्रस्थितिः अथाकात् स्यं।ऊन अनेनाग्ननिभयं सनउत्रे यज्यने तेन विंनतस्यैव राज्ञः सर्वे जना वशंभवन्तीति भावः । तापविपक्षे आश्रमे धर्मारण्ये सर्वभोन्य इसनेनाश्रमम् राकलजनसाधारण मु वा । नाश्रमस्य साफलम्।धा रथे ! यथा स्वस्वाभिमानाभावेन गर्लभः अन्नस्ध सार्वत्रीमत्ये S.श्रद्दीकराभव इति यावत् । अयमपि दुष्यन्तेऽपि प्रयहें प्रतिदिनं प्राह मिझनेन सार्वकालिकpजापरिपालनजग:कम्यं अभ्यते तेन कदाचित्रिपयति भावः । र्दयोगप्रज(परिपालनात. तपgांशपे छतर्विशेपं राज्ञस्तपण्पर्शस्त्र याजगिद्धमान् । संयनंति सम्भमुपनं करोति । उकं च गनुना ‘* पद कुनै घरे अझ । धर्मेण पालयन में शतमर्घसङ्काशशि

िसस्य भु“ अहफलम् ॥ इति ।

रक्षोगदित्यनेन राज्यपरिपालनसामर्थे सूय न शूरवं चक्रम् । प्रजापरिपालन मैव राजधर्मः तेनैव महापुरुपन्वलाभ इति भावः । अस्यापि दुष्यन्तस्यापि वशिनः जिहैं- प्रियस्य अहंकारराहित्यस्येनि यावत् । वशिन इत्यनेव जितेंद्रियत्वमेव विनत्रभुजच. करणधर्मसंग्रहस्यार्जनोपाय इति श्रूयते । चारणद्वंद्वगीतः चाभिघ्नवर्णितः अनेन दुष्यन्तगुणा मनुष्यैर्वर्णयितुं न शक्येते कितु क्रनदर्शिभिर्दद्धोनिभिरेव पर्यन्त इति व्यज्यते । अनेनाभानुपश्रभाः श्यते तैर्दिगंलव्याषियं च । भृथः पुण्यजनक अनेन पुण्यश्लोक इष्यते । मननान्मुनिः । वाचंयमो मुनिः । इयमरः । कैवल- मेकं राजपूर्वः राजशब्दः पूर्वं यस्य स तथोक्तः । राजपपदमात्रभिन्न इत्यर्थः । यामा भश्च स्यूशयाश्रयते अनेन जन्मसद्रवस्य महावदानजनितकर्हिसंपादनेन साफल्यमिति व्यज्यते । राजपूवं भुर्नित्यनेन मुनीनां यथा तपःकरणे सावधानता तथा राज्ञामपि राज्यरक्षत्रां जागरूकतया भवितव्यमिति भावः । गौतमेत्यादि । चलभिसखः दैवेन्द्र


 प्रथमः- अथ किम् ।
 द्वितीयः-तेन हि

नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री
मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्हभुनक्ति।
आशंसन्ते सुरयुवतयो वेद्धवैरा हि दैत्यै
रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥१५॥


नैतदिति । उदधिश्यामसेएमाभित्युक्त एकदेशेऽपि तत्संभवात्क्ऱुत्स्नामित्युक्तन् । नागपदेनूयन्तदैघ्र्ये ध्वनितम् । पारिघोऽर्गलः परिचो योगभेदेऽत्रे मुद्गरेऽर्गलवातयोः । इति विश्वः । तद्वत्प्रांशू दीर्घा बाहू यस्य सः । अनेन भुजसहायेन सर्वे शत्रवो हता इति कारणे वक्तव्ये समस्तबर्जियलक्षणं कार्यमेवोक्तमिति पर्यायोक्तालंकारः । सुरयुवतय इति युवतिग्रहणं तासामतिभीरुत्वाद्वन्दीदुःखाद्यनुभवात्स्त्रीत्वेन युद्धाभिमानाद्यभावाच्च । प्रथमस्य धनुषो ग्रहणादस्यैव प्राधान्यं द्योत्यते । पौरुहूते च वज्र इति पश्चदुपदेशाद्रौणत्वं ध्वन्यते । आशंसन्त इति “ शसि इच्छायाम् इत्यस्येदितो रूपम् । “ शंस स्तुतिहिंसनयोः ? इत्यस्य तु शंसतीति । तथासावेव रघौ-' इत्याशशंसे करणैरवाह्यैः ' इति । वृत्यनुप्रासः समुच्चयालंकारः| वध्रधनुषोर्द्रव्ययोः समुच्चितत्वात् । नैतच्चित्रमित्यर्थं प्रत्युत्तरार्थवाक्यार्थस्य हिशब्देन हेतुत्वोपादानात्काव्यलिङ्गमुपमा च उभयो


