अभिज्ञानशाकुन्तलम्/द्वितीयोऽङ्कः

विकिस्रोतः तः
← प्रथमोऽङ्कः अभिज्ञानशाकुन्तलम्
द्वितीयोऽङ्कः
कालिदासः
तृतीयोऽङ्कः →

(ततः प्रविशति विषण्णो विदूषकः)
विदूषकः - (निःश्वस्य) भो दिष्टम् ! एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन
निर्विण्णोऽस्मि । अयं मृगोऽयं वराहोऽयं शार्दूल इति मध्याह्णेऽपि
ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्यते अटवीतेऽटवी !
पत्रसङ्करषायाणि कटुकानि गिरिनदी जलानि पीयन्ते । अनियतवेलं
शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसन्धे रात्रावपि
निकामं शयितव्यं नास्ति । ततः महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहण-
कोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानीमपि पीडा न निष्क्रामति ।
ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मासु अवहीनेषु
तत्रभवतो मृगानुसारेणाश्रमं प्रविष्टस्य तापसकन्यका शकुन्तला
ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि च
करोति ! अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् ।
का गतिः ! यावत्तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च),
एष एव आगच्छति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा
स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय ! (इति दण्डकाष्ठमवलम्ब्य स्थितः ।)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा)
राजा - कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥१॥
(स्मितं कृत्वा) एवमात्माभिप्रायसंभावितेष्टवनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुध्दया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥२॥
विदूषकः- (तथास्थित एव) भो वयस्य, न मे हस्तपादं प्रसरति । तद्वाङ्मात्रेण्
जाप्यसे ।
राजा - (सस्मितं) कृतोऽयं गात्रोपघातः ?
विदूषकः- कुतः किल स्वयमक्ष्याकृलीकुत्याश्रुकारणं पृच्छसि ?
राजा - न खल्वगच्छामि ।
विदूषकः- भो वयस्य, यद्वेतसः कुब्जलीलां विडम्बयति तत् किमात्मनः
प्रभावेण, ननु नदीवेगस्य ?
राजा - नदीवेगस्तत्र कारणम् ।
विदूषकः- ममापि भवान् ।
राजा - कथमिव ?
विदूषकः – एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया
भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभित-
सन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसादयिष्यामि
विस्रष्टुं मामेकाहमपि तावद्विश्रमितुम् ।
राजा - (स्वगतम्) अयं चैवमाह ! ममापि काश्यपसुताम् अनुस्मृत्य
मृगयाविक्लवं चेतः ! कुतः, -
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्ध विलोकितोपदेशः ॥३॥
विदूषकः - (राज्ञो मुखं विलोक्य) अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते
अरण्ये मया रुदितमासीत् !
राजा - (सस्मितम्) किमन्यम् ? अनतिक्रमणीयं मे सुहृद्वाक्यम् इति
स्थितोऽस्मि ।
विदूषकः -चिरं जीव । (इति गन्तुमिच्छति)
राजा - वयस्य, तिष्ठ । सावशेषं मे वचः ।
विदूषकः - आज्ञापयतु भवान् ।
राजा - विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन
भवितव्यम् ।
विदूषकः - किं मोदकखादिकायाम् ? तेन ह्ययं सुगृहीतः क्षणः ।
राजा - यत्र वक्ष्यामि । कः कोऽत्र भोः ?
(प्रविश्य) दौवारिकः-(प्रणम्य)आज्ञापयतु भर्ता ।
राजा - रैवतक, सेनापतिस्तावदाहूयताम् ।
दौवारिकः – तथा (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) एष
आज्ञावचनोत्कण्ठो भर्तेतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ।
सेनापतिः- (राजानमवलोक्य) दृष्टदोषापि स्वामिनि मृगया केवलं गुणायैव
संवृत्ता । तथा हि देवः,-
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु खेदलेशैरभिन्नम् ।
उपचितमपि गात्रं व्यापतत्वादलक्ष्यं
गिरिजर इव नागः प्राणसारं बिभर्ति ॥४॥
(उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्र अवस्थीयते ?