सखः अनेन देवेन्द्रस्यापि दुष्करकार्यकरणेन दुष्यन्तस्य भित्रत्वमिति ज्ञातव्यम् । तेन दुष्यन्तपरिपालितभूलोकस्यापि स्वर्गातिशायि वैभवं सूच्यते । देवेन्द्रस्यापि महाकार्यकरण साह्वय्ये दुष्यन्तापेक्षा अस्माकं पुनः का कथेति भावः । अथ किमित्यंगीकारे तेन हि । उक्तगुणवत्वेन हेतुना। नैतदिति । अयं दुष्यन्तः एकः अप्रतिभटः उदधिश्यामसीमां धरित्रीं भुनक्ति पालयतीति यत् तदेतचित्रमाश्चर्यं न भवति इतरविलक्षणशैर्यवतः दुष्यन्तस्य लोकमात्राधिपत्यमाश्चर्यं न भवतीति यावत् । नगरपरिघप्रांशुबाहुरित्यनेन ‘ वयमेव स्यैतन्महिमानं व्याचष्टे ” इति न्यायेनाकृतिविशेष एव माहात्म्यं व्यनक्तीति ध्वन्यते । कृत्स्नां धरित्रीमित्यनेनाप्रतिभटतया कृतकृत्यता सूच्यते । तेन चेतरत्र कार्यान्तरगमने निःशंकत्वं व्यज्यते । शूरस्यैव सार्वभौमत्वं भवति तथापि केचन शूराः स्वकीयराज्य मात्रं रक्षन्ति दुष्यन्तस्य लोकान्तररक्षायामपि शक्तिरस्तीति भावः । तदेवाह-आशंसंत


 उश•-( उपगम्य ) विजयस्व राजन् ।
 राजा-( आसनादुत्थाय ) अभिवादये भवन्तौ ।
 उभे-स्वस्ति भवते । ( इति फलान्युपहरतः )
 राजा-( सप्रणामं परिग्णु ) आज्ञपयितुमिच्छामि ।
 उभ-विदितो भवानाश्रममेदमिहस्थः । तेन भवन्तं अर्थयंते
 राजा-किमाज्ञापयान्ति ।
 उभे-तत्रभवतः कण्वस्य महर्सरसांनिध्याद्रक्षांसि न इषिविज्ञ मुत्पादयन्ति । तस्कतिपयरत्रं रथावत[यने भवता सनाथक्क्रिय वामाश्रम इति !


र्मन्दान्तावृत्तस् ! अथ युद्धवी। ध्वन्यते ! तलक्षणं तु- अविस्मः यदसमहाविपादाच्च यः सताम्। धमझथविशेषेषु कार्येतत्यविनिश्चयः। तपश्च विनयः *तिः परान्नभमशक्तिता | त्यादय विभावाः स्यु:’ इति यद्धवीरे हपैगमश्रद व्यभिचारिणः । असहयेऽपि युठेच्छा समरा दनिवर्तनम् ! भतभयप्रदान(य अनुभावाः प्रकीर्तिताः ? टFर्हः स्था- यिभावश्च वीरा धरिं वभाषिरे ?इति । अत्र विभावानुभावादुपनिवद् ३ ध्यभचायोदयः स्वयमूहनीयाः । आज्ञष्यतामित्युक्त तौ प्रति नियोगः कृतः स्यादित्याज्ञापयितुमिच्छमत्युक्तम् । प्रार्थयन्त आश्रमसद इति विभक्तिविपरिणामेन संवध्यते । तत्रभवतः पूज्यस्य काचित् ‘ तत्र भग


इत्यादिना । दैत्येंद्रनयैः सतनैर् आहितंत्रैः सुरस्त्रियः अक्ष्य दुष्यन्मस्थाधिउने आगे षितगुणं शंसन्ते वन्ति देवेन्द्रप्रपालितस्त्रर्गल कस्माद्युपद्रवपहुधमपि सुप्य न्तरभाङ्कितभृलोकस्य वध नास्तीत्यर्थः । अनेन दुश्यन्तस्य त्वयुकं स्वयज्ञ- विनकरनित्राणाम् ये । ५ इज़्ज्य । अल्वादिनैतद्देनहनिशश्र नमाजेश्वर ; तदुक्तम्---‘‘ बहून्गुणन कीनैअव । रा।मान्यगुणसंभवान् । विशेषः ’ने अस्तु अः सोऽभिशथो दुवैः 'S : इति । अत्र पूर्नुलोके ऋषिसाधम्र्थमभिहितं हूिनयिकप्रथमार्धेन रक्षत्रियसाधम्र्यमभिधाय द्वितीयाधेन सकलक्षत्रियेभ्यो विशिष्टः मुरयुवनिप्रार्थनय ताख्य गुण उत इतिशयः । फलानदे । उपहरतः समर्पयन्ः – रक्तपा णिस्तु नोपेयादाजानं दैवतं गुरुम् । इति न्यायात् । आज्ञापयितुम् आज्ञापन प्रयोजयितुं गुरवः हितोपदेशक्रः । तदुक्तम् - शुशब्दस्त्वंधकारः स्याद्दशमदतन्निरोधकः । अंधकारनिरोधित्वाहुरुरित्यभिधीयते । १ इति निरुक्तपारिभाषा ? आंतरतिमिरनिं मेधिन इति यावत् । मह्फ्रेंसान्निध्यात् संनिधानामात्रमधिगम्य स्थव्लोपे पंचम :


 राजा-अनुगृहीतोऽस्मि ।
 विदूषकः-( अपवार्य ) एस दाणिं ञणुऊला ते अब्भत्थणा १ | एषेदानीमनुकूला तेऽभ्यर्थना ।
 राजा-( स्मितं कृत्वा ) रैवतक, मद्वचनादुच्यतां सारथिः सबाणोसनं रथमुपस्थापयेति ।
 दौवारिकः-“ देवो आणवेदि । (इति निष्क्रान्तः )[ यद्देव आज्ञापयति ।
 उभौ–( सहर्षम् )

अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षितः खलु पौरवाः ॥ १६ ॥


वतः इति पाठः । तत्र संनिधानादिति संबन्धः । एपेदानीमनुकूलाभ्य र्थना । ते तव । बाणासनं धनुः । यद्देव आज्ञापयति । अनुकारिणीति । पूर्वेषां पुरुप्रभृतीनामनुकारीणि सदृशे । चारित्र्येण रूपेण शौर्येण दानेन पाविष्येणेत्यादि ज्ञेयम् । युक्तरूपमतिशयेन युक्तम् । प्रशंसायां रूपप् ! आपन्ना अपर्युक्ताः । ‘ आपन्न आपत्प्राप्तः स्यात् । इत्यमरः । तेषां यद्भयं तदेव सत्रं यज्ञविशेषः । तत्र दीक्षिताः कृतदीक्षा इति रूपकम् । अनेनावश्यकर्तव्यत्वं भयापसारणस्य ध्वन्यते । खलु यस्मा


उत्पादयन्ति संपादयन्ति । सारथिर्द्वितीयो यस्य स तथोक्तः । सनाथीक्रियतां ऋषेरसंनिधानादनाथः इदानीं नाथसहितः क्रियतां निर्विन्नं क्रियतामित्यर्थः । अनेन राज्ञः शूरत्वं प्रकटितम् । तदुकम् * सहाय्यमन्तरेण शत्रुजेता शूरः " इति । अत्र सारथद्वितीयेनेत्यनेनासाहाय्यत्वं सूचितम्। तेनैव युद्धशूरत्वं प्रकटीचकार। अपवायैत्यादिना अपवार्यं प्रच्छाद्य । नाट्यै ‘‘ अपचारितकं कार्यं त्रिपताकेन पाणिना ’ इति भरतेनोक्तम् । इञमिति । इदानीं सांप्रतं शकुन्तलादर्शनार्थमुपायबिचारसमय इति याबतू १ -अनुकूला अनायासेन तद्दर्शनाद्यनुरूपा । अनुकारिणीत्यादि । खलु थतः कारणात् पौरवाः पुरुवंशोद्भवा राजानः नतु त्वमेक एवेति यावत् । आपनाभयसत्रेषु दक्षिताः गृहीतव्रताः तस्मात्पूर्वेषां पुरुवंशनृपाणाम्। कर्मणि षष्ठी । अनुकारिणि अनुसारिणि पूर्वेषामनुकारणस्यनेन केषांचिद्राज्ञां वंश्याः शूराश्चशूराश्च भवन्ति पौरवास्तु न तथा किन्तु सर्वे शूरा इति व्यज्यते । इदम् आपन्नपारत्राणं युक्तरूपं सुष्टु शुकम् । प्रशं