राजा - मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन ।
सेनापतिः- (जनान्तिकं) सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्त-
वृत्तिमनुवर्तिष्ये ।( प्रकाशम्) प्रलपत्वेष वैधेयः । ननु प्रभुरेव
निदर्शनम् !
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ॥
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥५॥
विदूषकः - अपेहि, रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं
तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णक्षस्य
कस्यापि मुखे पतिष्यसि ।
राजा - भद्र सेनापते, आश्रमसन्निकृष्टे स्थिता स्मः । अतस्ते वचो
नाभिनन्दामि । अद्य तावत् ;
गाहन्तां महिषा निपानसलिलं श्रृङ्गैर्मुहुस्ताडितं
छायाबध्दकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्ध क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मध्दनुः ॥६॥
सेनापतिः- यत्प्रभविष्णवे रोचते ।
राजा - तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे
सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेध्दव्याः । पश्य;
शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद्वमन्ति ॥७॥
सेनापतिः- यदाज्ञापयति स्वामी ।
विदूषकः - ध्वंसतां त उत्साहवृत्तान्तः । (निष्क्रान्तः सेनापतिः)
राजा - (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेषम् । रैवतक,
त्वमपि स्वं नियोगमशून्यं कुरु ।
परिजनः - यद्देव आज्ञापयति । (इति निष्क्रान्तः)
विदूषकः - कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्मिन् पादपच्छायो-
विरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि
सुखासीना भवामि ।
राजा - गच्छाग्रतः ।
विदूषकः - एतु भवान् (इत्युभौ परिक्रम्योपविष्टौ)
राजा - माधव्य, अनवाप्तचक्षुः फलोऽसि । येन त्वया दर्शनीयं न दृष्टम्
विदूषकः - ननु भवानग्रतो मे वर्तते !
राजा - सर्वः कान्तमात्मीयं पश्यति । अहं तु तामेवाश्रमललामभूतां
शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः - (स्वगतम्) भवतु । अस्यावसरं न दास्ये । (प्रकाशम्) भो वयस्य,
ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
राजा - सखे, न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥८॥
विदूषकः – (विहस्य) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्त्रिण्यामभिलाषो
भवेत्तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना ।
राजा - न तावदेनां पश्यसि येनैवमवादीः ।
विदूषकः - तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
राजा - वयस्य, किं बहुना ?
चित्रेनिवेष्य परिकल्पिततत्त्वयोगा
रुपोच्चयेन मनस विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुविभुत्वमनुचिन्त्य वपुश्च तस्याः ॥९॥
विदूषकः - यद्येवं प्रत्यादेश इदानीं रुपवतीनाम् ।
राजा - इदं च मे मनसि वर्तते ।
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः
अनाविध्दं रत्नं मधुनवमनास्वादितरसम्
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं किमिह समुपस्थास्यति विधिः ॥१०॥
विदूषकः- तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन
इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा - परवती खलु तत्र भवति । न च सन्निहितोऽत्र गुरुजनः ।
विदूषकः - अथ भवन्तमन्तरेण कीदृशस्तस्याः दृष्टिरागः ?
राजा - निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु –
अभिमुखे मयि संहृतमीक्षणं
हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥११॥
विदूषकः – न खलु दृष्टमात्रस्य तवाङ्गं समारोहति ।
राजा - मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो
भावस्तत्रभवत्या । तथा हि ।
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥१२॥
विदूषकः- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।
राजा -सखे, तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्
केनापदेशेन पुनराश्रमपदं गच्छामः ।
विदूषकः - कोऽपरोऽपदेशो युष्माकं राज्ञाम् ? नीवारषष्ठ भागमस्माकमुपह-
रन्त्विति ।
राजा - मूर्ख, अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि
विहायाभिनन्द्यते । पश्य ,-
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपः षडभागमक्षय्यं ददत्यारण्यका हि नः ॥१३॥
(नेपथ्ये) हन्त ! सिध्दार्थै स्वः ।
राजा - (कर्णं दत्वा) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(प्रविश्य)दौवारिकः – जयतु जयतु भर्ता ! एतौ द्वौ ऋषिकुमारौ
प्रतीहारभूमिमुपस्थितौ ।
राजा - तेन ह्यविलम्बं प्रवेशय तौ ।
दौवारिकः - एष प्रवेशयामि । (इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य)
इत इतो भवन्तौ ।
(उभौ राजानं विलोकयतः)
प्रथमः - अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा-
उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः –
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४॥
द्वितीयः - गौतम, अयं स बलभित्सखो दुष्यन्तः ?