 राजा-( सप्रणामम् ) गच्छतां पुरो सवंतौ । अहमप्यनुपद नगत एव ।
 उभौ–विजयस्खे ( इति निष्फान्त )
 राजा-माढव्य, अप्यस्ति शकुन्तलादर्शने कुतूहलम् ।
 विदूषकः---पढमं सपरिवहं आसि । दाणिं रक्खसवृत्तन्तेण विन्दूवि णावसेसिदो। [ प्रथमं सपरिवाहमासीत् । इदानीं राक्षस- वृत्तान्न बिन्दुरपि नावशेषितः ॥
 राजा--मा भैषीः । ननु मत्समीपे वर्तिष्यसे ।
 विदूएवः--एम रक्खराब रखिदो हिल | { एप राक्षसाद् क्षितोऽस्मि |

( प्रविश्य )

 दौवारिक--सेन रधो भट्टिण विजअष्पत्थाणं अवेक्खदि । एस उण णअरादो दैवीणं आणत्तिहरओ करभक्षो आअदो । [ सलो रथे भर्तुर्विजयप्रस्थानमपेक्षते । एप पुनर्नगराद्देवीनामाज्ञ प्तिहरः करभक आगतः ॥


दित्यनेन पूर्वार्ध प्रतिहेतुत्वास्काव्यलिङ्गमपि । अनुपदं भवत्पदन्यासं च्क्ष्यीकृत्य । अनन्तरमेवेत्यर्थः । ८ पादन्यासे पादमुद्रा सुप्तिङन्ते पदं भवेत् ? इति क्षीरस्वामी । प्रथमं सपरिवाहमासीत् । जलनिर्गमः नमारीवाची परिवाहशब्दोऽल्पस्य वृक्षक्रो निर्गमनसंबन्धेनाधिक्यं रूक्ष यति । यधिकं भवते तान्निर्गच्छति । ध्रप्रतिवन्धः फलम् । तदेवाह इदानीं राक्षसवृत्तान्तेन विन्दुरपि नावशेषितः । अत्रापि विन्दुशब्दो ऽल्पस्य रक्षकः । एप राक्षसाद्रक्षितोऽस्मि । सजे थो भतुर्विजयप्र


सयां रूपष्प्रत्ययः । स्वयीत्यनेन आपन्नपरित्राणं कर्तुं वदन्यः कोऽपि नास्तीति व्यज्यते । पढममित्यादि । प्रथमं स्त्रया तद्वीपादिवर्णनसमये । सपरिवाहं तथा तटाकस्य जलातिशये सस्युत्कूलप्रवाहता तद्वत्तद्दर्शननिमित्तकतृहृलस्यापीति ग्रावत् । बिन्दुरपि बिन्दुमात्रमपि । ‘* विन्डुर्ना पद्मके ज्ञातर्यक्षरात्रयवे लत्रे । ” इति हलायुधः ।


 राजा-( सादरम् ) किमम्वभिः प्रेषितः ।
 दौवारिकः-अह इं । [ अथ किम् |
 राजा-ननु प्रवेश्यताम् ।
 दौवारिकः-तह। ( इति निष्क्रम्य करभक्रेण सह प्रविश्य ) एस भट्ट। उबसप्प । तथा। एष भर्ता । उपसर्प ]
 करभकः-'जेदु अट्ठा ! देखें आणवेदि । आआमिणि चउत्थदिअहे पटत्तपर्णो मे उवयस भविस्सदि । तहिं दीहाटण अबस्सं संभबिदव्य दि । [ जयतु भर्ता। देव्याज्ञापयति आगा मिनि चतुर्थदिवसे प्रवृत्तपारण म उपवास भविष्यति। तत्र दीर्घ युषावश्यं संभावनीयेति ]
 राजा-इतस्तपस्विकार्यम् । इत गुरुजनाक्षा । इयमप्यनतिं क्रमणीयम् । किमत्र प्रतिविधेयम् ।
 विदूषकः -तिसं विअ अन्तराले चष्ट । [ शिङ्गरिखान्त राले तिष्ठ ।


स्थानमपेक्षते । एप पुनर्नगराद्देवीनामंबानामाज्ञप्तिहः करभक्र आगतः । अथ किम् | तह इति तथेति । एष भर्ता । उपसर्प । जयतु भत । देव्यम्वाज्ञापयाते । आगामिनि चतुर्थदिंवसे प्रवृत्तपारणो म उपवास भविष्पातेि । पूर्वमुपवासवचनश्रवणमस्य दुःखदं भाविष्यतीति प्रवृत्तपारण इति प्रथममुपन्यस्तम् । तत्र दीर्घायुषावश्यं संभावनीयोति । प्रतिंविधेयं [ प्रति ] कर्तव्यम् । त्रिशंकुरिवान्तराले तिष्ठेत्यादेषु विदूषकवचनेषु


करभक इत्यज्ञप्तिहरस्य नाम । अथ किमियंगीकारें । तिसंङ्क इति । यथा त्रिशंकुञ्च


 राजा-सत्यमाकुलीभूतऽस्मि ।

कृत्ययोर्भिन्नदेशत्वाद्वैधीभवाते से मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्रोतोवहो यथा ।। १७ ।।

( विचिन्त्य ) सखेत्वमम्बैया पुत्र इति प्रतिष्ठहीतः । अतो भव नितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं ममवेध तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति ।
 विदुषकः-णं क्खु गं रखभरुों राणास । न खङ स रक्षोभीरुकं गणय ?
 राजा-( सास्मतम् ) कथमेतद्भवत संभाव्यते ।
 विदूषकः-जंह राआणुएण निव्वें तह गच्छथामें । [ यथ। राजानुजेन गन्तव्यं तथा गच्छामि ।


हस्यप्रतीतिः स्फुटनं । उ ते च ‘ विदूषकस्य हैरयं तु मायके हायक रण| १ इतं । तलक्षणम्- ’ भाषणकृतिवेपाणां यि।विकारतः । यादेश्च. पश्स्थानामेषामनुशृतेरिति । विवसलेतस सः ' इति ? एतस्थायी हैं। इसति ज्ञेयम् । कृत्ययोति । कार्ययोर्मनस वेषभ वनं नामैकसपणेंबसनम् । उपमाने तु मारीद्वयगमनम् । उभे भिन्ने अपि समानधर्मार्थमतिशसेक्यैकत्वेनाध्यवसिते । पुरोऽग्रे शैले प्रतिहतमव रोधं प्राप्तं स्रोतोवहो नराः स्त्रोत इव | अन्यदल्पं स्रोतः शैलवरुद्धं तिष्ठेदैवत संबन्धिपदोपादानम् । तत्रापि नद्यादिपदाभावेन यद्विशिष्टस्थ प्रहृv तेन महानदीवं ध्वनितम् । वृत्त्यनुप्रसच्छेकानुप्रासयः संसृष्टिः । उपमा च } न खटु भां रक्षोक्षीरुकं गणय की भवति वायि । यथः राज


वापृथिव्योर्मध्ये लिहूनि तद्वत्वमपि कृथयोर्मध्ये तिनेत्यर्थः । तेन द्वथभषिं न करोव्र्युमिनि भावः । सयभित्यादि । सत्यं तत्वतः “ सत्यं शपथतत्वयोः ' इत्यमरः । आफुली भूतोऽस्मि कस्टुषीभूतचित्सोऽरिम ॥ ऋत्ययोरिति । कृत्ययोः कर्तुं योग्ययोः अनेन ह्यो रप्यवश्यं कर्तव्यता सूचिता । पुरः शैले प्रतिहतं प्रतिरुद्धे योनौवहाः नद्यः तत्संयधिं नौन