प्रथमः - अथ किम् ।
द्वितीयः - तेन हि,-
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीम्
एकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते समितिषु सुरा बध्दवैरा हि दैत्यैः
अस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १५॥
उभौ - (उपगम्य) विजयस्व राजन् !
राजा - (आसनादुत्थाय) अभिवादये भवन्तौ ।
उभौ - स्वस्ति भवते । (इति फलान्युपहरतः)
राजा - (सप्रणामं परिगृह्य) आज्ञापयितुमिच्छामि ।
उभौ - विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
राजा - किमाज्ञापयन्ति ?
उभौ -“तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टिविघ्नम्


उत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथी-
क्रियताम् आश्रमः” इति ।
राजा - अनुगृहीतोऽस्मि ।
विदूषकः - (अपवार्य ) एषेदानीमनुकूला तेऽभ्यर्थना ।
राजा - (स्मितं कृत्वा) रैवतक, मद्वचनादुच्यतां सारथिः -“सबाणासनं
रथमुपस्थापय” इति ।
दौवारिकः- यद्देव आज्ञापयति । (इति निष्क्रान्तः) उभौ –(सहर्षं)
अनुकारिणि पूर्वेषां युक्तरुपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६॥
राजा - (सप्रणामम्)गच्छतां पुरो भवन्तौ । अहमप्यनुपदम् आगत एव ।
उभौ - विजयस्व (इति निष्क्रान्तौ)
राजा - माधव्य, अप्यस्ति शकुन्तलादर्शने कुतूहलम् ?
विदूषकः- प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि
नावशेषितः ।
राजा -मा भैषीः । ननु मत्समीपे वर्तिष्यसे
विदूषकः - एष राक्षसाद्रक्षितोऽस्मि ।
(प्रविश्य)
दौवारिकः - सज्जो रथो भर्तुर्विजनप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः
करभक आगतः ।
राजा - (सादरम्) किमम्बाभिः प्रेषितः ?
दौवारिकः- अथ किम् ?
राजा - ननु प्रवेश्यताम् ।
दौवारिकः- तथा । (इति निष्क्रम्य, करभकेण सह प्रविश्य) एष भर्ता ।
उपसर्प
करभकः - जयतु जयतु भर्ता ! देव्याज्ञापयति “ आगामिनि चतुर्थदिवसे
प्रवृत्तपारणो मम उपवासो भविष्यति । तत्र दीर्घायुषावश्यं
सन्निहितेन भवितव्यम्” इति ।
राजा - इतिस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । यद् द्वयमपि
अननिक्रमणीयम् । किमत्र प्रतिविधेयम् ?
विदूषकः - त्रिशङ्कुरिवान्तराले तिष्ठ ।
राजा - सत्यमाकुलीभूतोऽस्मि ।
कृत्ययौर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्त्रोतोवहो यथा ॥९॥
(विचिन्त्य) सखे, त्वमम्बया पुत्र इति प्रतिगृहीतः । यतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्य
मनुष्ठातुमर्हति ।
विदूषकः - न खलु मां रक्षोभीरुकं गणयसि !
राजा - (सस्मितं) कथमेतद्भवति संभाव्यते ?
विदूषकः - यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजा - ननु तपोवनोविरोधः परिहरणीय इति सर्वाननुयात्रिकास्त्वयैव सह
प्रस्थापयामि ।
विदूषकः - (स्वगतम्) तेन हि युवराजोस्मीदानीं संवृत्तः ।
राजा - (स्वगतम्) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनाम् अन्तः पुरेभ्यः
कथयेत् । भवतु । एनमेवं वक्ष्ये । (विदूषकं हस्तेगृहीत्वा) वयस्य,
ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां
ममाभिलाषः । पश्य,
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥१८॥
विदूषकः - अथ किम् ।
(इति निष्क्रान्तास्सर्वे )
इति द्वितीयोऽङ्कः