 राजा-ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।  विदूषकः-तेण हि जुवराओ ह्मि दाणिं संवुत्तो [ तेन हि युवराजोऽस्मीदानीं संवृत्तः |  राजा-( स्वगतम् ) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । अवतु । एनमेवं वक्ष्ये। (विदूषकं हस्ते गृहीत्वा प्रकाशम् ) वचस्य, ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य ।

क्व वयं क्व परोक्षमन्मथ मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वैचः ॥ १८ ॥


नुजेन गन्तव्यं तथा गच्छमि । आनुयात्रिकान्सहागतान् । तेन हि युवराजः अस्मीत्यहमर्थे ! इदानीं संवृत्तः अन्तपुरेभ्यस्तात्स्थ्यात्स्त्रीभ्यः विदूषकं प्रत्याययितुं तापसकन्यकायामित्युक्तिः । क्व वयामिति । वयं क्व । वय-


अहम्।‘‘स्तोंऽब्रुवेगेन्द्रिययोः ” इति विश्वः । यथाशब्दो दृष्टान्तवाचक: । तेण हीति । युवराज इत्यनेन सज्ञिः पुत्राभावः सूचितः । राज्ञः पुत्रसद्भावे स्वस्य युवराजस्वकथनस्यानु चितत्वात् । तेन च स्वान्त:पुरयुवतिषु पुत्रोत्पत्तिर्नास्ति इतःपरमेव शकुन्तलयां भवि- स्यतति सूच्यते । चपल इत्यादि । चपलः अनवस्थितचित्तः । ‘ चपलः पारदे शीघ्रे दुर्विनाते नवस्थिते " इति वैजयंती । वटुर्वक्तव्याव्यविवेकरहितः । अन्तःपुरेभ्यः अन्तःपुरवासेिनीभ्यः । भवतु स यादृशस्तादृशो वास्तु । यद्वा भवत्वित्युपायस्मरणे । एव वक्ष्ये वक्ष्यमाणत्रकारेण प्रच्छाद्य कथयिष्यामि एनमित्यनादरनिर्देशेन प्रतारणे सुकरत्वं व्यज्यते । महर्षिगौरवात् महर्षेर्बहुमानाद्धेतोः न चेत् सर्वानर्थकारी शपो भवेदिति भावः । तर्हि शकुन्तळदर्शनार्थमपि भवत्वित्याशंक्याह-ममेति । नागरिकस्य ममेत्यर्थः । तापसकन्यकायां तापसपदेन परिणयायोग्यत्वं रूपाद्यभावश्च व्यज्यते । कन्या पदेनानुप्रागल्भ्यं तात्कालिकसंभोगाद्यनर्हत्वं सूच्यते । तस्यामभिलाषः आदरः नास्ति तर्हि पर्युद्धे प्रत्यक्षत्वादनुरागाभावे किं निश्चयकमित्याशंक्याह-सस्यमिति । सत्यं तत्वतः। अमुमर्थ विशिप्याह-पश्येत्यादिना । क्वेति । वयमिति वहुवचनेन ब्रे प्रौढ- कामिनीवेद्यलोकोत्तरचमत्कारिमन्मथकलाकुशलाः तादृशनागरिका वयं कुत्रेति द्योत्यते । परोक्षमन्मथः अज्ञातकामः व्यवहितमदन इति यावत् । मृगशावैर्हरिणपोतेः समं तुल्यम् । " समा वर्षे समं तुल्यम् ” इति यादवः । एधितो वर्धितः

( इति निष्कान्ताः सर्वे )

इति द्वितीयोऽङ्कः


मत्यर्थान्तरसंक्रमितवाच्यम् । तेनानेकराजोपचारयुक्तत्वं नानवैदग्धी कुशलत्वं च व्यज्यते । मृगशावैर्हरिणबालवैः समं सहैधितो वृद्धिं प्राप्तः । अत एव परोक्षमन्मथो द्रग्मुक्तमनोभवः | कामकलानभिज्ञ इत्यर्थः । एधितपदार्थसमर्थनार्थं शावपम् । तेन नावकरत्वम्। परिहासेन विविधं जल्पितं यत्र तद्वचः शकुन्तलायामनुरागकथनरूपं परमार्थेन न गृह्यताम् । पुनरुक्तवदाभासः । वृत्त्यनुप्रासः ! काव्यलिङ्गमं पदार्थवाक्या र्थरूपेण पूर्वीर्धे विपमस्यैको भेदः सहोक्तिश्च | वैतालीयं वृत्तम् । अन्ये त्वर्धसमं प्रवोधितं मन्यन्ते । ' गजा-स्वगतम्' । इत्यादिनैतद- न्तेन संवृतिर्नाम संध्यन्तराङ्गमुपक्षिप्तम् । तल्लक्षणं तु -' संवृतिः स्वयमु- क्तस्य स्वयं प्रच्छादनं भवेत् ’ इति ।|

इति श्रीमदभिधानशाकुन्तलटीकायामर्थद्योतनिकायां

द्वितायोऽङ्कः समाप्तः


भृगशावैक्यभेन महर्निर्घशंसुषु मनुष्येषु च सरणशुद्धिः नतु लोकोत्तरस्त्रीरत्नभिति नतत्त्वथटचितद्रव्यैः सम्यः बधित स्वर्थः । इन यनेन जनमात्रमुच्यते नतु नागरकजनाह्वानेन रघूत्तांताभिज्ञत्वेन गतःयमिति चोच्यते । कुत्र कुत्र यदि यस्या नागरिकजनसहवासेन मन्मथकलावैदग्ध्येन प्रागल्भ्यं काश्यषधीनस्वभावश्च भवति तदा नदसंसर्ग: समुचिनः स्यादिति भावः । अत्र नागरिकामाशकिनः संगस्यासंभावित वर्दी में प्रयुतं तद्वनम् । {थंग7न २ जपेते इति । तथै ववन्तमहासं निरै निवेदयेदशनि आँ । इयं भूर्भरेणदिनानुरोऽधि अर्णितः सङ्कथाभिप्रेत }हू-परिहासविभिन्नानि । सः जयैः रागं परिहारे। न यु'श्रत श्यत् आह-भग्न इयदि । मिश्रेण समुषितनुचिंतादि के वक्तुं शक्ष्यत इति भावः । परिहास विजनिपतभियनेन पूर्वं तदृशार्दिधिपयेऽति यहू वर्णितमिति व्यज्यते । वचस्तदूपादि वर्णानरूपं परमार्थेन तत्थेन न भूलतां नांगीक्रियताम् । मंत्र पूर्वोकस्य शकुन्तानुराग ‘स्यान्यथाकथनाद्राज्ञः प्रज्ञागुण उः । तदुक्तम् -* उतार्थम्धान्यथाकथनं प्रज्ञावंत्वमुदा- हतम् ’ इति । अथ त्रिभिर्भृगयाकारे । अत्र देवीनतमात्रांवरार्थकथनं राज्ञः सकाशाद्वि दूपकापकर्षाणार्थमित्यवगंतव्यम् ।

इति श्रीनिवासाचार्येण विरचितायां शकुन्तलछयाख्यायां द्वितीयोऽङ्कः समाप्तः ।

  1. च इ० पा० ।
  2. दूरात्परिहरिष्यन्ति इ० पा० ।
  3. गच्छ दासीए उत्त (गच्छ दास्याः पुत्र) इत्य० क्क० पु० ।
  4. प्रतिहारी इ० पा० ।
  5. दाणिं (इदानीं) इत्यधिकं क्क० पु० ।
  6. अविरळ (अविरल) इ० पा० ।
  7. एद् एद् (एत्वेतु) इ० पा० ।
  8. आत्मीयं इ० पा० ।
  9. अहं तु तामेव इ० पा० ।
  10. अज (अद्य) इ० पा० ।
  11. विदूषकः-ता कहं एदं (तस्मात्कथमेतत्) इयधिकं क० पु० ।
  12. पतितं इ० पा० ।
  13. भो वअस्य (भो वयस्य) इ० पा० ।
  14. येन त्वमेव इ० पा०।
  15. जं एव्वं (यदेवं) इ० पा० ।
  16. णं भवं राआ ( ननु भवाम् राजा । राजा--ततः किम् । इत्यधिकं क्व० पु० ।
  17. आरण्णआ ( आरण्यका ) इत्यधिकं क्व० पु० ।